1agnim īLe purohitam 1yajñasya devam ṛtvijam 1hotāram ratnadhātamam 1agniḥ pūrvebhiḥ ṛṣibhiḥ 1īḍyaḥ nūtanaiḥ uta 1sa devān ā iha vakṣati 1agninā rayim aśnavat 1poṣam eva divedive 1yaśasam vīravattamam 1agne yam yajñam adhvaram 1viśvataḥ paribhūḥ asi 1saḥ it deveṣu gacchati 1agniḥ hotā kavikratuḥ 1satyaḥ citraśravastamaḥ 1devaḥ devebhiḥ ā gamat 1yat aṅga dāśuṣe tvam 1agne bhadram kariṣyasi 1tava it tat satyam aṅgiraḥ 1upa tvā agne divedive 1doṣāvastar dhiyā vayam 1namaḥ bharantaḥ ā imasi 1rājantam adhvarāṇām 1gopām ṛtasya dīdivim 1vardhamānam sve dame 1sa naḥ pitā iva sūnave 1agne sūpāyanaḥ bhava 1sacasvā naḥ svastaye 1vāyo ā yāhi darśata 1ime somāḥ araṁkṛtāḥ 1teṣām pāhi śrudhī havam 1vāyo ukthebhiḥ jarante 1tvām acchā jaritāraḥ 1sutasomāḥ aharvidaḥ 1vāyo tava prapṛñcatī 1dhenā jigāti dāśuṣe 1urūcī somapītaye 1indravāyū ime sutāḥ 1upa prayobhiḥ ā gatam 1indavaḥ vām uśanti hi 1vāyo indraḥ ca cetathaḥ 1sutānām vājinīvasū 1tau ā yātam upa dravat 1vāyo indraḥ ca sunvataḥ 1ā yātam upa niṣkṛtam 1makṣū itthā dhiyā narā 1mitram huve pūtadakṣam 1varuṇam ca riśādasam 1dhiyam ghṛtācīm sādhantā 1ṛtena mitrāvaruṇau 1ṛtāvṛdhau ṛtaspṛśā 1kratum bṛhantam āśāthe 1kavī naḥ mitrāvaruṇā 1tuvijātau urukṣayā 1dakṣam dadhāte apasam 1aśvinā yajvarīḥ iṣaḥ 1dravatpāṇī śubhaḥ patī 1purubhujā canasyatam 1aśvinā purudaṁsasā 1narā śavīrayā dhiyā 1dhiṣṇyā vanatam giraḥ 1dasrā yuvākavaḥ sutāḥ 1nāsatyā vṛktabarhiṣaḥ 1ā yātam rudravartanī 1indra ā yāhi citrabhāno 1sutāḥ ime tvāyavaḥ 1aṇvībhiḥ tanā pūtāsaḥ 1indra ā yāhi dhiyā iṣitaḥ 1viprajūtaḥ sutāvataḥ 1upa brahmāṇi vāghataḥ 1indra ā yāhi tūtujānaḥ 1upa brahmāṇi harivaḥ 1sute dadhiṣva naḥ canaḥ 1ā ūmāsaḥ carṣaṇīdhṛtaḥ 1viśve devāsaḥ ā gata 1dāśvāṁsaḥ dāśuṣaḥ sutam 1viśve devāsaḥ apturaḥ 1sutam ā ganta tūrṇayaḥ 1usrāḥ iva svasarāṇi 1viśve devāsaḥ asridhaḥ 1ehimāyāsaḥ adruhaḥ 1medham juṣanta vahnayaḥ 1pāvakā naḥ sarasvatī 1vājebhiḥ vājinīvatī 1yajñam vaṣTu dhiyāvasuḥ 1codayitrī sūnṛtānām 1cetantī sumatīnām 1yajñam dadhe sarasvatī 1mahaḥ arṇaḥ sarasvatī 1pra cetayati ketunā 1dhiyaḥ viśvāḥ vi rājati 1surūpakṛtnum ūtaye 1sudughām iva goduhe 1juhūmasi dyavidyavi 1upa naḥ savanā ā gahi 1somasya somapāḥ piba 1godāḥ it revataḥ madaḥ 1athā te antamānām 1vidyāma sumatīnām 1mā naḥ ati khyaḥ ā gahi 1parā ihi vigram astṛtam 1indram pṛcchā vipaścitam 1yaḥ te sakhibhyaḥ ā varam 1uta bruvantu naḥ nidaḥ 1niḥ anyataḥ cit ārata 1dadhānāḥ indre it duvaḥ 1uta naḥ subhagān ariḥ 1voceyuḥ dasma kṛṣTayaḥ 1syāma it indrasya śarmaṇi 1ā īm āśum āśave bhara 1yajñaśriyam nṛmādanam 1patayat mandayatsakham 1asya pītvā śatakrato 1ghanaḥ vṛtrāṇām abhavaḥ 1pra āvaḥ vājeṣu vājinam 1tam tvā vājeṣu vājinam 1vājayāmaḥ śatakrato 1dhanānām indra sātaye 1yaḥ rāyaḥ avaniḥ mahān 1supāraḥ sunvataḥ sakhā 1tasmai indrāya gāyata 1ā tu ā itā ni sīdata 1indram abhi pra gāyata 1sakhāyaḥ stomavāhasaḥ 1purūtamam purūṇām 1īśānam vāryāṇām 1indram some sacā sute 1sa ghā naḥ yoge ā bhuvat 1sa rāye sa puraṁdhyām 1gamat vājebhiḥ ā sa naḥ 1yasya saṁsthe na vṛṇvate 1harī samatsu śatravaḥ 1tasmai indrāya gāyata 1sutapāvne sutāḥ ime 1śucayaḥ yanti vītaye 1somāsaḥ dadhyāśiraḥ 1tvam sutasya pītaye 1sadyaḥ vṛddhaḥ ajāyathāḥ 1indra jyaiṣThyāya sukrato 1ā tvā viśantu āśavaḥ 1somāsaḥ indra girvaṇaḥ 1śam te santu pracetase 1tvām stomāḥ avīvṛdhan 1tvām ukthā śatakrato 1tvām vardhantu naḥ giraḥ 1akṣitotiḥ sanet imam 1vājam indraḥ sahasriṇam 1yasmin viśvāni pauṁsyā 1mā naḥ martāḥ abhi druhan 1tanūnām indra girvaṇaḥ 1īśānaḥ yavayā vadham 1yuñjanti bradhnam aruṣam 1carantam pari tasthuṣaḥ 1rocante rocanā divi 1yuñjanti asya kāmyā 1harī vipakṣasā rathe 1śoṇā dhṛṣṇū nṛvāhasā 1ketum kṛṇvan aketave 1peśaḥ maryāḥ apeśase 1sam uṣadbhiḥ ajāyathāḥ 1āt aha svadhām anu 1punar garbhatvam erire 1dadhānāḥ nāma yajñiyam 1vīLu cit ārujatnubhiḥ 1guhā cit indra vahnibhiḥ 1avindaḥ usriyāḥ anu 1devayantaḥ yathā matim 1acchā vidadvasum giraḥ 1mahām anūṣata śrutam 1indreṇa sam hi dṛkṣase 1saṁjagmānaḥ abibhyuṣā 1mandū samānavarcasā 1anavadyaiḥ abhidyubhiḥ 1makhaḥ sahasvat arcati 1gaṇaiḥ indrasya kāmyaiḥ 1ataḥ parijman ā gahi 1divaḥ vā rocanāt adhi 1sam asmin ṛñjate giraḥ 1itaḥ vā sātim īmahe 1divaḥ vā pārthivāt adhi 1indram mahaḥ vā rajasaḥ 1indram it gāthinaḥ bṛhat 1indram arkebhiḥ arkiṇaḥ 1indram vāṇīḥ anūṣata 1indraḥ it haryoḥ sacā 1sammiślaḥ ā vacoyujā 1indraḥ vajrī hiraṇyayaḥ 1indraḥ dīrghāya cakṣase 1ā sūryam rohayat divi 1vi gobhiḥ adrim airayat 1indra vājeṣu naḥ ava 1sahasrapradhaneṣu ca 1ugraḥ ugrābhiḥ ūtibhiḥ 1indram vayam mahādhane 1indram arbhe havāmahe 1yujam vṛtreṣu vajriṇam 1sa naḥ vṛṣan amum carum 1satrādāvan apā vṛdhi 1asmabhyam apratiṣkutaḥ 1tuñjetuñje ye uttare 1stomāḥ indrasya vajriṇaḥ 1na vindhe asya suṣTutim 1vṛṣā yūthā iva vaṁsagaḥ 1kṛṣTīḥ iyarti ojasā 1īśānaḥ apratiṣkutaḥ 1yaḥ ekaḥ carṣaṇīnām 1vasūnām irajyati 1indraḥ pañca kṣitīnām 1indram vaḥ viśvataḥ pari 1havāmahe janebhyaḥ 1asmākam astu kevalaḥ 1ā indra sānasim rayim 1sajitvānam sadāsaham 1varṣiṣTham ūtaye bhara 1ni yena muṣTihatyayā 1ni vṛtrā ruṇadhāmahai 1tvotāsaḥ ni arvatā 1indra tvotāsaḥ ā vayam 1vajram ghanāḥ dadīmahi 1jayema sam yudhi spṛdhaḥ 1vayam śūrebhiḥ astṛbhiḥ 1indra tvayā yujā vayam 1sāsahyāma pṛtanyataḥ 1mahān indraḥ paraḥ ca nu 1mahitvam astu vajriṇe 1dyauḥ na prathinā śavaḥ 1samohe vā ye āśata 1naraḥ tokasya sanitau 1viprāsaḥ vā dhiyāyavaḥ 1yaḥ kukṣiḥ somapātamaḥ 1samudraḥ iva pinvate 1urvīḥ āpaḥ na kākudaḥ 1evā hi asya sūnṛtā 1virapśī gomatī mahī 1pakvā śākhā na dāśuṣe 1evā hi te vibhūtayaḥ 1ūtayaḥ indra māvate 1sadyaḥ cit santi dāśuṣe 1evā hi asya kāmyā 1stomaḥ uktham ca śaṁsyā 1indrāya somapītaye 1indra ā ihi matsi andhasaḥ 1viśvebhiḥ somaparvabhiḥ 1mahān abhiṣTiḥ ojasā 1ā īm enam sṛjatā sute 1mandim indrāya mandine 1cakrim viśvāni cakraye 1matsvā suśipra mandibhiḥ 1stomebhiḥ viśvacarṣaṇe 1sacā eṣu savaneṣu ā 1asṛgram indra te giraḥ 1prati tvām ut ahāsata 1ajoṣāḥ vṛṣabham patim 1sam codaya citram arvāk 1rādhaḥ indra vareṇyam 1asat it te vibhu prabhu 1asmān su tatra codaya 1indra rāye rabhasvataḥ 1tuvidyumna yaśasvataḥ 1sam gomat indra vājavat 1asme pṛthu śravaḥ bṛhat 1viśvāyuḥ dhehi akṣitam 1asme dhehi śravaḥ bṛhat 1dyumnam sahasrasātamam 1indra tāḥ rathinīḥ iṣaḥ 1vasoḥ indram vasupatim 1gīrbhiḥ gṛṇantaḥ ṛgmiyam 1homa gantāram ūtaye 1sutesute nyokase 1bṛhat bṛhate ā it ariḥ 1indrāya śūṣam arcati 11gāyanti tvā gāyatriṇaḥ 11arcanti arkam arkiṇaḥ 11brahmāṇaḥ tvā śatakrato 11ut vaṁśam iva yemire 11yat sānoḥ sānum ā aruhat 11bhūri aspaṣTa kartvam 11tat indraḥ artham cetati 11yūthena vṛṣṇiḥ ejati 11yukṣvā hi keśinā harī 11vṛṣaṇā kakṣyaprā 11athā naḥ indra somapāḥ 11girām upaśrutim cara 11ā ihi stomān abhi svara 11abhi gṛṇīhi ā ruva 11brahma ca naḥ vaso sacā 11indra yajñam ca vardhaya 11uktham indrāya śaṁsyam 11vardhanam puruniṣṣidhe 11śakraḥ yathā suteṣu naḥ 11rāraṇat sakhyeṣu ca 11tam it sakhitve īmahe 11tam rāye tam suvīrye 11sa śakraḥ uta naḥ śakat 11indraḥ vasu dayamānaḥ 11suvivṛtam sunirajam 11indra tvādātam it yaśaḥ 11gavām apa vrajam vṛdhi 11kṛṇuṣva rādhaḥ adrivaḥ 11nahi tvā rodasī ubhe 11ṛghāyamāṇam invataḥ 11jeṣaḥ svarvatīḥ apaḥ 11sam gāḥ asmabhyam dhūnuhi 11āśrutkarṇa śrudhī havam 11nū cit dadhiṣva me giraḥ 11indra stomam imam mama 11kṛṣvā yujaḥ cit antaram 11vidmā hi tvā vṛṣantamam 11vājeṣu havanaśrutam 11vṛṣantamasya hūmahe 11ūtim sahasrasātamām 11ā tū naḥ indra kauśika 11mandasānaḥ sutam piba 11navyam āyuḥ pra sū tira 11kṛdhī sahasrasām ṛṣim 11pari tvā girvaṇaḥ giraḥ 11imāḥ bhavantu viśvataḥ 11vṛddhāyum anu vṛddhayaḥ 11juṣTāḥ bhavantu juṣTayaḥ 11indram viśvāḥ avīvṛdhan 11samudravyacasam giraḥ 11rathītamam rathīnām 11vājānām satpatim patim 11sakhye te indra vājinaḥ 11mā bhema śavasaḥ pate 11tvām abhi pra nonumaḥ 11jetāram aparājitam 11pūrvīḥ indrasya rātayaḥ 11na vi dasyanti ūtayaḥ 11yadī vājasya gomataḥ 11stotṛbhyaḥ maṁhate magham 11purām bhinduḥ yuvā kaviḥ 11amitaujāḥ ajāyata 11indraḥ viśvasya karmaṇaḥ 11dhartā vajrī puruṣTutaḥ 11tvam valasya gomataḥ 11apa āvar adrivaḥ bilam 11tvām devāḥ abibhyuṣaḥ 11tujyamānāsaḥ āviṣuḥ 11tava aham śūra rātibhiḥ 11prati āyam sindhum āvadan 11upa atiṣThanta girvaṇaḥ 11viduḥ te tasya kāravaḥ 11māyābhiḥ indra māyinam 11tvam śuṣṇam ava atiraḥ 11viduḥ te tasya medhirāḥ 11teṣām śravāṁsi ut tira 11indram īśānam ojasā 11abhi stomāḥ anūṣata 11sahasram yasya rātayaḥ 11uta vā santi bhūyasīḥ 11agnim dūtam vṛṇīmahe 11hotāram viśvavedasam 11asya yajñasya sukratum 11agnimagnim havīmabhiḥ 11sadā havanta viśpatim 11havyavāham purupriyam 11agne devān iha ā vaha 11jajñānaḥ vṛktabarhiṣe 11asi hotā naḥ īḍyaḥ 11tān uśataḥ vi bodhaya 11yat agne yāsi dūtyam 11devaiḥ ā satsi barhiṣi 11ghṛtāhavana dīdivaḥ 11prati sma riṣataḥ daha 11agne tvam rakṣasvinaḥ 11agninā agniḥ sam idhyate 11kaviḥ gṛhapatiḥ yuvā 11havyavāT juhvāsyaḥ 11kavim agnim upa stuhi 11satyadharmāṇam adhvare 11devam amīvacātanam 11yaḥ tvām agne haviṣpatiḥ 11dūtam deva saparyati 11tasya sma prāvitā bhava 11yaḥ agnim devavītaye 11haviṣmān āvivāsati 11tasmai pāvaka mṛLaya 11sa naḥ pāvaka dīdivaḥ 11agne devān iha ā vaha 11upa yajñam haviḥ ca naḥ 11sa naḥ stavānaḥ ā bhara 11gāyatreṇa navīyasā 11rayim vīravatīm iṣam 11agne śukreṇa śociṣā 11viśvābhiḥ devahūtibhiḥ 11imam stomam juṣasva naḥ 11susamiddhaḥ naḥ ā vaha 11devān agne haviṣmate 11hotar pāvaka yakṣi ca 11madhumantam tanūnapāt 11yajñam deveṣu naḥ kave 11adyā kṛṇuhi vītaye 11narāśaṁsam iha priyam 11asmin yajñe upa hvaye 11madhujihvam haviṣkṛtam 11agne sukhatame rathe 11devān īLitaḥ ā vaha 11asi hotā manurhitaḥ 11stṛṇīta barhiḥ ānuṣak 11ghṛtapṛṣTham manīṣiṇaḥ 11yatra amṛtasya cakṣaṇam 11vi śrayantām ṛtāvṛdhaḥ 11dvāraḥ devīḥ asaścataḥ 11adyā nūnam ca yaṣTave 11naktoṣāsā supeśasā 11asmin yajñe upa hvaye 11idam naḥ barhiḥ āsade 11tā sujihvau upa hvaye 11hotārā daivyā kavī 11yajñam naḥ yakṣatām imam 11iLā sarasvatī mahī 11tisraḥ devīḥ mayobhuvaḥ 11barhiḥ sīdantu asridhaḥ 11iha tvaṣTāram agriyam 11viśvarūpam upa hvaye 11asmākam astu kevalaḥ 11ava sṛjā vanaspate 11deva devebhyaḥ haviḥ 11pra dātuḥ astu cetanam 11svāhā yajñam kṛṇotana 11indrāya yajvanaḥ gṛhe 11tatra devān upa hvaye 11ā ebhiḥ agne duvaḥ giraḥ 11viśvebhiḥ somapītaye 11devebhiḥ yāhi yakṣi ca 11ā tvā kaṇvāḥ ahūṣata 11gṛṇanti vipra te dhiyaḥ 11devebhiḥ agne ā gahi 11indravāyū bṛhaspatim 11mitrā agnim pūṣaṇam bhagam 11ādityān mārutam gaṇam 11pra vaḥ bhriyante indavaḥ 11matsarāḥ mādayiṣṇavaḥ 11drapsāḥ madhvaḥ camūṣadaḥ 11īLate tvām avasyavaḥ 11kaṇvāsaḥ vṛktabarhiṣaḥ 11haviṣmantaḥ araṁkṛtaḥ 11ghṛtapṛṣThāḥ manoyujaḥ 11ye tvā vahanti vahnayaḥ 11ā devān somapītaye 11tān yajatrān ṛtāvṛdhaḥ 11agne patnīvataḥ kṛdhi 11madhvaḥ sujihva pāyaya 11ye yajatrāḥ ye īḍyāḥ 11te te pibantu jihvayā 11madhoḥ agne vaṣaTkṛti 11ākīm sūryasya rocanāt 11viśvān devān uṣarbudhaḥ 11vipraḥ hotā iha vakṣati 11viśvebhiḥ somyam madhu 11agne indreṇa vāyunā 11pibā mitrasya dhāmabhiḥ 11tvam hotā manurhitaḥ 11agne yajñeṣu sīdasi 11sa imam naḥ adhvaram yaja 11yukṣvā hi aruṣīḥ rathe 11haritaḥ deva rohitaḥ 11tābhiḥ devān iha ā vaha 11indra somam piba ṛtunā 11ā tvā viśantu indavaḥ 11matsarāsaḥ tadokasaḥ 11marutaḥ pibata ṛtunā 11potrāt yajñam punītana 11yūyam hi sthā sudānavaḥ 11abhi yajñam gṛṇīhi naḥ 11gnāvaḥ neṣTar piba ṛtunā 11tvam hi ratnadhāḥ asi 11agne devān iha ā vaha 11sādayā yoniṣu triṣu 11pari bhūṣa piba ṛtunā 11brāhmaṇāt indra rādhasaḥ 11pibā somam ṛtūn anu 11tava it hi sakhyam astṛtam 11yuvam dakṣam dhṛtavratā 11mitrāvaruṇā dūLabham 11ṛtunā yajñam āśāthe 11draviṇodāḥ draviṇasaḥ 11grāvahastāsaḥ adhvare 11yajñeṣu devam īLate 11draviṇodāḥ dadātu naḥ 11vasūni yāni śṛṇvire 11deveṣu tā vanāmahe 11draviṇodāḥ pipīṣati 11juhota pra ca tiṣThata 11neṣTrāt ṛtubhiḥ iṣyata 11yat tvā turīyam ṛtubhiḥ 11draviṇodaḥ yajāmahe 11adha smā naḥ dadiḥ bhava 11aśvinā pibatam madhu 11dīdyagnī śucivratā 11ṛtunā yajñavāhasā 11gārhapatyena santya 11ṛtunā yajñanīḥ asi 11devān devayate yaja 11ā tvā vahantu harayaḥ 11vṛṣaṇam somapītaye 11indra tvā sūracakṣasaḥ 11imāḥ dhānāḥ ghṛtasnuvaḥ 11harī iha upa vakṣataḥ 11indram sukhatame rathe 11indram prātar havāmahe 11indram prayati adhvare 11indram somasya pītaye 11upa naḥ sutam ā gahi 11haribhiḥ indra keśibhiḥ 11sute hi tvā havāmahe 11sa imam naḥ stomam ā gahi 11upa idam savanam sutam 11gauraḥ na tṛṣitaḥ piba 11ime somāsaḥ indavaḥ 11sutāsaḥ adhi barhiṣi 11tān indra sahase piba 11ayam te stomaḥ agriyaḥ 11hṛdispṛk astu śaṁtamaḥ 11athā somam sutam piba 11viśvam it savanam sutam 11indraḥ madāya gacchati 11vṛtrahā somapītaye 11sa imam naḥ kāmam ā pṛṇa 11gobhiḥ aśvaiḥ śatakrato 11stavāma tvā svādhyaḥ 11indrāvaruṇayoḥ aham 11samrājoḥ avaḥ ā vṛṇe 11tā naḥ mṛLātaḥ īdṛśe 11gantārā hi sthaḥ avase 11havam viprasya māvataḥ 11dhartārā carṣaṇīnām 11anukāmam tarpayethām 11indrāvaruṇā rāyaḥ ā 11tā vām nediṣTham īmahe 11yuvāku hi śacīnām 11yuvāku sumatīnām 11bhūyāma vājadāvnām 11indraḥ sahasradāvnām 11varuṇaḥ śaṁsyānām 11kratuḥ bhavati ukthyaḥ 11tayoḥ it avasā vayam 11sanema ni ca dhīmahi 11syāt uta prarecanam 11indrāvaruṇā vām aham 11huve citrāya rādhase 11asmān su jigyuṣaḥ kṛtam 11indrāvaruṇā nū nu vām 11siṣāsantīṣu dhīṣu ā 11asmabhyam śarma yacchatam 11pra vām aśnotu suṣTutiḥ 11indrāvaruṇā yām huve 11yām ṛdhāthe sadhastutim 11somānam svaraṇam 11kṛṇuhi brahmaṇaḥ pate 11kakṣīvantam yaḥ auśijaḥ 11yaḥ revān yaḥ amīvahā 11vasuvit puṣTivardhanaḥ 11sa naḥ siṣaktu yaḥ turaḥ 11mā naḥ śaṁsaḥ araruṣaḥ 11dhūrtiḥ praṇak martyasya 11rakṣā naḥ brahmaṇaḥ pate 11sa ghā vīraḥ na riṣyati 11yam indraḥ brahmaṇaḥ patiḥ 11somaḥ hinoti martyam 11tvam tam brahmaṇaḥ pate 11somaḥ indraḥ ca martyam 11dakṣiṇā pātu aṁhasaḥ 11sadasaḥ patim adbhutam 11priyam indrasya kāmyam 11sanim medhām ayāsiṣam 11yasmāt ṛte na sidhyati 11yajñaḥ vipaścitaḥ cana 11sa dhīnām yogam invati 11āt ṛdhnoti haviṣkṛtim 11prāñcam kṛṇoti adhvaram 11hotrā deveṣu gacchati 11narāśaṁsam sudhṛṣTamam 11apaśyam saprathastamam 11divaḥ na sadmamakhasam 11prati tyam cārum adhvaram 11gopīthāya pra hūyase 11marudbhiḥ agne ā gahi 11nahi devaḥ na martyaḥ 11mahaḥ tava kratum paraḥ 11marudbhiḥ agne ā gahi 11ye mahaḥ rajasaḥ viduḥ 11viśve devāsaḥ adruhaḥ 11marudbhiḥ agne ā gahi 11ye ugrāḥ arkam ānṛcuḥ 11anādhṛṣTāsaḥ ojasā 11marudbhiḥ agne ā gahi 11ye śubhrāḥ ghoravarpasaḥ 11sukṣatrāsaḥ riśādasaḥ 11marudbhiḥ agne ā gahi 11ye nākasya adhi rocane 11divi devāsaḥ āsate 11marudbhiḥ agne ā gahi 11ye īṅkhayanti parvatān 11tiraḥ samudram arṇavam 11marudbhiḥ agne ā gahi 11ā ye tanvanti raśmibhiḥ 11tiraḥ samudram ojasā 11marudbhiḥ agne ā gahi 11abhi tvā pūrvapītaye 11sṛjāmi somyam madhu 11marudbhiḥ agne ā gahi 12ayam devāya janmane 12stomaḥ viprebhiḥ āsayā 12akāri ratnadhātamaḥ 12ye indrāya vacoyujā 12tatakṣuḥ manasā harī 12śamībhiḥ yajñam āśata 12takṣan nāsatyābhyām 12parijmānam sukham ratham 12takṣan dhenum sabardughām 12yuvānā pitarā punar 12satyamantrāḥ ṛjūyavaḥ 12ṛbhavaḥ viṣTī akrata 12sam vaḥ madāsaḥ agmata 12indreṇa ca marutvatā 12ādityebhiḥ ca rājabhiḥ 12uta tyam camasam navam 12tvaṣTuḥ devasya niṣkṛtam 12akarta caturaḥ punar 12te naḥ ratnāni dhattana 12triḥ ā sāptāni sunvate 12ekamekam suśastibhiḥ 12adhārayanta vahnayaḥ 12abhajanta sukṛtyayā 12bhāgam deveṣu yajñiyam 12iha indrāgnī upa hvaye 12tayoḥ it stomam uśmasi 12tā somam somapātamā 12tā yajñeṣu pra śaṁsata 12indrāgnī śumbhatā naraḥ 12tā gāyatreṣu gāyata 12tā mitrasya praśastaye 12indrāgnī tā havāmahe 12somapā somapītaye 12ugrā santā havāmahe 12upa idam savanam sutam 12indrāgnī ā iha gacchatām 12tā mahāntā sadaspatī 12indrāgnī rakṣaḥ ubjatam 12aprajāḥ santu atriṇaḥ 12tena satyena jāgṛtam 12adhi pracetune pade 12indrāgnī śarma yacchatam 12prātaryujā vi bodhaya 12aśvinau ā iha gacchatām 12asya somasya pītaye 12yā surathā rathītamā 12ubhā devā divispṛśā 12aśvinā tā havāmahe 12yā vām kaśā madhumatī 12aśvinā sūnṛtāvatī 12tayā yajñam mimikṣatam 12nahi vām asti dūrake 12yatrā rathena gacchathaḥ 12aśvinā sominaḥ gṛham 12hiraṇyapāṇim ūtaye 12savitāram upa hvaye 12sa cettā devatā padam 12apām napātam avase 12savitāram upa stuhi 12tasya vratāni uśmasi 12vibhaktāram havāmahe 12vasoḥ citrasya rādhasaḥ 12savitāram nṛcakṣasam 12sakhāyaḥ ā ni sīdata 12savitā stomyaḥ nu naḥ 12dātā rādhāṁsi śumbhati 12agne patnīḥ iha ā vaha 12devānām uśatīḥ upa 12tvaṣTāram somapītaye 12ā gnāḥ agne iha avase 12hotrām yaviṣTha bhāratīm 12varūtrīm dhiṣaṇām vaha 12abhī naḥ devīḥ avasā 12mahaḥ śarmaṇā nṛpatnīḥ 12acchinnapatrāḥ sacantām 12iha indrāṇīm upa hvaye 12varuṇānīm svastaye 12agnāyīm somapītaye 12mahī dyauḥ pṛthivī ca naḥ 12imam yajñam mimikṣatām 12pipṛtām naḥ bharīmabhiḥ 12tayoḥ it ghṛtavat payaḥ 12viprāḥ rihanti dhītibhiḥ 12gandharvasya dhruve pade 12syonā pṛthivi bhava 12anṛkṣarā niveśanī 12yacchā naḥ śarma saprathaḥ 12ataḥ devāḥ avantu naḥ 12yataḥ viṣṇuḥ vicakrame 12pṛthivyāḥ sapta dhāmabhiḥ 12idam viṣṇuḥ vi cakrame 12tredhā ni dadhe padam 12samūLham asya pāṁsure 12trīṇi padā vi cakrame 12viṣṇuḥ gopāḥ adābhyaḥ 12ataḥ dharmāṇi dhārayan 12viṣṇoḥ karmāṇi paśyata 12yataḥ vratāni paspaśe 12indrasya yujyaḥ sakhā 12tat viṣṇoḥ paramam padam 12sadā paśyanti sūrayaḥ 12divi iva cakṣuḥ ātatam 12tat viprāsaḥ vipanyavaḥ 12jāgṛvāṁsaḥ sam indhate 12viṣṇoḥ yat paramam padam 12tīvrāḥ somāsaḥ ā gahi 12āśīrvantaḥ sutāḥ ime 12vāyo tān prasthitān piba 12ubhā devā divispṛśā 12indravāyū havāmahe 12asya somasya pītaye 12indravāyū manojuvā 12viprāḥ havante ūtaye 12sahasrākṣā dhiyaḥ patī 12mitram vayam havāmahe 12varuṇam somapītaye 12jajñānā pūtadakṣasā 12ṛtena yau ṛtāvṛdhau 12ṛtasya jyotiṣaḥ patī 12tā mitrāvaruṇā huve 12varuṇaḥ prāvitā bhuvat 12mitraḥ viśvābhiḥ ūtibhiḥ 12karatām naḥ surādhasaḥ 12marutvantam havāmahe 12indram ā somapītaye 12sajūḥ gaṇena tṛmpatu 12indrajyeṣThāḥ marudgaṇāḥ 12devāsaḥ pūṣarātayaḥ 12viśve mama śrutā havam 12hata vṛtram sudānavaḥ 12indreṇa sahasā yujā 12mā naḥ duḥśaṁsaḥ īśata 12viśvān devān havāmahe 12marutaḥ somapītaye 12ugrāḥ hi pṛśnimātaraḥ 12jayatām iva tanyatuḥ 12marutām eti dhṛṣṇuyā 12yat śubham yāthanā naraḥ 12haskārāt vidyutaḥ pari 12ataḥ jātāḥ avantu naḥ 12marutaḥ mṛLayantu naḥ 12ā pūṣan citrabarhiṣam 12āghṛṇe dharuṇam divaḥ 12ā ajā naṣTam yathā paśum 12pūṣā rājānam āghṛṇiḥ 12apagūLham guhā hitam 12avindat citrabarhiṣam 12uta u sa mahyam indubhiḥ 12ṣaT yuktān anuseṣidhat 12gobhiḥ yavam na carkṛṣat 12ambayaḥ yanti adhvabhiḥ 12jāmayaḥ adhvarīyatām 12pṛñcatīḥ madhunā payaḥ 12amūḥ yāḥ upa sūrye 12yābhiḥ vā sūryaḥ saha 12tāḥ naḥ hinvantu adhvaram 12apaḥ devīḥ upa hvaye 12yatra gāvaḥ pibanti naḥ 12sindhubhyaḥ kartvam haviḥ 12apsu antar amṛtam apsu bheṣajam 12apām uta praśastaye 12devāḥ bhavata vājinaḥ 12apsu me somaḥ abravīt 12antar viśvāni bheṣajā 12agnim ca viśvaśambhuvam 12āpaḥ ca viśvabheṣajīḥ 12āpaḥ pṛṇīta bheṣajam 12varūtham tanve mama 12jyok ca sūryam dṛśe 12idam āpaḥ pra vahata 12yat kim ca duritam mayi 12yat vā aham abhidudroha 12yat vā śepe uta anṛtam 12āpaḥ adya anu acāriṣam 12rasena sam agasmahi 12payasvān agne ā gahi 12tam mā sam sṛja varcasā 12sam mā agne varcasā sṛja 12sam prajayā sam āyuṣā 12vidyuḥ me asya devāḥ 12indraḥ vidyāt saha ṛṣibhiḥ 12kasya nūnam katamasya amṛtānām 12manāmahe cāru devasya nāma 12kaḥ naḥ mahyai aditaye punar dāt 12pitaram ca dṛśeyam mātaram ca 12agneḥ vayam prathamasya amṛtānām 12manāmahe cāru devasya nāma 12sa naḥ mahyai aditaye punar dāt 12pitaram ca dṛśeyam mātaram ca 12abhi tvā deva savitar 12īśānam vāryāṇām 12sadā avan bhāgam īmahe 12yaḥ cit hi te itthā bhagaḥ 12śaśamānaḥ purā nidaḥ 12adveṣaḥ hastayoḥ dadhe 12bhagabhaktasya te vayam 12ut aśema tava avasā 12mūrdhānam rāyaḥ ārabhe 12nahi te kṣatram na sahaḥ na manyum 12vayaḥ cana amī patayantaḥ āpuḥ 12na imāḥ āpaḥ animiṣam carantīḥ 12na ye vātasya praminanti abhvam 12abudhne rājā varuṇaḥ vanasya 12ūrdhvam stūpam dadate pūtadakṣaḥ 12nīcīnāḥ sthuḥ upari budhnaḥ eṣām 12asme antar nihitāḥ ketavaḥ syuḥ 12urum hi rājā varuṇaḥ cakāra 12sūryāya panthām anvetavai u 12apade pādā pratidhātave kar 12uta apavaktā hṛdayāvidhaḥ cit 12śatam te rājan bhiṣajaḥ sahasram 12urvī gabhīrā sumatiḥ te astu 12bādhasva dūre nirṛtim parācaiḥ 12kṛtam cit enaḥ pra mumugdhi asmat 12amī ye ṛkṣāḥ nihitāsaḥ uccā 12naktam dadṛśre kuha cit divā īyuḥ 12adabdhāni varuṇasya vratāni 12vicākaśat candramāḥ naktam eti 12tat tvā yāmi brahmaṇā vandamānaḥ 12tat ā śāste yajamānaḥ havirbhiḥ 12aheLamānaḥ varuṇa iha bodhi 12uruśaṁsa mā naḥ āyuḥ pra moṣīḥ 12tat it naktam tat divā mahyam āhuḥ 12tat ayam ketaḥ hṛdaḥ ā vi caṣTe 12śunaḥśepaḥ yam ahvat gṛbhītaḥ 12saḥ asmān rājā varuṇaḥ mumoktu 12śunaḥśepaḥ hi ahvat gṛbhītaḥ 12triṣu ādityam drupadeṣu baddhaḥ 12ava enam rājā varuṇaḥ sasṛjyāt 12vidvān adabdhaḥ vi mumoktu pāśān 12ava te heLaḥ varuṇa namobhiḥ 12ava yajñebhiḥ īmahe havirbhiḥ 12kṣayan asmabhyam asura pracetaḥ 12rājan enāṁsi śiśrathaḥ kṛtāni 12ut uttamam varuṇa pāśam asmat 12ava adhamam vi madhyamam śrathāya 12athā vayam āditya vrate tava 12anāgasaḥ aditaye syāma 12yat cit hi te viśaḥ yathā 12pra deva varuṇa vratam 12minīmasi dyavidyavi 12mā naḥ vadhāya hatnave 12jihīLānasya rīradhaḥ 12mā hṛṇānasya manyave 12vi mṛLīkāya te manaḥ 12rathīḥ aśvam na saṁditam 12gīrbhiḥ varuṇa sīmahi 12parā hi me vimanyavaḥ 12patanti vasyaiṣTaye 12vayaḥ na vasatīḥ upa 12kadā kṣatraśriyam naram 12ā varuṇam karāmahe 12mṛLīkāya urucakṣasam 12tat it samānam āśāte 12venantā na pra yucchataḥ 12dhṛtavratāya dāśuṣe 12vedā yaḥ vīnām padam 12antarikṣeṇa patatām 12veda nāvaḥ samudriyaḥ 12veda māsaḥ dhṛtavrataḥ 12dvādaśa prajāvataḥ 12vedā yaḥ upajāyate 12veda vātasya vartanim 12uroḥ ṛṣvasya bṛhataḥ 12vedā ye adhyāsate 12ni sasāda dhṛtavrataḥ 12varuṇaḥ pastyāsu ā 12sāmrājyāya sukratuḥ 12ataḥ viśvāni adbhutā 12cikitvān abhi paśyati 12kṛtāni yā ca kartvā 12sa naḥ viśvāhā sukratuḥ 12ādityaḥ supathā karat 12pra naḥ āyūṁṣi tāriṣat 12bibhrat drāpim hiraṇyayam 12varuṇaḥ vasta nirṇijam 12pari spaśaḥ ni sedire 12na yam dipsanti dipsavaḥ 12na druhvāṇaḥ janānām 12na devam abhimātayaḥ 12uta yaḥ mānuṣeṣu ā 12yaśaḥ cakre asāmi ā 12asmākam udareṣu ā 12parā me yanti dhītayaḥ 12gāvaḥ na gavyūtīḥ anu 12icchantīḥ urucakṣasam 12sam nu vocāvahai punar 12yataḥ me madhu ābhṛtam 12hotā iva kṣadase priyam 12darśam nu viśvadarśatam 12darśam ratham adhi kṣami 12etāḥ juṣata me giraḥ 12imam me varuṇa śrudhī 12havam adyā ca mṛLaya 12tvām avasyuḥ ā cake 12tvam viśvasya medhira 12divaḥ ca gmaḥ ca rājasi 12sa yāmani prati śrudhi 12ut uttamam mumugdhi naḥ 12vi pāśam madhyamam cṛta 12ava adhamāni jīvase 12vasiṣvā hi miyedhya 12vastrāṇi ūrjām pate 12sa imam naḥ adhvaram yaja 12ni naḥ hotā vareṇyaḥ 12sada yaviṣTha manmabhiḥ 12agne divitmatā vacaḥ 12ā hi smā sūnave pitā 12āpiḥ yajati āpaye 12sakhā sakhye vareṇyaḥ 12ā naḥ barhiḥ riśādasaḥ 12varuṇaḥ mitraḥ aryamā 12sīdantu manuṣaḥ yathā 12pūrvya hotar asya naḥ 12mandasva sakhyasya ca 12imāḥ u su śrudhī giraḥ 12yat cit hi śaśvatā tanā 12devaṁdevam yajāmahe 12tve it hūyate haviḥ 12priyaḥ naḥ astu viśpatiḥ 12hotā mandraḥ vareṇyaḥ 12priyāḥ svagnayaḥ vayam 12svagnayaḥ hi vāryam 12devāsaḥ dadhire ca naḥ 12svagnayaḥ manāmahe 12athā naḥ ubhayeṣām 12amṛta martyānām 12mithaḥ santu praśastayaḥ 12viśvebhiḥ agne agnibhiḥ 12imam yajñam idam vacaḥ 12canaḥ dhāḥ sahasaḥ yaho 12aśvam na tvā vāravantam 12vandadhyai agnim namobhiḥ 12samrājantam adhvarāṇām 12sa ghā naḥ sūnuḥ śavasā 12pṛthupragāmā suśevaḥ 12mīḍhvān asmākam babhūyāt 12sa naḥ dūrāt ca āsāt ca 12ni martyāt aghāyoḥ 12pāhi sadam it viśvāyuḥ 12imam ū su tvam asmākam 12sanim gāyatram navyāṁsam 12agne deveṣu pra vocaḥ 12ā naḥ bhaja parameṣu 12ā vājeṣu madhyameṣu 12śikṣā vasvaḥ antamasya 12vibhaktā asi citrabhāno 12sindhoḥ ūrmau upāke ā 12sadyaḥ dāśuṣe kṣarasi 12yam agne pṛtsu martyam 12avāḥ vājeṣu yam junāḥ 12sa yantā śaśvatīḥ iṣaḥ 12nakiḥ asya sahantya 12paryetā kayasya cit 12vājaḥ asti śravāyyaḥ 12sa vājam viśvacarṣaṇiḥ 12arvadbhiḥ astu tarutā 12viprebhiḥ astu sanitā 12jarābodha tat viviḍḍhi 12viśeviśe yajñiyāya 12stomam rudrāya dṛśīkam 12sa naḥ mahān animānaḥ 12dhūmaketuḥ puruścandraḥ 12dhiye vājāya hinvatu 12sa revān iva viśpatiḥ 12daivyaḥ ketuḥ śṛṇotu naḥ 12ukthaiḥ agniḥ bṛhadbhānuḥ 12namaḥ mahadbhyaḥ namaḥ arbhakebhyaḥ 12namaḥ yuvabhyaḥ namaḥ āśinebhyaḥ 12yajāma devān yadi śaknavāma 12mā jyāyasaḥ śaṁsam ā vṛkṣi devāḥ 12yatra grāvā pṛthubudhnaḥ 12ūrdhvaḥ bhavati sotave 12ulūkhalasutānām 12ava it u indra jalgulaḥ 12yatra dvau iva jaghanā 12adhiṣavaṇyā kṛtā 12ulūkhalasutānām 12ava it u indra jalgulaḥ 12yatra nārī apacyavam 12upacyavam ca śikṣate 12ulūkhalasutānām 12ava it u indra jalgulaḥ 12yatra manthām vibadhnate 12raśmīn yamitavai iva 12ulūkhalasutānām 12ava it u indra jalgulaḥ 12yat cit hi tvam gṛhegṛhe 12ulūkhalaka yujyase 12iha dyumattamam vada 12jayatām iva dundubhiḥ 12uta sma te vanaspate 12vātaḥ vi vāti agram it 12atha u indrāya pātave 12sunu somam ulūkhala 12āyajī vājasātamā 12tā hi uccā vijarbhṛtaḥ 12harī iva andhāṁsi bapsatā 12tā naḥ adya vanaspatī 12ṛṣvau ṛṣvebhiḥ sotṛbhiḥ 12indrāya madhumat sutam 12ut śiṣTam camvoḥ bhara 12somam pavitre ā sṛja 12ni dhehi goḥ adhi tvaci 12yat cit hi satya somapāḥ 12anāśastāḥ iva smasi 12ā tū naḥ indra śaṁsaya 12goṣu aśveṣu śubhriṣu 12sahasreṣu tuvīmagha 12śiprin vājānām pate 12śacīvaḥ tava daṁsanā 12ā tū naḥ indra śaṁsaya 12goṣu aśveṣu śubhriṣu 12sahasreṣu tuvīmagha 12ni svāpayā mithūdṛśā 12sastām abudhyamāne 12ā tū naḥ indra śaṁsaya 12goṣu aśveṣu śubhriṣu 12sahasreṣu tuvīmagha 12sasantu tyāḥ arātayaḥ 12bodhantu śūra rātayaḥ 12ā tū naḥ indra śaṁsaya 12goṣu aśveṣu śubhriṣu 12sahasreṣu tuvīmagha 12sam indra gardabham mṛṇa 12nuvantam pāpayā amuyā 12ā tū naḥ indra śaṁsaya 12goṣu aśveṣu śubhriṣu 12sahasreṣu tuvīmagha 12patāti kuṇḍṛṇācyā 12dūram vātaḥ vanāt adhi 12ā tū naḥ indra śaṁsaya 12goṣu aśveṣu śubhriṣu 12sahasreṣu tuvīmagha 12sarvam parikrośam jahi 12jambhayā kṛkadāśvam 12ā tū naḥ indra śaṁsaya 12goṣu aśveṣu śubhriṣu 12sahasreṣu tuvīmagha 13ā vaḥ indram krivim yathā 13vājayantaḥ śatakratum 13maṁhiṣTham siñce indubhiḥ 13śatam vā yaḥ śucīnām 13sahasram vā samāśirām 13ā it u nimnam na rīyate 13sam yat madāya śuṣmiṇe 13enā hi asya udare 13samudraḥ na vyacaḥ dadhe 13ayam u te sam atasi 13kapotaḥ iva garbhadhim 13vacaḥ tat cit naḥ ohase 13stotram rādhānām pate 13girvāhaḥ vīra yasya te 13vibhūtiḥ astu sūnṛtā 13ūrdhvaḥ tiṣThā naḥ ūtaye 13asmin vāje śatakrato 13sam anyeṣu bravāvahai 13yogeyoge tavastaram 13vājevāje havāmahe 13sakhāyaḥ indram ūtaye 13ā ghā gamat yadi śravat 13sahasriṇībhiḥ ūtibhiḥ 13vājebhiḥ upa naḥ havam 13anu pratnasya okasaḥ 13huve tuvipratim naram 13yam te pūrvam pitā huve 13tam tvā vayam viśvavāra 13ā śāsmahe puruhūta 13sakhe vaso jaritṛbhyaḥ 13asmākam śipriṇīnām 13somapāḥ somapāvnām 13sakhe vajrin sakhīnām 13tathā tat astu somapāḥ 13sakhe vajrin tathā kṛṇu 13yathā te uśmasi iṣTaye 13revatīḥ naḥ sadhamāde 13indre santu tuvivājāḥ 13kṣumantaḥ yābhiḥ madema 13ā gha tvāvān tmanā āptaḥ 13stotṛbhyaḥ dhṛṣṇo iyānaḥ 13ṛṇoḥ akṣam na cakryoḥ 13ā yat duvaḥ śatakrato 13ā kāmam jaritṛṛṇām 13ṛṇoḥ akṣam na śacībhiḥ 13śaśvat indraḥ popruthadbhiḥ jigāya 13nānadadbhiḥ śāśvasadbhiḥ dhanāni 13sa naḥ hiraṇyaratham daṁsanāvān 13sa naḥ sanitā sanaye sa naḥ dāt 13ā aśvinau aśvāvatyā 13iṣā yātam śavīrayā 13gomat dasrā hiraṇyavat 13samānayojanaḥ hi vām 13rathaḥ dasrau amartyaḥ 13samudre aśvinā īyate 13ni aghnyasya mūrdhani 13cakram rathasya yemathuḥ 13pari dyām anyat īyate 13kaḥ te uṣaḥ kadhapriye 13bhuje martaḥ amartye 13kam nakṣase vibhāvari 13vayam hi te amanmahi 13ā antāt ā parākāt 13aśve na citre aruṣi 13tvam tyebhiḥ ā gahi 13vājebhiḥ duhitar divaḥ 13asme rayim ni dhāraya 13tvam agne prathamaḥ aṅgirāḥ ṛṣiḥ 13devaḥ devānām abhavaḥ śivaḥ sakhā 13tava vrate kavayaḥ vidmanāpasaḥ 13ajāyanta marutaḥ bhrājadṛṣTayaḥ 13tvam agne prathamaḥ aṅgirastamaḥ 13kaviḥ devānām pari bhūṣasi vratam 13vibhuḥ viśvasmai bhuvanāya medhiraḥ 13dvimātā śayuḥ katidhā cit āyave 13tvam agne prathamaḥ mātariśvane 13āviḥ bhava sukratūyā vivasvate 13arejetām rodasī hotṛvūrye 13asaghnoḥ bhāram ayajaḥ mahaḥ vaso 13tvam agne manave dyām avāśayaḥ 13purūravase sukṛte sukṛttaraḥ 13śvātreṇa yat pitroḥ mucyase pari 13ā tvā pūrvam anayan ā aparam punar 13tvam agne vṛṣabhaḥ puṣTivardhanaḥ 13udyatasruce bhavasi śravāyyaḥ 13yaḥ āhutim pari vedā vaṣaTkṛtim 13ekāyuḥ agre viśaḥ āvivāsasi 13tvam agne vṛjinavartanim naram 13sakman piparṣi vidathe vicarṣaṇe 13yaḥ śūrasātā paritakmye dhane 13dabhrebhiḥ cit samṛtā haṁsi bhūyasaḥ 13tvam tam agne amṛtatve uttame 13martam dadhāsi śravase divedive 13yaḥ tātṛṣāṇaḥ ubhayāya janmane 13mayaḥ kṛṇoṣi prayaḥ ā ca sūraye 13tvam naḥ agne sanaye dhanānām 13yaśasam kārum kṛṇuhi stavānaḥ 13ṛdhyāma karma apasā navena 13devaiḥ dyāvāpṛthivī pra avatam naḥ 13tvam naḥ agne pitroḥ upasthe ā 13devaḥ deveṣu anavadya jāgṛviḥ 13tanūkṛt bodhi pramatiḥ ca kārave 13tvam kalyāṇa vasu viśvam ā ūpiṣe 13tvam agne pramatiḥ tvam pitā asi naḥ 13tvam vayaskṛt tava jāmayaḥ vayam 13sam tvā rāyaḥ śatinaḥ sam sahasriṇaḥ 13suvīram yanti vratapām adābhya 13tvām agne prathamam āyum āyave 13devāḥ akṛṇvan nahuṣasya viśpatim 13iLām akṛṇvan manuṣasya śāsanīm 13pituḥ yat putraḥ mamakasya jāyate 13tvam naḥ agne tava deva pāyubhiḥ 13maghonaḥ rakṣa tanvaḥ ca vandya 13trātā tokasya tanaye gavām asi 13animeṣam rakṣamāṇaḥ tava vrate 13tvam agne yajyave pāyuḥ antaraḥ 13aniṣaṅgāya caturakṣaḥ idhyase 13yaḥ rātahavyaḥ avṛkāya dhāyase 13kīreḥ cit mantram manasā vanoṣi tam 13tvam agne uruśaṁsāya vāghate 13spārham yat rekṇaḥ paramam vanoṣi tat 13ādhrasya cit pramatiḥ ucyase pitā 13pra pākam śāssi pra diśaḥ viduṣTaraḥ 13tvam agne prayatadakṣiṇam naram 13varma iva syūtam pari pāsi viśvataḥ 13svādukṣadmā yaḥ vasatau syonakṛt 13jīvayājam yajate sa upamā divaḥ 13imām agne śaraṇim mīmṛṣaḥ naḥ 13imam adhvānam yam agāma dūrāt 13āpiḥ pitā pramatiḥ somyānām 13bhṛmiḥ asi ṛṣikṛt martyānām 13manuṣvat agne aṅgirasvat aṅgiraḥ 13yayātivat sadane pūrvavat śuce 13accha yāhi ā vahā daivyam janam 13ā sādaya barhiṣi yakṣi ca priyam 13etena agne brahmaṇā vāvṛdhasva 13śaktī vā yat te cakṛmā vidā vā 13uta pra neṣi abhi vasyaḥ asmān 13sam naḥ sṛja sumatyā vājavatyā 13indrasya nu vīryāṇi pra vocam 13yāni cakāra prathamāni vajrī 13ahan ahim anu apaḥ tatarda 13pra vakṣaṇāḥ abhinat parvatānām 13ahan ahim parvate śiśriyāṇam 13tvaṣTā asmai vajram svaryam tatakṣa 13vāśrāḥ iva dhenavaḥ syandamānāḥ 13añjaḥ samudram ava jagmuḥ āpaḥ 13vṛṣāyamāṇaḥ avṛṇīta somam 13trikadrukeṣu apibat sutasya 13ā sāyakam maghavā adatta vajram 13ahan enam prathamajām ahīnām 13yat indra ahan prathamajām ahīnām 13āt māyinām amināḥ pra uta māyāḥ 13āt sūryam janayan dyām uṣāsam 13tādītnā śatrum na kilā vivitse 13ahan vṛtram vṛtrataram vyaṁsam 13indraḥ vajreṇa mahatā vadhena 13skandhāṁsi iva kuliśenā vivṛkṇā 13ahiḥ śayate upapṛk pṛthivyāḥ 13ayoddhā iva durmadaḥ ā hi juhve 13mahāvīram tuvibādham ṛjīṣam 13na atārīt asya samṛtim vadhānām 13sam rujānāḥ pipiṣe indraśatruḥ 13apāt ahastaḥ apṛtanyat indram 13ā asya vajram adhi sānau jaghāna 13vṛṣṇaḥ vadhriḥ pratimānam bubhūṣan 13purutrā vṛtraḥ aśayat vyastaḥ 13nadam na bhinnam amuyā śayānam 13manoḥ uhānāḥ ati yanti āpaḥ 13yāḥ cit vṛtraḥ mahinā paryatiṣThat 13tāsām ahiḥ patsutaḥśīḥ babhūva 13nīcāvayāḥ abhavat vṛtraputrā 13indraḥ asyāḥ ava vadhar jabhāra 13uttarā sūḥ adharaḥ putraḥ āsīt 13dānuḥ śaye sahavatsā na dhenuḥ 13atiṣThantīnām aniveśanānām 13kāṣThānām madhye nihitam śarīram 13vṛtrasya niṇyam vi caranti āpaḥ 13dīrgham tamaḥ ā aśayat indraśatruḥ 13dāsapatnīḥ ahigopāḥ atiṣThan 13niruddhāḥ āpaḥ paṇinā iva gāvaḥ 13apām bilam apihitam yat āsīt 13vṛtram jaghanvān apa tat vavāra 13aśvyaḥ vāraḥ abhavaḥ tat indra 13sṛke yat tvā pratyahan devaḥ ekaḥ 13ajayaḥ gāḥ ajayaḥ śūra somam 13ava asṛjaḥ sartave sapta sindhūn 13na asmai vidyut na tanyatuḥ siṣedha 13na yām miham akirat hrādunim ca 13indraḥ ca yat yuyudhāte ahiḥ ca 13uta aparībhyaḥ maghavā vi jigye 13aheḥ yātāram kam apaśyaḥ indra 13hṛdi yat te jaghnuṣaḥ bhīḥ agacchat 13nava ca yat navatim ca sravantīḥ 13śyenaḥ na bhītaḥ ataraḥ rajāṁsi 13indraḥ yātaḥ avasitasya rājā 13śamasya ca śṛṅgiṇaḥ vajrabāhuḥ 13sa it u rājā kṣayati carṣaṇīnām 13arān na nemiḥ pari tā babhūva 13ā ita ayāma upa gavyantaḥ indram 13asmākam su pramatim vāvṛdhāti 13anāmṛṇaḥ kuvit āt asya rāyaḥ 13gavām ketam param āvarjate naḥ 13upa it aham dhanadām apratītam 13juṣTām na śyenaḥ vasatim patāmi 13indram namasyan upamebhiḥ arkaiḥ 13yaḥ stotṛbhyaḥ havyaḥ asti yāman 13ni sarvasenaḥ iṣudhīn asakta 13sam aryaḥ gāḥ ajati yasya vaṣTi 13coṣkūyamāṇaḥ indra bhūri vāmam 13mā paṇiḥ bhūḥ asmat adhi pravṛddha 13vadhīḥ hi dasyum dhaninam ghanena 13ekaḥ caran upaśākebhiḥ indra 13dhanoḥ adhi viṣuṇak te vi āyan 13ayajvānaḥ sanakāḥ pretim īyuḥ 13parā cit śīrṣā vavṛjuḥ te indra 13ayajvānaḥ yajvabhiḥ spardhamānāḥ 13pra yat divaḥ harivaḥ sthātar ugra 13niḥ avratān adhamaḥ rodasyoḥ 13ayuyutsan anavadyasya senām 13ayātayanta kṣitayaḥ navagvāḥ 13vṛṣāyudhaḥ na vadhrayaḥ niraṣTāḥ 13pravadbhiḥ indrāt citayantaḥ āyan 13tvam etān rudataḥ jakṣataḥ ca 13ayodhayaḥ rajasaḥ indra pāre 13ava adahaḥ divaḥ ā dasyum uccā 13pra sunvataḥ stuvataḥ śaṁsam āvaḥ 13cakrāṇāsaḥ parīṇaham pṛthivyāḥ 13hiraṇyena maṇinā śumbhamānāḥ 13na hinvānāsaḥ titiruḥ te indram 13pari spaśaḥ adadhāt sūryeṇa 13pari yat indra rodasī ubhe 13abubhojīḥ mahinā viśvataḥ sīm 13amanyamānān abhi manyamānaiḥ 13niḥ brahmabhiḥ adhamaḥ dasyum indra 13na ye divaḥ pṛthivyāḥ antam āpuḥ 13na māyābhiḥ dhanadām paryabhūvan 13yujam vajram vṛṣabhaḥ cakre indraḥ 13niḥ jyotiṣā tamasaḥ gāḥ adukṣat 13anu svadhām akṣaran āpaḥ asya 13avardhata madhye ā nāvyānām 13sadhrīcīnena manasā tam indraḥ 13ojiṣThena hanmanā ahan abhi dyūn 13ni āvidhyat ilībiśasya dṛLhā 13vi śṛṅgiṇam abhinat śuṣṇam indraḥ 13yāvat taraḥ maghavan yāvat ojaḥ 13vajreṇa śatrum avadhīḥ pṛtanyum 13abhi sidhmaḥ ajigāt asya śatrūn 13vi tigmena vṛṣabheṇā puraḥ abhet 13sam vajreṇa asṛjat vṛtram indraḥ 13pra svām matim atirat śāśadānaḥ 13āvaḥ kutsam indra yasmin cākan 13pra āvaḥ yudhyantam vṛṣabham daśadyum 13śaphacyutaḥ reṇuḥ nakṣata dyām 13ut śvaitreyaḥ nṛṣāhyāya tasthau 13āvaḥ śamam vṛṣabham tugryāsu 13kṣetrajeṣe maghavan śvitryam gām 13jyok cit atra tasthivāṁsaḥ akran 13śatrūyatām adharā vedanā akar 13triḥ cit naḥ adyā bhavatam navedasā 13vibhuḥ vām yāmaḥ uta rātiḥ aśvinā 13yuvoḥ hi yantram himyā iva vāsasaḥ 13abhyāyaṁsenyā bhavatam manīṣibhiḥ 13trayaḥ pavayaḥ madhuvāhane rathe 13somasya venām anu viśve it viduḥ 13trayaḥ skambhāsaḥ skabhitāsaḥ ārabhe 13triḥ naktam yāthaḥ triḥ u aśvinā divā 13samāne ahan triḥ avadyagohanā 13triḥ adya yajñam madhunā mimikṣatam 13triḥ vājavatīḥ iṣaḥ aśvinā yuvam 13doṣāḥ asmabhyam uṣasaḥ ca pinvatam 13triḥ vartiḥ yātam triḥ anuvrate jane 13triḥ suprāvye tredhā iva śikṣatam 13triḥ nāndyam vahatam aśvinā yuvam 13triḥ pṛkṣaḥ asme akṣarā iva pinvatam 13triḥ naḥ rayim vahatam aśvinā yuvam 13triḥ devatātā triḥ uta avatam dhiyaḥ 13triḥ saubhagatvam triḥ uta śravāṁsi naḥ 13triṣTham vām sūre duhitā ruhat ratham 13triḥ naḥ aśvinā divyāni bheṣajā 13triḥ pārthivāni triḥ u dattam adbhyaḥ 13omānam śaṁyoḥ mamakāya sūnave 13tridhātu śarma vahatam śubhaḥ patī 13triḥ naḥ aśvinā yajatā divedive 13pari tridhātu pṛthivīm aśāyatam 13tisraḥ nāsatyā rathyā parāvataḥ 13ātmā iva vātaḥ svasarāṇi gacchatam 13triḥ aśvinā sindhubhiḥ saptamātṛbhiḥ 13trayaḥ āhāvāḥ tredhā haviḥ kṛtam 13tisraḥ pṛthivīḥ upari pravā divaḥ 13nākam rakṣethe dyubhiḥ aktubhiḥ hitam 13kva trī cakrā trivṛtaḥ rathasya 13kva trayaḥ vandhuraḥ ye sanīLāḥ 13kadā yogaḥ vājinaḥ rāsabhasya 13yena yajñam nāsatyā upayāthaḥ 13ā nāsatyā gacchatam hūyate haviḥ 13madhvaḥ pibatam madhupebhiḥ āsabhiḥ 13yuvoḥ hi pūrvam savitā uṣasaḥ ratham 13ṛtāya citram ghṛtavantam iṣyati 13ā nāsatyā tribhiḥ ekādaśaiḥ iha 13devebhiḥ yātam madhupeyam aśvinā 13pra āyuḥ tāriṣTam niḥ rapāṁsi mṛkṣatam 13sedhatam dveṣaḥ bhavatam sacābhuvā 13ā naḥ aśvinā trivṛtā rathena 13arvāñcam rayim vahatam suvīram 13śṛṇvantā vām avase johavīmi 13vṛdhe ca naḥ bhavatam vājasātau 13hvayāmi agnim prathamam svastaye 13hvayāmi mitrāvaruṇau iha avase 13hvayāmi rātrīm jagataḥ niveśanīm 13hvayāmi devam savitāram ūtaye 13ā kṛṣṇena rajasā vartamānaḥ 13niveśayan amṛtam martyam ca 13hiraṇyayena savitā rathena 13ā devaḥ yāti bhuvanāni paśyan 13yāti devaḥ pravatā yāti udvatā 13yāti śubhrābhyām yajataḥ haribhyām 13ā devaḥ yāti savitā parāvataḥ 13apa viśvā duritā bādhamānaḥ 13abhīvṛtam kṛśanaiḥ viśvarūpam 13hiraṇyaśamyam yajataḥ bṛhantam 13ā asthāt ratham savitā citrabhānuḥ 13kṛṣṇā rajāṁsi taviṣīm dadhānaḥ 13vi janān śyāvāḥ śitipādaḥ akhyan 13ratham hiraṇyapraugam vahantaḥ 13śaśvat viśaḥ savituḥ daivyasya 13upasthe viśvā bhuvanāni tasthuḥ 13tisraḥ dyāvaḥ savituḥ dvau upasthā 13ekā yamasya bhuvane virāṣāT 13āṇim na rathyam amṛtā adhi tasthuḥ 13iha bravītu yaḥ u tat ciketat 13vi suparṇaḥ antarikṣāṇi akhyat 13gabhīravepāḥ asuraḥ sunīthaḥ 13kva idānīm sūryaḥ kaḥ ciketa 13katamām dyām raśmiḥ asya ā tatāna 13aṣTau vi akhyat kakubhaḥ pṛthivyāḥ 13trī dhanva yojanā sapta sindhūn 13hiraṇyākṣaḥ savitā devaḥ ā agāt 13dadhat ratnā dāśuṣe vāryāṇi 13hiraṇyapāṇiḥ savitā vicarṣaṇiḥ 13ubhe dyāvāpṛthivī antar īyate 13apa amīvām bādhate veti sūryam 13abhi kṛṣṇena rajasā dyām ṛṇoti 13hiraṇyahastaḥ asuraḥ sunīthaḥ 13sumṛLīkaḥ svavān yātu arvāṅ 13apasedhan rakṣasaḥ yātudhānān 13asthāt devaḥ pratidoṣam gṛṇānaḥ 13ye te panthāḥ savitar pūrvyāsaḥ 13areṇavaḥ sukṛtāḥ antarikṣe 13tebhiḥ naḥ adya pathibhiḥ sugebhiḥ 13rakṣā ca naḥ adhi ca brūhi deva 13pra vaḥ yahvam purūṇām 13viśām devayatīnām 13agnim sūktebhiḥ vacobhiḥ īmahe 13yam sīm it anye īLate 13janāsaḥ agnim dadhire sahovṛdham 13haviṣmantaḥ vidhema te 13sa tvam naḥ adya sumanāḥ iha avitā 13bhavā vājeṣu santya 13pra tvā dūtam vṛṇīmahe 13hotāram viśvavedasam 13mahaḥ te sataḥ vi caranti arcayaḥ 13divi spṛśanti bhānavaḥ 13devāsaḥ tvā varuṇaḥ mitraḥ aryamā 13sam dūtam pratnam indhate 13viśvam saḥ agne jayati tvayā dhanam 13yaḥ te dadāśa martyaḥ 13mandraḥ hotā gṛhapatiḥ 13agne dūtaḥ viśām asi 13tve viśvā saṁgatāni vratā dhruvā 13yāni devāḥ akṛṇvata 13tve it agne subhage yaviṣThya 13viśvam ā hūyate haviḥ 13sa tvam naḥ adya sumanāḥ uta aparam 13yakṣi devān suvīryā 13tam gha īm itthā namasvinaḥ 13upa svarājam āsate 13hotrābhiḥ agnim manuṣaḥ sam indhate 13titirvāṁsaḥ ati sridhaḥ 13ghnantaḥ vṛtram ataran rodasī apaḥ 13uru kṣayāya cakrire 13bhuvat kaṇve vṛṣā dyumnī āhutaḥ 13krandat aśvaḥ gaviṣTiṣu 13sam sīdasva mahān asi 13śocasva devavītamaḥ 13vi dhūmam agne aruṣam miyedhya 13sṛja praśasta darśatam 13yam tvā devāsaḥ manave dadhuḥ iha 13yajiṣTham havyavāhana 13yam kaṇvaḥ medhyātithiḥ dhanaspṛtam 13yam vṛṣā yam upastutaḥ 13yam agnim medhyātithiḥ 13kaṇvaḥ īdhe ṛtāt adhi 13tasya pra iṣaḥ dīdiyuḥ tam imāḥ ṛcaḥ 13tam agnim vardhayāmasi 13rāyaḥ pūrdhi svadhāvaḥ asti hi te 13agne deveṣu āpyam 13tvam vājasya śrutyasya rājasi 13sa naḥ mṛLa mahān asi 13ūrdhvaḥ ū su naḥ ūtaye 13tiṣThā devaḥ na savitā 13ūrdhvaḥ vājasya sanitā yat añjibhiḥ 13vāghadbhiḥ vihvayāmahe 13ūrdhvaḥ naḥ pāhi aṁhasaḥ ni ketunā 13viśvam sam atriṇam daha 13kṛdhī naḥ ūrdhvān carathāya jīvase 13vidāḥ deveṣu naḥ duvaḥ 13pāhi naḥ agne rakṣasaḥ 13pāhi dhūrteḥ arāvṇaḥ 13pāhi rīṣataḥ uta vā jighāṁsataḥ 13bṛhadbhāno yaviṣThya 13ghanā iva viṣvak vi jahi arāvṇaḥ 13tapurjambha yaḥ asmadhruk 13yaḥ martyaḥ śiśīte ati aktubhiḥ 13mā naḥ sa ripuḥ īśata 13agniḥ vavne suvīryam 13agniḥ kaṇvāya saubhagam 13agniḥ pra āvat mitrā uta medhyātithim 13agniḥ sātau upastutam 13agninā turvaśam yadum parāvataḥ 13ugrādevam havāmahe 13agniḥ nayat navavāstvam bṛhadratham 13turvītim dasyave sahaḥ 13ni tvām agne manuḥ dadhe 13jyotiḥ janāya śaśvate 13dīdetha kaṇve ṛtajātaḥ ukṣitaḥ 13yam namasyanti kṛṣTayaḥ 13tveṣāsaḥ agneḥ amavantaḥ arcayaḥ 13bhīmāsaḥ na pratītaye 13rakṣasvinaḥ sadam it yātumāvataḥ 13viśvam sam atriṇam daha 13krīLam vaḥ śardhaḥ mārutam 13anarvāṇam ratheśubham 13kaṇvāḥ abhi pra gāyata 13ye pṛṣatībhiḥ ṛṣTibhiḥ 13sākam vāśībhiḥ añjibhiḥ 13ajāyanta svabhānavaḥ 13iha iva śṛṇve eṣām 13kaśāḥ hasteṣu yat vadān 13ni yāman citram ṛñjate 13pra vaḥ śardhāya ghṛṣvaye 13tveṣadyumnāya śuṣmiṇe 13devattam brahma gāyata 13pra śaṁsā goṣu aghnyam 13krīLam yat śardhaḥ mārutam 13jambhe rasasya vāvṛdhe 13kaḥ vaḥ varṣiṣThaḥ ā naraḥ 13divaḥ ca gmaḥ ca dhūtayaḥ 13yat sīm antam na dhūnutha 13ni vaḥ yāmāya mānuṣaḥ 13dadhre ugrāya manyave 13jihīta parvataḥ giriḥ 13yeṣām ajmeṣu pṛthivī 13jujurvān iva viśpatiḥ 13bhiyā yāmeṣu rejate 13sthiram hi jānam eṣām 13vayaḥ mātuḥ niretave 13yat sīm anu dvitā śavaḥ 13ut u tye sūnavaḥ giraḥ 13kāṣThāḥ ajmeṣu atnata 13vāśrāḥ abhijñu yātave 13tyam cit ghā dīrgham pṛthum 13mihaḥ napātam amṛdhram 13pra cyāvayanti yāmabhiḥ 13marutaḥ yat ha vaḥ balam 13janān acucyavītana 13girīn acucyavītana 13yat ha yānti marutaḥ 13sam ha bruvate adhvan ā 13śṛṇoti kaḥ cit eṣām 13pra yāta śībham āśubhiḥ 13santi kaṇveṣu vaḥ duvaḥ 13tatra u su mādayādhvai 13asti hi smā madāya vaḥ 13smasi smā vayam eṣām 13viśvam cit āyuḥ jīvase 13kat ha nūnam kadhapriyaḥ 13pitā putram na hastayoḥ 13dadhidhve vṛktabarhiṣaḥ 13kva nūnam kat vaḥ artham 13gantā divaḥ na pṛthivyāḥ 13kva vaḥ gāvaḥ na raṇyanti 13kva vaḥ sumnā navyāṁsi 13marutaḥ kva suvitā 13kva u viśvāni saubhagā 13yat yūyam pṛśnimātaraḥ 13martāsaḥ syātana 13stotā vaḥ amṛtaḥ syāt 13mā vaḥ mṛgaḥ na yavase 13jaritā bhūt ajoṣyaḥ 13pathā yamasya gāt upa 13mā ū su naḥ parāparā 13nirṛtiḥ durhaṇā vadhīt 13padīṣTa tṛṣṇayā saha 13satyam tveṣāḥ amavantaḥ 13dhanvan cit ā rudriyāsaḥ 13miham kṛṇvanti avātām 13vāśrā iva vidyut mimāti 13vatsam na mātā siṣakti 13yat eṣām vṛṣTiḥ asarji 13divā cit tamaḥ kṛṇvanti 13parjanyena udavāhena 13yat pṛthivīm vyundanti 13adha svanāt marutām 13viśvam ā sadma pārthivam 13arejanta pra mānuṣāḥ 13marutaḥ vīLupāṇibhiḥ 13citrāḥ rodhasvatīḥ anu 13yāta īm akhidrayāmabhiḥ 13sthirāḥ vaḥ santu nemayaḥ 13rathāḥ aśvāsaḥ eṣām 13susaṁskṛtāḥ abhīśavaḥ 13acchā vadā tanā girā 13jarāyai brahmaṇaḥ patim 13agnim mitram na darśatam 13mimīhi ślokam āsye 13parjanyaḥ iva tatanaḥ 13gāya gāyatram ukthyam 13vandasva mārutam gaṇam 13tveṣam panasyum arkiṇam 13asme vṛddhāḥ asan iha 13pra yat itthā parāvataḥ 13śociḥ na mānam asyatha 13kasya kratvā marutaḥ kasya varpasā 13kam yātha kam ha dhūtayaḥ 13sthirā vaḥ santu āyudhā parāṇude 13vīLū uta pratiṣkabhe 13yuṣmākam astu taviṣī panīyasī 13mā martyasya māyinaḥ 13parā ha yat sthiram hatha 13naraḥ vartayathā guru 13vi yāthana vaninaḥ pṛthivyāḥ 13vi āśāḥ parvatānām 13nahi vaḥ śatruḥ vivide adhi dyavi 13na bhūmyām riśādasaḥ 13yuṣmākam astu taviṣī tanā yujā 13rudrāsaḥ nū cit ādhṛṣe 13pra vepayanti parvatān 13vi viñcanti vanaspatīn 13pra u ārata marutaḥ durmadāḥ iva 13devāsaḥ sarvayā viśā 13upa u ratheṣu pṛṣatīḥ ayugdhvam 13praṣTiḥ vahati rohitaḥ 13ā vaḥ yāmāya pṛthivī cit aśrot 13abībhayanta mānuṣāḥ 13ā vaḥ makṣū tanāya kam 13rudrāḥ avaḥ vṛṇīmahe 13gantā nūnam naḥ avasā yathā purā 13itthā kaṇvāya bibhyuṣe 13yuṣmeṣitaḥ marutaḥ martyeṣitaḥ 13ā yaḥ naḥ abhvaḥ īṣate 13vi tam yuyota śavasā vi ojasā 13vi yuṣmākābhiḥ ūtibhiḥ 13asāmi hi prayajyavaḥ 13kaṇvam dada pracetasaḥ 13asāmibhiḥ marutaḥ ā naḥ ūtibhiḥ 13gantā vṛṣTim na vidyutaḥ 13asāmi ojaḥ bibhṛthā sudānavaḥ 13asāmi dhūtayaḥ śavaḥ 13ṛṣidviṣe marutaḥ parimanyave 13iṣum na sṛjata dviṣam 14ut tiṣTha brahmaṇaḥ pate 14devayantaḥ tvā īmahe 14upa pra yantu marutaḥ sudānavaḥ 14indra prāśūḥ bhavā sacā 14tvām it hi sahasaḥ putra martyaḥ 14upabrūte dhane hite 14suvīryam marutaḥ ā svaśvyam 14dadhīta yaḥ vaḥ ācake 14pra etu brahmaṇaḥ patiḥ 14pra devī etu sūnṛtā 14acchā vīram naryam paṅktirādhasam 14devāḥ yajñam nayantu naḥ 14yaḥ vāghate dadāti sūnaram vasu 14sa dhatte akṣiti śravaḥ 14tasmai iLām suvīrām ā yajāmahe 14supratūrtim anehasam 14pra nūnam brahmaṇaḥ patiḥ 14mantram vadati ukthyam 14yasmin indraḥ varuṇaḥ mitraḥ aryamā 14devāḥ okāṁsi cakrire 14tam it vocemā vidatheṣu śambhuvam 14mantram devāḥ anehasam 14imām ca vācam pratiharyathā naraḥ 14viśvā it vāmā vaḥ aśnavat 14kaḥ devayantam aśnavat 14janam kaḥ vṛktabarhiṣam 14prapra dāśvān pastyābhiḥ asthita 14antarvāvat kṣayam dadhe 14upa kṣatram pṛñcīta hanti rājabhiḥ 14bhaye cit sukṣitim dadhe 14na asya vartā na tarutā mahādhane 14na arbhe asti vajriṇaḥ 14yam rakṣanti pracetasaḥ 14varuṇaḥ mitraḥ aryamā 14nū cit sa dabhyate janaḥ 14yam bāhutā iva piprati 14pānti martyam riṣaḥ 14ariṣTaḥ sarvaḥ edhate 14vi durgā vi dviṣaḥ puraḥ 14ghnanti rājānaḥ eṣām 14nayanti duritā tiraḥ 14sugaḥ panthāḥ anṛkṣaraḥ 14ādityāsaḥ ṛtam yate 14na atra avakhādaḥ asti vaḥ 14yam yajñam nayathā naraḥ 14ādityāḥ ṛjunā pathā 14pra vaḥ sa dhītaye naśat 14sa ratnam martyaḥ vasu 14viśvam tokam uta tmanā 14acchā gacchati astṛtaḥ 14kathā rādhāma sakhāyaḥ 14stomam mitrasya aryamṇaḥ 14mahi psaraḥ varuṇasya 14mā vaḥ ghnantam mā śapantam 14prati voce devayantam 14sumnaiḥ it vaḥ ā vivāse 14caturaḥ cit dadamānāt 14bibhīyāt ā nidhātoḥ 14na duruktāya spṛhayet 14sam pūṣan adhvanaḥ tira 14vi aṁhaḥ vimucaḥ napāt 14sakṣvā deva pra naḥ puraḥ 14yaḥ naḥ pūṣan aghaḥ vṛkaḥ 14duḥśevaḥ ādideśati 14apa sma tam pathaḥ jahi 14apa tyam paripanthinam 14muṣīvāṇam huraścitam 14dūram adhi sruteḥ aja 14tvam tasya dvayāvinaḥ 14aghaśaṁsasya kasya cit 14padā abhi tiṣTha tapuṣim 14ā tat te dasra mantumaḥ 14pūṣan avaḥ vṛṇīmahe 14yena pitṛṛn acodayaḥ 14adhā naḥ viśvasaubhaga 14hiraṇyavāśīmattama 14dhanāni suṣaṇā kṛdhi 14ati naḥ saścataḥ naya 14sugā naḥ supathā kṛṇu 14pūṣan iha kratum vidaḥ 14abhi sūyavasam naya 14na navajvāraḥ adhvane 14pūṣan iha kratum vidaḥ 14śagdhi pūrdhi pra yaṁsi ca 14śiśīhi prāsi udaram 14pūṣan iha kratum vidaḥ 14na pūṣaṇam methāmasi 14sūktaiḥ abhi gṛṇīmasi 14vasūni dasmam īmahe 14kat rudrāya pracetase 14mīLhuṣTamāya tavyase 14vocema śaṁtamam hṛde 14yathā naḥ aditiḥ karat 14paśve nṛbhyaḥ yathā gave 14yathā tokāya rudriyam 14yathā naḥ mitraḥ varuṇaḥ 14yathā rudraḥ ciketati 14yathā viśve sajoṣasaḥ 14gāthapatim medhapatim 14rudram jalāṣabheṣajam 14tat śaṁyoḥ sumnam īmahe 14yaḥ śukraḥ iva sūryaḥ 14hiraṇyam iva rocate 14śreṣThaḥ devānām vasuḥ 14śam naḥ karati arvate 14sugam meṣāya meṣye 14nṛbhyaḥ nāribhyaḥ gave 14asme soma śriyam adhi 14ni dhehi śatasya nṛṇām 14mahi śravaḥ tuvinṛmṇam 14mā naḥ somaparibādhaḥ 14mā arātayaḥ juhuranta 14ā naḥ indo vāje bhaja 14yāḥ te prajāḥ amṛtasya 14parasmin dhāman ṛtasya 14mūrdhā nābhā soma venaḥ 14ābhūṣantīḥ soma vedaḥ 14agne vivasvat uṣasaḥ 14citram rādhaḥ amartya 14ā dāśuṣe jātavedaḥ vahā tvam 14adyā devān uṣarbudhaḥ 14juṣTaḥ hi dūtaḥ asi havyavāhanaḥ 14agne rathīḥ adhvarāṇām 14sajūḥ aśvibhyām uṣasā suvīryam 14asme dhehi śravaḥ bṛhat 14adyā dūtam vṛṇīmahe 14vasum agnim purupriyam 14dhūmaketum bhāṛjīkam vyuṣTiṣu 14yajñānām adhvaraśriyam 14śreṣTham yaviṣTham atithim svāhutam 14juṣTam janāya dāśuṣe 14devān acchā yātave jātavedasam 14agnim īLe vyuṣTiṣu 14staviṣyāmi tvām aham 14viśvasya amṛta bhojana 14agne trātāram amṛtam miyedhya 14yajiṣTham havyavāhana 14suśaṁsaḥ bodhi gṛṇate yaviṣThya 14madhujihvaḥ svāhutaḥ 14praskaṇvasya pratiran āyuḥ jīvase 14namasyā daivyam janam 14hotāram viśvavedasam 14sam hi tvā viśaḥ indhate 14saḥ ā vaha puruhūta pracetasaḥ 14agne devān iha dravat 14savitāram uṣasam aśvinā bhagam 14agnim vyuṣTiṣu kṣapaḥ 14kaṇvāsaḥ tvā sutasomāsaḥ indhate 14havyavāham svadhvara 14patiḥ hi adhvarāṇām 14agne dūtaḥ viśām asi 14uṣarbudhaḥ ā vaha somapītaye 14devān adya svardṛśaḥ 14agne pūrvāḥ anu uṣasaḥ vibhāvaso 14dīdetha viśvadarśataḥ 14asi grāmeṣu avitā purohitaḥ 14asi yajñeṣu mānuṣaḥ 14ni tvā yajñasya sādhanam 14agne hotāram ṛtvijam 14manuṣvat deva dhīmahi pracetasam 14jīram dūtam amartyam 14yat devānām mitramahaḥ purohitaḥ 14antaraḥ yāsi dūtyam 14sindhoḥ iva prasvanitāsaḥ ūrmayaḥ 14agneḥ bhrājante arcayaḥ 14śrudhi śrutkarṇa vahnibhiḥ 14devaiḥ agne sayāvabhiḥ 14ā sīdantu barhiṣi mitraḥ aryamā 14prātaryāvāṇaḥ adhvaram 14śṛṇvantu stomam marutaḥ sudānavaḥ 14agnijihvāḥ ṛtāvṛdhaḥ 14pibatu somam varuṇaḥ dhṛtavrataḥ 14aśvibhyām uṣasā sajūḥ 14tvam agne vasūn iha 14rudrān ādityān uta 14yajā svadhvaram janam 14manujātam ghṛtapruṣam 14śruṣTīvānaḥ hi dāśuṣe 14devāḥ agne vicetasaḥ 14tān rohidaśva girvaṇaḥ 14trayastriṁśatam ā vaha 14priyamedhavat atrivat 14jātavedaḥ virūpavat 14aṅgirasvat mahivrata 14praskaṇvasya śrudhī havam 14mahikeravaḥ ūtaye 14priyamedhāḥ ahūṣata 14rājantam adhvarāṇām 14agnim śukreṇa śociṣā 14ghṛtāhavana santya 14imāḥ u su śrudhī giraḥ 14yābhiḥ kaṇvasya sūnavaḥ 14havante avase tvā 14tvām citraśravastama 14havante vikṣu jantavaḥ 14śociṣkeśam purupriya 14agne havyāya voLhave 14ni tvā hotāram ṛtvijam 14dadhire vasuvittamam 14śrutkarṇam saprathastamam 14viprāḥ agne diviṣTiṣu 14ā tvā viprāḥ acucyavuḥ 14sutasomāḥ abhi prayaḥ 14bṛhat bhāḥ bibhrataḥ haviḥ 14agne martāya dāśuṣe 14prātaryāvṇaḥ sahaskṛta 14somapeyāya santya 14iha adya daivyam janam 14barhiḥ ā sādayā vaso 14arvāñcam daivyam janam 14agne yakṣva sahūtibhiḥ 14ayam somaḥ sudānavaḥ 14tam pāta tiroahnyam 14eṣā u uṣāḥ apūrvyā 14vi ucchati priyā divaḥ 14stuṣe vām aśvinā bṛhat 14yā dasrā sindhumātarā 14manotarā rayīṇām 14dhiyā devā vasuvidā 14vacyante vām kakuhāsaḥ 14jūrṇāyām adhi viṣTapi 14yat vām rathaḥ vibhiḥ patāt 14haviṣā jāraḥ apām 14piparti papuriḥ narā 14pitā kuTasya carṣaṇiḥ 14ādāraḥ vām matīnām 14nāsatyā matavacasā 14pātam somasya dhṛṣṇuyā 14yā naḥ pīparat aśvinā 14jyotiṣmatī tamaḥ tiraḥ 14tām asme rāsāthām iṣam 14ā naḥ nāvā matīnām 14yātam pārāya gantave 14yuñjāthām aśvinā ratham 14aritram vām divaḥ pṛthu 14tīrthe sindhūnām rathaḥ 14dhiyā yuyujre indavaḥ 14divaḥ kaṇvāsaḥ indavaḥ 14vasu sindhūnām pade 14svam vavrim kuha dhitsathaḥ 14abhūt u bhāḥ u aṁśave 14hiraṇyam prati sūryaḥ 14vi akhyat jihvayā asitaḥ 14abhūt u pāram etave 14panthāḥ ṛtasya sādhuyā 14adarśi vi srutiḥ divaḥ 14tattat it aśvinoḥ avaḥ 14jaritā prati bhūṣati 14made somasya pipratoḥ 14vāvasānā vivasvati 14somasya pītyā girā 14manuṣvat śambhū ā gatam 14yuvoḥ uṣāḥ anu śriyam 14parijmanoḥ upācarat 14ṛtā vanathaḥ aktubhiḥ 14ubhā pibatam aśvinā 14ubhā naḥ śarma yacchatam 14avidriyābhiḥ ūtibhiḥ 14ayam vām madhumattamaḥ 14sutaḥ somaḥ ṛtāvṛdhā 14tam aśvinā pibatam tiroahnyam 14dhattam ratnāni dāśuṣe 14trivandhureṇa trivṛtā supeśasā 14rathena ā yātam aśvinā 14kaṇvāsaḥ vām brahma kṛṇvanti adhvare 14teṣām su śṛṇutam havam 14aśvinā madhumattamam 14pātam somam ṛtāvṛdhā 14atha adya dasrā vasu bibhratā rathe 14dāśvāṁsam upa gacchatam 14triṣadhasthe barhiṣi viśvavedasā 14madhvā yajñam mimikṣatam 14kaṇvāsaḥ vām sutasomāḥ abhidyavaḥ 14yuvām havante aśvinā 14yābhiḥ kaṇvam abhiṣTibhiḥ 14pra āvatam yuvam aśvinā 14tābhiḥ su asmān avatam śubhaḥ patī 14pātam somam ṛtāvṛdhā 14sudāse dasrā vasu bibhratā rathe 14pṛkṣaḥ vahatam aśvinā 14rayim samudrāt uta vā divaḥ pari 14asme dhattam puruspṛham 14yat nāsatyā parāvati 14yat vā sthaḥ adhi turvaśe 14ataḥ rathena suvṛtā naḥ ā gatam 14sākam sūryasya raśmibhiḥ 14arvāñcā vām saptayaḥ adhvaraśriyaḥ 14vahantu savanā it upa 14iṣam pṛñcantā sukṛte sudānavaḥ 14ā barhiḥ sīdatam narā 14tena nāsatyā ā gatam 14rathena sūryatvacā 14yena śaśvat ūhathuḥ dāśuṣe vasu 14madhvaḥ somasya pītaye 14ukthebhiḥ arvāk avase purūvasū 14arkaiḥ ca ni hvayāmahe 14śaśvat kaṇvānām sadasi priye hi kam 14somam papathuḥ aśvinā 14saha vāmena naḥ uṣaḥ 14vi ucchā duhitar divaḥ 14saha dyumnena bṛhatā vibhāvari 14rāyā devi dāsvatī 14aśvāvatīḥ gomatīḥ viśvasuvidaḥ 14bhūri cyavanta vastave 14ut īraya prati mā sūnṛtāḥ uṣaḥ 14coda rādhaḥ maghonām 14uvāsa uṣāḥ ucchāt ca nu 14devī jīrā rathānām 14ye asyāḥ ācaraṇeṣu dadhrire 14samudre na śravasyavaḥ 14uṣaḥ ye te pra yāmeṣu yuñjate 14manaḥ dānāya sūrayaḥ 14atra aha tat kaṇvaḥ eṣām kaṇvatamaḥ 14nāma gṛṇāti nṛṇām 14ā ghā yoṣā iva sūnarī 14uṣāḥ yāti prabhuñjatī 14jarayantī vṛjanam padvat īyate 14ut pātayati pakṣiṇaḥ 14vi yā sṛjati samanam vi arthinaḥ 14padam na veti odatī 14vayaḥ nakiḥ te paptivāṁsaḥ āsate 14vyuṣTau vājinīvati 14eṣā ayukta parāvataḥ 14sūryasya udayanāt adhi 14śatam rathebhiḥ subhagā uṣāḥ iyam 14vi yāti abhi mānuṣān 14viśvam asyāḥ nānāma cakṣase jagat 14jyotiḥ kṛṇoti sūnarī 14apa dveṣaḥ maghonī duhitā divaḥ 14uṣāḥ ucchat apa sridhaḥ 14uṣaḥ ā bhāhi bhānunā 14candreṇa duhitar divaḥ 14āvahantī bhūri asmabhyam saubhagam 14vyucchantī diviṣTiṣu 14viśvasya hi prāṇanam jīvanam tve 14vi yat ucchasi sūnari 14sā naḥ rathena bṛhatā vibhāvari 14śrudhi citrāmaghe havam 14uṣaḥ vājam hi vaṁsva 14yaḥ citraḥ mānuṣe jane 14tena ā vaha sukṛtaḥ adhvarān upa 14ye tvā gṛṇanti vahnayaḥ 14viśvān devān ā vaha somapītaye 14antarikṣāt uṣaḥ tvam 14sa asmāsu dhāḥ gomat aśvāvat ukthyam 14uṣaḥ vājam suvīryam 14yasyāḥ ruśantaḥ arcayaḥ 14prati bhadrāḥ adṛkṣata 14sā naḥ rayim viśvavāram supeśasam 14uṣāḥ dadātu sugmyam 14ye cit hi tvām ṛṣayaḥ pūrve ūtaye 14juhūre avase mahi 14sā naḥ stomān abhi gṛṇīhi rādhasā 14uṣaḥ śukreṇa śociṣā 14uṣaḥ yat adya bhānunā 14vi dvārau ṛṇavaḥ divaḥ 14pra naḥ yacchatāt avṛkam pṛthu chardiḥ 14pra devi gomatīḥ iṣaḥ 14sam naḥ rāyā bṛhatā viśvapeśasā 14mimikṣvā sam iLābhiḥ ā 14sam dyumnena viśvaturā uṣaḥ mahi 14sam vājaiḥ vājinīvati 14uṣaḥ bhadrebhiḥ ā gahi 14divaḥ cit rocanāt adhi 14vahantu aruṇapsavaḥ 14upa tvā sominaḥ gṛham 14supeśasam sukham ratham 14yam adhyasthāḥ uṣaḥ tvam 14tenā suśravasam janam 14pra ava adya duhitar divaḥ 14vayaḥ cit te patatriṇaḥ 14dvipat catuṣpat arjuni 14uṣaḥ pra āran ṛtūn anu 14divaḥ antebhyaḥ pari 14vyucchantī hi raśmibhiḥ 14viśvam ābhāsi rocanam 14tām tvām uṣar vasūyavaḥ 14gīrbhiḥ kaṇvāḥ ahūṣata 15ut u tyam jātavedasam 15devam vahanti ketavaḥ 15dṛśe viśvāya sūryam 15apa tye tāyavaḥ yathā 15nakṣatrā yanti aktubhiḥ 15sūrāya viśvacakṣase 15adṛśram asya ketavaḥ 15vi raśmayaḥ janān anu 15bhrājantaḥ agnayaḥ yathā 15taraṇiḥ viśvadarśataḥ 15jyotiṣkṛt asi sūrya 15viśvam ā bhāsi rocanam 15pratyaṅ devānām viśaḥ 15pratyaṅ ut eṣi mānuṣān 15pratyaṅ viśvam svar dṛśe 15yenā pāvaka cakṣasā 15bhuraṇyantam janān anu 15tvam varuṇa paśyasi 15vi dyām eṣi rajaḥ pṛthu 15ahā mimānaḥ aktubhiḥ 15paśyan janmāni sūrya 15sapta tvā haritaḥ rathe 15vahanti deva sūrya 15śociṣkeśam vicakṣaṇa 15ayukta sapta śundhyuvaḥ 15sūraḥ rathasya naptyaḥ 15tābhiḥ yāti svayuktibhiḥ 15ut vayam tamasaḥ pari 15jyotiḥ paśyantaḥ uttaram 15devam devatrā sūryam 15aganma jyotiḥ uttamam 15udyan adya mitramahaḥ 15ārohan uttarām divam 15hṛdrogam mama sūrya 15harimāṇam ca nāśaya 15śukeṣu me harimāṇam 15ropaṇākāsu dadhmasi 15atha u hāridraveṣu me 15harimāṇam ni dadhmasi 15ut agāt ayam ādityaḥ 15viśvena sahasā saha 15dviṣantam mahyam randhayan 15mā u aham dviṣate radham 15abhi tyam meṣam puruhūtam ṛgmiyam 15indram gīrbhiḥ madatā vasvaḥ arṇavam 15yasya dyāvaḥ na vicaranti mānuṣā 15bhuje maṁhiṣTham abhi vipram arcata 15abhi īm avanvan svabhiṣTim ūtayaḥ 15antarikṣaprām taviṣībhiḥ āvṛtam 15indram dakṣāsaḥ ṛbhavaḥ madacyutam 15śatakratum javanī sūnṛtā ā aruhat 15tvam gotram aṅgirobhyaḥ avṛṇoḥ apa 15uta atraye śatadureṣu gātuvit 15sasena cit vimadāya avahaḥ vasu 15ājau adrim vāvasānasya nartayan 15tvam apām apidhānā avṛṇoḥ apa 15adhārayaḥ parvate dānumat vasu 15vṛtram yat indra śavasā avadhīḥ ahim 15āt it sūryam divi ā arohayaḥ dṛśe 15tvam māyābhiḥ apa māyinaḥ adhamaḥ 15svadhābhiḥ ye adhi śuptau ajuhvata 15tvam piproḥ nṛmaṇaḥ pra arujaḥ puraḥ 15pra ṛjiśvānam dasyuhatyeṣu āvitha 15tvam kutsam śuṣṇahatyeṣu āvitha 15arandhayaḥ atithigvāya śambaram 15mahāntam cit arbudam ni kramīḥ padā 15sanāt eva dasyuhatyāya jajñiṣe 15tve viśvā taviṣī sadhryak hitā 15tava rādhaḥ somapīthāya harṣate 15tava vajraḥ cikite bāhvoḥ hitaḥ 15vṛścā śatroḥ ava viśvāni vṛṣṇyā 15vi jānīhi āryān ye ca dasyavaḥ 15barhiṣmate randhayā śāsat avratān 15śākī bhava yajamānasya coditā 15viśvā it tā te sadhamādeṣu cākana 15anuvratāya randhayan apavratān 15ābhūbhiḥ indraḥ śnathayan anābhuvaḥ 15vṛddhasya cit vardhataḥ dyām inakṣataḥ 15stavānaḥ vamraḥ vi jaghāna saṁdihaḥ 15takṣat yat te uśanā sahasā sahaḥ 15vi rodasī majmanā bādhate śavaḥ 15ā tvā vātasya nṛmaṇaḥ manoyujaḥ 15ā pūryamāṇam avahan abhi śravaḥ 15mandiṣTa yat uśane kāvye sacā 15indraḥ vaṅkū vaṅkutarā adhi tiṣThati 15ugraḥ yayim niḥ apaḥ srotasā asṛjat 15vi śuṣṇasya dṛṁhitāḥ airayat puraḥ 15ā smā ratham vṛṣapāṇeṣu tiṣThasi 15śāryātasya prabhṛtāḥ yeṣu mandase 15indra yathā sutasomeṣu cākanaḥ 15anarvāṇam ślokam ā rohase divi 15adadāḥ arbhām mahate vacasyave 15kakṣīvate vṛcayām indra sunvate 15menā abhavaḥ vṛṣaṇaśvasya sukrato 15viśvā it tā te savaneṣu pravācyā 15indraḥ aśrāyi sudhyaḥ nireke 15pajreṣu stomaḥ duryaḥ na yūpaḥ 15aśvayuḥ gavyuḥ rathayuḥ vasūyuḥ 15indraḥ it rāyaḥ kṣayati prayantā 15idam namaḥ vṛṣabhāya svarāje 15satyaśuṣmāya tavase avāci 15asmin indra vṛjane sarvavīrāḥ 15smat sūribhiḥ tava śarman syāma 15tyam su meṣam mahayā svarvidam 15śatam yasya subhvaḥ sākam īrate 15atyam na vājam havanasyadam ratham 15ā indram vavṛtyām avase suvṛktibhiḥ 15sa parvataḥ na dharuṇeṣu acyutaḥ 15sahasramūtiḥ taviṣīṣu vāvṛdhe 15indraḥ yat vṛtram avadhīt nadīvṛtam 15ubjan arṇāṁsi jarhṛṣāṇaḥ andhasā 15sa hi dvaraḥ dvariṣu vavraḥ ūdhani 15candrabudhnaḥ madavṛddhaḥ manīṣibhiḥ 15indram tam ahve svapasyayā dhiyā 15maṁhiṣTharātim sa hi papriḥ andhasaḥ 15ā yam pṛṇanti divi sadmabarhiṣaḥ 15samudram na subhvaḥ svāḥ abhiṣTayaḥ 15tam vṛtrahatye anu tasthuḥ ūtayaḥ 15śuṣmāḥ indram avātāḥ ahrutapsavaḥ 15abhi svavṛṣTim made asya yudhyataḥ 15raghvīḥ iva pravaṇe sasruḥ ūtayaḥ 15indraḥ yat vajrī dhṛṣamāṇaḥ andhasā 15bhinat valasya paridhīn iva tritaḥ 15pari īm ghṛṇā carati titviṣe śavaḥ 15apaḥ vṛtvī rajasaḥ budhnam ā aśayat 15vṛtrasya yat pravaṇe durgṛbhiśvanaḥ 15nijaghantha hanvoḥ indra tanyatum 15hradam na hi tvā nyṛṣanti ūrmayaḥ 15brahmāṇi indra tava yāni vardhanā 15tvaṣTā cit te yujyam vāvṛdhe śavaḥ 15tatakṣa vajram abhibhūtyojasam 15jaghanvān u haribhiḥ sambhṛtakrato 15indra vṛtram manuṣe gātuyan apaḥ 15ayacchathāḥ bāhvoḥ vajram āyasam 15adhārayaḥ divi ā sūryam dṛśe 15bṛhat svaścandram amavat yat ukthyam 15akṛṇvata bhiyasā rohaṇam divaḥ 15yat mānuṣapradhanāḥ indram ūtayaḥ 15svar nṛṣācaḥ marutaḥ amadan anu 15dyauḥ cit asya amavān aheḥ svanāt 15ayoyavīt bhiyasā vajraḥ indra te 15vṛtrasya yat badbadhānasya rodasī* 15made sutasya śavasā abhinat śiraḥ 15yat it nu indra pṛthivī daśabhujiḥ 15ahāni viśvā tatananta kṛṣTayaḥ 15atra aha te maghavan viśrutam sahaḥ 15dyām anu śavasā barhaṇā bhuvat 15tvam asya pāre rajasaḥ vyomanaḥ 15svabhūtyojāḥ avase dhṛṣanmanaḥ 15cakṛṣe bhūmim pratimānam ojasaḥ 15apaḥ svar paribhūḥ eṣi ā divam 15tvam bhuvaḥ pratimānam pṛthivyāḥ 15ṛṣvavīrasya bṛhataḥ patiḥ bhūḥ 15viśvam ā prāḥ antarikṣam mahitvā 15satyam addhā nakiḥ anyaḥ tvāvān 15na yasya dyāvāpṛthivī anu vyacaḥ 15na sindhavaḥ rajasaḥ antam ānaśuḥ 15na uta svavṛṣTim made asya yudhyataḥ 15ekaḥ anyat cakṛṣe viśvam ānuṣak 15ārcan atra marutaḥ sasmin ājau 15viśve devāsaḥ amadan anu tvā 15vṛtrasya yat bhṛṣTimatā vadhena 15ni tvam indra prati ānam jaghantha 15ni ū su vācam pra mahe bharāmahe 15giraḥ indrāya sadane vivasvataḥ 15nū cit hi ratnam sasatām iva avidat 15na duṣTutiḥ draviṇodeṣu śasyate 15duraḥ aśvasya duraḥ indra goḥ asi 15duraḥ yavasya vasunaḥ inaḥ patiḥ 15śikṣānaraḥ pradivaḥ akāmakarśanaḥ 15sakhā sakhibhyaḥ tam idam gṛṇīmasi 15śacīvaḥ indra purukṛt dyumattama 15tava it idam abhitaḥ cekite vasu 15ataḥ saṁgṛbhya abhibhūte ā bhara 15mā tvāyataḥ jarituḥ kāmam ūnayīḥ 15ebhiḥ dyubhiḥ sumanāḥ ebhiḥ indubhiḥ 15nirundhānaḥ amatim gobhiḥ aśvinā 15indreṇa dasyum darayantaḥ indubhiḥ 15yutadveṣasaḥ sam iṣā rabhemahi 15sam indra rāyā sam iṣā rabhemahi 15sam vājebhiḥ puruścandraiḥ abhidyubhiḥ 15sam devyā pramatyā vīraśuṣmayā 15goagrayā aśvāvatyā rabhemahi 15te tvā madāḥ amadan tāni vṛṣṇyā 15te somāsaḥ vṛtrahatyeṣu satpate 15yat kārave daśa vṛtrāṇi aprati 15barhiṣmate ni sahasrāṇi barhayaḥ 15yudhā yudham upa gha it eṣi dhṛṣṇuyā 15purā puram sam idam haṁsi ojasā 15namyā yat indra sakhyā parāvati 15nibarhayaḥ namucim nāma māyinam 15tvam karañjam uta parṇayam vadhīḥ 15tejiṣThayā atithigvasya vartanī 15tvam śatā vaṅgṛdasya abhinat puraḥ 15anānudaḥ pariṣūtāḥ ṛjiśvanā 15tvam etān janarājñaḥ dviḥ daśa 15abandhunā suśravasā upajagmuṣaḥ 15ṣaṣTim sahasrā navatim nava śrutaḥ 15ni cakreṇa rathyā duṣpadā avṛṇak 15tvam āvitha suśravasam tava ūtibhiḥ 15tava trāmabhiḥ indra tūrvayāṇam 15tvam asmai kutsam atithigvam āyum 15mahe rājñe yūne arandhanāyaḥ 15ye udṛci indra devagopāḥ 15sakhāyaḥ te śivatamāḥ asāma 15tvām stoṣāma tvayā suvīrāḥ 15drāghīyaḥ āyuḥ prataram dadhānāḥ 15mā naḥ asmin maghavan pṛtsu aṁhasi 15nahi te antaḥ śavasaḥ parīṇaśe 15akrandayaḥ nadyaḥ roruvat vanā 15kathā na kṣoṇīḥ bhiyasā sam ārata 15arcā śakrāya śākine śacīvate 15śṛṇvantam indram mahayan abhi stuhi 15yaḥ dhṛṣṇunā śavasā rodasī ubhe 15vṛṣā vṛṣatvā vṛṣabhaḥ nyṛñjate 15arcā dive bṛhate śūṣyam vacaḥ 15svakṣatram yasya dhṛṣataḥ dhṛṣat manaḥ 15bṛhacchravāḥ asuraḥ barhaṇā kṛtaḥ 15puraḥ haribhyām vṛṣabhaḥ rathaḥ hi saḥ 15tvam divaḥ bṛhataḥ sānu kopayaḥ 15ava tmanā dhṛṣatā śambaram bhinat 15yat māyinaḥ vrandinaḥ mandinā dhṛṣat 15śitām gabhastim aśanim pṛtanyasi 15ni yat vṛṇakṣi śvasanasya mūrdhani 15śuṣṇasya cit vrandinaḥ roruvat vanā 15prācīnena manasā barhaṇāvatā 15yat adyā cit kṛṇavaḥ kaḥ tvā pari 15tvam āvitha naryam turvaśam yadum 15tvam turvītim vayyam śatakrato 15tvam ratham etaśam kṛtvye dhane 15tvam puraḥ navatim dambhayaḥ nava 15sa ghā rājā satpatiḥ śūśuvat janaḥ 15rātahavyaḥ prati yaḥ śāsam invati 15ukthā vā yaḥ abhigṛṇāti rādhasā 15dānuḥ asmai uparā pinvate divaḥ 15asamam kṣatram asamā manīṣā 15pra somapāḥ apasā santu neme 15ye te indra daduṣaḥ vardhayanti 15mahi kṣatram sthaviram vṛṣṇyam ca 15tubhya it ete bahulāḥ adridugdhāḥ 15camūṣadaḥ camasāḥ indrapānāḥ 15vi aśnuhi tarpayā kāmam eṣām 15athā manaḥ vasudeyāya kṛṣva 15apām atiṣThat dharuṇahvaram tamaḥ 15antar vṛtrasya jaThareṣu parvataḥ 15abhi īm indraḥ nadyaḥ vavriṇā hitāḥ 15viśvāḥ anuṣThāḥ pravaṇeṣu jighnate 15sa śevṛdham adhi dhāḥ dyumnam asme 15mahi kṣatram janāṣāT indra tavyam 15rakṣā ca naḥ maghonaḥ pāhi sūrīn 15rāye ca naḥ svapatyai iṣe dhāḥ 15divaḥ cit asya varimā vi paprathe 15indram na mahnā pṛthivī cana prati 15bhīmaḥ tuviṣmān carṣaṇibhyaḥ ātapaḥ 15śiśīte vajram tejase na vaṁsagaḥ 15saḥ arṇavaḥ na nadyaḥ samudriyaḥ 15prati gṛbhṇāti viśritāḥ varīmabhiḥ 15indraḥ somasya pītaye vṛṣāyate 15sanāt sa yudhmaḥ ojasā panasyate 15tvam tam indra parvatam na bhojase 15mahaḥ nṛmṇasya dharmaṇām irajyasi 15pra vīryeṇa devatā ati cekite 15viśvasmai ugraḥ karmaṇe purohitaḥ 15saḥ it vane namasyubhiḥ vacasyate 15cāru janeṣu prabruvāṇaḥ indriyam 15vṛṣā chanduḥ bhavati haryataḥ vṛṣā 15kṣemeṇa dhenām maghavā yat invati 15saḥ it mahāni samithāni majmanā 15kṛṇoti yudhmaḥ ojasā janebhyaḥ 15adhā cana śrat dadhati tviṣīmate 15indrāya vajram nighanighnate vadham 15sa hi śravasyuḥ sadanāni kṛtrimā 15kṣmayā vṛdhānaḥ ojasā vināśayan 15jyotīṁṣi kṛṇvan avṛkāṇi yajyave 15ava sukratuḥ sartavai apaḥ sṛjat 15dānāya manaḥ somapāvan astu te 15arvāñcā harī vandanaśrut ā kṛdhi 15yamiṣThāsaḥ sārathayaḥ ye indra te 15na tvā ketāḥ ā dabhnuvanti bhūrṇayaḥ 15aprakṣitam vasu bibharṣi hastayoḥ 15aṣāLham sahaḥ tanvī śrutaḥ dadhe 15āvṛtāsaḥ avatāsaḥ na kartṛbhiḥ 15tanūṣu te kratavaḥ indra bhūrayaḥ 15eṣa pra pūrvīḥ ava tasya camriṣaḥ 15atyaḥ na yoṣām ut ayaṁsta bhurvaṇiḥ 15dakṣam mahe pāyayate hiraṇyayam 15ratham āvṛtyā hariyogam ṛbhvasam 15tam gūrtayaḥ nemanniṣaḥ parīṇasaḥ 15samudram na saṁcaraṇe saniṣyavaḥ 15patim dakṣasya vidathasya nū sahaḥ 15girim na venāḥ adhi roha tejasā 15sa turvaṇiḥ mahān areṇu pauṁsye 15gireḥ bhṛṣTiḥ na bhrājate tujā śavaḥ 15yena śuṣṇam māyinam āyasaḥ made 15dudhraḥ ābhūṣu rāmayat ni dāmani 15devī yadi taviṣī tvāvṛdhā ūtaye 15indram siṣakti uṣasam na sūryaḥ 15yaḥ dhṛṣṇunā śavasā bādhate tamaḥ 15iyarti reṇum bṛhat arhariṣvaṇiḥ 15vi yat tiraḥ dharuṇam acyutam rajaḥ 15atiṣThipaḥ divaḥ ātāsu barhaṇā 15svarmīLhe yat made indra harṣyā 15ahan vṛtram niḥ apām aubjaḥ arṇavam 15tvam divaḥ dharuṇam dhiṣe ojasā 15pṛthivyāḥ indra sadaneṣu māhinaḥ 15tvam sutasya made ariṇāḥ apaḥ 15vi vṛtrasya samayā pāṣyā arujaḥ 15pra maṁhiṣThāya bṛhate bṛhadraye 15satyaśuṣmāya tavase matim bhare 15apām iva pravaṇe yasya durdharam 15rādhaḥ viśvāyu śavase apāvṛtam 15adha te viśvam anu ha asat iṣTaye 15āpaḥ nimnā iva savanā haviṣmataḥ 15yat parvate na samaśīta haryataḥ 15indrasya vajraḥ śnathitā hiraṇyayaḥ 15asmai bhīmāya namasā sam adhvare 15uṣaḥ na śubhre ā bharā panīyase 15yasya dhāma śravase nāma indriyam 15jyotiḥ akāri haritaḥ na ayase 15ime te indra te vayam puruṣTuta 15ye tvā ārabhya carāmasi prabhūvaso 15nahi tvat anyaḥ girvaṇaḥ giraḥ saghat 15kṣoṇīḥ iva prati naḥ harya tat vacaḥ 15bhūri te indra vīryam tava smasi 15asya stotuḥ maghavan kāmam ā pṛṇa 15anu te dyauḥ bṛhatī vīryam mame 15iyam ca te pṛthivī neme ojase 15tvam tam indra parvatam mahām urum 15vajreṇa vajrin parvaśaḥ cakartitha 15ava asṛjaḥ nivṛtāḥ sartavai apaḥ 15satrā viśvam dadhiṣe kevalam sahaḥ 15nū cit sahojāḥ amṛtaḥ ni tundate 15hotā yat dūtaḥ abhavat vivasvataḥ 15vi sādhiṣThebhiḥ pathibhiḥ rajaḥ mame 15ā devatātā haviṣā vivāsati 15ā svam adma yuvamānaḥ ajaraḥ 15tṛṣu aviṣyan ataseṣu tiṣThati 15atyaḥ na pṛṣTham pruṣitasya rocate 15divaḥ na sānu stanayan acikradat 15krāṇā rudrebhiḥ vasubhiḥ purohitaḥ 15hotā niṣattaḥ rayiṣāT amartyaḥ 15rathaḥ na vikṣu ṛñjasānaḥ āyuṣu 15vi ānuṣak vāryā devaḥ ṛṇvati 15vi vātajūtaḥ ataseṣu tiṣThate 15vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ 15tṛṣu yat agne vaninaḥ vṛṣāyase 15kṛṣṇam te ema ruśadūrme ajara 15tapurjambhaḥ vane ā vātacoditaḥ 15yūthe na sāhvān ava vāti vaṁsagaḥ 15abhivrajan akṣitam pājasā rajaḥ 15sthātuḥ caratham bhayate patatriṇaḥ 15dadhuḥ tvā bhṛgavaḥ mānuṣeṣu ā 15rayim na cārum suhavam janebhyaḥ 15hotāram agne atithim vareṇyam 15mitram na śevam divyāya janmane 15hotāram sapta juhvaḥ yajiṣTham 15yam vāghataḥ vṛṇate adhvareṣu 15agnim viśveṣām aratim vasūnām 15saparyāmi prayasā yāmi ratnam 15acchidrā sūno sahasaḥ naḥ adya 15stotṛbhyaḥ mitramahaḥ śarma yaccha 15agne gṛṇantam aṁhasaḥ uruṣya 15ūrjaḥ napāt pūrbhiḥ āyasībhiḥ 15bhavā varūtham gṛṇate vibhāvaḥ 15bhavā maghavan maghavadbhyaḥ śarma 15uruṣya agne aṁhasaḥ gṛṇantam 15prātar makṣū dhiyāvasuḥ jagamyāt 15vayāḥ it agne agnayaḥ te anye 15tve viśve amṛtāḥ mādayante 15vaiśvānara nābhiḥ asi kṣitīnām 15sthūṇā iva janān upamit yayantha 15mūrdhā divaḥ nābhiḥ agniḥ pṛthivyāḥ 15atha abhavat aratiḥ rodasyoḥ 15tam tvā devāsaḥ janayanta devam 15vaiśvānara jyotiḥ it āryāya 15ā sūrye na raśmayaḥ dhruvāsaḥ 15vaiśvānare dadhire agnā vasūni 15yā parvateṣu oṣadhīṣu apsu 15yā mānuṣeṣu asi tasya rājā 15bṛhatī iva sūnave rodasī 15giraḥ hotā manuṣyaḥ na dakṣaḥ 15svarvate satyaśuṣmāya pūrvīḥ 15vaiśvānarāya nṛtamāya yahvīḥ 15divaḥ cit te bṛhataḥ jātavedaḥ 15vaiśvānara pra ririce mahitvam 15rājā kṛṣTīnām asi mānuṣīṇām 15yudhā devebhyaḥ varivaḥ cakartha 15pra nū mahitvam vṛṣabhasya vocam 15yam pūravaḥ vṛtrahaṇam sacante 15vaiśvānaraḥ dasyum agniḥ jaghanvān 15adhūnot kāṣThāḥ ava śambaram bhet 15vaiśvānaraḥ mahimnā viśvakṛṣTiḥ 15bharadvājeṣu yajataḥ vibhāvā 15śātavaneye śatinībhiḥ agniḥ 15puruṇīthe jarate sūnṛtāvān 16vahnim yaśasam vidathasya ketum 16suprāvyam dūtam sadyoartham 16dvijanmānam rayim iva praśastam 16rātim bharat bhṛgave mātariśvā 16asya śāsuḥ ubhayāsaḥ sacante 16haviṣmantaḥ uśijaḥ ye ca martāḥ 16divaḥ cit pūrvaḥ ni asādi hotā 16āpṛchyaḥ viśpatiḥ vikṣu vedhāḥ 16tam navyasī hṛdaḥ ā jāyamānam 16asmat sukīrtiḥ madhujihvam aśyāḥ 16yam ṛtvijaḥ vṛjane mānuṣāsaḥ 16prayasvantaḥ āyavaḥ jījananta 16uśik pāvakaḥ vasuḥ mānuṣeṣu 16vareṇyaḥ hotā adhāyi vikṣu 16damūnāḥ gṛhapatiḥ dame ā 16agniḥ bhuvat rayipatiḥ rayīṇām 16tam tvā vayam patim agne rayīṇām 16pra śaṁsāmaḥ matibhiḥ gotamāsaḥ 16āśum na vājambharam marjayantaḥ 16prātar makṣū dhiyāvasuḥ jagamyāt 16asmai it u pra tavase turāya 16prayaḥ na harmi stomam māhināya 16ṛcīṣamāya adhrigave oham 16indrāya brahmāṇi rātatamā 16asmai it u prayaḥ iva pra yaṁsi 16bharāmi āṅgūṣam bādhe suvṛkti 16indrāya hṛdā manasā manīṣā 16pratnāya patye dhiyaḥ marjayanta 16asmai it u tyam upamam svarṣām 16bharāmi āṅgūṣam āsyena 16maṁhiṣTham acchoktibhiḥ matīnām 16suvṛktibhiḥ sūrim vāvṛdhadhyai 16asmai it u stomam sam hinomi 16ratham na taṣTā iva tatsināya 16giraḥ ca girvāhase suvṛkti 16indrāya viśvaminvam medhirāya 16asmai it u saptim iva śravasyā 16indrāya arkam juhvā sam añje 16vīram dānaukasam vandadhyai 16purām gūrtaśravasam darmāṇam 16asmai it u tvaṣTā takṣat vajram 16svapastamam svaryam raṇāya 16vṛtrasya cit vidat yena marma 16tujan īśānaḥ tujatā kiyedhāḥ 16asya it u mātuḥ savaneṣu sadyaḥ 16mahaḥ pitum papivān cāru annā 16muṣāyat viṣṇuḥ pacatam sahīyān 16vidhyat varāham tiraḥ adrim astā 16asmai it u gnāḥ cit devapatnīḥ 16indrāya arkam ahihatye ūvuḥ 16pari dyāvāpṛthivī jabhre urvī 16na asya te mahimānam pari staḥ 16asya it eva pra ririce mahitvam 16divaḥ pṛthivyāḥ pari antarikṣāt 16svarāT indraḥ dame ā viśvagūrtaḥ 16svariḥ amatraḥ vavakṣe raṇāya 16asya it eva śavasā śuṣantam 16vi vṛścat vajreṇa vṛtram indraḥ 16gāḥ na vrāṇāḥ avanīḥ amuñcat 16abhi śravaḥ dāvane sacetāḥ 16asya it u tveṣasā ranta sindhavaḥ 16pari yat vajreṇa sīm ayacchat 16īśānakṛt dāśuṣe daśasyan 16turvītaye gādham turvaṇiḥ kar 16asmai it u pra bharā tūtujānaḥ 16vṛtrāya vajram īśānaḥ kiyedhāḥ 16goḥ na parva vi radā tiraścā 16iṣyan arṇāṁsi apām caradhyai 16asya it u pra brūhi pūrvyāṇi 16turasya karmāṇi navyaḥ ukthaiḥ 16yudhe yat iṣṇānaḥ āyudhāni 16ṛghāyamāṇaḥ niriṇāti śatrūn 16asya it u bhiyā girayaḥ ca dṛLhāḥ 16dyāvā ca bhūmā januṣaḥ tujete 16upa u venasya joguvānaḥ oṇim 16sadyaḥ bhuvat vīryāya nodhāḥ 16asmai it u tyat anu dāyi eṣām 16ekaḥ yat vavne bhūreḥ īśānaḥ 16pra etaśam sūrye paspṛdhānam 16sauvaśvye suṣvim āvat indraḥ 16evā te hāriyojanā suvṛkti 16indra brahmāṇi gotamāsaḥ akran 16ā eṣu viśvapeśasam dhiyam dhāḥ 16prātar makṣū dhiyāvasuḥ jagamyāt 16pra manmahe śavasānāya śūṣam 16āṅgūṣam girvaṇase aṅgirasvat 16suvṛktibhiḥ stuvate ṛgmiyāya 16arcāma arkam nare viśrutāya 16pra vaḥ mahe mahi namaḥ bharadhvam 16āṅgūṣyam śavasānāya sāma 16yenā naḥ pūrve pitaraḥ padajñāḥ 16arcantaḥ aṅgirasaḥ gāḥ avindan 16indrasya aṅgirasām ca iṣTau 16vidat saramā tanayāya dhāsim 16bṛhaspatiḥ bhinat adrim vidat gāḥ 16sam usriyābhiḥ vāvaśanta naraḥ 16sa suṣTubhā sa stubhā sapta vipraiḥ 16svareṇa adrim svaryaḥ navagvaiḥ 16saraṇyubhiḥ phaligam indra śakra 16valam raveṇa darayaḥ daśagvaiḥ 16gṛṇānaḥ aṅgirobhiḥ dasma vi var 16uṣasā sūryeṇa gobhiḥ andhaḥ 16vi bhūmyāḥ aprathayaḥ indra sānu 16divaḥ rajaḥ uparam astabhāyaḥ 16tat u prayakṣatamam asya karma 16dasmasya cārutamam asti daṁsaḥ 16upahvare yat uparāḥ apinvat 16madhvarṇasaḥ nadyaḥ catasraḥ 16dvitā vi vavre sanajā sanīLe 16ayāsyaḥ stavamānebhiḥ arkaiḥ 16bhagaḥ na mene parame vyoman 16adhārayat rodasī sudaṁsāḥ 16sanāt divam pari bhūmā virūpe 16punarbhuvā yuvatī svebhiḥ evaiḥ 16kṛṣṇebhiḥ aktā uṣāḥ ruśadbhiḥ 16vapurbhiḥ ā carataḥ anyānyā 16sanemi sakhyam svapasyamānaḥ 16sūnuḥ dādhāra śavasā sudaṁsāḥ 16āmāsu cit dadhiṣe pakvam antar 16payaḥ kṛṣṇāsu ruśat rohiṇīṣu 16sanāt sanīLāḥ avanīḥ avātāḥ 16vratā rakṣante amṛtāḥ sahobhiḥ 16purū sahasrā janayaḥ na patnīḥ 16duvasyanti svasāraḥ ahrayāṇam 16sanāyuvaḥ namasā navyaḥ arkaiḥ 16vasūyavaḥ matayaḥ dasma dadruḥ 16patim na patnīḥ uśatīḥ uśantam 16spṛśanti tvā śavasāvan manīṣāḥ 16sanāt eva tava rāyaḥ gabhastau 16na kṣīyante na upa dasyanti dasma 16dyumān asi kratumān indra dhīraḥ 16śikṣā śacīvaḥ tava naḥ śacībhiḥ 16sanāyate gotamaḥ indra navyam 16atakṣat brahma hariyojanāya 16sunīthāya naḥ śavasāna nodhāḥ 16prātar makṣū dhiyāvasuḥ jagamyāt 16tvam mahān indra yaḥ ha śuṣmaiḥ 16dyāvā jajñānaḥ pṛthivī ame dhāḥ 16yat ha te viśvā girayaḥ cit abhvā 16bhiyā dṛLhāsaḥ kiraṇāḥ na ejan 16ā yat harī indra vivratā veḥ 16ā te vajram jaritā bāhvoḥ dhāt 16yena aviharyatakrato amitrān 16puraḥ iṣṇāsi puruhūta pūrvīḥ 16tvam satyaḥ indra dhṛṣṇuḥ etān 16tvam ṛbhukṣāḥ naryaḥ tvam ṣāT 16tvam śuṣṇam vṛjane pṛkṣe āṇau 16yūne kutsāya dyumate sacā han 16tvam ha tyat indra codīḥ sakhā 16vṛtram yat vajrin vṛṣakarman ubhnāḥ 16yat ha śūra vṛṣamaṇaḥ parācaiḥ 16vi dasyūn yonau akṛtaḥ vṛthāṣāT 16tvam ha tyat indra ariṣaṇyan 16dṛLhasya cit martānām ajuṣTau 16vi asmat ā kāṣThāḥ arvate var 16ghanā iva vajrin śnathihi amitrān 16tvām ha tyat indra arṇasātau 16svarmīLhe naraḥ ājā havante 16tava svadhāvaḥ iyam ā samarye 16ūtiḥ vājeṣu atasāyyā bhūt 16tvam ha tyat indra sapta yudhyan 16puraḥ vajrin purukutsāya dardar 16barhiḥ na yat sudāse vṛthā vark 16aṁhoḥ rājan varivaḥ pūrave kar 16tvam tyām naḥ indra deva citrām 16iṣam āpaḥ na pīpayaḥ parijman 16yayā śūra prati asmabhyam yaṁsi 16tmanam ūrjam na viśvadha kṣaradhyai 16akāri te indra gotamebhiḥ 16brahmāṇi oktā namasā haribhyām 16supeśasam vājam ā bharā naḥ 16prātar makṣū dhiyāvasuḥ jagamyāt 16vṛṣṇe śardhāya sumakhāya vedhase 16nodhaḥ suvṛktim pra bharā marudbhyaḥ 16apaḥ na dhīraḥ manasā suhastyaḥ 16giraḥ sam añje vidatheṣu ābhuvaḥ 16te jajñire divaḥ ṛṣvāsaḥ ukṣaṇaḥ 16rudrasya maryāḥ asurāḥ arepasaḥ 16pāvakāsaḥ śucayaḥ sūryāḥ iva 16satvānaḥ na drapsinaḥ ghoravarpasaḥ 16yuvānaḥ rudrāḥ ajarāḥ abhogghanaḥ 16vavakṣuḥ adhrigāvaḥ parvatāḥ iva 16dṛLhā cit viśvā bhuvanāni pārthivā 16pra cyāvayanti divyāni majmanā 16citraiḥ añjibhiḥ vapuṣe vi añjate 16vakṣassu rukmān adhi yetire śubhe 16aṁseṣu eṣām ni mimikṣuḥ* ṛṣTayaḥ 16sākam jajñire svadhayā divaḥ naraḥ 16īśānakṛtaḥ dhunayaḥ riśādasaḥ 16vātān vidyutaḥ taviṣībhiḥ akrata 16duhanti ūdhar divyāni dhūtayaḥ 16bhūmim pinvanti payasā parijrayaḥ 16pinvanti apaḥ marutaḥ sudānavaḥ 16payaḥ ghṛtavat vidatheṣu ābhuvaḥ 16atyam na mihe vi nayanti vājinam 16utsam duhanti stanayantam akṣitam 16mahiṣāsaḥ māyinaḥ citrabhānavaḥ 16girayaḥ na svatavasaḥ raghuṣyadaḥ 16mṛgāḥ iva hastinaḥ khādathā vanā 16yat āruṇīṣu taviṣīḥ ayugdhvam 16siṁhāḥ iva nānadati pracetasaḥ 16piśāḥ iva supiśaḥ viśvavedasaḥ 16kṣapaḥ jinvantaḥ pṛṣatībhiḥ ṛṣTibhiḥ 16sam it sabādhaḥ śavasā ahimanyavaḥ 16rodasī ā vadatā gaṇaśriyaḥ 16nṛṣācaḥ śūrāḥ śavasā ahimanyavaḥ 16ā vandhureṣu amatiḥ na darśatā 16vidyut na tasthau marutaḥ ratheṣu vaḥ 16viśvavedasaḥ rayibhiḥ samokasaḥ 16sammiślāsaḥ taviṣībhiḥ virapśinaḥ 16astāraḥ iṣum dadhire gabhastyoḥ 16anantaśuṣmāḥ vṛṣakhādayaḥ naraḥ 16hiraṇyayebhiḥ pavibhiḥ payovṛdhaḥ 16ut jighnante āpathyaḥ na parvatān 16makhāḥ ayāsaḥ svasṛtaḥ dhruvacyutaḥ 16dudhrakṛtaḥ marutaḥ bhrājadṛṣTayaḥ 16ghṛṣum pāvakam vaninam vicarṣaṇim 16rudrasya sūnum havasā gṛṇīmasi 16rajasturam tavasam mārutam gaṇam 16ṛjīṣiṇam vṛṣaṇam saścata śriye 16pra nū sa martaḥ śavasā janān ati 16tasthau vaḥ ūtī marutaḥ yam āvata 16arvadbhiḥ vājam bharate dhanā nṛbhiḥ 16āpṛchyam kratum ā kṣeti puṣyati 16carkṛtyam marutaḥ pṛtsu duṣTaram 16dyumantam śuṣmam maghavatsu dhattana 16dhanaspṛtam ukthyam viśvacarṣaṇim 16tokam puṣyema tanayam śatam himāḥ 16nū sthiram marutaḥ vīravantam 16ṛtīṣāham rayim asmāsu dhatta 16sahasriṇam śatinam śūśuvāṁsam 16prātar makṣū dhiyāvasuḥ jagamyāt 16paśvā na tāyum guhā catantam 16namaḥ yujānam namaḥ vahantam 16sajoṣāḥ dhīrāḥ padaiḥ anu gman 16upa tvā sīdan viśve yajatrāḥ 16ṛtasya devāḥ anu vratā guḥ 16bhuvat pariṣTiḥ dyauḥ na bhūma 16vardhanti īm āpaḥ panvā suśiśvim 16ṛtasya yonā garbhe sujātam 16puṣTiḥ na raṇvā kṣitiḥ na pṛthvī 16giriḥ na bhujma kṣodaḥ na śambhu 16atyaḥ na ajman sargaprataktaḥ 16sindhuḥ na kṣodaḥ kaḥ īm varāte 16jāmiḥ sindhūnām bhrātā iva svasrām 16ibhyān na rājā vanāni atti 16yat vātajūtaḥ vanā vi asthāt 16agniḥ ha dāti romā pṛthivyāḥ 16śvasiti apsu haṁsaḥ na sīdan 16kratvā cetiṣThaḥ viśām uṣarbhut 16somaḥ na vedhāḥ ṛtaprajātaḥ 16paśuḥ na śiśvā vibhuḥ dūrebhāḥ 16rayiḥ na citrā sūraḥ na saṁdṛk 16āyuḥ na prāṇaḥ nityaḥ na sūnuḥ 16takvā na bhūrṇiḥ vanā siṣakti 16payaḥ na dhenuḥ śuciḥ vibhāvā 16dādhāra kṣemam okaḥ na raṇvaḥ 16yavaḥ na pakvaḥ jetā janānām 16ṛṣiḥ na stubhvā vikṣu praśastaḥ 16vājī na prītaḥ vayaḥ dadhāti 16durokaśociḥ kratuḥ na nityaḥ 16jāyā iva yonau aram viśvasmai 16citraḥ yat abhrāT śvetaḥ na vikṣu 16rathaḥ na rukmī tveṣaḥ samatsu 16senā iva sṛṣTā amam dadhāti 16astuḥ na didyut tveṣapratīkā 16yamaḥ ha jātaḥ yamaḥ janitvam 16jāraḥ kanīnām patiḥ janīnām 16tam vaḥ carāthā vayam vasatyā 16astam na gāvaḥ nakṣante iddham 16sindhuḥ na kṣodaḥ pra nīcīḥ ainot 16navanta gāvaḥ svar dṛśīke 16vaneṣu jāyuḥ marteṣu mitraḥ 16vṛṇīte śruṣTim rājā iva ajuryam 16kṣemaḥ na sādhuḥ kratuḥ na bhadraḥ 16bhuvat svādhīḥ hotā havyavāT 16haste dadhānaḥ nṛmṇā viśvāni 16ame devān dhāt guhā niṣīdan 16vidanti īm atra naraḥ dhiyaṁdhāḥ 16hṛdā yat taṣTān mantrān aśaṁsan 16ajaḥ na kṣām dādhāra pṛthivīm 16tastambha dyām mantrebhiḥ satyaiḥ 16priyā padāni paśvaḥ ni pāhi 16viśvāyuḥ agne guhā guham gāḥ 16yaḥ īm ciketa guhā bhavantam 16ā yaḥ sasāda dhārām ṛtasya 16vi ye cṛtanti ṛtā sapantaḥ 16āt it vasūni pra vavāca asmai 16vi yaḥ vīrutsu rodhat mahitvā 16uta prajāḥ uta prasūṣu antar 16cittiḥ apām dame viśvāyuḥ 16sadma iva dhīrāḥ sammāya cakruḥ 16śrīṇan upa sthāt divam bhuraṇyuḥ 16sthātuḥ caratham aktūn vi ūrṇot 16pari yat eṣām ekaḥ viśveṣām 16bhuvat devaḥ devānām mahitvā 16āt it te viśve kratum juṣanta 16śuṣkāt yat deva jīvaḥ janiṣThāḥ 16bhajanta viśve devatvam nāma 16ṛtam sapantaḥ amṛtam evaiḥ 16ṛtasya preṣāḥ ṛtasya dhītiḥ 16viśvāyuḥ viśve apāṁsi cakruḥ 16yaḥ tubhyam dāśāt yaḥ vā te śikṣāt 16tasmai cikitvān rayim dayasva 16hotā niṣattaḥ manoḥ apatye 16sa cit nu āsām patiḥ rayīṇām 16icchanta retaḥ mithaḥ tanūṣu 16sam jānata svaiḥ dakṣaiḥ amūrāḥ 16pituḥ na putrāḥ kratum juṣanta 16śroṣan ye asya śāsam turāsaḥ 16vi rāyaḥ aurṇot duraḥ purukṣuḥ 16pipeśa nākam stṛbhiḥ damūnāḥ 16śukraḥ śuśukvān uṣaḥ na jāraḥ 16paprā samīcī divaḥ na jyotiḥ 16pari prajātaḥ kratvā babhūtha 16bhuvaḥ devānām pitā putraḥ san 16vedhāḥ adṛptaḥ agniḥ vijānan 16ūdhar na gonām svādmā pitūnām 16jane na śevaḥ āhūryaḥ san 16madhye niṣattaḥ raṇvaḥ duroṇe 16putraḥ na jātaḥ raṇvaḥ duroṇe 16vājī na prītaḥ viśaḥ vi tārīt 16viśaḥ yat ahve nṛbhiḥ sanīLāḥ 16agniḥ devatvā viśvāni aśyāḥ 16nakiḥ te etā vratā minanti 16nṛbhyaḥ yat ebhyaḥ śruṣTim cakartha 16tat tu te daṁsaḥ yat ahan samānaiḥ 16nṛbhiḥ yat yuktaḥ viveḥ apāṁsi 16uṣaḥ na jāraḥ vibhāvā usraḥ 16saṁjñātarūpaḥ ciketat asmai 16tmanā vahantaḥ duraḥ vi ṛṇvan 16navanta viśve svar dṛśīke 17vanema pūrvīḥ aryaḥ manīṣā 17agniḥ suśokaḥ viśvāni aśyāḥ 17ā daivyāni vratā cikitvān 17ā mānuṣasya janasya janma 17garbhaḥ yaḥ apām garbhaḥ vanānām 17garbhaḥ ca sthātām garbhaḥ carathām 17adrau cit asmai antar duroṇe 17viśām na viśvaḥ amṛtaḥ svādhīḥ 17sa hi kṣapāvān agniḥ rayīṇām 17dāśat yaḥ asmai aram sūktaiḥ 17etā cikitvaḥ bhūmā ni pāhi 17devānām janma martān ca vidvān 17vardhān yam pūrvīḥ kṣapaḥ virūpāḥ 17sthātuḥ caratham ṛtapravītam 17arādhi hotā svar niṣattaḥ 17kṛṇvan viśvāni apāṁsi satyā 17goṣu praśastim vaneṣu dhiṣe 17bharanta viśve balim svar naḥ 17vi tvā naraḥ purutrā saparyan 17pituḥ na jivreḥ vi vedaḥ bharanta 17sādhuḥ na gṛdhnuḥ astā iva śūraḥ 17yātā iva bhīmaḥ tveṣaḥ samatsu 17upa pra jinvan uśatīḥ uśantam 17patim na nityam janayaḥ sanīLāḥ 17svasāraḥ śyāvīm aruṣīm ajuṣran 17citram ucchantīm uṣasam na gāvaḥ 17vīLu cit dṛLhā pitaraḥ naḥ ukthaiḥ 17adrim rujan aṅgirasaḥ raveṇa 17cakruḥ divaḥ bṛhataḥ gātum asme 17ahar svar vividuḥ ketum usrāḥ 17dadhan ṛtam dhanayan asya dhītim 17āt it aryaḥ didhiṣvaḥ vibhṛtrāḥ 17atṛṣyantīḥ apasaḥ yanti acchā 17devān janma prayasā vardhayantīḥ 17mathīt yat īm vibhṛtaḥ mātariśvā 17gṛhegṛhe śyetaḥ jenyaḥ bhūt 17āt īm rājñe na sahīyase sacā san 17ā dūtyam bhṛgavāṇaḥ vivāya 17mahe yat pitre īm rasam dive kar 17ava tsarat pṛśanyaḥ cikitvān 17sṛjat astā dhṛṣatā didyum asmai 17svāyām devaḥ duhitari tviṣim dhāt 17sve ā yaḥ tubhyam dame ā vibhāti 17namaḥ vā dāśāt uśataḥ anu dyūn 17vardha u agne vayaḥ asya dvibarhāḥ 17yāsat rāyā saratham yam junāsi 17agnim viśvāḥ abhi pṛkṣaḥ sacante 17samudram na sravataḥ sapta yahvīḥ 17na jāmibhiḥ vi cikite vayaḥ naḥ 17vidāḥ deveṣu pramatim cikitvān 17ā yat iṣe nṛpatim tejaḥ ānaT 17śuci retaḥ niṣiktam dyauḥ abhīke 17agniḥ śardham anavadyam yuvānam 17svādhyam janayat sūdayat ca 17manaḥ na yaḥ adhvanaḥ sadyaḥ eti 17ekaḥ satrā sūraḥ vasvaḥ īśe 17rājānā mitrāvaruṇā supāṇī 17goṣu priyam amṛtam rakṣamāṇā 17mā naḥ agne sakhyā pitryāṇi 17pra marṣiṣThāḥ abhi viduḥ kaviḥ san 17nabhaḥ na rūpam jarimā mināti 17purā tasyāḥ abhiśasteḥ adhi ihi 17ni kāvyā vedhasaḥ śaśvataḥ kar 17haste dadhānaḥ naryā purūṇi 17agniḥ bhuvat rayipatiḥ rayīṇām 17satrā cakrāṇaḥ amṛtāni viśvā 17asme vatsam pari santam na vindan 17icchantaḥ viśve amṛtāḥ amūrāḥ 17śramayuvaḥ padavyaḥ dhiyaṁdhāḥ 17tasthuḥ pade parame cāru agneḥ 17tisraḥ yat agne śaradaḥ tvām it 17śucim ghṛtena śucayaḥ saparyān 17nāmāni cit dadhire yajñiyāni 17asūdayanta tanvaḥ sujātāḥ 17ā rodasī bṛhatī vevidānāḥ 17pra rudriyā jabhrire yajñiyāsaḥ 17vidat martaḥ nemadhitā cikitvān 17agnim pade parame tasthivāṁsam 17saṁjānānāḥ upa sīdan abhijñu 17patnīvantaḥ namasyam namasyan 17ririkvāṁsaḥ tanvaḥ kṛṇvata svāḥ 17sakhā sakhyuḥ nimiṣi rakṣamāṇāḥ 17triḥ sapta yat guhyāni tve it 17padā avidan nihitā yajñiyāsaḥ 17tebhiḥ rakṣante amṛtam sajoṣāḥ 17paśūn ca sthātṛṛn caratham ca pāhi 17vidvān agne vayunāni kṣitīnām 17vi ānuṣak śurudhaḥ jīvase dhāḥ 17antarvidvān adhvanaḥ devayānān 17atandraḥ dūtaḥ abhavaḥ havirvāT 17svādhyaḥ divaḥ ā sapta yahvīḥ 17rāyaḥ duraḥ vi ṛtajñāḥ ajānan 17vidat gavyam saramā dṛLham ūrvam 17yenā nu kam mānuṣī bhojate viT 17ā ye viśvā svapatyāni tasthuḥ 17kṛṇvānāsaḥ amṛtatvāya gātum 17mahnā mahadbhiḥ pṛthivī vi tasthe 17mātā putraiḥ aditiḥ dhāyase veḥ 17adhi śriyam ni dadhuḥ cārum asmin 17divaḥ yat akṣī amṛtāḥ akṛṇvan 17adha kṣaranti sindhavaḥ na sṛṣTāḥ 17pra nīcīḥ agne aruṣīḥ ajānan 17rayiḥ na yaḥ pitṛvittaḥ vayodhāḥ 17supraṇītiḥ cikituṣaḥ na śāsuḥ 17syonaśīḥ atithiḥ na prīṇānaḥ 17hotā iva sadma vidhataḥ vi tārīt 17devaḥ na yaḥ savitā satyamanmā 17kratvā nipāti vṛjanāni viśvā 17purupraśastaḥ amatiḥ na satyaḥ 17ātmā iva śevaḥ didhiṣāyyaḥ bhūt 17devaḥ na yaḥ pṛthivīm viśvadhāyāḥ 17upakṣeti hitamitraḥ na rājā 17puraḥsadaḥ śarmasadaḥ na vīrāḥ 17anavadyā patijuṣTā iva nārī 17tam tvā naraḥ dame ā nityam iddham 17agne sacanta kṣitiṣu dhruvāsu 17adhi dyumnam ni dadhuḥ bhūri asmin 17bhavā viśvāyuḥ dharuṇaḥ rayīṇām 17vi pṛkṣaḥ agne maghavānaḥ aśyuḥ 17vi sūrayaḥ dadataḥ viśvam āyuḥ 17sanema vājam samitheṣu aryaḥ 17bhāgam deveṣu śravase dadhānāḥ 17ṛtasya hi dhenavaḥ vāvaśānāḥ 17smadūdhnīḥ pīpayanta dyubhaktāḥ 17parāvataḥ sumatim bhikṣamāṇāḥ 17vi sindhavaḥ samayā sasruḥ adrim 17tve agne sumatim bhikṣamāṇāḥ 17divi śravaḥ dadhire yajñiyāsaḥ 17naktā ca cakruḥ uṣasā virūpe 17kṛṣṇam ca varṇam aruṇam ca sam dhuḥ 17yān rāye martān suṣūdaḥ agne 17te syāma maghavānaḥ vayam ca 17chāyā iva viśvam bhuvanam sisakṣi 17āpaprivān rodasī antarikṣam 17arvadbhiḥ agne arvataḥ nṛbhiḥ nṛṛn 17vīraiḥ vīrān vanuyāmā tvotāḥ 17īśānāsaḥ pitṛvittasya rāyaḥ 17vi sūrayaḥ śatahimāḥ naḥ aśyuḥ 17etā te agne ucathāni vedhaḥ 17juṣTāni santu manase hṛde ca 17śakema rāyaḥ sudhuraḥ yamam te 17adhi śravaḥ devabhaktam dadhānāḥ 17upaprayantaḥ adhvaram 17mantram vocema agnaye 17āre asme ca śṛṇvate 17yaḥ snīhitīṣu pūrvyaḥ 17saṁjagmānāsu kṛṣTiṣu 17arakṣat dāśuṣe gayam 17uta bruvantu jantavaḥ 17ut agniḥ vṛtrahā ajani 17dhanaṁjayaḥ raṇeraṇe 17yasya dūtaḥ asi kṣaye 17veṣi havyāni vītaye 17dasmat kṛṇoṣi adhvaram 17tam it suhavyam aṅgiraḥ 17sudevam sahasaḥ yaho 17janāḥ āhuḥ subarhiṣam 17ā ca vahāsi tān iha 17devān upa praśastaye 17havyā suścandra vītaye 17na yoḥ upabdiḥ aśvyaḥ 17śṛṇve rathasya kat cana 17yat agne yāsi dūtyam 17tvotaḥ vājī ahrayaḥ 17abhi pūrvasmāt aparaḥ 17pra dāśvān agne asthāt 17uta dyumat suvīryam 17bṛhat agne vivāsasi 17devebhyaḥ deva dāśuṣe 17juṣasva saprathastamam 17vacaḥ devapsarastamam 17havyā juhvānaḥ āsani 17athā te aṅgirastama 17agne vedhastama priyam 17vocema brahma sānasi 17kaḥ te jāmiḥ janānām 17agne kaḥ dāśvadhvaraḥ 17kaḥ ha kasmin asi śritaḥ 17tvam jāmiḥ janānām 17agne mitraḥ asi priyaḥ 17sakhā sakhibhyaḥ īḍyaḥ 17yajā naḥ mitrāvaruṇā 17yajā devān ṛtam bṛhat 17agne yakṣi svam damam 17kā te upetiḥ manasaḥ varāya 17bhuvat agne śaṁtamā kā manīṣā 17kaḥ vā yajñaiḥ pari dakṣam te āpa 17kena vā te manasā dāśema 17ā ihi agne iha hotā ni sīda 17adabdhaḥ su puraetā bhavā naḥ 17avatām tvā rodasī viśvaminve 17yajā mahe saumanasāya devān 17pra su viśvān rakṣasaḥ dhakṣi agne 17bhavā yajñānām abhiśastipāvā 17atha ā vaha somapatim haribhyām 17ātithyam asmai cakṛmā sudāvne 17prajāvatā vacasā vahniḥ āsā 17ā ca huve ni ca satsi iha devaiḥ 17veṣi hotram uta potram yajatra 17bodhi prayantar janitar vasūnām 17yathā viprasya manuṣaḥ havirbhiḥ 17devān ayajaḥ kavibhiḥ kaviḥ san 17evā hotar satyatara tvam adya 17agne mandrayā juhvā yajasva 17kathā dāśema agnaye kā asmai 17devajuṣTā ucyate bhāmine gīḥ 17yaḥ martyeṣu amṛtaḥ ṛtāvā 17hotā yajiṣThaḥ it kṛṇoti devān 17yaḥ adhvareṣu śaṁtamaḥ ṛtāvā 17hotā tam ū namobhiḥ ā kṛṇudhvam 17agniḥ yat veḥ martāya devān 17sa cā bodhāti manasā yajāti 17sa hi kratuḥ sa maryaḥ sa sādhuḥ 17mitraḥ na bhūt adbhutasya rathīḥ 17tam medheṣu prathamam devayantīḥ 17viśaḥ upa bruvate dasmam ārīḥ 17sa naḥ nṛṇām nṛtamaḥ riśādāḥ 17agniḥ giraḥ avasā vetu dhītim 17tanā ca ye maghavānaḥ śaviṣThāḥ 17vājaprasūtāḥ iṣayanta manma 17eva agniḥ gotamebhiḥ ṛtāvā 17viprebhiḥ astoṣTa jātavedāḥ 17saḥ eṣu dyumnam pīpayat sa vājam 17sa puṣTim yāti joṣam ā cikitvān 17abhi tvā gotamāḥ girā 17jātavedaḥ vicarṣaṇe 17dyumnaiḥ abhi pra nonumaḥ 17tam u tvā gotamaḥ girā 17rāyaskāmaḥ duvasyati 17dyumnaiḥ abhi pra nonumaḥ 17tam u tvā vājasātamam 17aṅgirasvat havāmahe 17dyumnaiḥ abhi pra nonumaḥ 17tam u tvā vṛtrahantamam 17yaḥ dasyūn avadhūnuṣe 17dyumnaiḥ abhi pra nonumaḥ 17avocāma rahūgaṇāḥ 17agnaye madhumat vacaḥ 17dyumnaiḥ abhi pra nonumaḥ 17hiraṇyakeśaḥ rajasaḥ visāre 17ahiḥ dhuniḥ vātaḥ iva dhrajīmān 17śucibhrājāḥ uṣasaḥ navedāḥ 17yaśasvatīḥ apasyuvaḥ na satyāḥ 17ā te suparṇāḥ aminanta evaiḥ 17kṛṣṇaḥ nonāva vṛṣabhaḥ yadi idam 17śivābhiḥ na smayamānābhiḥ ā agāt 17patanti mihaḥ stanayanti abhrā 17yat īm ṛtasya payasā piyānaḥ 17nayan ṛtasya pathibhiḥ rajiṣThaiḥ 17aryamā mitraḥ varuṇaḥ parijmā 17tvacam pṛñcanti uparasya yonau 17agne vājasya gomataḥ 17īśānaḥ sahasaḥ yaho 17asme dhehi jātavedaḥ mahi śravaḥ 17saḥ idhānaḥ vasuḥ kaviḥ 17agniḥ īLenyaḥ girā 17revat asmabhyam purvaṇīka dīdihi 17kṣapaḥ rājan uta tmanā 17agne vastoḥ uta uṣasaḥ 17sa tigmajambha rakṣasaḥ daha prati 17avā naḥ agne ūtibhiḥ 17gāyatrasya prabharmaṇi 17viśvāsu dhīṣu vandya 17ā naḥ agne rayim bhara 17satrāsāham vareṇyam 17viśvāsu pṛtsu duṣTaram 17ā naḥ agne sucetunā 17rayim viśvāyupoṣasam 17mārḍīkam dhehi jīvase 17pra pūtāḥ tigmaśociṣe 17vācaḥ gotama agnaye 17bharasva sumnayuḥ giraḥ 17yaḥ naḥ agne abhidāsati 17anti dūre padīṣTa saḥ 17asmākam it vṛdhe bhava 17sahasrākṣaḥ vicarṣaṇiḥ 17agniḥ rakṣāṁsi sedhati 17hotā gṛṇīte ukthyaḥ 18itthā hi some it made 18brahmā cakāra vardhanam 18śaviṣTha vajrin ojasā 18pṛthivyāḥ niḥ śaśāḥ ahim 18arcan anu svarājyam 18sa tvā amadat vṛṣā madaḥ 18somaḥ śyenābhṛtaḥ sutaḥ 18yenā vṛtram niḥ adbhyaḥ 18jaghantha vajrin ojasā 18arcan anu svarājyam 18pra ihi abhi ihi dhṛṣṇuhi 18na te vajraḥ ni yaṁsate 18indra nṛmṇam hi te śavaḥ 18hanaḥ vṛtram jayāḥ apaḥ 18arcan anu svarājyam 18niḥ indra bhūmyāḥ adhi 18vṛtram jaghantha niḥ divaḥ 18sṛjā marutvatīḥ ava 18jīvadhanyāḥ imāḥ apaḥ 18arcan anu svarājyam 18indraḥ vṛtrasya dodhataḥ 18sānum vajreṇa hīLitaḥ 18abhikramya ava jighnate 18apaḥ sarmāya codayan 18arcan anu svarājyam 18adhi sānau ni jighnate 18vajreṇa śataparvaṇā 18mandānaḥ indraḥ andhasaḥ 18sakhibhyaḥ gātum icchati 18arcan anu svarājyam 18indra tubhyam it adrivaḥ 18anuttam vajrin vīryam 18yat ha tyam māyinam mṛgam 18tam u tvam māyayā avadhīḥ 18arcan anu svarājyam 18vi te vajrāsaḥ asthiran 18navatim nāvyāḥ anu 18mahat te indra vīryam 18bāhvoḥ te balam hitam 18arcan anu svarājyam 18sahasram sākam arcata 18pari stobhata viṁśatiḥ 18śatā enam anu anonavuḥ 18indrāya brahma udyatam 18arcan anu svarājyam 18indraḥ vṛtrasya taviṣīm 18niḥ ahan sahasā sahaḥ 18mahat tat asya pauṁsyam 18vṛtram jaghanvān asṛjat 18arcan anu svarājyam 18ime cit tava manyave 18vepete bhiyasā mahī 18yat indra vajrin ojasā 18vṛtram marutvān avadhīḥ 18arcan anu svarājyam 18na vepasā na tanyatā 18indram vṛtraḥ vi bībhayat 18abhi enam vajraḥ āyasaḥ 18sahasrabhṛṣTiḥ āyata 18arcan anu svarājyam 18yat vṛtram tava ca aśanim 18vajreṇa samayodhayaḥ 18ahim indra jighāṁsataḥ 18divi te badbadhe śavaḥ 18arcan anu svarājyam 18abhiṣTane te adrivaḥ 18yat sthāḥ jagat ca rejate 18tvaṣTā cit tava manyave 18indra vevijyate bhiyā 18arcan anu svarājyam 18nahi nu yāt adhīmasi 18indram kaḥ vīryā paraḥ 18tasmin nṛmṇam uta kratum 18devāḥ ojāṁsi sam dadhuḥ 18arcan anu svarājyam 18yām atharvā manuḥ pitā 18dadhyaṅ dhiyam atnata 18tasmin brahmāṇi pūrvathā 18indre ukthā sam agmata 18arcan anu svarājyam 18indraḥ madāya vāvṛdhe 18śavase vṛtrahā nṛbhiḥ 18tam it mahatsu ājiṣu 18uta īm arbhe havāmahe 18sa vājeṣu pra naḥ aviṣat 18asi hi vīra senyaḥ 18asi bhūri parādadiḥ 18asi dabhrasya cit vṛdhaḥ 18yajamānāya śikṣasi 18sunvate bhūri te vasu 18yat udīrate ājayaḥ 18dhṛṣṇave dhīyate dhanā 18yukṣvā madacyutā harī 18kam hanaḥ kam vasau dadhaḥ 18asmān indra vasau dadhaḥ 18kratvā mahān anuṣvadham 18bhīmaḥ ā vāvṛdhe śavaḥ 18śriye ṛṣvaḥ upākayoḥ 18ni śiprī harivān dadhe 18hastayoḥ vajram āyasam 18ā paprau pārthivam rajaḥ 18badbadhe rocanā divi 18na tvāvān indra kaḥ cana 18na jātaḥ na janiṣyate 18ati viśvam vavakṣitha 18yaḥ aryaḥ martabhojanam 18parādadāti dāśuṣe 18indraḥ asmabhyam śikṣatu 18vi bhajā bhūri te vasu 18bhakṣīya tava rādhasaḥ 18mademade hi naḥ dadiḥ 18yūthā gavām ṛjukratuḥ 18sam gṛbhāya purū śatā 18ubhayāhastyā vasu 18śiśīhi rāyaḥ ā bhara 18mādayasva sute sacā 18śavase śūra rādhase 18vidmā hi tvā purūvasum 18upa kāmān sasṛjmahe 18athā naḥ avitā bhava 18ete te indra jantavaḥ 18viśvam puṣyanti vāryam 18antar hi khyaḥ janānām 18aryaḥ vedaḥ adāśuṣām 18teṣām naḥ vedaḥ ā bhara 18upa u su śṛṇuhī giraḥ 18maghavan mā atathāḥ iva 18yadā naḥ sūnṛtāvataḥ 18karaḥ āt arthayāse it 18yojā nu indra te harī 18akṣan amīmadanta hi 18ava priyāḥ adhūṣata 18astoṣata svabhānavaḥ 18viprāḥ naviṣThayā matī 18yojā nu indra te harī 18susaṁdṛśam tvā vayam 18maghavan vandiṣīmahi 18pra nūnam pūrṇavandhuraḥ 18stutaḥ yāhi vaśān anu 18yojā nu indra te harī 18sa ghā tam vṛṣaṇam ratham 18adhi tiṣThāti govidam 18yaḥ pātram hāriyojanam 18pūrṇam indra ciketati 18yojā nu indra te harī 18yuktaḥ te astu dakṣiṇaḥ 18uta savyaḥ śatakrato 18tena jāyām upa priyām 18mandānaḥ yāhi andhasaḥ 18yojā nu indra te harī 18yunajmi te brahmaṇā keśinā harī 18upa pra yāhi dadhiṣe gabhastyoḥ 18ut tvā sutāsaḥ rabhasāḥ amandiṣuḥ 18pūṣaṇvān vajrin sam u patnyā amadaḥ 18aśvāvati prathamaḥ goṣu gacchati 18suprāvīḥ indra martyaḥ tava ūtibhiḥ 18tam it pṛṇakṣi vasunā bhavīyasā 18sindhum āpaḥ yathā abhitaḥ vicetasaḥ 18āpaḥ na devīḥ upa yanti hotriyam 18avaḥ paśyanti vitatam yathā rajaḥ 18prācaiḥ devāsaḥ pra nayanti devayum 18brahmapriyam joṣayante varāḥ iva 18adhi dvayoḥ adadhāḥ ukthyam vacaḥ 18yatasrucā mithunā yā saparyataḥ 18asaṁyattaḥ vrate te kṣeti puṣyati 18bhadrā śaktiḥ yajamānāya sunvate 18āt aṅgirāḥ prathamam dadhire vayaḥ 18iddhāgnayaḥ śamyā ye sukṛtyayā 18sarvam paṇeḥ sam avindanta bhojanam 18aśvāvantam gomantam ā paśum naraḥ 18yajñaiḥ atharvā prathamaḥ pathaḥ tate 18tataḥ sūryaḥ vratapāḥ venaḥ ā ajani 18ā gāḥ ājat uśanā kāvyaḥ sacā 18yamasya jātam amṛtam yajāmahe 18barhiḥ vā yat svapatyāya vṛjyate 18arkaḥ vā ślokam āghoṣate divi 18grāvā yatra vadati kāruḥ ukthyaḥ 18tasya it indraḥ abhipitveṣu raṇyati 18asāvi somaḥ indra te 18śaviṣTha dhṛṣṇo ā gahi 18ā tvā pṛṇaktu indriyam 18rajaḥ sūryaḥ na raśmibhiḥ 18indram it harī vahataḥ 18apratidhṛṣTaśavasam 18ṛṣīṇām ca stutīḥ upa 18yajñam ca mānuṣāṇām 18ā tiṣTha vṛtrahan ratham 18yuktā te brahmaṇā harī 18arvācīnam su te manaḥ 18grāvā kṛṇotu vagnunā 18imam indra sutam piba 18jyeṣTham amartyam madam 18śukrasya tvā abhi akṣaran 18dhārāḥ ṛtasya sādane 18indrāya nūnam arcata 18ukthāni ca bravītana 18sutāḥ amatsuḥ indavaḥ 18jyeṣTham namasyatā sahaḥ 18nakiḥ tvat rathītaraḥ 18harī yat indra yacchase 18nakiḥ tvā anu majmanā 18nakiḥ svaśvaḥ ānaśe 18yaḥ ekaḥ it vidayate 18vasu martāya dāśuṣe 18īśānaḥ apratiṣkutaḥ 18indraḥ aṅga 18kadā martam arādhasam 18padā kṣumpam iva sphurat 18kadā naḥ śuśravat giraḥ 18indraḥ aṅga 18yaḥ cit hi tvā bahubhyaḥ ā 18sutāvān āvivāsati 18ugram tat patyate śavaḥ 18indraḥ aṅga 18svādoḥ itthā viṣūvataḥ 18madhvaḥ pibanti gauryaḥ 18yāḥ indreṇa sayāvarīḥ 18vṛṣṇā madanti śobhase 18vasvīḥ anu svarājyam 18tāḥ asya pṛśanāyuvaḥ 18somam śrīṇanti pṛśnayaḥ 18priyāḥ indrasya dhenavaḥ 18vajram hinvanti sāyakam 18vasvīḥ anu svarājyam 18tāḥ asya namasā sahaḥ 18saparyanti pracetasaḥ 18vratāni asya saścire 18purūṇi pūrvacittaye 18vasvīḥ anu svarājyam 18indraḥ dadhīcaḥ asthabhiḥ 18vṛtrāṇi apratiṣkutaḥ 18jaghāna navatīḥ nava 18icchan aśvasya yat śiraḥ 18parvateṣu apaśritam 18tat vidat śaryaṇāvati 18atra aha goḥ amanvata 18nāma tvaṣTuḥ apīcyam 18itthā candramasaḥ gṛhe 18kaḥ adya yuṅkte dhuri gāḥ ṛtasya 18śimīvataḥ bhāminaḥ durhṛṇāyūn 18āsanniṣūn hṛtsvasaḥ mayobhūn 18yaḥ eṣām bhṛtyām ṛṇadhat sa jīvāt 18kaḥ īṣate tujyate kaḥ bibhāya 18kaḥ maṁsate santam indram kaḥ anti 18kaḥ tokāya kaḥ ibhāya uta rāye 18adhi bravat tanve kaḥ janāya 18kaḥ agnim īTTe haviṣā ghṛtena 18srucā yajātai ṛtubhiḥ dhruvebhiḥ 18kasmai devāḥ ā vahān āśu homa 18kaḥ maṁsate vītihotraḥ sudevaḥ 18tvam aṅga pra śaṁsiṣaḥ 18devaḥ śaviṣTha martyam 18na tvat anyaḥ maghavan asti marḍitā 18indra bravīmi te vacaḥ 18mā te rādhāṁsi mā te ūtayaḥ vaso 18asmān kadā canā dabhan 18viśvā ca naḥ upamimīhi mānuṣa 18vasūni carṣaṇibhyaḥ ā 18pra ye śumbhante janayaḥ na saptayaḥ 18yāman rudrasya sūnavaḥ sudaṁsasaḥ 18rodasī hi marutaḥ cakrire vṛdhe 18madanti vīrāḥ vidatheṣu ghṛṣvayaḥ 18te ukṣitāsaḥ mahimānam āśata 18divi rudrāsaḥ adhi cakrire sadaḥ 18arcantaḥ arkam janayantaḥ indriyam 18adhi śriyaḥ dadhire pṛśnimātaraḥ 18gomātaraḥ yat śubhayante añjibhiḥ 18tanūṣu śubhrāḥ dadhire virukmataḥ 18bādhante viśvam abhimātinam apa 18vartmāni eṣām anu rīyate ghṛtam 18vi ye bhrājante sumakhāsaḥ ṛṣTibhiḥ 18pracyāvayantaḥ acyutā cit ojasā 18manojuvaḥ yat marutaḥ ratheṣu ā 18vṛṣavrātāsaḥ pṛṣatīḥ ayugdhvam 18pra yat ratheṣu pṛṣatīḥ ayugdhvam 18vāje adrim marutaḥ raṁhayantaḥ 18uta aruṣasya vi syanti dhārāḥ 18carma iva udabhiḥ vi undanti bhūma 18ā vaḥ vahantu saptayaḥ raghuṣyadaḥ 18raghupatvānaḥ pra jigāta bāhubhiḥ 18sīdata ā barhiḥ uru vaḥ sadaḥ kṛtam 18mādayadhvam marutaḥ madhvaḥ andhasaḥ 18te avardhanta svatavasaḥ mahitvanā 18ā nākam tasthuḥ uru cakrire sadaḥ 18viṣṇuḥ yat ha āvat vṛṣaṇam madacyutam 18vayaḥ na sīdan adhi barhiṣi priye 18śūrāḥ iva it yuyudhayaḥ na jagmayaḥ 18śravasyavaḥ na pṛtanāsu yetire 18bhayante viśvā bhuvanā marudbhyaḥ 18rājānaḥ iva tveṣasaṁdṛśaḥ naraḥ 18tvaṣTā yat vajram sukṛtam hiraṇyayam 18sahasrabhṛṣTim svapāḥ avartayat 18dhatte indraḥ nari apāṁsi kartave 18ahan vṛtram niḥ apām aubjat arṇavam 18ūrdhvam nunudre avatam te ojasā 18dādṛhāṇam cit bibhiduḥ vi parvatam 18dhamantaḥ vāṇam marutaḥ sudānavaḥ 18made somasya raṇyāni cakrire 18jihmam nunudre avatam tayā diśā 18asiñcan utsam gotamāya tṛṣṇaje 18ā gacchanti īm avasā citrabhānavaḥ 18kāmam viprasya tarpayanta dhāmabhiḥ 18yā vaḥ śarma śaśamānāya santi 18tridhātūni dāśuṣe yacchata adhi 18asmabhyam tāni marutaḥ vi yanta 18rayim naḥ dhatta vṛṣaṇaḥ suvīram 18marutaḥ yasya hi kṣaye 18pāthā divaḥ vimahasaḥ 18sa sugopātamaḥ janaḥ 18yajñaiḥ vā yajñavāhasaḥ 18viprasya vā matīnām 18marutaḥ śṛṇutā havam 18uta vā yasya vājinaḥ 18anu vipram atakṣata 18sa gantā gomati vraje 18asya vīrasya barhiṣi 18sutaḥ somaḥ diviṣTiṣu 18uktham madaḥ ca śasyate 18asya śroṣantu ā bhuvaḥ 18viśvāḥ yaḥ carṣaṇīḥ abhi 18sūram cit sasruṣīḥ iṣaḥ 18pūrvībhiḥ hi dadāśima 18śaradbhiḥ marutaḥ vayam 18avobhiḥ carṣaṇīnām 18subhagaḥ sa prayajyavaḥ 18marutaḥ astu martyaḥ 18yasya prayāṁsi parṣatha 18śaśamānasya vā naraḥ 18svedasya satyaśavasaḥ 18vidā kāmasya venataḥ 18yūyam tat satyaśavasaḥ 18āviḥ karta mahitvanā 18vidhyatā vidyutā rakṣaḥ 18gūhatā guhyam tamaḥ 18vi yāta viśvam atriṇam 18jyotiḥ kartā yat uśmasi 18pratvakṣasaḥ pratavasaḥ virapśinaḥ 18anānatāḥ avithurāḥ ṛjīṣiṇaḥ 18juṣTatamāsaḥ nṛtamāsaḥ añjibhiḥ 18vi ānajre ke cit usrāḥ iva stṛbhiḥ 18upahvareṣu yat acidhvam yayim 18vayaḥ iva marutaḥ kena cit pathā 18ścotanti kośāḥ upa vaḥ ratheṣu ā 18ghṛtam ukṣatā madhuvarṇam arcate 18pra eṣām ajmeṣu vithurā iva rejate 18bhūmiḥ yāmeṣu yat ha yuñjate śubhe 18te krīLayaḥ dhunayaḥ bhrājadṛṣTayaḥ 18svayam mahitvam panayanta dhūtayaḥ 18sa hi svasṛt pṛṣadaśvaḥ yuvā gaṇaḥ 18ayāḥ īśānaḥ taviṣībhiḥ āvṛtaḥ 18asi satyaḥ ṛṇayāvā anedyaḥ 18asyāḥ dhiyaḥ prāvitā athā vṛṣā gaṇaḥ 18pituḥ pratnasya janmanā vadāmasi 18somasya jihvā pra jigāti cakṣasā 18yat īm indram śami ṛkvāṇaḥ āśata 18āt it nāmāni yajñiyāni dadhire 18śriyase kam bhānubhiḥ sam mimikṣire 18te raśmibhiḥ te ṛkvabhiḥ sukhādayaḥ 18te vāśīmantaḥ iṣmiṇaḥ abhīravaḥ 18vidre priyasya mārutasya dhāmnaḥ 18ā vidyunmadbhiḥ marutaḥ 18svarkaiḥ rathebhiḥ yāta 18ṛṣTimadbhiḥ aśvaparṇaiḥ 18ā varṣiṣThayā naḥ iṣā 18vayaḥ na paptatā sumāyāḥ 18te aruṇebhiḥ varam ā piśaṅgaiḥ 18śubhe kam yānti rathatūrbhiḥ aśvaiḥ 18rukmaḥ na citraḥ svadhitīvān 18pavyā rathasya jaṅghananta bhūma 18śriye kam vaḥ adhi tanūṣu vāśīḥ 18medhāḥ vanā na kṛṇavante ūrdhvā 18yuṣmabhyam kam marutaḥ sujātāḥ 18tuvidyumnāsaḥ dhanayante adrim 18ahāni gṛdhrāḥ pari ā vaḥ ā aguḥ 18imām dhiyam vārkāryām ca devīm 18brahma kṛṇvantaḥ gotamāsaḥ arkaiḥ 18ūrdhvam nunudre utsadhim pibadhyai 18etat tyat na yojanam aceti 18sasvar ha yat marutaḥ gotamaḥ vaḥ 18paśyan hiraṇyacakrān 18ayodaṁṣTrān vidhāvataḥ varāhūn 18eṣā syā vaḥ marutaḥ anubhartrī 18prati stobhati vāghataḥ na vāṇī 18astobhayat vṛthā āsām 18anu svadhām gabhastyoḥ 18ā naḥ bhadrāḥ kratavaḥ yantu viśvataḥ 18adabdhāsaḥ aparītāsaḥ udbhidaḥ 18devāḥ naḥ yathā sadam it vṛdhe asan 18aprāyuvaḥ rakṣitāraḥ divedive 18devānām bhadrā sumatiḥ ṛjūyatām 18devānām rātiḥ abhi naḥ ni vartatām 18devānām sakhyam upa sedimā vayam 18devāḥ naḥ āyuḥ pra tirantu jīvase 18tān pūrvayā nividā hūmahe vayam 18bhagam mitram aditim dakṣam asridham 18aryamaṇam varuṇam somam aśvinā 18sarasvatī naḥ subhagā mayaḥ karat 18tat naḥ vātaḥ mayobhu vātu bheṣajam 18tat mātā pṛthivī tat pitā dyauḥ 18tat grāvāṇaḥ somasutaḥ mayobhuvaḥ 18tat aśvinā śṛṇutam dhiṣṇyā yuvam 18tam īśānam jagataḥ tasthuṣaḥ patim 18dhiyaṁjinvam avase hūmahe vayam 18pūṣā naḥ yathā vedasām asat vṛdhe 18rakṣitā pāyuḥ adabdhaḥ svastaye 18svasti naḥ indraḥ vṛddhaśravāḥ 18svasti naḥ pūṣā viśvavedāḥ 18svasti naḥ tārkṣyaḥ ariṣTanemiḥ 18svasti naḥ bṛhaspatiḥ dadhātu 18pṛṣadaśvāḥ marutaḥ pṛśnimātaraḥ 18śubhaṁyāvānaḥ vidatheṣu jagmayaḥ 18agnijihvāḥ manavaḥ sūracakṣasaḥ 18viśve naḥ devāḥ avasā ā gaman iha 18bhadram karṇebhiḥ śṛṇuyāma devāḥ 18bhadram paśyema akṣabhiḥ yajatrāḥ 18sthiraiḥ aṅgaiḥ tuṣTuvāṁsaḥ tanūbhiḥ 18vi aśema devahitam yat āyuḥ 18śatam it nu śaradaḥ anti devāḥ 18yatrā naḥ cakrā jarasam tanūnām 18putrāsaḥ yatra pitaraḥ bhavanti 18mā naḥ madhyā rīriṣata āyuḥ gantoḥ 18aditiḥ dyauḥ aditiḥ antarikṣam 18aditiḥ mātā sa pitā sa putraḥ 18viśve devāḥ aditiḥ pañca janāḥ 18aditiḥ jātam aditiḥ janitvam 19ṛjunītī naḥ varuṇaḥ 19mitraḥ nayatu vidvān 19aryamā devaiḥ sajoṣāḥ 19te hi vasvaḥ vasavānāḥ 19te apramūrāḥ mahobhiḥ 19vratā rakṣante viśvāhā 19te asmabhyam śarma yaṁsan 19amṛtāḥ martyebhyaḥ 19bādhamānāḥ apa dviṣaḥ 19vi naḥ pathaḥ suvitāya 19ciyantu indraḥ marutaḥ 19pūṣā bhagaḥ vandyāsaḥ 19uta naḥ dhiyaḥ goagrāḥ 19pūṣan viṣṇo evayāvaḥ 19kartā naḥ svastimataḥ 19madhu vātāḥ ṛtāyate 19madhu kṣaranti sindhavaḥ 19mādhvīḥ naḥ santu oṣadhīḥ 19madhu naktam uta uṣasaḥ 19madhumat pārthivam rajaḥ 19madhu dyauḥ astu naḥ pitā 19madhumān naḥ vanaspatiḥ 19madhumān astu sūryaḥ 19mādhvīḥ gāvaḥ bhavantu naḥ 19śam naḥ mitraḥ śam varuṇaḥ 19śam naḥ bhavatu aryamā 19śam naḥ indraḥ bṛhaspatiḥ 19śam naḥ viṣṇuḥ urukramaḥ 19tvam soma pra cikitaḥ manīṣā 19tvam rajiṣTham anu neṣi panthām 19tava praṇītī pitaraḥ naḥ indo 19deveṣu ratnam abhajanta dhīrāḥ 19tvam soma kratubhiḥ sukratuḥ bhūḥ 19tvam dakṣaiḥ sudakṣaḥ viśvavedāḥ 19tvam vṛṣā vṛṣatvebhiḥ mahitvā 19dyumnebhiḥ dyumnī abhavaḥ nṛcakṣāḥ 19rājñaḥ nu te varuṇasya vratāni 19bṛhat gabhīram tava soma dhāma 19śuciḥ tvam asi priyaḥ na mitraḥ 19dakṣāyyaḥ aryamā iva asi soma 19yā te dhāmāni divi yā pṛthivyām 19yā parvateṣu oṣadhīṣu apsu 19tebhiḥ naḥ viśvaiḥ sumanāḥ aheLan 19rājan soma prati havyā gṛbhāya 19tvam soma asi satpatiḥ 19tvam rājā uta vṛtrahā 19tvam bhadraḥ asi kratuḥ 19tvam ca soma naḥ vaśaḥ 19jīvātum na marāmahe 19priyastotraḥ vanaspatiḥ 19tvam soma mahe bhagam 19tvam yūnaḥ ṛtāyate 19dakṣam dadhāsi jīvase 19tvam naḥ soma viśvataḥ 19rakṣā rājan aghāyataḥ 19na riṣyet tvāvataḥ sakhā 19soma yāḥ te mayobhuvaḥ 19ūtayaḥ santi dāśuṣe 19tābhiḥ naḥ avitā bhava 19imam yajñam idam vacaḥ 19jujuṣāṇaḥ upāgahi 19soma tvam naḥ vṛdhe bhava 19soma gīrbhiḥ tvā vayam 19vardhayāmaḥ vacovidaḥ 19sumṛLīkaḥ naḥ ā viśa 19gayasphānaḥ amīvahā 19vasuvit puṣTivardhanaḥ 19sumitraḥ soma naḥ bhava 19soma rārandhi naḥ hṛdi 19gāvaḥ na yavaseṣu ā 19maryaḥ iva sve okye 19yaḥ soma sakhye tava 19rāraṇat deva martyaḥ 19tam dakṣaḥ sacate kaviḥ 19uruṣyā naḥ abhiśasteḥ 19soma ni pāhi aṁhasaḥ 19sakhā suśevaḥ edhi naḥ 19ā pyāyasva sam etu te 19viśvataḥ soma vṛṣṇyam 19bhavā vājasya saṁgathe 19ā pyāyasva madintama 19soma viśvebhiḥ aṁśubhiḥ 19bhavā naḥ suśravastamaḥ sakhā vṛdhe 19sam te payāṁsi sam u yantu vājāḥ 19sam vṛṣṇyāni abhimātiṣāhaḥ 19āpyāyamānaḥ amṛtāya soma 19divi śravāṁsi uttamāni dhiṣva 19yā te dhāmāni haviṣā yajanti 19tā te viśvā paribhūḥ astu yajñam 19gayasphānaḥ prataraṇaḥ suvīraḥ 19avīrahā pra carā soma duryān 19somaḥ dhenum somaḥ arvantam āśum 19somaḥ vīram karmaṇyam dadāti 19sādanyam vidathyam sabheyam 19pitṛśravaṇam yaḥ dadāśat asmai 19aṣāLham yutsu pṛtanāsu paprim 19svarṣām apsām vṛjanasya gopām 19bhareṣujām sukṣitim suśravasam 19jayantam tvām anu madema soma 19tvam imāḥ oṣadhīḥ soma viśvāḥ 19tvam apaḥ ajanayaḥ tvam gāḥ 19tvam ā tatantha uru antarikṣam 19tvam jyotiṣā vi tamaḥ vavartha 19devena naḥ manasā deva soma 19rāyaḥ bhāgam sahasāvan abhi yudhya 19mā tvā ā tanat īśiṣe vīryasya 19ubhayebhyaḥ pra cikitsā gaviṣTau 19etāḥ u tyāḥ uṣasaḥ ketum akrata 19pūrve ardhe rajasaḥ bhānum añjate 19niṣkṛṇvānāḥ āyudhāni iva dhṛṣṇavaḥ 19prati gāvaḥ aruṣīḥ yanti mātaraḥ 19ut apaptan aruṇāḥ bhānavaḥ vṛthā 19svāyujaḥ aruṣīḥ gāḥ ayukṣata 19akran uṣāsaḥ vayunāni pūrvathā 19ruśantam bhānum aruṣīḥ aśiśrayuḥ 19arcanti nārīḥ apasaḥ na viṣTibhiḥ 19samānena yojanena ā parāvataḥ 19iṣam vahantīḥ sukṛte sudānave 19viśvā it aha yajamānāya sunvate 19adhi peśāṁsi vapate nṛtūḥ iva 19apa ūrṇute vakṣaḥ usrā iva barjaham 19jyotiḥ viśvasmai bhuvanāya kṛṇvatī 19gāvaḥ na vrajam vi uṣāḥ āvar tamaḥ 19prati arciḥ ruśat asyāḥ adarśi 19vi tiṣThate bādhate kṛṣṇam abhvam 19svarum na peśaḥ vidatheṣu añjan 19citram divaḥ duhitā bhānum aśret 19atāriṣma tamasaḥ pāram asya 19uṣāḥ ucchantī vayunā kṛṇoti 19śriye chandaḥ na smayate vibhātī 19supratīkā saumanasāya ajīgar 19bhāsvatī netrī sūnṛtānām 19divaḥ stave duhitā gotamebhiḥ 19prajāvataḥ nṛvataḥ aśvabudhyān 19uṣaḥ goagrān upa māsi vājān 19uṣaḥ tam aśyām yaśasam suvīram 19dāsapravargam rayim aśvabudhyam 19sudaṁsasā śravasā yā vibhāsi 19vājaprasūtā subhage bṛhantam 19viśvāni devī bhuvanā abhicakṣyā 19pratīcī cakṣuḥ urviyā vi bhāti 19viśvam jīvam carase bodhayantī 19viśvasya vācam avidat manāyoḥ 19punaḥpunar jāyamānā purāṇī 19samānam varṇam abhi śumbhamānā 19śvaghnī iva kṛtnuḥ vijaḥ āminānā 19martasya devī jarayantī āyuḥ 19vyūrṇvatī divaḥ antān abodhi 19apa svasāram sanutar yuyoti 19praminatī manuṣyā yugāni 19yoṣā jārasya cakṣasā vi bhāti 19paśūn na citrā subhagā prathānā 19sindhuḥ na kṣodaḥ urviyā vi aśvait 19aminatī daivyāni vratāni 19sūryasya ceti raśmibhiḥ dṛśānā 19uṣaḥ tat citram ā bhara 19asmabhyam vājinīvati 19yena tokam ca tanayam ca dhāmahe 19uṣaḥ adya iha gomati 19aśvāvati vibhāvari 19revat asme vi uccha sūnṛtāvati 19yukṣvā hi vājinīvati 19aśvān adya aruṇān uṣaḥ 19athā naḥ viśvā saubhagāni ā vaha 19aśvinā vartiḥ asmat ā 19gomat dasrā hiraṇyavat 19arvāk ratham samanasā ni yacchatam 19yau itthā ślokam ā divaḥ 19jyotiḥ janāya cakrathuḥ 19ā naḥ ūrjam vahatam aśvinā yuvam 19ā iha devā mayobhuvā 19dasrā hiraṇyavartanī 19uṣarbudhaḥ vahantu somapītaye 19agnīṣomau imam su me 19śṛṇutam vṛṣaṇā havam 19prati sūktāni haryatam 19bhavatam dāśuṣe mayaḥ 19agnīṣomā yaḥ adya vām 19idam vacaḥ saparyati 19tasmai dhattam suvīryam 19gavām poṣam svaśvyam 19agnīṣomā yaḥ āhutim 19yaḥ vām dāśāt haviṣkṛtim 19sa prajayā suvīryam 19viśvam āyuḥ vi aśnavat 19agnīṣomā ceti tat vīryam vām 19yat amuṣṇītam avasam paṇim gāḥ 19ava atiratam bṛsayasya śeṣaḥ 19avindatam jyotiḥ ekam bahubhyaḥ 19yuvam etāni divi rocanāni 19agniḥ ca soma sakratū adhattam 19yuvam sindhūn abhiśasteḥ avadyāt 19agnīṣomau amuñcatam gṛbhītān 19ā anyam divaḥ mātariśvā jabhāra 19amathnāt anyam pari śyenaḥ adreḥ 19agnīṣomā brahmaṇā vāvṛdhānā 19urum yajñāya cakrathuḥ ulokam 19agnīṣomā haviṣaḥ prasthitasya 19vītam haryatam vṛṣaṇā juṣethām 19suśarmāṇā svavasā hi bhūtam 19athā dhattam yajamānāya śam yoḥ 19yaḥ agnīṣomā haviṣā saparyāt 19devadrīcā manasā yaḥ ghṛtena 19tasya vratam rakṣatam pātam aṁhasaḥ 19viśe janāya mahi śarma yacchatam 19agnīṣomā savedasā 19sahūtī vanatam giraḥ 19sam devatrā babhūvathuḥ 19agnīṣomau anena vām 19yaḥ vām ghṛtena dāśati 19tasmai dīdayatam bṛhat 19agnīṣomau imāni naḥ 19yuvam havyā jujoṣatam 19ā yātam upa naḥ sacā 19agnīṣomā pipṛtam arvataḥ naḥ 19ā pyāyantām usriyāḥ havyasūdaḥ 19asme balāni maghavatsu dhattam 19kṛṇutam naḥ adhvaram śruṣTimantam 19imam stomam arhate jātavedase 19ratham iva sam mahemā manīṣayā 19bhadrā hi naḥ pramatiḥ asya saṁsadi 19agne sakhye mā riṣāmā vayam tava 19yasmai tvam āyajase sa sādhati 19anarvā kṣeti dadhate suvīryam 19sa tūtāva na enam aśnoti aṁhatiḥ 19agne sakhye mā riṣāmā vayam tava 19śakema tvā samidham sādhayā dhiyaḥ 19tve devāḥ haviḥ adanti āhutam 19tvam ādityān ā vaha tān hi uśmasi 19agne sakhye mā riṣāmā vayam tava 19bharāma idhmam kṛṇavāmā havīṁṣi te 19citayantaḥ parvaṇāparvaṇā vayam 19jīvātave prataram sādhayā dhiyaḥ 19agne sakhye mā riṣāmā vayam tava 19viśām gopāḥ asya caranti jantavaḥ 19dvipat ca yat uta catuṣpat aktubhiḥ 19citraḥ praketaḥ uṣasaḥ mahān asi 19agne sakhye mā riṣāmā vayam tava 19tvam adhvaryuḥ uta hotā asi pūrvyaḥ 19praśāstā potā januṣā purohitaḥ 19viśvā vidvān ārtvijyā dhīra puṣyasi 19agne sakhye mā riṣāmā vayam tava 19yaḥ viśvataḥ supratīkaḥ sadṛṅ asi 19dūre cit san taLit iva ati rocase 19rātryāḥ cit andhaḥ ati deva paśyasi 19agne sakhye mā riṣāmā vayam tava 19pūrvaḥ devāḥ bhavatu sunvataḥ rathaḥ 19asmākam śaṁsaḥ abhi astu dūḍhyaḥ 19tat ā jānīta uta puṣyatā vacaḥ 19agne sakhye mā riṣāmā vayam tava 19vadhaiḥ duḥśaṁsān apa dūḍhyaḥ jahi 19dūre vā ye anti vā ke cit atriṇaḥ 19athā yajñāya gṛṇate sugam kṛdhi 19agne sakhye mā riṣāmā vayam tava 19yat ayukthāḥ aruṣā rohitā rathe 19vātajūtā vṛṣabhasya iva te ravaḥ 19āt invasi vaninaḥ dhūmaketunā 19agne sakhye mā riṣāmā vayam tava 19adha svanāt uta bibhyuḥ patatriṇaḥ 19drapsāḥ yat te yavasādaḥ vi asthiran 19sugam tat te tāvakebhyaḥ rathebhyaḥ 19agne sakhye mā riṣāmā vayam tava 19ayam mitrasya varuṇasya dhāyase 19avayātām marutām heLaḥ adbhutaḥ 19mṛLā su naḥ bhūtu eṣām manaḥ punar 19agne sakhye mā riṣāmā vayam tava 19devaḥ devānām asi mitraḥ adbhutaḥ 19vasuḥ vasūnām asi cāruḥ adhvare 19śarman syāma tava saprathastame 19agne sakhye mā riṣāmā vayam tava 19tat te bhadram yat samiddhaḥ sve dame 19somāhutaḥ jarase mṛLayattamaḥ 19dadhāsi ratnam draviṇam ca dāśuṣe 19agne sakhye mā riṣāmā vayam tava 19yasmai tvam sudraviṇaḥ dadāśaḥ 19anāgāstvam adite sarvatātā 19yam bhadreṇa śavasā codayāsi 19prajāvatā rādhasā te syāma 19sa tvam agne saubhagatvasya vidvān 19asmākam āyuḥ pra tira iha deva 19tat naḥ mitraḥ varuṇaḥ māmahantām 19aditiḥ sindhuḥ pṛthivī uta dyauḥ 19dve virūpe carataḥ svarthe 19anyānyā vatsam upa dhāpayete 19hariḥ anyasyām bhavati svadhāvān 19śukraḥ anyasyām dadṛśe suvarcāḥ 19daśa imam tvaṣTuḥ janayanta garbham 19atandrāsaḥ yuvatayaḥ vibhṛtram 19tigmānīkam svayaśasam janeṣu 19virocamānam pari sīm nayanti 19trīṇi jānā pari bhūṣanti asya 19samudre ekam divi ekam apsu 19pūrvām anu pra diśam pārthivānām 19ṛtūn praśāsat vi dadhau anuṣThu 19kaḥ imam vaḥ niṇyam ā ciketa 19vatsaḥ mātṛṛḥ janayata svadhābhiḥ 19bahvīnām garbhaḥ apasām upasthāt 19mahān kaviḥ niḥ carati svadhāvān 19āviṣTyaḥ vardhate cāruḥ āsu 19jihmānām ūrdhvaḥ svayaśāḥ upasthe 19ubhe tvaṣTuḥ bibhyatuḥ jāyamānāt 19pratīcī siṁham prati joṣayete 19ubhe bhadre joṣayete na mene 19gāvaḥ na vāśrāḥ upa tasthuḥ evaiḥ 19sa dakṣāṇām dakṣapatiḥ babhūva 19añjanti yam dakṣiṇataḥ havirbhiḥ 19ut yaṁyamīti savitā iva bāhū 19ubhe sicau yatate bhīmaḥ ṛñjan 19ut śukram atkam ajate simasmāt 19navā mātṛbhyaḥ vasanā jahāti 19tveṣam rūpam kṛṇute uttaram yat 19sampṛñcānaḥ sadane gobhiḥ adbhiḥ 19kaviḥ budhnam pari marmṛjyate dhīḥ 19sā devatātā samitiḥ babhūva 19uru te jrayaḥ pari eti budhnam 19virocamānam mahiṣasya dhāma 19viśvebhiḥ agne svayaśobhiḥ iddhaḥ 19adabdhebhiḥ pāyubhiḥ pāhi asmān 19dhanvan srotaḥ kṛṇute gātum ūrmim 19śukraiḥ ūrmibhiḥ abhi nakṣati kṣām 19viśvā sanāni jaThareṣu dhatte 19antar navāsu carati prasūṣu 19evā naḥ agne samidhā vṛdhānaḥ 19revat pāvaka śravase vi bhāhi 19tat naḥ mitraḥ varuṇaḥ māmahantām 19aditiḥ sindhuḥ pṛthivī uta dyauḥ 19sa pratnathā sahasā jāyamānaḥ 19sadyaḥ kāvyāni baT adhatta viśvā 19āpaḥ ca mitram dhiṣaṇā ca sādhan 19devāḥ agnim dhārayan draviṇodām 19sa pūrvayā nividā kavyatā āyoḥ 19imāḥ prajāḥ ajanayat manūnām 19vivasvatā cakṣasā dyām apaḥ ca 19devāḥ agnim dhārayan draviṇodām 19tam īLata prathamam yajñasādham 19viśaḥ ārīḥ āhutam ṛñjasānam 19ūrjaḥ putram bharatam sṛpradānum 19devāḥ agnim dhārayan draviṇodām 19sa mātariśvā puruvārapuṣTiḥ 19vidat gātum tanayāya svarvit 19viśām gopāḥ janitā rodasyoḥ 19devāḥ agnim dhārayan draviṇodām 19naktoṣāsā varṇam āmemyāne 19dhāpayete śiśum ekam samīcī 19dyāvākṣāmā rukmaḥ antar vi bhāti 19devāḥ agnim dhārayan draviṇodām 19rāyaḥ budhnaḥ saṁgamanaḥ vasūnām 19yajñasya ketuḥ manmasādhanaḥ veḥ 19amṛtatvam rakṣamāṇāsaḥ enam 19devāḥ agnim dhārayan draviṇodām 19nū ca purā ca sadanam rayīṇām 19jātasya ca jāyamānasya ca kṣām 19sataḥ ca gopām bhavataḥ ca bhūreḥ 19devāḥ agnim dhārayan draviṇodām 19draviṇodāḥ draviṇasaḥ turasya 19draviṇodāḥ sanarasya pra yaṁsat 19draviṇodāḥ vīravatīm iṣam naḥ 19draviṇodāḥ rāsate dīrgham āyuḥ 19evā naḥ agne samidhā vṛdhānaḥ 19revat pāvaka śravase vi bhāhi 19tat naḥ mitraḥ varuṇaḥ māmahantām 19aditiḥ sindhuḥ pṛthivī uta dyauḥ 19apa naḥ śośucat agham 19agne śuśugdhi ā rayim 19apa naḥ śośucat agham 19sukṣetriyā sugātuyā 19vasūyā ca yajāmahe 19apa naḥ śośucat agham 19pra yat bhandiṣThaḥ eṣām 19pra asmākāsaḥ ca sūrayaḥ 19apa naḥ śośucat agham 19pra yat te agne sūrayaḥ 19jāyemahi pra te vayam 19apa naḥ śośucat agham 19pra yat agneḥ sahasvataḥ 19viśvataḥ yanti bhānavaḥ 19apa naḥ śośucat agham 19tvam hi viśvatomukha 19viśvataḥ paribhūḥ asi 19apa naḥ śośucat agham 19dviṣaḥ naḥ viśvatomukha 19ati nāvā iva pāraya 19apa naḥ śośucat agham 19sa naḥ sindhum iva nāvayā 19ati parṣā svastaye 19apa naḥ śośucat agham 19vaiśvānarasya sumatau syāma 19rājā hi kam bhuvanānām abhiśrīḥ 19itaḥ jātaḥ viśvam idam vi caṣTe 19vaiśvānaraḥ yatate sūryeṇa 19pṛṣTaḥ divi pṛṣTaḥ agniḥ pṛthivyām 19pṛṣTaḥ viśvāḥ oṣadhīḥ ā viveśa 19vaiśvānaraḥ sahasā pṛṣTaḥ agniḥ 19sa naḥ divā sa riṣaḥ pātu naktam 19vaiśvānara tava tat satyam astu 19asmān rāyaḥ maghavānaḥ sacantām 19tat naḥ mitraḥ varuṇaḥ māmahantām 19aditiḥ sindhuḥ pṛthivī uta dyauḥ 19jātavedase sunavāma somam 19arātīyataḥ ni dahāti vedaḥ 19sa naḥ parṣat ati durgāṇi viśvā 19nāvā iva sindhum duritā ati agniḥ 110sa yaḥ vṛṣā vṛṣṇyebhiḥ samokāḥ 110mahaḥ divaḥ pṛthivyāḥ ca samrāT 110satīnasatvā havyaḥ bhareṣu 110marutvān naḥ bhavatu indraḥ ūtī 110yasya anāptaḥ sūryasya iva yāmaḥ 110bharebhare vṛtrahā śuṣmaḥ asti 110vṛṣantamaḥ sakhibhiḥ svebhiḥ evaiḥ 110marutvān naḥ bhavatu indraḥ ūtī 110divaḥ na yasya retasaḥ dughānāḥ 110panthāsaḥ yanti śavasā aparītāḥ 110taraddveṣāḥ sāsahiḥ pauṁsyebhiḥ 110marutvān naḥ bhavatu indraḥ ūtī 110saḥ aṅgirobhiḥ aṅgirastamaḥ bhūt 110vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san 110ṛgmibhiḥ ṛgmī gātubhiḥ jyeṣThaḥ 110marutvān naḥ bhavatu indraḥ ūtī 110sa sūnubhiḥ na rudrebhiḥ ṛbhvā 110nṛṣāhye sāsahvān amitrān 110sanīLebhiḥ śravasyāni tūrvan 110marutvān naḥ bhavatu indraḥ ūtī 110sa manyumīḥ samadanasya kartā 110asmākebhiḥ nṛbhiḥ sūryam sanat 110asmin ahan satpatiḥ puruhūtaḥ 110marutvān naḥ bhavatu indraḥ ūtī 110tam ūtayaḥ raṇayan śūrasātau 110tam kṣemasya kṣitayaḥ kṛṇvata trām 110sa viśvasya karuṇasya īśe ekaḥ 110marutvān naḥ bhavatu indraḥ ūtī 110tam apsanta śavasaḥ utsaveṣu 110naraḥ naram avase tam dhanāya 110saḥ andhe cit tamasi jyotiḥ vidat 110marutvān naḥ bhavatu indraḥ ūtī 110sa savyena yamati vrādhataḥ cit 110sa dakṣiṇe saṁgṛbhītā kṛtāni 110sa kīriṇā cit sanitā dhanāni 110marutvān naḥ bhavatu indraḥ ūtī 110sa grāmebhiḥ sanitā sa rathebhiḥ 110vide viśvābhiḥ kṛṣTibhiḥ nu adya 110sa pauṁsyebhiḥ abhibhūḥ aśastīḥ 110marutvān naḥ bhavatu indraḥ ūtī 110sa jāmibhiḥ yat samajāti mīLhe 110ajāmibhiḥ vā puruhūtaḥ evaiḥ 110apām tokasya tanayasya jeṣe 110marutvān naḥ bhavatu indraḥ ūtī 110sa vajrabhṛt dasyuhā bhīmaḥ ugraḥ 110sahasracetāḥ śatanīthaḥ ṛbhvā 110camrīṣaḥ na śavasā pāñcajanyaḥ 110marutvān naḥ bhavatu indraḥ ūtī 110tasya vajraḥ krandati smat svarṣāḥ 110divaḥ na tveṣaḥ ravathaḥ śimīvān 110tam sacante sanayaḥ tam dhanāni 110marutvān naḥ bhavatu indraḥ ūtī 110yasya ajasram śavasā mānam uktham 110paribhujat rodasī viśvataḥ sīm 110sa pāriṣat kratubhiḥ mandasānaḥ 110marutvān naḥ bhavatu indraḥ ūtī 110na yasya devāḥ devatā na martāḥ 110āpaḥ cana śavasaḥ antam āpuḥ 110sa prarikvā tvakṣasā kṣmaḥ divaḥ ca 110marutvān naḥ bhavatu indraḥ ūtī 110rohit śyāvā sumadaṁśuḥ lalāmīḥ 110dyukṣā rāye ṛjarāśvasya 110vṛṣaṇvantam bibhratī dhūrṣu ratham 110mandrā ciketa nāhuṣīṣu vikṣu 110etat tyat te indra vṛṣṇe uktham 110vārṣāgirāḥ abhi gṛṇanti rādhaḥ 110ṛjrāśvaḥ praṣTibhiḥ ambarīṣaḥ 110sahadevaḥ bhayamānaḥ surādhāḥ 110dasyūn śimyūn ca puruhūtaḥ evaiḥ 110hatvā pṛthivyām śarvā ni barhīt 110sanat kṣetram sakhibhiḥ śvitnyebhiḥ 110sanat sūryam sanat apaḥ suvajraḥ 110viśvāhā indraḥ adhivaktā naḥ astu 110aparihvṛtāḥ sanuyāma vājam 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 110pra mandine pitumat arcatā vacaḥ 110yaḥ kṛṣṇagarbhāḥ nirahan ṛjiśvanā 110avasyavaḥ vṛṣaṇam vajradakṣiṇam 110marutvantam sakhyāya havāmahe 110yaḥ vyaṁsam jāhṛṣāṇena manyunā 110yaḥ śambaram yaḥ ahan piprum avratam 110indraḥ yaḥ śuṣṇam aśuṣam ni āvṛṇak 110marutvantam sakhyāya havāmahe 110yasya dyāvāpṛthivī pauṁsyam mahat 110yasya vrate varuṇaḥ yasya sūryaḥ 110yasya indrasya sindhavaḥ saścati vratam 110marutvantam sakhyāya havāmahe 110yaḥ aśvānām yaḥ gavām gopatiḥ vaśī 110yaḥ āritaḥ karmaṇikarmaṇi sthiraḥ 110vīLoḥ cit indraḥ yaḥ asunvataḥ vadhaḥ 110marutvantam sakhyāya havāmahe 110yaḥ viśvasya jagataḥ prāṇataḥ patiḥ 110yaḥ brahmaṇe prathamaḥ gāḥ avindat 110indraḥ yaḥ dasyūn adharān avātirat 110marutvantam sakhyāya havāmahe 110yaḥ śūrebhiḥ havyaḥ yaḥ ca bhīrubhiḥ 110yaḥ dhāvadbhiḥ hūyate yaḥ ca jigyubhiḥ 110indram yam viśvā bhuvanā abhi saṁdadhuḥ 110marutvantam sakhyāya havāmahe 110rudrāṇām eti pradiśā vicakṣaṇaḥ 110rudrebhiḥ yoṣā tanute pṛthu jrayaḥ 110indram manīṣā abhi arcati śrutam 110marutvantam sakhyāya havāmahe 110yat vā marutvaḥ parame sadhasthe 110yat vā avame vṛjane mādayāse 110ataḥ ā yāhi adhvaram naḥ acchā 110tvāyā haviḥ cakṛmā satyarādhaḥ 110tvāyā indra somam suṣumā sudakṣa 110tvāyā haviḥ cakṛmā brahmavāhaḥ 110adhā niyutvaḥ sagaṇaḥ marudbhiḥ 110asmin yajñe barhiṣi mādayasva 110mādayasva haribhiḥ ye te indra 110vi syasva śipre vi sṛjasva dhene 110ā tvā suśipra harayaḥ vahantu 110uśan havyāni prati naḥ juṣasva 110marutstotrasya vṛjanasya gopāḥ 110vayam indreṇa sanuyāma vājam 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 110imām te dhiyam pra bhare mahaḥ mahīm 110asya stotre dhiṣaṇā yat te ānaje 110tam utsave ca prasave ca sāsahim 110indram devāsaḥ śavasā amadan anu 110asya śravaḥ nadyaḥ sapta bibhrati 110dyāvākṣāmā pṛthivī darśatam vapuḥ 110asme sūryācandramasā abhicakṣe 110śraddhe kam indra carataḥ vitarturam 110tam smā ratham maghavan pra ava sātaye 110jaitram yam te anumadāma saṁgame 110ājā naḥ indra manasā puruṣTuta 110tvāyadbhyaḥ maghavan śarma yaccha naḥ 110vayam jayema tvayā yujā vṛtam 110asmākam aṁśam ut avā bharebhare 110asmabhyam indra varivaḥ sugam kṛdhi 110pra śatrūṇām maghavan vṛṣṇyā ruja 110nānā hi tvā havamānāḥ janāḥ ime 110dhanānām dhartar avasā vipanyavaḥ 110asmākam smā ratham ā tiṣTha sātaye 110jaitram hi indra nibhṛtam manaḥ tava 110gojitā bāhū amitakratuḥ simaḥ 110karmankarman śatamūtiḥ khajaṁkaraḥ 110akalpaḥ indraḥ pratimānam ojasā 110athā janāḥ vi hvayante siṣāsavaḥ 110ut te śatāt maghavan ut ca bhūyasaḥ 110ut sahasrāt ririce kṛṣTiṣu śravaḥ 110amātram tvā dhiṣaṇā titviṣe mahī 110adhā vṛtrāṇi jighnase puraṁdara 110triviṣTidhātu pratimānam ojasaḥ 110tisraḥ bhūmīḥ nṛpate trīṇi rocanā 110ati idam viśvam bhuvanam vavakṣitha 110aśatruḥ indra januṣā sanāt asi 110tvām deveṣu prathamam havāmahe 110tvam babhūtha pṛtanāsu sāsahiḥ 110sa imam naḥ kārum upamanyum udbhidam 110indraḥ kṛṇotu prasave ratham puraḥ 110tvam jigetha na dhanā rurodhitha 110arbheṣu ājā maghavan mahatsu ca 110tvām ugram avase sam śiśīmasi 110athā naḥ indra havaneṣu codaya 110viśvāhā indraḥ adhivaktā naḥ astu 110aparihvṛtāḥ sanuyāma vājam 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 110tat te indriyam paramam parācaiḥ 110adhārayanta kavayaḥ purā idam 110kṣamā idam anyat divi anyat asya 110sam ī pṛcyate samanā iva ketuḥ 110sa dhārayat pṛthivīm paprathat ca 110vajreṇa hatvā niḥ apaḥ sasarja 110ahan ahim abhinat rauhiṇam vi 110ahan vyaṁsam maghavā śacībhiḥ 110sa jātūbharmā śraddadhānaḥ ojaḥ 110puraḥ vibhindan acarat vi dāsīḥ 110vidvān vajrin dasyave hetim asya 110āryam sahaḥ vardhayā dyumnam indra 110tat ūcuṣe mānuṣā imā yugāni 110kīrtenyam maghavā nāma bibhrat 110upaprayan dasyuhatyāya vajrī 110yat ha sūnuḥ śravase nāma dadhe 110tat asya idam paśyatā bhūri puṣTam 110śrat indrasya dhattana vīryāya 110sa gāḥ avindat saḥ avindat aśvān 110saḥ oṣadhīḥ saḥ apaḥ sa vanāni 110bhūrikarmaṇe vṛṣabhāya vṛṣṇe 110satyaśuṣmāya sunavāma somam 110yaḥ ādṛtyā paripanthī iva śūraḥ 110ayajvanaḥ vibhajan eti vedaḥ 110tat indra pra iva vīryam cakartha 110yat sasantam vajreṇa abodhayaḥ ahim 110anu tvā patnīḥ hṛṣitam vayaḥ ca 110viśve devāsaḥ amadan anu tvā 110śuṣṇam piprum kuyavam vṛtram indra 110yadā avadhīḥ vi puraḥ śambarasya 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 110yoniḥ te indra niṣade akāri 110tam ā ni sīda svānaḥ na arvā 110vimucyā vayaḥ avasāya aśvān 110doṣā vastoḥ vahīyasaḥ prapitve 110ā u tye naraḥ indram ūtaye guḥ 110nū cit tān sadyaḥ adhvanaḥ jagamyāt 110devāsaḥ manyum dāsasya ścamnan 110te naḥ ā vakṣan suvitāya varṇam 110ava tmanā bharate ketavedāḥ 110ava tmanā bharate phenam udan 110kṣīreṇa snātaḥ kuyavasya yoṣe 110hate te syātām pravaṇe śiphāyāḥ 110yuyopa nābhiḥ uparasya āyoḥ 110pra pūrvābhiḥ tirate rāṣTi śūraḥ 110añjasī kuliśī vīrapatnī 110payaḥ hinvānāḥ udabhiḥ bharante 110prati yat syā nīthā adarśi dasyoḥ 110okaḥ na acchā sadanam jānatī gāt 110adha smā naḥ maghavan carkṛtāt it 110mā naḥ maghā iva niṣṣapī parā dāḥ 110sa tvam naḥ indra sūrye saḥ apsu 110anāgāstve ā bhaja jīvaśaṁse 110mā antarām bhujam ā rīriṣaḥ naḥ 110śraddhitam te mahate indriyāya 110adhā manye śrat te asmai adhāyi 110vṛṣā codasva mahate dhanāya 110mā naḥ akṛte puruhūta yonau 110indra kṣudhyadbhyaḥ vayaḥ āsutim dāḥ 110mā naḥ vadhīḥ indra mā parā dāḥ 110mā naḥ priyā bhojanāni pra moṣīḥ 110āṇḍā mā naḥ maghavan śakra niḥ bhet 110mā naḥ pātrā bhet sahajānuṣāṇi 110arvāṅ ā ihi somakāmam tvā āhuḥ 110ayam sutaḥ tasya pibā madāya 110uruvyacā jaThare ā vṛṣasva 110pitā iva naḥ śṛṇuhi hūyamānaḥ 110candramāḥ apsu antar ā 110suparṇaḥ dhāvate divi 110na vaḥ hiraṇyanemayaḥ 110padam vindanti vidyutaḥ 110vittam me asya rodasī 110artham it vai u arthinaḥ 110ā jāyā yuvate patim 110tuñjāte vṛṣṇyam payaḥ 110paridāya rasam duhe 110vittam me asya rodasī 110mā u su devāḥ adaḥ svar 110ava pādi divaḥ pari 110mā somyasya śambhuvaḥ 110śūne bhūma kadā cana 110vittam me asya rodasī 110yajñam pṛcchāmi avamam 110sa tat dūtaḥ vi vocati 110kva ṛtam pūrvyam gatam 110kaḥ tat bibharti nūtanaḥ 110vittam me asya rodasī 110amī ye devāḥ sthana 110triṣu ā rocane divaḥ 110kat vaḥ ṛtam kat anṛtam 110kva pratnā vaḥ āhutiḥ 110vittam me asya rodasī 110kat vaḥ ṛtasya dharṇasi 110kat varuṇasya cakṣaṇam 110kat aryamṇaḥ mahaḥ pathā 110ati krāmema dūḍhyaḥ 110vittam me asya rodasī 110aham saḥ asmi yaḥ purā 110sute vadāmi kāni cit 110tam mā vyanti ādhyaḥ 110vṛkaḥ na tṛṣṇajam mṛgam 110vittam me asya rodasī 110sam mā tapanti abhitaḥ 110sapatnīḥ iva parśavaḥ 110mūṣaḥ na śiśnā vi adanti mā ādhyaḥ 110stotāram te śatakrato 110vittam me asya rodasī 110amī ye sapta raśmayaḥ 110tatrā me nābhiḥ ātatā 110tritaḥ tat veda āptyaḥ 110sa jāmitvāya rebhati 110vittam me asya rodasī 110amī ye pañca ukṣaṇaḥ 110madhye tasthuḥ mahaḥ divaḥ 110devatrā nu pravācyam 110sadhrīcīnāḥ ni vāvṛtuḥ 110vittam me asya rodasī 110suparṇāḥ ete āsate 110madhye ārodhane divaḥ 110te sedhanti pathaḥ vṛkam 110tarantam yahvatīḥ apaḥ 110vittam me asya rodasī 110navyam tat ukthyam hitam 110devāsaḥ supravācanam 110ṛtam arṣanti sindhavaḥ 110satyam tātāna sūryaḥ 110vittam me asya rodasī 110agne tava tyat ukthyam 110deveṣu asti āpyam 110sa naḥ sattaḥ manuṣvat ā 110devān yakṣi viduṣTaraḥ 110vittam me asya rodasī 110sattaḥ hotā manuṣvat ā 110devān acchā viduṣTaraḥ 110agniḥ havyā suṣūdati 110devaḥ deveṣu medhiraḥ 110vittam me asya rodasī 110brahmā kṛṇoti varuṇaḥ 110gātuvidam tam īmahe 110vi ūrṇoti hṛdā matim 110navyaḥ jāyatām ṛtam 110vittam me asya rodasī 110asau yaḥ panthāḥ ādityaḥ 110divi pravācyam kṛtaḥ 110na sa devāḥ atikrame 110tam martāsaḥ na paśyatha 110vittam me asya rodasī 110tritaḥ kūpe avahitaḥ 110devān havate ūtaye 110tat śuśrāva bṛhaspatiḥ 110kṛṇvan aṁhūraṇāt uru 110vittam me asya rodasī 110aruṇaḥ mā sakṛt vṛkaḥ 110pathā yantam dadarśa hi 110ut jihīte nicāyyā 110taṣTā iva pṛṣTyāmayī 110vittam me asya rodasī 110enā āṅgūṣeṇa vayam indravantaḥ 110abhi syāma vṛjane sarvavīrāḥ 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 110indram mitram varuṇam agnim ūtaye 110mārutam śardhaḥ aditim havāmahe 110ratham na durgāt vasavaḥ sudānavaḥ 110viśvasmāt naḥ aṁhasaḥ niḥ pipartana 110te ādityāḥ ā gatā sarvatātaye 110bhūta devāḥ vṛtratūryeṣu śambhuvaḥ 110ratham na durgāt vasavaḥ sudānavaḥ 110viśvasmāt naḥ aṁhasaḥ niḥ pipartana 110avantu naḥ pitaraḥ supravācanāḥ 110uta devī devaputre ṛtāvṛdhā 110ratham na durgāt vasavaḥ sudānavaḥ 110viśvasmāt naḥ aṁhasaḥ niḥ pipartana 110narāśaṁsam vājinam vājayan iha 110kṣayadvīram pūṣaṇam sumnaiḥ īmahe 110ratham na durgāt vasavaḥ sudānavaḥ 110viśvasmāt naḥ aṁhasaḥ niḥ pipartana 110bṛhaspate sadam it naḥ sugam kṛdhi 110śam yoḥ yat te manurhitam tat īmahe 110ratham na durgāt vasavaḥ sudānavaḥ 110viśvasmāt naḥ aṁhasaḥ niḥ pipartana 110indram kutsaḥ vṛtrahaṇam śacīpatim 110kāTe nibāLhaḥ ṛṣiḥ ahvat ūtaye 110ratham na durgāt vasavaḥ sudānavaḥ 110viśvasmāt naḥ aṁhasaḥ niḥ pipartana 110devaiḥ naḥ devī aditiḥ ni pātu 110devaḥ trātā trāyatām aprayucchan 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 110yajñaḥ devānām prati eti sumnam 110ādityāsaḥ bhavatā mṛLayantaḥ 110ā vaḥ arvācī sumatiḥ vavṛtyāt 110aṁhoḥ cit yā varivovittarā asat 110upa naḥ devāḥ avasā ā gamantu 110aṅgirasām sāmabhiḥ stūyamānāḥ 110indraḥ indriyaiḥ marutaḥ marudbhiḥ 110ādityaiḥ naḥ aditiḥ śarma yaṁsat 110tat naḥ indraḥ tat varuṇaḥ tat agniḥ 110tat aryamā tat savitā canaḥ dhāt 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 110yaḥ indrāgnī citratamaḥ rathaḥ vām 110abhi viśvāni bhuvanāni caṣTe 110tena ā yātam saratham tasthivāṁsā 110athā somasya pibatam sutasya 110yāvat idam bhuvanam viśvam asti 110uruvyacā varimatā gabhīram 110tāvān ayam pātave somaḥ astu 110aram indrāgnī manase yuvabhyām 110cakrāthe hi sadhryak nāma bhadram 110sadhrīcīnā vṛtrahaṇau uta sthaḥ 110tau indrāgnī sadhryañcā niṣadyā 110vṛṣṇaḥ somasya vṛṣaṇā ā vṛṣethām 110samiddheṣu agniṣu ānajānā 110yatasrucā barhiḥ u tistirāṇā 110tīvraiḥ somaiḥ pariṣiktebhiḥ arvāk 110ā indrāgnī saumanasāya yātam 110yāni indrāgnī cakrathuḥ vīryāṇi 110yāni rūpāṇi uta vṛṣṇyāni 110yā vām pratnāni sakhyā śivāni 110tebhiḥ somasya pibatam sutasya 110yat abravam prathamam vām vṛṇānaḥ 110ayam somaḥ asuraiḥ naḥ vihavyaḥ 110tām satyām śraddhām abhi ā hi yātam 110athā somasya pibatam sutasya 110yat indrāgnī madathaḥ sve duroṇe 110yat brahmaṇi rājani vā yajatrā 110ataḥ pari vṛṣaṇau ā hi yātam 110athā somasya pibatam sutasya 110yat indrāgnī yaduṣu turvaśeṣu 110yat druhyuṣu anuṣu pūruṣu sthaḥ 110ataḥ pari vṛṣaṇau ā hi yātam 110athā somasya pibatam sutasya 110yat indrāgnī avamasyām pṛthivyām 110madhyamasyām paramasyām uta sthaḥ 110ataḥ pari vṛṣaṇau ā hi yātam 110athā somasya pibatam sutasya 110yat indrāgnī paramasyām pṛthivyām 110madhyamasyām avamasyām uta sthaḥ 110ataḥ pari vṛṣaṇau ā hi yātam 110athā somasya pibatam sutasya 110yat indrāgnī divi sthaḥ yat pṛthivyām 110yat parvateṣu oṣadhīṣu apsu 110ataḥ pari vṛṣaṇau ā hi yātam 110athā somasya pibatam sutasya 110yat indrāgnī uditā sūryasya 110madhye divaḥ svadhayā mādayethe 110ataḥ pari vṛṣaṇau ā hi yātam 110athā somasya pibatam sutasya 110eva indrāgnī papivāṁsā sutasya 110viśvā asmabhyam sam jayatam dhanāni 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 110vi hi akhyam manasā vasyaḥ icchan 110indrāgnī jñāsaḥ uta vā sajātān 110na anyā yuvat pramatiḥ asti mahyam 110sa vām dhiyam vājayantīm atakṣam 110aśravam hi bhūridāvattarā vām 110vijāmātuḥ uta vā ghā syālāt 110athā somasya prayatī yuvabhyām 110indrāgnī stomam janayāmi navyam 110mā chedma raśmīn iti nādhamānāḥ 110pitṛṛṇām śaktīḥ anuyacchamānāḥ 110indrāgnibhyām kam vṛṣaṇaḥ madanti 110tā hi adrī dhiṣaṇāyāḥ upasthe 110yuvābhyām devī dhiṣaṇā madāya 110indrāgnī somam uśatī sunoti 110tau aśvinā bhadrahastā supāṇī 110ā dhāvatam madhunā pṛṅktam apsu 110yuvām indrāgnī vasunaḥ vibhāge 110tavastamā śuśrava vṛtrahatye 110tau āsadyā barhiṣi yajñe asmin 110pra carṣaṇī mādayethām sutasya 110pra carṣaṇibhyaḥ pṛtanāhaveṣu 110pra pṛthivyāḥ riricāthe divaḥ ca 110pra sindhubhyaḥ pra giribhyaḥ mahitvā 110pra indrāgnī viśvā bhuvanā ati anyā 110ā bharatam śikṣatam vajrabāhū 110asmān indrāgnī avatam śacībhiḥ 110ime nu te raśmayaḥ sūryasya 110yebhiḥ sapitvam pitaraḥ naḥ āsan 110puraṁdarā śikṣatam vajrahastā 110asmān indrāgnī avatam bhareṣu 110tat naḥ mitraḥ varuṇaḥ māmahantām 110aditiḥ sindhuḥ pṛthivī uta dyauḥ 111tatam me apaḥ tat u tāyate punar 111svādiṣThā dhītiḥ ucathāya śasyate 111ayam samudraḥ iha viśvadevyaḥ 111svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ 111ābhogayam pra yat icchantaḥ aitana 111apākāḥ prāñcaḥ mama ke cit āpayaḥ 111saudhanvanāsaḥ caritasya bhūmanā 111agacchata savituḥ dāśuṣaḥ gṛham 111tat savitā vaḥ amṛtatvam ā asuvat 111agohyam yat śravayantaḥ aitana 111tyam cit camasam asurasya bhakṣaṇam 111ekam santam akṛṇutā caturvayam 111viṣTvī śamī taraṇitvena vāghataḥ 111martāsaḥ santaḥ amṛtatvam ānaśuḥ 111saudhanvanāḥ ṛbhavaḥ sūracakṣasaḥ 111saṁvatsare sam apṛcyanta dhītibhiḥ 111kṣetram iva vi mamuḥ tejanena 111ekam pātram ṛbhavaḥ jehamānam 111upastutāḥ upamam nādhamānāḥ 111amartyeṣu śravaḥ icchamānāḥ 111ā manīṣām antarikṣasya nṛbhyaḥ 111srucā iva ghṛtam juhavāma vidmanā 111taraṇitvā ye pituḥ asya saścire 111ṛbhavaḥ vājam aruhan divaḥ rajaḥ 111ṛbhuḥ naḥ indraḥ śavasā navīyān 111ṛbhuḥ vājebhiḥ vasubhiḥ vasuḥ dadiḥ 111yuṣmākam devāḥ avasā ahani priye 111abhi tiṣThema pṛtsutīḥ asunvatām 111niḥ carmaṇaḥ ṛbhavaḥ gām apiṁśata 111sam vatsena asṛjatā mātaram punar 111saudhanvanāsaḥ svapasyayā naraḥ 111jivrī yuvānā pitarā akṛṇotana 111vājebhiḥ naḥ vājasātau aviḍḍhi 111ṛbhumān indra citram ā darṣi rādhaḥ 111tat naḥ mitraḥ varuṇaḥ māmahantām 111aditiḥ sindhuḥ pṛthivī uta dyauḥ 111takṣan ratham suvṛtam vidmanāpasaḥ 111takṣan harī indravāhā vṛṣaṇvasū 111takṣan pitṛbhyām ṛbhavaḥ yuvat vayaḥ 111takṣan vatsāya mātaram sacābhuvam 111ā naḥ yajñāya takṣata ṛbhumat vayaḥ 111kratve dakṣāya suprajāvatīm iṣam 111yathā kṣayāma sarvavīrayā viśā 111tat naḥ śardhāya dhāsathā su indriyam 111ā takṣata sātim asmabhyam ṛbhavaḥ 111sātim rathāya sātim arvate naraḥ 111sātim naḥ jaitrīm sam maheta viśvahā 111jāmim ajāmim pṛtanāsu sakṣaṇim 111ṛbhukṣaṇam indram ā huve ūtayaḥ 111ṛbhūn vājān marutaḥ somapītaye 111ubhā mitrāvaruṇā nūnam aśvinā 111te naḥ hinvantu sātaye dhiye jiṣe 111ṛbhuḥ bharāya sam śiśātu sātim 111samaryajit vājaḥ asmān aviṣTu 111tat naḥ mitraḥ varuṇaḥ māmahantām 111aditiḥ sindhuḥ pṛthivī uta dyauḥ 111īLe dyāvāpṛthivī pūrvacittaye 111agnim gharmam surucam yāman iṣTaye 111yābhiḥ bhare kāram aṁśāya jinvathaḥ 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yuvoḥ dānāya subharāḥ asaścataḥ 111ratham ā tasthuḥ vacasam na mantave 111yābhiḥ dhiyaḥ avathaḥ karman iṣTaye 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yuvam tāsām divyasya praśāsane 111viśām kṣayathaḥ amṛtasya majmanā 111yābhiḥ dhenum asvam pinvathaḥ narā 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ parijmā tanayasya majmanā 111dvimātā tūrṣu taraṇiḥ vibhūṣati 111yābhiḥ trimantuḥ abhavat vicakṣaṇaḥ 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ rebham nivṛtam sitam adbhyaḥ 111ut vandanam airayatam svar dṛśe 111yābhiḥ kaṇvam pra siṣāsantam āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ antakam jasamānam āraṇe 111bhujyum yābhiḥ avyathibhiḥ jijinvathuḥ 111yābhiḥ karkandhum vayyam ca jinvathaḥ 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ śucantim dhanasām suṣaṁsadam 111taptam gharmam omyāvantam atraye 111yābhiḥ pṛśnigum purukutsam āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ śacībhiḥ vṛṣaṇā parāvṛjam 111pra andham śroṇam cakṣase etave kṛthaḥ 111yābhiḥ vartikām grasitām amuñcatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ sindhum madhumantam asaścatam 111vasiṣTham yābhiḥ ajarau ajinvatam 111yābhiḥ kutsam śrutaryam naryam āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ viśpalām dhanasām atharvyam 111sahasramīLhe ājau ajinvatam 111yābhiḥ vaśam aśvyam preṇim āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ sudānū auśijāya vaṇije 111dīrghaśravase madhu kośaḥ akṣarat 111kakṣīvantam stotāram yābhiḥ āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ rasām kṣodasā udnaḥ pipinvathuḥ 111anaśvam yābhiḥ ratham āvatam jiṣe 111yābhiḥ triśokaḥ usriyāḥ udājata 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ sūryam pariyāthaḥ parāvati 111mandhātāram kṣaitrapatyeṣu āvatam 111yābhiḥ vipram pra bharadvājam āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ mahām atithigvam kaśojuvam 111divodāsam śambarahatye āvatam 111yābhiḥ pūrbhidye trasadasyum āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ vamram vipipānam upastutam 111kalim yābhiḥ vittajānim duvasyathaḥ 111yābhiḥ vyaśvam uta pṛthim āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ narā śayave yābhiḥ atraye 111yābhiḥ purā manave gātum īṣathuḥ 111yābhiḥ śārīḥ ājatam syūmaraśmaye 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ paTharvā jaTharasya majmanā 111agniḥ na adīdet citaḥ iddhaḥ ajman ā 111yābhiḥ śaryātam avathaḥ mahādhane 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ aṅgiraḥ manasā niraṇyathaḥ 111agram gacchathaḥ vivare goarṇasaḥ 111yābhiḥ manum śūram iṣā samāvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ patnīḥ vimadāya nyūhathuḥ 111ā gha vā yābhiḥ aruṇīḥ aśikṣatam 111yābhiḥ sudāse ūhathuḥ sudevyam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ śaṁtātī bhavathaḥ dadāśuṣe 111bhujyum yābhiḥ avathaḥ yābhiḥ adhrigum 111omyāvatīm subharām ṛtastubham 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ kṛśānum asane duvasyathaḥ 111jave yābhiḥ yūnaḥ arvantam āvatam 111madhu priyam bharathaḥ yat saraḍbhyaḥ 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ naram goṣuyudham nṛṣāhye 111kṣetrasya sātā tanayasya jinvathaḥ 111yābhiḥ rathān avathaḥ yābhiḥ arvataḥ 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111yābhiḥ kutsam ārjuneyam śatakratū 111pra turvītim pra ca dabhītim āvatam 111yābhiḥ dhvasantim puruṣantim āvatam 111tābhiḥ ū su ūtibhiḥ aśvinā ā gatam 111apnasvatīm aśvinā vācam asme 111kṛtam naḥ dasrā vṛṣaṇā manīṣām 111adyūtye avase ni hvaye vām 111vṛdhe ca naḥ bhavatam vājasātau 111dyubhiḥ aktubhiḥ pari pātam asmān 111ariṣTebhiḥ aśvinā saubhagebhiḥ 111tat naḥ mitraḥ varuṇaḥ māmahantām 111aditiḥ sindhuḥ pṛthivī uta dyauḥ 111idam śreṣTham jyotiṣām jyotiḥ ā agāt 111citraḥ praketaḥ ajaniṣTa vibhvā 111yathā prasūtā savituḥ savāya 111evā rātrī uṣase yonim āraik 111ruśadvatsā ruśatī śvetyā ā agāt 111āraik u kṛṣṇā sadanāni asyāḥ 111samānabandhū amṛte anūcī 111dyāvā varṇam carataḥ āmināne 111samānaḥ adhvā svasroḥ anantaḥ 111tam anyānyā carataḥ devaśiṣTe 111na methete na tasthatuḥ sumeke 111naktoṣāsā samanasā virūpe 111bhāsvatī netrī sūnṛtānām 111aceti citrā vi duraḥ naḥ āvar 111prārpyā jagat vi u naḥ rāyaḥ akhyat 111uṣāḥ ajīgar bhuvanāni viśvā 111jihmaśye caritave maghonī 111ābhogaye iṣTaye rāye u tvam 111dabhram paśyadbhyaḥ urviyā vicakṣe 111uṣāḥ ajīgar bhuvanāni viśvā 111kṣatrāya tvam śravase tvam mahīyai 111iṣTaye tvam artham iva tvam ityai 111visadṛśā jīvitā abhipracakṣe 111uṣāḥ ajīgar bhuvanāni viśvā 111eṣā divaḥ duhitā prati adarśi 111vyucchantī yuvatiḥ śukravāsāḥ 111viśvasya īśānā pārthivasya vasvaḥ 111uṣaḥ adya iha subhage vi uccha 111parāyatīnām anu eti pāthaḥ 111āyatīnām prathamā śaśvatīnām 111vyucchantī jīvam udīrayanti 111uṣāḥ mṛtam kam cana bodhayantī 111uṣaḥ yat agnim samidhe cakartha 111vi yat āvaḥ cakṣasā sūryasya 111yat mānuṣān yakṣyamāṇān ajīgar 111tat deveṣu cakṛṣe bhadram apnaḥ 111kiyāti ā yat samayā bhavāti 111yāḥ vyūṣuḥ yāḥ ca nūnam vyucchān 111anu pūrvāḥ kṛpate vāvaśānā 111pradīdhyānā joṣam anyābhiḥ eti 111īyuḥ te ye pūrvatarām apaśyan 111vyucchantīm uṣasam martyāsaḥ 111asmābhiḥ ū nu praticakṣyā abhūt 111ā u te yanti ye aparīṣu paśyān 111yāvayaddveṣāḥ ṛtapāḥ ṛtejāḥ 111sumnāvarī sūnṛtāḥ īrayantī 111sumaṅgalīḥ bibhratī devavītim 111iha adya uṣaḥ śreṣThatamā vi uccha 111śaśvat purā uṣāḥ vi uvāsa devī 111atha u adya idam vi āvar maghonī 111atha u vi ucchāt uttarān anu dyūn 111ajarā amṛtā carati svadhābhiḥ 111vi añjibhiḥ divaḥ ātāsu adyaut 111apa kṛṣṇām nirṇijam devī āvar 111prabodhayantī aruṇebhiḥ aśvaiḥ 111ā uṣāḥ yāti suyujā rathena 111āvahantī poṣyā vāryāṇi 111citram ketum kṛṇute cekitānā 111īyuṣīṇām upamā śaśvatīnām 111vibhātīnām prathamā uṣāḥ vi aśvait 111ut īrdhvam jīvaḥ asuḥ naḥ ā agāt 111apa pra agāt tamaḥ ā jyotiḥ eti 111āraik panthām yātave sūryāya 111aganma yatra pratirante āyuḥ 111syūmanā vācaḥ ut iyarti vahniḥ 111stavānaḥ rebhaḥ uṣasaḥ vibhātīḥ 111adyā tat uccha gṛṇate maghoni 111asme āyuḥ ni didīhi prajāvat 111yāḥ gomatīḥ uṣasaḥ sarvavīrāḥ 111vyucchanti dāśuṣe martyāya 111vāyoḥ iva sūnṛtānām udarke 111tāḥ aśvadāḥ aśnavat somasutvā 111mātā devānām aditeḥ anīkam 111yajñasya ketuḥ bṛhatī vi bhāhi 111praśastikṛt brahmaṇe naḥ vi uccha 111ā naḥ jane janaya viśvavāre 111yat citram apnaḥ uṣasaḥ vahanti 111ījānāya śaśamānāya bhadram 111tat naḥ mitraḥ varuṇaḥ māmahantām 111aditiḥ sindhuḥ pṛthivī uta dyauḥ 111imāḥ rudrāya tavase kapardine 111kṣayadvīrāya pra bharāmahe matīḥ 111yathā śam asat dvipade catuṣpade 111viśvam puṣTam grāme asmin anāturam 111mṛLā naḥ rudra uta naḥ mayaḥ kṛdhi 111kṣayadvīrāya namasā vidhema te 111yat śam ca yoḥ ca manuḥ āyeje pitā 111tat aśyāma tava rudra praṇītiṣu 111aśyāma te sumatim devayajyayā 111kṣayadvīrasya tava rudra mīḍhvaḥ 111sumnāyan it viśaḥ asmākam ā cara 111ariṣTavīrāḥ juhavāma te haviḥ 111tveṣam vayam rudram yajñasādham 111vaṅkum kavim avase ni hvayāmahe 111āre asmat daivyam heLaḥ asyatu 111sumatim it vayam asya ā vṛṇīmahe 111divaḥ varāham aruṣam kapardinam 111tveṣam rūpam namasā ni hvayāmahe 111haste bibhrat bheṣajā vāryāṇi 111śarma varma chardiḥ asmabhyam yaṁsat 111idam pitre marutām ucyate vacaḥ 111svādoḥ svādīyaḥ rudrāya vardhanam 111rāsvā ca naḥ amṛta martabhojanam 111tmane tokāya tanayāya mṛLa 111mā naḥ mahāntam uta mā naḥ arbhakam 111mā naḥ ukṣantam uta mā naḥ ukṣitam 111mā naḥ vadhīḥ pitaram mā uta mātaram 111mā naḥ priyāḥ tanvaḥ rudra rīriṣaḥ 111mā naḥ toke tanaye mā naḥ āyau 111mā naḥ goṣu mā naḥ aśveṣu rīriṣaḥ 111vīrān mā naḥ rudra bhāmitaḥ vadhīḥ 111haviṣmantaḥ sadam it tvā havāmahe 111upa te stomān paśupāḥ iva ā akaram 111rāsvā pitar marutām sumnam asme 111bhadrā hi te sumatiḥ mṛLayattamā 111athā vayam avaḥ it te vṛṇīmahe 111āre te goghnam uta pūruṣaghnam 111kṣayadvīra sumnam asme te astu 111mṛLā ca naḥ adhi ca brūhi deva 111adhā ca naḥ śarma yaccha dvibarhāḥ 111avocāma namaḥ asmai avasyavaḥ 111śṛṇotu naḥ havam rudraḥ marutvān 111tat naḥ mitraḥ varuṇaḥ māmahantām 111aditiḥ sindhuḥ pṛthivī uta dyauḥ 111citram devānām ut agāt anīkam 111cakṣuḥ mitrasya varuṇasya agneḥ 111ā aprāḥ dyāvāpṛthivī antarikṣam 111sūryaḥ ātmā jagataḥ tasthuṣaḥ ca 111sūryaḥ devīm uṣasam rocamānām 111maryaḥ na yoṣām abhi eti paścāt 111yatrā naraḥ devayantaḥ yugāni 111vitanvate prati bhadrāya bhadram 111bhadrāḥ aśvāḥ haritaḥ sūryasya 111citrāḥ etagvāḥ anumādyāsaḥ 111namasyantaḥ divaḥ ā pṛṣTham asthuḥ 111pari dyāvāpṛthivī yanti sadyaḥ 111tat sūryasya devatvam tat mahitvam 111madhyā kartoḥ vitatam sam jabhāra 111yadā it ayukta haritaḥ sadhasthāt 111āt rātrī vāsaḥ tanute simasmai 111tat mitrasya varuṇasya abhicakṣe 111sūryaḥ rūpam kṛṇute dyoḥ upasthe 111anantam anyat ruśat asya pājaḥ 111kṛṣṇam anyat haritaḥ sam bharanti 111adyā devāḥ uditā sūryasya 111niḥ aṁhasaḥ pipṛtā niḥ avadyāt 111tat naḥ mitraḥ varuṇaḥ māmahantām 111aditiḥ sindhuḥ pṛthivī uta dyauḥ 111nāsatyābhyām barhiḥ iva pra vṛñje 111stomān iyarmi abhriyā iva vātaḥ 111yau arbhagāya vimadāya jāyām 111senājuvā nyūhatuḥ rathena 111vīLupatmabhiḥ āśuhemabhiḥ vā 111devānām vā jūtibhiḥ śāśadānā 111tat rāsabhaḥ nāsatyā sahasram 111ājā yamasya pradhane jigāya 111tugraḥ ha bhujyum aśvinā udameghe 111rayim na kaḥ cit mamṛvān ava ahāḥ 111tam ūhathuḥ naubhiḥ ātmanvatībhiḥ 111antarikṣaprudbhiḥ apodakābhiḥ 111tisraḥ kṣapaḥ triḥ ahā ativrajadbhiḥ 111nāsatyā bhujyum ūhathuḥ pataṁgaiḥ 111samudrasya dhanvan ārdrasya pāre 111tribhiḥ rathaiḥ śatapadbhiḥ ṣaLaśvaiḥ 111anārambhaṇe tat avīrayethām 111anāsthāne agrabhaṇe samudre 111yat aśvinau ūhathuḥ bhujyum astam 111śatāritrām nāvam ātasthivāṁsam 111yam aśvinā dadathuḥ śvetam aśvam 111aghāśvāya śaśvat it svasti 111tat vām dātram mahi kīrtenyam bhūt 111paidvaḥ vājī sadam it havyaḥ aryaḥ 111yuvam narā stuvate pajriyāya 111kakṣīvate aradatam puraṁdhim 111kārotarāt śaphāt aśvasya vṛṣṇaḥ 111śatam kumbhān asiñcatam surāyāḥ 111himena agnim ghraṁsam avārayethām 111pitumatīm ūrjam asmai adhattam 111ṛbīse atrim aśvinā avanītam 111ut ninyathuḥ sarvagaṇam svasti 111parā avatam nāsatyā anudethām 111uccābudhnam cakrathuḥ jihmabāram 111kṣaran āpaḥ na pāyanāya rāye 111sahasrāya tṛṣyate gotamasya 111jujuruṣaḥ nāsatyā uta vavrim 111pra amuñcatam drāpim iva cyavānāt 111pra atiratam jahitasya āyuḥ dasrā 111āt it patim akṛṇutam kanīnām 111tat vām narā śaṁsyam rādhyam ca 111abhiṣTimat nāsatyā varūtham 111yat vidvāṁsā nidhim iva apagūLham 111ut darśatāt ūpathuḥ vandanāya 111tat vām narā sanaye daṁsaḥ ugram 111āviḥ kṛṇomi tanyatuḥ na vṛṣTim 111dadhyaṅ ha yat madhu ātharvaṇaḥ vām 111aśvasya śīrṣṇā pra yat īm uvāca 111ajohavīt nāsatyā karā vām 111mahe yāman purubhujā puraṁdhiḥ 111śrutam tat śāsuḥ iva vadhrimatyāḥ 111hiraṇyahastam aśvinau adattam 111āsnaḥ vṛkasya vartikām abhīke 111yuvam narā nāsatyā amumuktam 111uta u kavim purubhujā yuvam ha 111kṛpamāṇam akṛṇutam vicakṣe 111caritram hi veḥ iva acchedi parṇam 111ājā khelasya paritakmyāyām 111sadyaḥ jaṅghām āyasīm viśpalāyai 111dhane hite sartave prati adhattam 111śatam meṣān vṛkye cakṣadānam 111ṛjrāśvam tam pitā andham cakāra 111tasmai akṣī nāsatyā vicakṣe 111ā adhattam dasrā bhiṣajau anarvan 111ā vām ratham duhitā sūryasya 111kārṣma iva atiṣThat arvatā jayantī 111viśve devāḥ anu amanyanta hṛdbhiḥ 111sam u śriyā nāsatyā sacethe 111yat ayātam divodāsāya vartiḥ 111bharadvājāya aśvinā hayantā 111revat uvāha sacanaḥ rathaḥ vām 111vṛṣabhaḥ ca śiṁśumāraḥ ca yuktā 111rayim sukṣatram svapatyam āyuḥ 111suvīryam nāsatyā vahantā 111ā jahnāvīm samanasā upa vājaiḥ 111triḥ ahnaḥ bhāgam dadhatīm ayātam 111pariviṣTam jāhuṣam viśvataḥ sīm 111sugebhiḥ naktam ūhathuḥ rajobhiḥ 111vibhindunā nāsatyā rathena 111vi parvatān ajarayū ayātam 111ekasyāḥ vastoḥ āvatam raṇāya 111vaśam aśvinā sanaye sahasrā 111niḥ ahatam ducchunāḥ indravantā 111pṛthuśravasaḥ vṛṣaṇau arātīḥ 111śarasya cit ārcatkasya avatāt ā 111nīcāt uccā cakrathuḥ pātave vār 111śayave cit nāsatyā śacībhiḥ 111jasuraye staryam pipyathuḥ gām 111avasyate stuvate kṛṣṇiyāya 111ṛjūyate nāsatyā śacībhiḥ 111paśum na naṣTam iva darśanāya 111viṣṇāpvam dadathuḥ viśvakāya 111daśa rātrīḥ aśivenā nava dyūn 111avanaddham śnathitam apsu antar 111viprutam rebham udani pravṛktam 111ut ninyathuḥ somam iva sruveṇa 111pra vām daṁsāṁsi aśvinau avocam 111asya patiḥ syām sugavaḥ suvīraḥ 111uta paśyan aśnuvan dīrgham āyuḥ 111astam iva it jarimāṇam jagamyām 111madhvaḥ somasya aśvinā madāya 111pratnaḥ hotā ā vivāsate vām 111barhiṣmatī rātiḥ viśritā gīḥ 111iṣā yātam nāsatyā upa vājaiḥ 111yaḥ vām aśvinā manasaḥ javīyān 111rathaḥ svaśvaḥ viśaḥ ājigāti 111yena gacchathaḥ sukṛtaḥ duroṇam 111tena narā vartiḥ asmabhyam yātam 111ṛṣim narau aṁhasaḥ pāñcajanyam 111ṛbīsāt atrim muñcathaḥ gaṇena 111minantā dasyoḥ aśivasya māyāḥ 111anupūrvam vṛṣaṇā codayantā 111aśvam na gūLham aśvinā durevaiḥ 111ṛṣim narā vṛṣaṇā rebham apsu 111sam tam riṇīthaḥ viprutam daṁsobhiḥ 111na vām jūryanti pūrvyā kṛtāni 111suṣupvāṁsam na nirṛteḥ upasthe 111sūryam na dasrā tamasi kṣiyantam 111śubhe rukmam na darśatam nikhātam 111ut ūpathuḥ aśvinā vandanāya 111tat vām narā śaṁsyam pajriyeṇa 111kakṣīvatā nāsatyā parijman 111śaphāt aśvasya vājinaḥ janāya 111śatam kumbhān asiñcatam madhūnām 111yuvam narā stuvate kṛṣṇiyāya 111viṣṇāpvam dadathuḥ viśvakāya 111ghoṣāyai cit pitṛṣade duroṇe 111patim jūryantyai aśvinau adattam 111yuvam śyāvāya ruśatīm adattam 111mahaḥ kṣoṇasya aśvinā kaṇvāya 111pravācyam tat vṛṣaṇā kṛtam vām 111yat nārṣadāya śravaḥ adhyadhattam 111purū varpāṁsi aśvinā dadhānā 111ni pedave ūhathuḥ āśum aśvam 111sahasrasām vājinam apratītam 111ahihanam śravasyam tarutram 111etāni vām śravasyā sudānū 111brahma āṅgūṣam sadanam rodasyoḥ 111yat vām pajrāsaḥ aśvinā havante 111yātam iṣā ca viduṣe ca vājam 111sūnoḥ mānena aśvinā gṛṇānā 111vājam viprāya bhuraṇā radantā 111agastye brahmaṇā vāvṛdhānā 111sam viśpalām nāsatyā ariṇītam 111kuha yāntā suṣTutim kāvyasya 111divaḥ napātā vṛṣaṇā śayutrā 111hiraṇyasya iva kalaśam nikhātam 111ut ūpathuḥ daśame aśvinā ahan 111yuvam cyavānam aśvinā jarantam 111punar yuvānam cakrathuḥ śacībhiḥ 111yuvoḥ ratham duhitā sūryasya 111saha śriyā nāsatyā avṛṇīta 111yuvam tugrāya pūrvyebhiḥ evaiḥ 111punarmanyau abhavatam yuvānā 111yuvam bhujyum arṇasaḥ niḥ samudrāt 111vibhiḥ ūhathuḥ ṛjrebhiḥ aśvaiḥ 111ajohavīt aśvinā taugryaḥ vām 111proLhaḥ samudram avyathiḥ jaganvān 111niḥ tam ūhathuḥ suyujā rathena 111manojavasā vṛṣaṇā svasti 111ajohavīt aśvinā vartikā vām 111āsnaḥ yat sīm amuñcatam vṛkasya 111vi jayuṣā yayathuḥ sānu adreḥ 111jātam viṣvācaḥ ahatam viṣeṇa 111śatam meṣān vṛkye māmahānam 111tamaḥ praṇītam aśivena pitrā 111ā akṣī ṛjrāśve aśvinau adhattam 111jyotiḥ andhāya cakrathuḥ vicakṣe 111śunam andhāya bharam ahvayat sā 111vṛkīḥ aśvinā vṛṣaṇā narā iti 111jāraḥ kanīnaḥ iva cakṣadānaḥ 111ṛjrāśvaḥ śatam ekam ca meṣān 111mahī vām ūtiḥ aśvinā mayobhūḥ 111uta srāmam dhiṣṇyā sam riṇīthaḥ 111athā yuvām it ahvayat puraṁdhiḥ 111ā agacchatam sīm vṛṣaṇau avobhiḥ 111adhenum dasrā staryam viṣaktām 111apinvatam śayave aśvinā gām 111yuvam śacībhiḥ vimadāya jāyām 111ni ūhathuḥ purumitrasya yoṣām 111yavam vṛkeṇa aśvinā vapantā 111iṣam duhantā manuṣāya dasrā 111abhi dasyum bakureṇā dhamantā 111uru jyotiḥ cakrathuḥ āryāya 111ātharvaṇāya aśvinā dadhīce 111aśvyam śiraḥ prati airayatam 111sa vām madhu pra vocat ṛtāyan 111tvāṣTram yat dasrau apikakṣyam vām 111sadā kavī sumatim ā cake vām 111viśvāḥ dhiyaḥ aśvinā pra avatam me 111asme rayim nāsatyā bṛhantam 111apatyasācam śrutyam rarāthām 111hiraṇyahastam aśvinā rarāṇā 111putram narā vadhrimatyāḥ adattam 111tridhā ha śyāvam aśvinā vikastam 111ut jīvase airayatam sudānū 111etāni vām aśvinā vīryāṇi 111pra pūrvyāṇi āyavaḥ avocan 111brahma kṛṇvantaḥ vṛṣaṇā yuvabhyām 111suvīrāsaḥ vidatham ā vadema 111ā vām rathaḥ aśvinā śyenapatvā 111sumṛLīkaḥ svavān yātu arvāṅ 111yaḥ martyasya manasaḥ javīyān 111trivandhuraḥ vṛṣaṇā vātaraṁhāḥ 111trivandhureṇa trivṛtā rathena 111tricakreṇa suvṛtā ā yātam arvāk 111pinvatam gāḥ jinvatam arvataḥ naḥ 111vardhayatam aśvinā vīram asme 111pravadyāmanā suvṛtā rathena 111dasrau imam śṛṇutam ślokam adreḥ 111kim aṅga vām prati avartim gamiṣThā 111āhuḥ viprāsaḥ aśvinā purājāḥ 111ā vām śyenāsaḥ aśvinā vahantu 111rathe yuktāsaḥ āśavaḥ pataṁgāḥ 111ye apturaḥ divyāsaḥ na gṛdhrāḥ 111abhi prayaḥ nāsatyā vahanti 111ā vām ratham yuvatiḥ tiṣThat atra 111juṣTvī narā duhitā sūryasya 111pari vām aśvāḥ vapuṣaḥ pataṁgāḥ 111vayaḥ vahantu aruṣāḥ abhīke 111ut vandanam airatam daṁsanābhiḥ 111ut rebham dasrā vṛṣaṇā śacībhiḥ 111niḥ taugryam pārayathaḥ samudrāt 111punar cyavānam cakrathuḥ yuvānam 111yuvam atraye avanītāya taptam 111ūrjam omānam aśvinau adhattam 111yuvam kaṇvāya apiriptāya cakṣuḥ 111prati adhattam suṣTutim jujuṣāṇā 111yuvam dhenum śayave nādhitāya 111apinvatam aśvinā pūrvyāya 111amuñcatam vartikām aṁhasaḥ niḥ 111prati jaṅghām viśpalāyai adhattam 111yuvam śvetam pedave indrajūtam 111ahihanam aśvinā adattam aśvam 111johūtram aryaḥ abhibhūtim ugram 111sahasrasām vṛṣaṇam vīḍvaṅgam 111tā vām narā su avase sujātā 111havāmahe aśvinā nādhamānāḥ 111ā naḥ upa vasumatā rathena 111giraḥ juṣāṇā suvitāya yātam 111ā śyenasya javasā nūtanena 111asme yātam nāsatyā sajoṣāḥ 111have hi vām aśvinā rātahavyaḥ 111śaśvattamāyāḥ uṣasaḥ vyuṣTau 111ā vām ratham purumāyam manojuvam 111jīrāśvam yajñiyam jīvase huve 111sahasraketum vaninam śatadvasum 111śruṣTīvānam varivodhām abhi prayaḥ 111ūrdhvā dhītiḥ prati asya prayāmani 111adhāyi śasman sam ayante ā diśaḥ 111svadāmi gharmam prati yanti ūtayaḥ 111ā vām ūrjānī ratham aśvinā ruhat 111sam yat mithaḥ paspṛdhānāsaḥ agmata 111śubhe makhāḥ amitāḥ jāyavaḥ raṇe 111yuvoḥ aha pravaṇe cekite rathaḥ 111yat aśvinā vahathaḥ sūrim ā varam 111yuvam bhujyum bhuramāṇam vibhiḥ gatam 111svayuktibhiḥ nivahantā pitṛbhyaḥ ā 111yāsiṣTam vartiḥ vṛṣaṇā vijenyam 111divodāsāya mahi ceti vām avaḥ 111yuvoḥ aśvinā vapuṣe yuvāyujam 111ratham vāṇī yematuḥ asya śardhyam 111ā vām patitvam sakhyāya jagmuṣī 111yoṣā avṛṇīta jenyā yuvām patī 111yuvam rebham pariṣūteḥ uruṣyathaḥ 111himena gharmam paritaptam atraye 111yuvam śayoḥ avasam pipyathuḥ gavi 111pra dīrgheṇa vandanaḥ tāri āyuṣā 111yuvam vandanam nirṛtam jaraṇyayā 111ratham na dasrā karaṇā sam invathaḥ 111kṣetrāt ā vipram janathaḥ vipanyayā 111pra vām atra vidhate daṁsanā bhuvat 111agacchatam kṛpamāṇam parāvati 111pituḥ svasya tyajasā nibādhitam 111svarvatīḥ itaḥ ūtīḥ yuvoḥ aha 111citrāḥ abhīke abhavan abhiṣTayaḥ 111uta syā vām madhumat makṣikā arapat 111made somasya auśijaḥ huvanyati 111yuvam dadhīcaḥ manaḥ ā vivāsathaḥ 111athā śiraḥ prati vām aśvyam vadat 111yuvam pedave puruvāram aśvinā 111spṛdhām śvetam tarutāram duvasyathaḥ 111śaryaiḥ abhidyum pṛtanāsu duṣTaram 111carkṛtyam indram iva carṣaṇīsaham 112kā rādhat hotrā aśvinā vām 112kaḥ vām joṣe ubhayoḥ 112kathā vidhāti apracetāḥ 112vidvāṁsau it duraḥ pṛcchet avidvān 112itthā aparaḥ acetāḥ 112nū cit nu marte akrau 112tā vidvāṁsā havāmahe vām 112tā naḥ vidvāṁsā manma vocetam adya 112pra ārcat dayamānaḥ yuvākuḥ 112vi pṛcchāmi pākyā na devān 112vaṣaTkṛtasya adbhutasya dasrā 112pātam ca sahyasaḥ yuvam ca rabhyasaḥ naḥ 112pra yā ghoṣe bhṛgavāṇe na śobhe 112yayā vācā yajati pajriyaḥ vām 112pra iṣayuḥ na vidvān 112śrutam gāyatram takavānasya 112aham cit hi rirebha aśvinā vām 112ā akṣī śubhaḥ patī dan 112yuvam hi āstam mahaḥ ran 112yuvam vā yat niratataṁsatam 112tā naḥ vasū sugopā syātam 112pātam naḥ vṛkāt aghāyoḥ 112mā kasmai dhātam abhi amitriṇe naḥ 112mā akutrā naḥ gṛhebhyaḥ dhenavaḥ guḥ 112stanābhujaḥ aśiśvīḥ 112duhīyan mitradhitaye yuvāku 112rāye ca naḥ mimītam vājavatyai 112iṣe ca naḥ mimītam dhenumatyai 112aśvinoḥ asanam ratham 112anaśvam vājinīvatoḥ 112tena aham bhūri cākana 112ayam samaha mā tanu 112ūhyāte janān anu 112somapeyam sukhaḥ rathaḥ 112adha svapnasya niḥ vide 112abhuñjataḥ ca revataḥ 112ubhā tā basri naśyataḥ 112kat itthā nṛṛn pātram devayatām 112śravat giraḥ aṅgirasām turaṇyan 112pra yat ānaT viśaḥ ā harmyasya 112uru kraṁsate adhvare yajatraḥ 112stambhīt ha dyām sa dharuṇam pruṣāyat 112ṛbhuḥ vājāya draviṇam naraḥ goḥ 112anu svajām mahiṣaḥ cakṣata vrām 112menām aśvasya pari mātaram goḥ 112nakṣat havam aruṇīḥ pūrvyam rāT 112turaḥ viśām aṅgirasām anu dyūn 112takṣat vajram niyutam tastambhat dyām 112catuṣpade naryāya dvipāde 112asya made svaryam dāḥ ṛtāya 112apīvṛtam usriyāṇām anīkam 112yat ha prasarge trikakup nivartat 112apa druhaḥ mānuṣasya duraḥ var 112tubhyam payaḥ yat pitarau anītām 112rādhaḥ suretaḥ turaṇe bhuraṇyū 112śuci yat te rekṇaḥ āyajanta 112sabardughāyāḥ payaḥ usriyāyāḥ 112adha pra jajñe taraṇiḥ mamattu 112pra roci asyāḥ uṣasaḥ na sūraḥ 112induḥ yebhiḥ āṣTa sveduhavyaiḥ 112sruveṇa siñcan jaraṇā abhi dhāma 112svidhmā yat vanadhitiḥ apasyāt 112sūraḥ adhvare pari rodhanā goḥ 112yat ha prabhāsi kṛtvyān anu dyūn 112anarviśe paśviṣe turāya 112aṣTā mahaḥ divaḥ ā adaḥ harī iha 112dyumnāsāham abhi yodhānaḥ utsam 112harim yat te mandinam dukṣan vṛdhe 112gorabhasam adribhiḥ vātāpyam 112tvam āyasam prati vartayaḥ goḥ 112divaḥ aśmānam upanītam ṛbhvā 112kutsāya yatra puruhūta vanvan 112śuṣṇam anantaiḥ pariyāsi vadhaiḥ 112purā yat sūraḥ tamasaḥ apīteḥ 112tam adrivaḥ phaligam hetim asya 112śuṣṇasya cit parihitam yat ojaḥ 112divaḥ pari sugrathitam tat ā dar 112anu tvā mahī pājasī acakre 112dyāvākṣāmā madatām indra karman 112tvam vṛtram āśayānam sirāsu 112mahaḥ vajreṇa siṣvapaḥ varāhum 112tvam indra naryaḥ yān avaḥ nṛṛn 112tiṣThā vātasya suyujaḥ vahiṣThān 112yam te kāvyaḥ uśanā mandinam dāt 112vṛtrahaṇam pāryam tatakṣa vajram 112tvam sūraḥ haritaḥ rāmayaḥ nṛṛn 112bharat cakram etaśaḥ nāyam indra 112prāsya pāram navatim nāvyānām 112api kartam avartayaḥ ayajyūn 112tvam naḥ asyāḥ indra durhaṇāyāḥ 112pāhi vajrivaḥ duritāt abhīke 112pra naḥ vājān rathyaḥ aśvabudhyān 112iṣe yandhi śravase sūnṛtāyai 112mā sā te asmat sumatiḥ vi dasat 112vājapramahaḥ sam iṣaḥ varanta 112ā naḥ bhaja maghavan goṣu aryaḥ 112maṁhiṣThāḥ te sadhamādaḥ syāma 112pra vaḥ pāntam raghumanyavaḥ andhaḥ 112yajñam rudrāya mīLhuṣe bharadhvam 112divaḥ astoṣi asurasya vīraiḥ 112iṣudhyā iva marutaḥ rodasyoḥ 112patnī iva pūrvahūtim vāvṛdhadhyai 112uṣāsānaktā purudhā vidāne 112starīḥ na atkam vyutam vasānā 112sūryasya śriyā sudṛśī hiraṇyaiḥ 112mamattu naḥ parijmā vasarhā 112mamattu vātaḥ apām vṛṣaṇvān 112śiśītam indrāparvatā yuvam naḥ 112tat naḥ viśve varivasyantu devāḥ 112uta tyā me yaśasā śvetanāyai 112vyantā pāntā auśijaḥ huvadhyai 112pra vaḥ napātam apām kṛṇudhvam 112pra mātarā rāspinasya āyoḥ 112ā vaḥ ruvaṇyum auśijaḥ huvadhyai 112ghoṣā iva śaṁsam arjunasya naṁśe 112pra vaḥ pūṣṇe dāvane ā 112acchā voceya vasutātim agneḥ 112śrutam me mitrāvaruṇā havā imā 112uta śrutam sadane viśvataḥ sīm 112śrotu naḥ śroturātiḥ suśrotuḥ 112sukṣetrā sindhuḥ adbhiḥ 112stuṣe sā vām varuṇa mitra rātiḥ 112gavām śatā pṛkṣayāmeṣu pajre 112śrutarathe priyarathe dadhānāḥ 112sadyaḥ puṣTim nirundhānāsaḥ agman 112asya stuṣe mahimaghasya rādhaḥ 112sacā sanema nahuṣaḥ suvīrāḥ 112janaḥ yaḥ pajrebhyaḥ vājinīvān 112aśvāvataḥ rathinaḥ mahyam sūriḥ 112janaḥ yaḥ mitrāvaruṇau abhidhruk 112apaḥ na vām sunoti akṣṇayādhruk 112svayam sa yakṣmam hṛdaye ni dhatte 112āpa yat īm hotrābhiḥ ṛtāvā 112sa vrādhataḥ nahuṣaḥ daṁsujūtaḥ 112śardhastaraḥ narām gūrtaśravāḥ 112visṛṣTarātiḥ yāti bāLhasṛtvā 112viśvāsu pṛtsu sadam it śūraḥ 112adha gmantā nahuṣaḥ havam sūreḥ 112śrotā rājānaḥ amṛtasya mandrāḥ 112nabhojuvaḥ yat niravasya rādhaḥ 112praśastaye mahinā rathavate 112etam śardham dhāma yasya sūreḥ 112iti avocan daśatayasya naṁśe 112dyumnāni yeṣu vasutātiḥ rāran 112viśve sanvantu prabhṛtheṣu vājam 112mandāmahe daśatayasya dhāseḥ 112dviḥ yat pañca bibhrataḥ yanti annā 112kim iṣTāśvaḥ iṣTaraśmiḥ ete 112īśānāsaḥ taruṣaḥ ṛñjate nṛṛn 112hiraṇyakarṇam maṇigrīvam arṇaḥ 112tat naḥ viśve varivasyantu devāḥ 112aryaḥ giraḥ sadyaḥ ā jagmuṣīḥ ā 112usrāḥ cākantu ubhayeṣu asme 112catvāraḥ mā maśarśārasya śiśvaḥ 112trayaḥ rājñaḥ āyavasasya jiṣṇoḥ 112rathaḥ vām mitrāvaruṇā dīrghāpsāḥ 112syūmagabhastiḥ sūraḥ na adyaut 112pṛthuḥ rathaḥ dakṣiṇāyāḥ ayoji 112ā enam devāsaḥ amṛtāsaḥ asthuḥ 112kṛṣṇāt ut asthāt aryā vihāyāḥ 112cikitsantī mānuṣāya kṣayāya 112pūrvā viśvasmāt bhuvanāt abodhi 112jayantī vājam bṛhatī sanutrī 112uccā vi akhyat yuvatiḥ punarbhūḥ 112ā uṣāḥ agan prathamā pūrvahūtau 112yat adya bhāgam vibhajāsi nṛbhyaḥ 112uṣaḥ devi martyatrā sujāte 112devaḥ naḥ atra savitā damūnāḥ 112anāgasaḥ vocati sūryāya 112gṛhaṁgṛham ahanā yāti acchā 112divedive adhi nāmā dadhānā 112siṣāsantī dyotanā śaśvat ā agāt 112agramagram it bhajate vasūnām 112bhagasya svasā varuṇasya jāmiḥ 112uṣaḥ sūnṛte prathamā jarasva 112paścā sa daghyāḥ yaḥ aghasya dhātā 112jayema tam dakṣiṇayā rathena 112ut īratām sūnṛtāḥ ut puraṁdhīḥ 112ut agnayaḥ śuśucānāsaḥ asthuḥ 112spārhā vasūni tamasā apagūLhā 112āviḥ kṛṇvanti uṣasaḥ vibhātīḥ 112apa anyat eti abhi anyat eti 112viṣurūpe ahanī sam carete 112parikṣitoḥ tamaḥ anyā guhā akar 112adyaut uṣāḥ śośucatā rathena 112sadṛśīḥ adya sadṛśīḥ it u śvaḥ 112dīrgham sacante varuṇasya dhāma 112anavadyāḥ triṁśatam yojanāni 112ekaikā kratum pari yanti sadyaḥ 112jānatī ahnaḥ prathamasya nāma 112śukrā kṛṣṇāt ajaniṣTa śvitīcī 112ṛtasya yoṣā na mināti dhāma 112aharahar niṣkṛtam ācarantī 112kanyā iva tanvā śāśadānā 112eṣi devi devam iyakṣamāṇam 112saṁsmayamānā yuvatiḥ purastāt 112āviḥ vakṣāṁsi kṛṇuṣe vibhātī 112susaṁkāśā mātṛmṛṣTā iva yoṣā 112āviḥ tanvam kṛṇuṣe dṛśe kam 112bhadrā tvam uṣaḥ vitaram vi uccha 112na tat te anyāḥ uṣasaḥ naśanta 112aśvāvatīḥ gomatīḥ viśvavārāḥ 112yatamānāḥ raśmibhiḥ sūryasya 112parā ca yanti punar ā ca yanti 112bhadrā nāma vahamānāḥ uṣāsaḥ 112ṛtasya raśmim anuyacchamānā 112bhadrambhadram kratum asmāsu dhehi 112uṣaḥ naḥ adya suhavā vi uccha 112asmāsu rāyaḥ maghavatsu ca syuḥ 112uṣāḥ ucchantī samidhāne agnau 112udyan sūryaḥ urviyā jyotiḥ aśret 112devaḥ naḥ atra savitā nu artham 112pra asāvīt dvipat pra catuṣpat ityai 112aminatī daivyāni vratāni 112praminatī manuṣyā yugāni 112īyuṣīṇām upamā śaśvatīnām 112āyatīnām prathamā uṣāḥ vi adyaut 112eṣā divaḥ duhitā prati adarśi 112jyotiḥ vasānā samanā purastāt 112ṛtasya panthām anu eti sādhu 112prajānatī iva na diśaḥ mināti 112upa u adarśi śundhyuvaḥ na vakṣaḥ 112nodhāḥ iva āviḥ akṛta priyāṇi 112admasat na sasataḥ bodhayantī 112śaśvattamā ā agāt punar eyuṣīṇām 112pūrve ardhe rajasaḥ aptyasya 112gavām janitrī akṛta pra ketum 112vi u prathate vitaram varīyaḥ 112ā ubhā pṛṇantī pitroḥ upasthā 112eva it eṣā purutamā dṛśe kam 112na ajāmim na pari vṛṇakti jāmim 112arepasā tanvā śāśadānā 112na arbhāt īṣate na mahaḥ vibhātī 112abhrātā iva puṁsaḥ eti pratīcī 112gartāruk iva sanaye dhanānām 112jāyā iva patye uśatī suvāsāḥ 112uṣāḥ hasrā iva ni riṇīte apsaḥ 112svasā svasre jyāyasyai yonim āraik 112apa eti asyāḥ praticakṣyā iva 112vyucchantī raśmibhiḥ sūryasya 112añji aṅkte samanagāḥ iva vrāḥ 112āsām pūrvāsām ahasu svasṛṛṇām 112aparā pūrvām abhi eti paścāt 112tāḥ pratnavat navyasīḥ nūnam asme 112revat ucchantu sudināḥ uṣāsaḥ 112pra bodhaya uṣaḥ pṛṇataḥ maghoni 112abudhyamānāḥ paṇayaḥ sasantu 112revat uccha maghavadbhyaḥ maghoni 112revat stotre sūnṛte jārayantī 112ava iyam aśvait yuvatiḥ purastāt 112yuṅkte gavām aruṇānām anīkam 112vi nūnam ucchāt asati pra ketuḥ 112gṛhaṁgṛham upa tiṣThāte agniḥ 112ut te vayaḥ cit vasateḥ apaptan 112naraḥ ca ye pitubhājaḥ vyuṣTau 112amā sate vahasi bhūri vāmam 112uṣaḥ devi dāśuṣe martyāya 112astoḍhvam stomyāḥ brahmaṇā me 112avīvṛdhadhvam uśatīḥ uṣāsaḥ 112yuṣmākam devīḥ avasā sanema 112sahasriṇam ca śatinam ca vājam 112prātar ratnam prātaritvā dadhāti 112tam cikitvān pratigṛhyā ni dhatte 112tena prajām vardhayamānaḥ āyuḥ 112rāyaḥ poṣeṇa sacate suvīraḥ 112suguḥ asat suhiraṇyaḥ svaśvaḥ 112bṛhat asmai vayaḥ indraḥ dadhāti 112yaḥ tvā āyantam vasunā prātaritvaḥ 112mukṣījayā iva padim utsināti 112āyam adya sukṛtam prātar icchan 112iṣTeḥ putram vasumatā rathena 112aṁśoḥ sutam pāyaya matsarasya 112kṣayadvīram vardhaya sūnṛtābhiḥ 112upa kṣaranti sindhavaḥ mayobhuvaḥ 112ījānam ca yakṣyamāṇam ca dhenavaḥ 112pṛṇantam ca papurim ca śravasyavaḥ 112ghṛtasya dhārāḥ upa yanti viśvataḥ 112nākasya pṛṣThe adhi tiṣThati śritaḥ 112yaḥ pṛṇāti sa ha deveṣu gacchati 112tasmai āpaḥ ghṛtam arṣanti sindhavaḥ 112tasmai iyam dakṣiṇā pinvate sadā 112dakṣiṇāvatām it imāni citrā 112dakṣiṇāvatām divi sūryāsaḥ 112dakṣiṇāvantaḥ amṛtam bhajante 112dakṣiṇāvantaḥ pra tirante āyuḥ 112mā pṛṇantaḥ duritam enaḥ ā aran 112mā jāriṣuḥ sūrayaḥ suvratāsaḥ 112anyaḥ teṣām paridhiḥ astu kaḥ cit 112apṛṇantam abhi sam yantu śokāḥ 112amandān stomān pra bhare manīṣā 112sindhau adhi kṣiyataḥ bhāvyasya 112yaḥ me sahasram amimīta savān 112atūrtaḥ rājā śravaḥ icchamānaḥ 112śatam rājñaḥ nādhamānasya niṣkān 112śatam aśvān prayatān sadyaḥ ā adam 112śatam kakṣīvān asurasya gonām 112divi śravaḥ ajaram ā tatāna 112upa mā śyāvāḥ svanayena dattāḥ 112vadhūmantaḥ daśa rathāsaḥ asthuḥ 112ṣaṣTiḥ sahasram anu gavyam ā agāt 112sanat kakṣīvān abhipitve ahnām 112catvāriṁśat daśarathasya śoṇāḥ 112sahasrasya agre śreṇim nayanti 112madacyutaḥ kṛśanāvataḥ atyān 112kakṣīvantaḥ ut amṛkṣanta pajrāḥ 112pūrvām anu prayatim ā dade vaḥ 112trīn yuktān aṣTau aridhāyasaḥ gāḥ 112subandhavaḥ ye viśyāḥ iva vrāḥ 112anasvantaḥ śravaḥ aiṣanta pajrāḥ 112āgadhitā parigadhitā 112yā kaśīkā iva jaṅgahe 112dadāti mahyam yādurī 112yāśūnām bhojyā śatā 112upopa me parā mṛśa 112mā me dabhrāṇi manyathāḥ 112sarvā aham asmi romaśā 112gandhārīṇām iva avikā 112agnim hotāram manye dāsvantam 112vasum sūnum sahasaḥ jātavedasam 112vipram na jātavedasam 112yaḥ ūrdhvayā svadhvaraḥ 112devaḥ devācyā kṛpā 112ghṛtasya vibhrāṣTim anu vaṣTi śociṣā 112ājuhvānasya sarpiṣaḥ 112yajiṣTham tvā yajamānāḥ huvema 112jyeṣTham aṅgirasām vipra manmabhiḥ 112viprebhiḥ śukra manmabhiḥ 112parijmānam iva dyām 112hotāram carṣaṇīnām 112śociṣkeśam vṛṣaṇam yam imāḥ viśaḥ 112pra avantu jūtaye viśaḥ 112sa hi purū cit ojasā virukmatā 112dīdyānaḥ bhavati druhaṁtaraḥ 112paraśuḥ na druhaṁtaraḥ 112vīLu cit yasya samṛtau 112śruvat vanā iva yat sthiram 112niḥṣahamāṇaḥ yamate na ayate 112dhanvāsahā na ayate 112dṛLhā cit asmai anu duḥ yathā vide 112tejiṣThābhiḥ araṇibhiḥ dāṣTi avase 112agnaye dāṣTi avase 112pra yaḥ purūṇi gāhate 112takṣat vanā iva śociṣā 112sthirā cit annā ni riṇāti ojasā 112ni sthirāṇi cit ojasā 112tam asya pṛkṣam uparāsu dhīmahi 112naktam yaḥ sudarśataraḥ divātarāt 112aprāyuṣe divātarāt 112āt asya āyuḥ grabhaṇavat 112vīLu śarma na sūnave 112bhaktam abhaktam avaḥ vyantaḥ ajarāḥ 112agnayaḥ vyantaḥ ajarāḥ 112sa hi śardhaḥ na mārutam tuviṣvaṇiḥ 112apnasvatīṣu urvarāsu iṣTaniḥ 112ārtanāsu iṣTaniḥ 112ā adat havyāni ādadiḥ 112yajñasya ketuḥ arhaṇā 112adha sma asya harṣataḥ hṛṣīvataḥ 112viśve juṣanta panthām 112naraḥ śubhe na panthām 112dvitā yat īm kīstāsaḥ abhidyavaḥ 112namasyantaḥ upavocanta bhṛgavaḥ 112mathnantaḥ dāśā bhṛgavaḥ 112agniḥ īśe vasūnām 112śuciḥ yaḥ dharṇiḥ eṣām 112priyān apidhīn vaniṣīṣTa medhiraḥ 112ā vaniṣīṣTa medhiraḥ 112viśvāsām tvā viśām patim havāmahe 112sarvāsām samānam dampatim bhuje 112satyagirvāhasam bhuje 112atithim mānuṣāṇām 112pituḥ na yasya āsayā 112amī ca viśve amṛtāsaḥ ā vayaḥ 112havyā deveṣu ā vayaḥ 112tvam agne sahasā sahantamaḥ 112śuṣmintamaḥ jāyase devatātaye 112rayiḥ na devatātaye 112śuṣmintamaḥ hi te madaḥ 112dyumnintamaḥ uta kratuḥ 112adha smā te pari caranti ajara 112śruṣTīvānaḥ na ajara 112pra vaḥ mahe sahasā sahasvate 112uṣarbudhe paśuṣe na agnaye 112stomaḥ babhūtu agnaye 112prati yat īm haviṣmān 112viśvāsu kṣāsu joguve 112agre rebhaḥ na jarate ṛṣūṇām 112jūrṇiḥ hotā ṛṣūṇām 112sa naḥ nediṣTham dadṛśānaḥ ā bhara 112agne devebhiḥ sacanāḥ sucetunā 112mahaḥ rāyaḥ sucetunā 112mahi śaviṣTha naḥ kṛdhi 112saṁcakṣe bhuje asyai 112mahi stotṛbhyaḥ maghavan suvīryam 112mathīḥ ugraḥ na śavasā 112ayam jāyata manuṣaḥ dharīmaṇi 112hotā yajiṣThaḥ uśijām anu vratam 112agniḥ svam anu vratam 112viśvaśruṣTiḥ sakhīyate 112rayiḥ iva śravasyate 112adabdhaḥ hotā ni sadat iLaḥ pade 112parivītaḥ iLaḥ pade 112tam yajñasādham api vātayāmasi 112ṛtasya pathā namasā haviṣmatā 112devatātā haviṣmatā 112sa naḥ ūrjām upābhṛtī 112ayā kṛpā na jūryati 112yam mātariśvā manave parāvataḥ 112devam bhār parāvataḥ 112evena sadyaḥ pari eti pārthivam 112muhurgīḥ retaḥ vṛṣabhaḥ kanikradat 112dadhat retaḥ kanikradat 112śatam cakṣāṇaḥ akṣabhiḥ 112devaḥ vaneṣu turvaṇiḥ 112sadaḥ dadhānaḥ upareṣu sānuṣu 112agniḥ pareṣu sānuṣu 112sa sukratuḥ purohitaḥ damedame 112agniḥ yajñasya adhvarasya cetati 112kratvā yajñasya cetati 112kratvā vedhāḥ iṣūyate 112viśvā jātāni paspaśe 112yataḥ ghṛtaśrīḥ atithiḥ ajāyata 112vahniḥ vedhāḥ ajāyata 112kratvā yat asya taviṣīṣu pṛñcate 112agneḥ raveṇa marutām na bhojyā 112iṣirāya na bhojyā 112sa hi smā dānam invati 112vasūnām ca majmanā 112sa naḥ trāsate duritāt abhihrutaḥ 112śaṁsāt aghāt abhihrutaḥ 112viśvaḥ vihāyāḥ aratiḥ vasuḥ dadhe 112haste dakṣiṇe taraṇiḥ na śiśrathat 112śravasyayā na śiśrathat 112viśvasmai it iṣudhyate 112devatrā havyam ā ūhiṣe 112viśvasmai it sukṛte vāram ṛṇvati 112agniḥ dvārā vi ṛṇvati 112sa mānuṣe vṛjane śaṁtamaḥ hitaḥ 112agniḥ yajñeṣu jenyaḥ na viśpatiḥ 112priyaḥ yajñeṣu viśpatiḥ 112sa havyā mānuṣāṇām 112iLā kṛtāni patyate 112sa naḥ trāsate varuṇasya dhūrteḥ 112mahaḥ devasya dhūrteḥ 112agnim hotāram īLate vasudhitim 112priyam cetiṣTham aratim ni erire 112havyavāham ni erire 112viśvāyum viśvavedasam 112hotāram yajatam kavim 112devāsaḥ raṇvam avase vasūyavaḥ 112gīrbhiḥ raṇvam vasūyavaḥ 112yam tvam ratham indra medhasātaye 112apākā santam iṣira praṇayasi 112pra anavadya nayasi 112sadyaḥ cit tam abhiṣTaye 112karaḥ vaśaḥ ca vājinam 112sa asmākam anavadya tūtujāna vedhasām 112imām vācam na vedhasām 112sa śrudhi yaḥ smā pṛtanāsu kāsu cit 112dakṣāyyaḥ indra bharahūtaye nṛbhiḥ 112asi pratūrtaye nṛbhiḥ 112yaḥ śūraiḥ svar sanitā 112yaḥ vipraiḥ vājam tarutā 112tam īśānāsaḥ iradhanta vājinam 112pṛkṣam atyam na vājinam 112dasmaḥ hi smā vṛṣaṇam pinvasi tvacam 112kam cit yāvīḥ ararum śūra martyam 112parivṛṇakṣi martyam 112indra uta tubhyam tat dive 112tat rudrāya svayaśase 112mitrāya vocam varuṇāya saprathaḥ 112sumṛLīkāya saprathaḥ 112asmākam vaḥ indram uśmasi iṣTaye 112sakhāyam viśvāyum prāsaham yujam 112vājeṣu prāsaham yujam 112asmākam brahma ūtaye 112avā pṛtsuṣu kāsu cit 112nahi tvā śatruḥ starate stṛṇoṣi yam 112viśvam śatrum stṛṇoṣi yam 112ni sū nama atimatim kayasya cit 112tejiṣThābhiḥ araṇibhiḥ na ūtibhiḥ 112ugrābhiḥ ugra ūtibhiḥ 112neṣi naḥ yathā purā 112anenāḥ śūra manyase 112viśvāni pūroḥ apa parṣi vahniḥ 112āsā vahniḥ naḥ accha 112pra tat voceyam bhavyāya indave 112havyaḥ na yaḥ iṣavān manma rejati 112rakṣohā manma rejati 112svayam saḥ asmat ā nidaḥ 112vadhaiḥ ajeta durmatim 112ava sravet aghaśaṁsaḥ avataram 112ava kṣudram iva sravet 112vanema tat hotrayā citantyā 112vanema rayim rayivaḥ suvīryam 112raṇvam santam suvīryam 112durmanmānam sumantubhiḥ 112ā īm iṣā pṛcīmahi 112ā satyābhiḥ indram dyumnahūtibhiḥ 112yajatram dyumnahūtibhiḥ 112praprā vaḥ asme svayaśobhiḥ ūtī 112parivarge indraḥ durmatīnām 112darīman durmatīnām 112svayam sā riṣayadhyai 112yā naḥ upeṣe atraiḥ 112hatā īm asat na vakṣati 112kṣiptā jūrṇiḥ na vakṣati 112tvam naḥ indra rāyā parīṇasā 112yāhi pathā anehasā 112puraḥ yāhi arakṣasā 112sacasva naḥ parāke ā 112sacasva astamīke ā 112pāhi naḥ dūrāt ārāt abhiṣTibhiḥ 112sadā pāhi abhiṣTibhiḥ 112tvam naḥ indra rāyā tarūṣasā 112ugram cit tvā mahimā sakṣat avase 112mahe mitram na avase 112ojiṣTha trātar avitar 112ratham kam cit amartya 112anyam asmat ririṣeḥ kam cit adrivaḥ 112ririkṣantam cit adrivaḥ 112pāhi naḥ indra suṣTuta sridhaḥ 112avayātā sadam it durmatīnām 112devaḥ san durmatīnām 112hantā pāpasya rakṣasaḥ 112trātā viprasya māvataḥ 112adhā hi tvā janitā jījanat vaso 112rakṣohaṇam tvā jījanat vaso 113ā indra yāhi upa naḥ parāvataḥ 113nāyam acchā vidathāni iva satpatiḥ 113astam rājā iva satpatiḥ 113havāmahe tvā vayam 113prayasvantaḥ sute sacā 113putrāsaḥ na pitaram vājasātaye 113maṁhiṣTham vājasātaye 113pibā somam indra suvānam adribhiḥ 113kośena siktam avatam na vaṁsagaḥ 113tātṛṣāṇaḥ na vaṁsagaḥ 113madāya haryatāya te 113tuviṣTamāya dhāyase 113ā tvā yacchantu haritaḥ na sūryam 113ahā viśvā iva sūryam 113avindat divaḥ nihitam guhā nidhim 113veḥ na garbham parivītam aśmani 113anante antar aśmani 113vrajam vajrī gavām iva 113siṣāsan aṅgirastamaḥ 113apa avṛṇot iṣaḥ indraḥ parīvṛtāḥ 113dvāraḥ iṣaḥ parīvṛtāḥ 113dādṛhāṇaḥ vajram indraḥ gabhastyoḥ 113kṣadma iva tigmam asanāya sam śyat 113ahihatyāya sam śyat 113saṁvivyānaḥ ojasā 113śavobhiḥ indra majmanā 113taṣTā iva vṛkṣam vaninaḥ ni vṛścasi 113paraśvā iva ni vṛścasi 113tvam vṛthā nadyaḥ indra sartave 113acchā samudram asṛjaḥ rathān iva 113vājayataḥ rathān iva 113itaḥ ūtīḥ ayuñjata 113samānam artham akṣitam 113dhenūḥ iva manave viśvadohasaḥ 113janāya viśvadohasaḥ 113imām te vācam vasūyantaḥ āyavaḥ 113ratham na dhīraḥ svapāḥ atakṣiṣuḥ 113sumnāya tvām atakṣiṣuḥ 113śumbhantaḥ jenyam yathā 113vājeṣu vipra vājinam 113atyam iva śavase sātaye dhanā 113viśvā dhanāni sātaye 113bhinat puraḥ navatim indra pūrave 113divodāsāya mahi dāśuṣe nṛto 113vajreṇa dāśuṣe nṛto 113atithigvāya śambaram 113gireḥ ugraḥ ava abharat 113mahaḥ dhanāni dayamānaḥ ojasā 113viśvā dhanāni ojasā 113indraḥ samatsu yajamānam āryam 113pra āvat viśveṣu śatamūtiḥ ājiṣu 113svarmīLheṣu ājiṣu 113manave śāsat avratān 113tvacam kṛṣṇām arandhayat 113dakṣat na viśvam tatṛṣāṇam oṣati 113ni arśasānam oṣati 113sūraḥ cakram pra vṛhat jātaḥ ojasā 113prapitve vācam aruṇaḥ muṣāyati 113īśānaḥ ā muṣāyati 113uśanā yat parāvataḥ 113ajagan ūtaye kave 113sumnāni viśvā manuṣā iva turvaṇiḥ 113ahā viśvā iva turvaṇiḥ 113sa naḥ navyebhiḥ vṛṣakarman ukthaiḥ 113purām dartar pāyubhiḥ pāhi śagmaiḥ 113divodāsebhiḥ indra stavānaḥ 113vāvṛdhīthāḥ ahobhiḥ iva dyauḥ 113indrāya hi dyauḥ asuraḥ anamnata 113indrāya mahī pṛthivī varīmabhiḥ 113dyumnasātā varīmabhiḥ 113indram viśve sajoṣasaḥ 113devāsaḥ dadhire puraḥ 113indrāya viśvā savanāni mānuṣā 113rātāni santu mānuṣā 113viśveṣu hi tvā savaneṣu tuñjate 113samānam ekam vṛṣamaṇyavaḥ pṛthak 113svar saniṣyavaḥ pṛthak 113tam tvā nāvam na parṣaṇim 113śūṣasya dhuri dhīmahi 113indram na yajñaiḥ citayantaḥ āyavaḥ 113stomebhiḥ indram āyavaḥ 113vi tvā tatasre mithunāḥ avasyavaḥ 113vrajasya sātā gavyasya niḥsṛjaḥ 113sakṣantaḥ indra niḥsṛjaḥ 113yat gavyantā dvā janā 113svar yantā samūhasi 113āviḥ karikrat vṛṣaṇam sacābhuvam 113vajram indra sacābhuvam 113viduḥ te asya vīryasya pūravaḥ 113puraḥ yat indra śāradīḥ avātiraḥ 113sāsahānaḥ avātiraḥ 113śāsaḥ tam indra martyam 113ayajyum śavasaḥ pate 113mahīm amuṣṇāḥ pṛthivīm imāḥ apaḥ 113mandasānaḥ imāḥ apaḥ 113āt it te asya vīryasya carkiran 113madeṣu vṛṣan uśijaḥ yat āvitha 113sakhīyataḥ yat āvitha 113cakartha kāram ebhyaḥ 113pṛtanāsu pravantave 113te anyāmanyām nadyam saniṣṇata 113śravasyantaḥ saniṣṇata 113uta u naḥ asyāḥ uṣasaḥ juṣeta hi 113arkasya bodhi haviṣaḥ havīmabhiḥ 113svarṣātā havīmabhiḥ 113yat indra hantave mṛdhaḥ 113vṛṣā vajrin ciketasi 113ā me asya vedhasaḥ navīyasaḥ 113manma śrudhi navīyasaḥ 113tvam tam indra vāvṛdhānaḥ asmayuḥ 113amitrayantam tuvijāta martyam 113vajreṇa śūra martyam 113jahi yaḥ naḥ aghāyati 113śṛṇuṣva suśravastamaḥ 113riṣTam na yāman apa bhūtu durmatiḥ 113viśvā apa bhūtu durmatiḥ 113tvayā vayam maghavan pūrvye dhane 113indratvotāḥ sāsahyāma pṛtanyataḥ 113vanuyāma vanuṣyataḥ 113nediṣThe asmin ahani 113adhi vocā nu sunvate 113asmin yajñe vi cayemā bhare kṛtam 113vājayantaḥ bhare kṛtam 113svarjeṣe bhare āprasya vakmani 113uṣarbudhaḥ svasmin añjasi 113krāṇasya svasmin añjasi 113ahan indraḥ yathā vide 113śīrṣṇāśīrṣṇā upavācyaḥ 113asmatrā te sadhryak santu rātayaḥ 113bhadrāḥ bhadrasya rātayaḥ 113tat tu prayaḥ pratnathā te śuśukvanam 113yasmin yajñe vāram akṛṇvata kṣayam 113ṛtasya vār asi kṣayam 113vi tat voceḥ adha dvitā 113antar paśyanti raśmibhiḥ 113sa ghā vide anu indraḥ gaveṣaṇaḥ 113bandhukṣidbhyaḥ gaveṣaṇaḥ 113nū itthā te pūrvathā ca pravācyam 113yat aṅgirobhyaḥ avṛṇoḥ apa vrajam 113indra śikṣan apa vrajam 113ā ebhyaḥ samānyā diśā 113asmabhyam jeṣi yotsi ca 113sunvadbhyaḥ randhayā kam cit avratam 113hṛṇāyantam cit avratam 113sam yat janān kratubhiḥ śūraḥ īkṣayat 113dhane hite taruṣanta śravasyavaḥ 113pra yakṣanta śravasyavaḥ 113tasmai āyuḥ prajāvat it 113bādhe arcanti ojasā 113indraḥ okyam didhiṣanta dhītayaḥ 113devān acchā na dhītayaḥ 113yuvam tam indrāparvatā puroyudhā 113yaḥ naḥ pṛtanyāt apa taṁtam it hatam 113vajreṇa taṁtam it hatam 113dūre cattāya chantsat 113gahanam yat inakṣat 113asmākam śatrūn pari śūra viśvataḥ 113darmā darṣīṣTa viśvataḥ 113ubhe punāmi rodasī ṛtena 113druhaḥ dahāmi sam mahīḥ anindrāḥ 113abhivlagya yatra hatāḥ amitrāḥ 113vailasthānam pari tṛLhāḥ aśeran 113abhivlagyā cit adrivaḥ 113śīrṣā yātumatīnām 113chindhi vaTūriṇā padā 113mahāvaTūriṇā padā 113ava āsām maghavan jahi 113śardhaḥ yātumatīnām 113vailasthānake armake 113mahāvailasthe armake 113yāsām tisraḥ pañcāśataḥ 113abhivlaṅgaiḥ apāvapaḥ 113tat su te manāyati 113takat su te manāyati 113piśaṅgabhṛṣTim ambhṛṇam 113piśācim indra sam mṛṇa 113sarvam rakṣaḥ ni barhaya 113avar mahaḥ indra dādṛhi śrudhī naḥ 113śuśoca hi dyauḥ kṣāḥ na bhīṣā adrivaḥ 113ghṛṇāt na bhīṣā adrivaḥ 113śuṣmintamaḥ hi śuṣmibhiḥ 113vadhaiḥ ugrebhiḥ īyase 113apūruṣaghnaḥ apratīta śūra satvabhiḥ 113trisaptaiḥ śūra satvabhiḥ 113vanoti hi sunvan kṣayam parīṇasaḥ 113sunvānaḥ hi smā yajati ava dviṣaḥ 113devānām ava dviṣaḥ 113sunvānaḥ it siṣāsati 113sahasrā vājī avṛtaḥ 113sunvānāya indraḥ dadāti ābhuvam 113rayim dadāti ābhuvam 113ā tvā juvaḥ rārahāṇāḥ abhi prayaḥ 113vāyo vahantu iha pūrvapītaye 113somasya pūrvapītaye 113ūrdhvā te anu sūnṛtā 113manaḥ tiṣThatu jānatī 113niyutvatā rathena ā yāhi dāvane 113vāyo makhasya dāvane 113mandantu tvā mandinaḥ vāyo indavaḥ 113asmat krāṇāsaḥ sukṛtāḥ abhidyavaḥ 113gobhiḥ krāṇāḥ abhidyavaḥ 113yat ha krāṇāḥ iradhyai 113dakṣam sacante ūtayaḥ 113sadhrīcīnāḥ niyutaḥ dāvane dhiyaḥ 113upa bruvate īm dhiyaḥ 113vāyuḥ yuṅkte rohitā vāyuḥ aruṇā 113vāyuḥ rathe ajirā dhuri voLhave 113vahiṣThā dhuri voLhave 113pra bodhayā puraṁdhim 113jāraḥ ā sasatīm iva 113pra cakṣaya rodasī vāsaya uṣasaḥ 113śravase vāsaya uṣasaḥ 113tubhyam uṣāsaḥ śucayaḥ parāvati 113bhadrā vastrā tanvate daṁsu raśmiṣu 113citrā navyeṣu raśmiṣu 113tubhyam dhenuḥ sabardughā 113viśvā vasūni dohate 113ajanayaḥ marutaḥ vakṣaṇābhyaḥ 113divaḥ ā vakṣaṇābhyaḥ 113tubhyam śukrāsaḥ śucayaḥ turaṇyavaḥ 113madeṣu ugrāḥ iṣaṇanta bhurvaṇi 113apām iṣanta bhurvaṇi 113tvām tsārī dasamānaḥ 113bhagam īTTe takvavīye 113tvam viśvasmāt bhuvanāt pāsi dharmaṇā 113asuryāt pāsi dharmaṇā 113tvam naḥ vāyo eṣām apūrvyaḥ 113somānām prathamaḥ pītim arhasi 113sutānām pītim arhasi 113uta u vihutmatīnām 113viśām vavarjuṣīṇām 113viśvāḥ it te dhenavaḥ duhre āśiram 113ghṛtam duhrate āśiram 113stīrṇam barhiḥ upa naḥ yāhi vītaye 113sahasreṇa niyutā niyutvate 113śatinībhiḥ niyutvate 113tubhyam hi pūrvapītaye 113devāḥ devāya yemire 113pra te sutāsaḥ madhumantaḥ asthiran 113madāya kratve asthiran 113tubhya ayam somaḥ paripūtaḥ adribhiḥ 113spārhā vasānaḥ pari kośam arṣati 113śukrā vasānaḥ arṣati 113tava ayam bhāgaḥ āyuṣu 113somaḥ deveṣu hūyate 113vaha vāyo niyutaḥ yāhi asmayuḥ 113juṣāṇaḥ yāhi asmayuḥ 113ā naḥ niyudbhiḥ śatinībhiḥ adhvaram 113sahasriṇībhiḥ upa yāhi vītaye 113vāyo havyāni vītaye 113tava ayam bhāgaḥ ṛtviyaḥ 113saraśmiḥ sūrye sacā 113adhvaryubhiḥ bharamāṇāḥ ayaṁsata 113vāyo śukrāḥ ayaṁsata 113ā vām rathaḥ niyutvān vakṣat avase 113abhi prayāṁsi sudhitāni vītaye 113vāyo havyāni vītaye 113pibatam madhvaḥ andhasaḥ 113pūrvapeyam hi vām hitam 113vāyo ā candreṇa rādhasā ā gatam 113indraḥ ca rādhasā ā gatam 113ā vām dhiyaḥ vavṛtyuḥ adhvarān upa 113imam indum marmṛjanta vājinam 113āśum atyam na vājinam 113teṣām pibatam asmayū 113ā naḥ gantam iha ūtyā 113indravāyū sutānām adribhiḥ yuvam 113madāya vājadā yuvam 113ime vām somāḥ apsu ā sutāḥ iha 113adhvaryubhiḥ bharamāṇāḥ ayaṁsata 113vāyo śukrāḥ ayaṁsata 113ete vām abhi asṛkṣata 113tiraḥ pavitram āśavaḥ 113yuvāyavaḥ ati romāṇi avyayā 113somāsaḥ ati avyayā 113ati vāyo sasataḥ yāhi śaśvataḥ 113yatra grāvā vadati tatra gacchatam 113gṛham indraḥ ca gacchatam 113vi sūnṛtā dadṛśe rīyate ghṛtam 113ā pūrṇayā niyutā yāthaḥ adhvaram 113indraḥ ca yāthaḥ adhvaram 113atra aha tat vahethe madhvaḥ āhutim 113yam aśvattham upatiṣThanta jāyavaḥ 113asme te santu jāyavaḥ 113sākam gāvaḥ suvate pacyate yavaḥ 113na te vāyo upa dasyanti dhenavaḥ 113na apa dasyanti dhenavaḥ 113ime ye te su vāyo bāhvojasaḥ 113antar nadī te patayanti ukṣaṇaḥ 113mahi vrādhantaḥ ukṣaṇaḥ 113dhanvan cit ye anāśavaḥ 113jīrāḥ cit agiraukasaḥ 113sūryasya iva raśmayaḥ durniyantavaḥ 113hastayoḥ durniyantavaḥ 113pra su jyeṣTham nicirābhyām bṛhat namaḥ 113havyam matim bharatā mṛLayadbhyām 113svādiṣTham mṛLayadbhyām 113tā samrājā ghṛtāsutī 113yajñeyajñe upastutā 113atha enoḥ kṣatram na kutaḥ cana ādhṛṣe 113devatvam nū cit ādhṛṣe 113adarśi gātuḥ urave varīyasī 113panthāḥ ṛtasya sam ayaṁsta raśmibhiḥ 113cakṣuḥ bhagasya raśmibhiḥ 113dyukṣam mitrasya sādanam 113aryamṇaḥ varuṇasya ca 113athā dadhāte bṛhat ukthyam vayaḥ 113upastutyam bṛhat vayaḥ 113jyotiṣmatīm aditim dhārayatkṣitim 113svarvatīm ā sacete divedive 113jāgṛvāṁsā divedive 113jyotiṣmat kṣatram āśāte 113ādityā dānunaḥ patī 113mitraḥ tayoḥ varuṇaḥ yātayajjanaḥ 113aryamā yātayajjanaḥ 113ayam mitrāya varuṇāya śaṁtamaḥ 113somaḥ bhūtu avapāneṣu ābhagaḥ 113devaḥ deveṣu ābhagaḥ 113tam devāsaḥ juṣerata 113viśve adya sajoṣasaḥ 113tathā rājānā karathaḥ yat īmahe 113ṛtāvānā yat īmahe 113yaḥ mitrāya varuṇāya avidhat janaḥ 113anarvāṇam tam pari pātaḥ aṁhasaḥ 113dāśvāṁsam martam aṁhasaḥ 113tam aryamā abhi rakṣati 113ṛjūyantam anu vratam 113ukthaiḥ yaḥ enoḥ paribhūṣati vratam 113stomaiḥ ābhūṣati vratam 113namaḥ dive bṛhate rodasībhyām 113mitrāya vocam varuṇāya mīLhuṣe 113sumṛLīkāya mīLhuṣe 113indram agnim upa stuhi 113dyukṣam aryamaṇam bhagam 113jyok jīvantaḥ prajayā sacemahi 113somasya ūtī sacemahi 113ūtī devānām vayam indravantaḥ 113maṁsīmahi svayaśasaḥ marudbhiḥ 113agniḥ mitraḥ varuṇaḥ śarma yaṁsan 113tat aśyāma maghavānaḥ vayam ca 113suṣuma ā yātam adribhiḥ 113gośrītāḥ matsarāḥ ime 113somāsaḥ matsarāḥ ime 113ā rājānā divispṛśā 113asmatrā gantam upa naḥ 113ime vām mitrāvaruṇā gavāśiraḥ 113somāḥ śukrāḥ gavāśiraḥ 113ime ā yātam indavaḥ 113somāsaḥ dadhyāśiraḥ 113sutāsaḥ dadhyāśiraḥ 113uta vām uṣasaḥ budhi 113sākam sūryasya raśmibhiḥ 113sutaḥ mitrāya varuṇāya pītaye 113cāruḥ ṛtāya pītaye 113tām vām dhenum na vāsarīm 113aṁśum duhanti adribhiḥ 113somam duhanti adribhiḥ 113asmatrā gantam upa naḥ 113arvāñcā somapītaye 113ayam vām mitrāvaruṇā nṛbhiḥ sutaḥ 113somaḥ ā pītaye sutaḥ 113prapra pūṣṇaḥ tuvijātasya śasyate 113mahitvam asya tavasaḥ na tandate 113stotram asya na tandate 113arcāmi sumnayan aham 113antyūtim mayobhuvam 113viśvasya yaḥ manaḥ āyuyuve makhaḥ 113devaḥ āyuyuve makhaḥ 113pra hi tvā pūṣan ajiram na yāmani 113stomebhiḥ kṛṇve ṛṇavaḥ yathā mṛdhaḥ 113uṣTraḥ na pīparaḥ mṛdhaḥ 113huve yat tvā mayobhuvam 113devam sakhyāya martyaḥ 113asmākam āṅgūṣān dyumninaḥ kṛdhi 113vājeṣu dyumninaḥ kṛdhi 113yasya te pūṣan sakhye vipanyavaḥ 113kratvā cit santaḥ avasā bubhujrire 113iti kratvā bubhujrire 113tām anu tvā navīyasīm 113niyutam rāyaḥ īmahe 113aheLamānaḥ uruśaṁsa sarī bhava 113vājevāje sarī bhava 113asyāḥ ū su naḥ upa sātaye bhuvaḥ 113aheLamānaḥ rarivān ajāśva 113śravasyatām ajāśva 113ā u su tvā vavṛtīmahi 113stomebhiḥ dasma sādhubhiḥ 113nahi tvā pūṣan atimanye āghṛṇe 113na te sakhyam apahnuve 113astu śrauṣaT puraḥ agnim dhiyā dadhe 113ā nu tat śardhaḥ divyam vṛṇīmahe 113indravāyū vṛṇīmahe 113yat ha krāṇā vivasvati 113nābhā saṁdāyi navyasī 113adha pra sū naḥ upa yantu dhītayaḥ 113devān acchā na dhītayaḥ 113yat ha tyat mitrāvaruṇau ṛtāt adhi 113ādadāthe anṛtam svena manyunā 113dakṣasya svena manyunā 113yuvoḥ itthā adhi sadmasu 113apaśyāma hiraṇyayam 113dhībhiḥ cana manasā svebhiḥ akṣabhiḥ 113somasya svebhiḥ akṣabhiḥ 113yuvām stomebhiḥ devayantaḥ aśvinā 113āśrāvayantaḥ iva ślokam āyavaḥ 113yuvām havyā abhi āyavaḥ 113yuvoḥ viśvāḥ adhi śriyaḥ 113pṛkṣaḥ ca viśvavedasā 113pruṣāyante vām pavayaḥ hiraṇyaye 113rathe dasrā hiraṇyaye 113aceti dasrā vi u nākam ṛṇvathaḥ 113yuñjate vām rathayujaḥ diviṣTiṣu 113adhvasmānaḥ diviṣTiṣu 113adhi vām sthāma vandhure 113rathe dasrā hiraṇyaye 113pathā iva yantau anuśāsatā rajaḥ 113añjasā śāsatā rajaḥ 113śacībhiḥ naḥ śacīvasū 113divā naktam daśasyatam 113mā vām rātiḥ upa dasat kadā cana 113asmat rātiḥ kadā cana 113vṛṣan indra vṛṣapāṇāsaḥ indavaḥ 113ime sutāḥ adriṣutāsaḥ udbhidaḥ 113tubhyam sutāsaḥ udbhidaḥ 113te tvā mandantu dāvane 113mahe citrāya rādhase 113gīrbhiḥ girvāhaḥ stavamānaḥ ā gahi 113sumṛLīkaḥ naḥ ā gahi 113ā u sū naḥ agne śṛṇuhi tvam īLitaḥ 113devebhyaḥ bravasi yajñiyebhyaḥ 113rājabhyaḥ yajñiyebhyaḥ 113yat ha tyām aṅgirobhyaḥ 113dhenum devāḥ adattana 113vi tām duhre aryamā kartarī sacā 113eṣa tām veda me sacā 113mā u su vaḥ asmat abhi tāni pauṁsyā 113sanā bhūvan dyumnāni mā uta jāriṣuḥ 113asmat purā uta jāriṣuḥ 113yat vaḥ citram yugeyuge 113navyam ghoṣāt amartyam 113asmāsu tat marutaḥ yat ca duṣTaram 113didhṛtā yat ca duṣTaram 113dadhyaṅ ha me januṣam pūrvaḥ aṅgirāḥ 113priyamedhaḥ kaṇvaḥ atriḥ manuḥ viduḥ 113te me pūrve manuḥ viduḥ 113teṣām deveṣu āyatiḥ 113asmākam teṣu nābhayaḥ 113teṣām padena mahi ā name girā 113indrāgnī ā name girā 113hotā yakṣat vaninaḥ vanta vāryam 113bṛhaspatiḥ yajati venaḥ ukṣabhiḥ 113puruvārebhiḥ ukṣabhiḥ 113jagṛbhmā dūraādiśam 113ślokam adreḥ adha tmanā 113adhārayat ararindāni sukratuḥ 113purū sadmāni sukratuḥ 113ye devāsaḥ divi ekādaśa stha 113pṛthivyām adhi ekādaśa stha 113apsukṣitaḥ mahinā ekādaśa stha 113te devāsaḥ yajñam imam juṣadhvam 114vediṣade priyadhāmāya sudyute 114dhāsim iva pra bharā yonim agnaye 114vastreṇa iva vāsayā manmanā śucim 114jyotīratham śukravarṇam tamohanam 114abhi dvijanmā trivṛt annam ṛjyate 114saṁvatsare vāvṛdhe jagdham ī punar 114anyasya āsā jihvayā jenyaḥ vṛṣā 114ni anyena vaninaḥ mṛṣTa vāraṇaḥ 114kṛṣṇaprutau vevije asya sakṣitau 114ubhā tarete abhi mātarā śiśum 114prācājihvam dhvasayantam tṛṣucyutam 114ā sācyam kupayam vardhanam pituḥ 114mumukṣvaḥ manave mānavasyate 114raghudruvaḥ kṛṣṇasītāsaḥ ū juvaḥ 114asamanāḥ ajirāsaḥ raghuṣyadaḥ 114vātajūtāḥ upa yujyante āśavaḥ 114āt asya te dhvasayantaḥ vṛthā īrate 114kṛṣṇam abhvam mahi varpaḥ karikrataḥ 114yat sīm mahīm avanim pra abhi marmṛśat 114abhiśvasan stanayan eti nānadat 114bhūṣan na yaḥ adhi babhrūṣu namnate 114vṛṣā iva patnīḥ abhi eti roruvat 114ojāyamānaḥ tanvaḥ ca śumbhate 114bhīmaḥ na śṛṅgā davidhāva durgṛbhiḥ 114sa saṁstiraḥ viṣTiraḥ sam gṛbhāyati 114jānan eva jānatīḥ nityaḥ ā śaye 114punar vardhante api yanti devyam 114anyat varpaḥ pitroḥ kṛṇvate sacā 114tam agruvaḥ keśinīḥ sam hi rebhire 114ūrdhvāḥ tasthuḥ mamruṣīḥ pra āyave punar 114tāsām jarām pramuñcan eti nānadat 114asum param janayan jīvam astṛtam 114adhīvāsam pari mātuḥ rihan aha 114tuvigrebhiḥ satvabhiḥ yāti vi jrayaḥ 114vayaḥ dadhat padvate rerihat sadā 114anu śyenī sacate vartanīḥ aha 114asmākam agne maghavatsu dīdihi 114adha śvasīvān vṛṣabhaḥ damūnāḥ 114avāsyā śiśumatīḥ adīdeḥ 114varma iva yutsu parijarbhurāṇaḥ 114idam agne sudhitam durdhitāt adhi 114priyāt u cit manmanaḥ preyaḥ astu te 114yat te śukram tanvaḥ rocate śuci 114tena asmabhyam vanase ratnam ā tvam 114rathāya nāvam uta naḥ gṛhāya 114nityāritrām padvatīm rāsi agne 114asmākam vīrān uta naḥ maghonaḥ 114janān ca yā pārayāt śarma yā ca 114abhī naḥ agne uktham it juguryāḥ 114dyāvākṣāmā sindhavaḥ ca svagūrtāḥ 114gavyam yavyam yantaḥ dīrghā ahā 114iṣam varam aruṇyaḥ varanta 114baT itthā tat vapuṣe dhāyi darśatam 114devasya bhargaḥ sahasaḥ yataḥ jani 114yat īm upa hvarate sādhate matiḥ 114ṛtasya dhenāḥ anayanta sasrutaḥ 114pṛkṣaḥ vapuḥ pitumān nityaḥ ā śaye 114dvitīyam ā saptaśivāsu mātṛṣu 114tṛtīyam asya vṛṣabhasya dohase 114daśapramatim janayanta yoṣaṇaḥ 114niḥ yat īm budhnāt mahiṣasya varpasaḥ 114īśānāsaḥ śavasā kranta sūrayaḥ 114yat īm anu pradivaḥ madhvaḥ ādhave 114guhā santam mātariśvā mathāyati 114pra yat pituḥ paramāt nīyate pari 114ā pṛkṣudhaḥ vīrudhaḥ daṁsu rohati 114ubhā yat asya januṣam yat invataḥ 114āt it yaviṣThaḥ abhavat ghṛṇā śuciḥ 114āt it mātṛṛḥ ā aviśat yāsu ā śuciḥ 114ahiṁsyamānaḥ urviyā vi vāvṛdhe 114anu yat pūrvāḥ aruhat sanājuvaḥ 114ni navyasīṣu avarāsu dhāvate 114āt it hotāram vṛṇate diviṣTiṣu 114bhagam iva papṛcānāsaḥ ṛñjate 114devān yat kratvā majmanā puruṣTutaḥ 114martam śaṁsam viśvadhā veti dhāyase 114vi yat asthāt yajataḥ vātacoditaḥ 114hvāraḥ na vakvā jaraṇāḥ anākṛtaḥ 114tasya patman dakṣuṣaḥ kṛṣṇajaṁhasaḥ 114śucijanmanaḥ rajaḥ ā vyadhvanaḥ 114rathaḥ na yātaḥ śikvabhiḥ kṛtaḥ 114dyām aṅgebhiḥ aruṣebhiḥ īyate 114āt asya te kṛṣṇāsaḥ dakṣi sūrayaḥ 114śūrasya iva tveṣathāt īṣate vayaḥ 114tvayā hi agne varuṇaḥ dhṛtavrataḥ 114mitraḥ śāśadre aryamā sudānavaḥ 114yat sīm anu kratunā viśvathā vibhuḥ 114arān na nemiḥ paribhūḥ ajāyathāḥ 114tvam agne śaśamānāya sunvate 114ratnam yaviṣTha devatātim invasi 114tam tvā nu navyam sahasaḥ yuvan vayam 114bhagam na kāre mahiratna dhīmahi 114asme rayim na svartham damūnasam 114bhagam dakṣam na papṛcāsi dharṇasim 114raśmīn iva yaḥ yamati janmanī ubhe 114devānām śaṁsam ṛte ā ca sukratuḥ 114uta naḥ sudyotmā jīrāśvaḥ 114hotā mandraḥ śṛṇavat candrarathaḥ 114sa naḥ neṣat neṣatamaiḥ amūraḥ 114agniḥ vāmam suvitam vasyaḥ accha 114astāvi agniḥ śimīvadbhiḥ arkaiḥ 114sāmrājyāya prataram dadhānaḥ 114amī ca ye maghavānaḥ vayam ca 114miham na sūraḥ ati niḥ tatanyuḥ 114samiddhaḥ agne ā vaha 114devān adya yatasruce 114tantum tanuṣva pūrvyam 114sutasomāya dāśuṣe 114ghṛtavantam upa māsi 114madhumantam tanūnapāt 114yajñam viprasya māvataḥ 114śaśamānasya dāśuṣaḥ 114śuciḥ pāvakaḥ adbhutaḥ 114madhvā yajñam mimikṣati 114narāśaṁsaḥ triḥ ā divaḥ 114devaḥ deveṣu yajñiyaḥ 114īLitaḥ agne ā vaha 114indram citram iha priyam 114iyam hi tvā matiḥ mama 114acchā sujihva vacyate 114stṛṇānāsaḥ yatasrucaḥ 114barhiḥ yajñe svadhvare 114vṛñje devavyacastamam 114indrāya śarma saprathaḥ 114vi śrayantām ṛtāvṛdhaḥ 114prayai devebhyaḥ mahīḥ 114pāvakāsaḥ puruspṛhaḥ 114dvāraḥ devīḥ asaścataḥ 114ā bhandamāne upāke 114naktoṣāsā supeśasā 114yahvī ṛtasya mātarā 114sīdatām barhiḥ ā sumat 114mandrajihvā jugurvaṇī 114hotārā daivyā kavī 114yajñam naḥ yakṣatām imam 114sidhram adya divispṛśam 114śuciḥ deveṣu arpitā 114hotrā marutsu bhāratī 114iLā sarasvatī mahī 114barhiḥ sīdantu yajñiyāḥ 114tat naḥ turīpam adbhutam 114puru vāram puru tmanā 114tvaṣTā poṣāya vi syatu 114rāye nābhā naḥ asmayuḥ 114avasṛjan upa tmanā 114devān yakṣi vanaspate 114agniḥ havyā suṣūdati 114devaḥ deveṣu medhiraḥ 114pūṣaṇvate marutvate 114viśvadevāya vāyave 114svāhā gāyatravepase 114havyam indrāya kartana 114svāhākṛtāni ā gahi 114upa havyāni vītaye 114indra ā gahi śrudhī havam 114tvām havante adhvare 114pra tavyasīm navyasīm dhītim agnaye 114vācaḥ matim sahasaḥ sūnave bhare 114apām napāt yaḥ vasubhiḥ saha priyaḥ 114hotā pṛthivyām ni asīdat ṛtviyaḥ 114sa jāyamānaḥ parame vyomani 114āviḥ agniḥ abhavat mātariśvane 114asya kratvā samidhānasya majmanā 114pra dyāvā śociḥ pṛthivī arocayat 114asya tveṣāḥ ajarāḥ asya bhānavaḥ 114susaṁdṛśaḥ supratīkasya sudyutaḥ 114bhātvakṣasaḥ ati aktuḥ na sindhavaḥ 114agneḥ rejante asasantaḥ ajarāḥ 114yam erire bhṛgavaḥ viśvavedasam 114nābhā pṛthivyāḥ bhuvanasya majmanā 114agnim tam gīrbhiḥ hinuhi sve ā dame 114yaḥ ekaḥ vasvaḥ varuṇaḥ na rājati 114na yaḥ varāya marutām iva svanaḥ 114senā iva sṛṣTā divyā yathā aśaniḥ 114agniḥ jambhaiḥ tigitaiḥ atti bharvati 114yodhaḥ na śatrūn sa vanā ni ṛñjate 114kuvit naḥ agniḥ ucathasya vīḥ asat 114vasuḥ kuvit vasubhiḥ kāmam āvarat 114codaḥ kuvit tutujyāt sātaye dhiyaḥ 114śucipratīkam tam ayā dhiyā gṛṇe 114ghṛtapratīkam vaḥ ṛtasya dhūrṣadam 114agnim mitram na samidhānaḥ ṛñjate 114indhānaḥ akraḥ vidatheṣu dīdyat 114śukravarṇām ut u naḥ yaṁsate dhiyam 114aprayucchan aprayucchadbhiḥ agne 114śivebhiḥ naḥ pāyubhiḥ pāhi śagmaiḥ 114adabdhebhiḥ adṛpitebhiḥ iṣTe 114animiṣadbhiḥ pari pāhi naḥ jāḥ 114eti pra hotā vratam asya māyayā 114ūrdhvām dadhānaḥ śucipeśasam dhiyam 114abhi srucaḥ kramate dakṣiṇāvṛtaḥ 114yāḥ asya dhāma prathamam ha niṁsate 114abhi īm ṛtasya dohanāḥ anūṣata 114yonau devasya sadane parīvṛtāḥ 114apām upasthe vibhṛtaḥ yat ā avasat 114adha svadhāḥ adhayat yābhiḥ īyate 114yuyūṣataḥ savayasā tat it vapuḥ 114samānam artham vitaritratā mithaḥ 114āt īm bhagaḥ na havyaḥ sam asmat ā 114voLhuḥ na raśmīn sam ayaṁsta sārathiḥ 114yam īm dvā savayasā saparyataḥ 114samāne yonā mithunā samokasā 114divā na naktam palitaḥ yuvā ajani 114purū caran ajaraḥ mānuṣā yugā 114tam īm hinvanti dhītayaḥ daśa vriśaḥ 114devam martāsaḥ ūtaye havāmahe 114dhanoḥ adhi pravataḥ ā saḥ ṛṇvati 114abhivrajadbhiḥ vayunā nava adhita 114tvam hi agne divyasya rājasi 114tvam pārthivasya paśupāḥ iva tmanā 114enī te ete bṛhatī abhiśriyā 114hiraṇyayī vakvarī barhiḥ āśāte 114agne juṣasva prati harya tat vacaḥ 114mandra svadhāvaḥ ṛtajāta sukrato 114yaḥ viśvataḥ pratyaṅ asi darśataḥ 114raṇvaḥ saṁdṛṣTau pitumān iva kṣayaḥ 114tam pṛcchatā sa jagāmā sa veda 114sa cikitvān īyate sā nu īyate 114tasmin santi praśiṣaḥ tasmin iṣTayaḥ 114sa vājasya śavasaḥ śuṣmiṇaḥ patiḥ 114tam it pṛcchanti na simaḥ vi pṛcchati 114svena iva dhīraḥ manasā yat agrabhīt 114na mṛṣyate prathamam na aparam vacaḥ 114asya kratvā sacate apradṛpitaḥ 114tam it gacchanti juhvaḥ tam arvatīḥ 114viśvāni ekaḥ śṛṇavat vacāṁsi me 114purupraiṣaḥ taturiḥ yajñasādhanaḥ 114acchidrotiḥ śiśuḥ ā adatta sam rabhaḥ 114upasthāyam carati yat samārata 114sadyaḥ jātaḥ tatsāra yujyebhiḥ 114abhi śvāntam mṛśate nāndye mude 114yat īm gacchanti uśatīḥ apiṣThitam 114saḥ īm mṛgaḥ apyaḥ vanarguḥ 114upa tvaci upamasyām ni dhāyi 114vi abravīt vayunā martyebhyaḥ 114agniḥ vidvān ṛtacit hi satyaḥ 114trimūrdhānam saptaraśmim gṛṇīṣe 114anūnam agnim pitroḥ upasthe 114niṣattam asya carataḥ dhruvasya 114viśvā divaḥ rocanā āpaprivāṁsam 114ukṣā mahān abhi vavakṣe ene 114ajaraḥ tasthau itaūtiḥ ṛṣvaḥ 114urvyāḥ padaḥ ni dadhāti sānau 114rihanti ūdhaḥ aruṣāsaḥ asya 114samānam vatsam abhi saṁcarantī 114viṣvak dhenū vi carataḥ sumeke 114anapavṛjyān adhvanaḥ mimāne 114viśvān ketān adhi mahaḥ dadhāne 114dhīrāsaḥ padam kavayaḥ nayanti 114nānā hṛdā rakṣamāṇāḥ ajuryam 114siṣāsantaḥ pari apaśyanta sindhum 114āviḥ ebhyaḥ abhavat sūryaḥ nṛṛn 114didṛkṣeṇyaḥ pari kāṣThāsu jenyaḥ 114īLenyaḥ mahaḥ arbhāya jīvase 114purutrā yat abhavat sūḥ aha ebhyaḥ 114garbhebhyaḥ maghavā viśvadarśataḥ 114kathā te agne śucayantaḥ āyoḥ 114dadāśuḥ vājebhiḥ āśuṣāṇāḥ 114ubhe yat toke tanaye dadhānāḥ 114ṛtasya sāman raṇayanta devāḥ 114bodhā me asya vacasaḥ yaviṣTha 114maṁhiṣThasya prabhṛtasya svadhāvaḥ 114pīyati tvaḥ anu tvaḥ gṛṇāti 114vandāruḥ te tanvam vande agne 114ye pāyavaḥ māmateyam te agne 114paśyantaḥ andham duritāt arakṣan 114rarakṣa tān sukṛtaḥ viśvavedāḥ 114dipsantaḥ it ripavaḥ na aha debhuḥ 114yaḥ naḥ agne ararivān aghāyuḥ 114arātīvā marcayati dvayena 114mantraḥ guruḥ punar astu saḥ asmai 114anu mṛkṣīṣTa tanvam duruktaiḥ 114uta vā yaḥ sahasya pravidvān 114martaḥ martam marcayati dvayena 114ataḥ pāhi stavamāna stuvantam 114agne mākiḥ naḥ duritāya dhāyīḥ 114mathīt yat īm viṣTaḥ mātariśvā 114hotāram viśvāpsum viśvadevyam 114ni yam dadhuḥ manuṣyāsu vikṣu 114svar na citram vapuṣe vibhāvam 114dadānam it na dadabhanta manma 114agniḥ varūtham mama tasya cākan 114juṣanta viśvāni asya karma 114upastutim bharamāṇasya kāroḥ 114nitye cit nu yam sadane jagṛbhre 114praśastibhiḥ dadhire yajñiyāsaḥ 114pra sū nayanta gṛbhayantaḥ iṣTau 114aśvāsaḥ na rathyaḥ rārahāṇāḥ 114purūṇi dasmaḥ ni riṇāti jambhaiḥ 114āt rocate vane ā vibhāvā 114āt asya vātaḥ anu vāti śociḥ 114astuḥ na śaryām asanām anu dyūn 114na yam ripavaḥ na riṣaṇyavaḥ 114garbhe santam reṣaṇāḥ reṣayanti 114andhāḥ apaśyāḥ na dabhan abhikhyā 114nityāsaḥ īm pretāraḥ arakṣan 114mahaḥ sa rāyaḥ ā īṣate patiḥ dan 114inaḥ inasya vasunaḥ pade ā 114upa dhrajantam adrayaḥ vidhan it 114sa yaḥ vṛṣā narām na rodasyoḥ 114śravobhiḥ asti jīvapītasargaḥ 114pra yaḥ sasrāṇaḥ śiśrīta yonau 114ā yaḥ puram nārmiṇīm adīdet 114atyaḥ kaviḥ nabhanyaḥ na arvā 114sūraḥ na rurukvān śatātmā 114abhi dvijanmā trī rocanāni 114viśvā rajāṁsi śuśucānaḥ asthāt 114hotā yajiṣThaḥ apām sadhasthe 114ayam sa hotā yaḥ dvijanmā 114viśvā dadhe vāryāṇi śravasyā 114martaḥ yaḥ asmai sutukaḥ dadāśa 115puru tvā dāśvān voce 115ariḥ agne tava svit ā 115todasya iva śaraṇe ā mahasya 115vi aninasya dhaninaḥ 115prahoṣe cit araruṣaḥ 115kadā cana prajigataḥ adevayoḥ 115sa candraḥ vipra martyaḥ 115mahaḥ vrādhantamaḥ divi 115prapra it te agne vanuṣaḥ syāma 115mitram na yam śimyā goṣu gavyavaḥ 115svādhyaḥ vidathe apsu jījanan 115arejetām rodasī pājasā girā 115prati priyam yajatam januṣām avaḥ 115yat ha tyat vām purumīLhasya sominaḥ 115pra mitrāsaḥ na dadhire svābhuvaḥ 115adha kratum vidatam gātum arcate 115uta śrutam vṛṣaṇā pastyāvataḥ 115ā vām bhūṣan kṣitayaḥ janma rodasyoḥ 115pravācyam vṛṣaṇā dakṣase mahe 115yat īm ṛtāya bharathaḥ yat arvate 115pra hotrayā śimyā vīthaḥ adhvaram 115pra sā kṣitiḥ asura yā mahi priyā 115ṛtāvānau ṛtam ā ghoṣathaḥ bṛhat 115yuvam divaḥ bṛhataḥ dakṣam ābhuvam 115gām na dhuri upa yuñjāthe apaḥ 115mahī atra mahinā vāram ṛṇvathaḥ 115areṇavaḥ tujaḥ ā sadman dhenavaḥ 115svaranti tāḥ uparatāti sūryam 115ā nimrucaḥ uṣasaḥ takvavīḥ iva 115ā vām ṛtāya keśinīḥ anūṣata 115mitra yatra varuṇa gātum arcathaḥ 115ava tmanā sṛjatam pinvatam dhiyaḥ 115yuvam viprasya manmanām irajyathaḥ 115yaḥ vām yajñaiḥ śaśamānaḥ ha dāśati 115kaviḥ hotā yajati manmasādhanaḥ 115upa aha tam gacchathaḥ vīthaḥ adhvaram 115acchā giraḥ sumatim gantam asmayū 115yuvām yajñaiḥ prathamā gobhiḥ añjate 115ṛtāvānā manasaḥ na prayuktiṣu 115bharanti vām manmanā saṁyatā giraḥ 115adṛpyatā manasā revat āśāthe 115revat vayaḥ dadhāthe revat āśāthe 115narā māyābhiḥ itaūti māhinam 115na vām dyāvaḥ ahabhiḥ na uta sindhavaḥ 115na devatvam paṇayaḥ na ānaśuḥ magham 115yuvam vastrāṇi pīvasā vasāthe 115yuvoḥ acchidrāḥ mantavaḥ ha sargāḥ 115ava atiratam anṛtāni viśvā 115ṛtena mitrāvaruṇā sacethe 115etat cana tvaḥ vi ciketat eṣām 115satyaḥ mantraḥ kaviśastaḥ ṛghāvān 115triraśrim hanti caturaśriḥ ugraḥ 115devanidaḥ ha prathamāḥ ajūryan 115apāt eti prathamā padvatīnām 115kaḥ tat vām mitrāvaruṇā ā ciketa 115garbhaḥ bhāram bharati ā cit asya 115ṛtam piparti anṛtam ni tārīt 115prayantam it pari jāram kanīnām 115paśyāmasi na upanipadyamānam 115anavapṛgṇā vitatā vasānam 115priyam mitrasya varuṇasya dhāma 115anaśvaḥ jātaḥ anabhīśuḥ arvā 115kanikradat patayat ūrdhvasānuḥ 115acittam brahma jujuṣuḥ yuvānaḥ 115pra mitre dhāma varuṇe gṛṇantaḥ 115ā dhenavaḥ māmateyam avantīḥ 115brahmapriyam pīpayan sasmin ūdhan 115pitvaḥ bhikṣeta vayunāni vidvān 115āsā āvivāsan aditim uruṣyet 115ā vām mitrāvaruṇā havyajuṣTim 115namasā devau avasā vavṛtyām 115asmākam brahma pṛtanāsu sahyāḥ 115asmākam vṛṣTiḥ divyā supārā 115yajāmahe vām mahaḥ sajoṣāḥ 115havyebhiḥ mitrāvaruṇā namobhiḥ 115ghṛtaiḥ ghṛtasnū adha yat vām asme 115adhvaryavaḥ na dhītibhiḥ bharanti 115prastutiḥ vām dhāma na prayuktiḥ 115ayāmi mitrāvaruṇā suvṛktiḥ 115anakti yat vām vidatheṣu hotā 115sumnam vām sūriḥ vṛṣaṇau iyakṣan 115pīpāya dhenuḥ aditiḥ ṛtāya 115janāya mitrāvaruṇā havirde 115hinoti yat vām vidathe saparyan 115sa rātahavyaḥ mānuṣaḥ na hotā 115uta vām vikṣu madyāsu andhaḥ 115gāvaḥ āpaḥ ca pīpayanta devīḥ 115uta u naḥ asya pūrvyaḥ patiḥ dan 115vītam pātam payasaḥ usriyāyāḥ 115viṣṇoḥ nu kam vīryāṇi pra vocam 115yaḥ pārthivāni vimame rajāṁsi 115yaḥ askabhāyat uttaram sadhastham 115vicakramāṇaḥ tredhā urugāyaḥ 115pra tat viṣṇuḥ stavate vīryeṇa 115mṛgaḥ na bhīmaḥ kucaraḥ giriṣThāḥ 115yasya uruṣu triṣu vikramaṇeṣu 115adhikṣiyanti bhuvanāni viśvā 115pra viṣṇave śūṣam etu manma 115girikṣite urugāyāya vṛṣṇe 115yaḥ idam dīrgham prayatam sadhastham 115ekaḥ vimame tribhiḥ it padebhiḥ 115yasya trī pūrṇā madhunā padāni 115akṣīyamāṇā svadhayā madanti 115yaḥ u tridhātu pṛthivīm uta dyām 115ekaḥ dādhāra bhuvanāni viśvā 115tat asya priyam abhi pāthaḥ aśyām 115naraḥ yatra devayavaḥ madanti 115urukramasya sa hi bandhuḥ itthā 115viṣṇoḥ pade parame madhvaḥ utsaḥ 115tā vām vāstūni uśmasi gamadhyai 115yatra gāvaḥ bhūriśṛṅgāḥ ayāsaḥ 115atra aha tat urugāyasya vṛṣṇaḥ 115paramam padam ava bhāti bhūri 115pra vaḥ pāntam andhasaḥ dhiyāyate 115mahe śūrāya viṣṇave ca arcata 115yā sānuni parvatānām adābhyā 115mahaḥ tasthatuḥ arvatā iva sādhunā 115tveṣam itthā samaraṇam śimīvatoḥ 115indrāviṣṇū sutapāḥ vām uruṣyati 115yā martyāya pratidhīyamānam it 115kṛśānoḥ astuḥ asanām uruṣyathaḥ 115tāḥ īm vardhanti mahi asya pauṁsyam 115ni mātarā nayati retase bhuje 115dadhāti putraḥ avaram param pituḥ 115nāma tṛtīyam adhi rocane divaḥ 115tattat it asya pauṁsyam gṛṇīmasi 115inasya trātuḥ avṛkasya mīLhuṣaḥ 115yaḥ pārthivāni tribhiḥ it vigāmabhiḥ 115uru kramiṣTa urugāyāya jīvase 115dve it asya kramaṇe svardṛśaḥ 115abhikhyāya martyaḥ bhuraṇyati 115tṛtīyam asya nakiḥ ā dadharṣati 115vayaḥ cana patayantaḥ patatriṇaḥ 115caturbhiḥ sākam navatim ca nāmabhiḥ 115cakram na vṛttam vyatīn avīvipat 115bṛhaccharīraḥ vimimānaḥ ṛkvabhiḥ 115yuvā akumāraḥ prati eti āhavam 115bhavā mitraḥ na śevyaḥ ghṛtāsutiḥ 115vibhūtadyumnaḥ evayāḥ u saprathāḥ 115adhā te viṣṇo viduṣā cit ardhyaḥ 115stomaḥ yajñaḥ ca rādhyaḥ haviṣmatā 115yaḥ pūrvyāya vedhase navīyase 115sumajjānaye viṣṇave dadāśati 115yaḥ jātam asya mahataḥ mahi bravat 115sa it u śravobhiḥ yujyam cit abhi asat 115tam u stotāraḥ pūrvyam yathā vidaḥ 115ṛtasya garbham januṣā pipartana 115ā asya jānantaḥ nāma cit vivaktana 115mahaḥ te viṣṇo sumatim bhajāmahe 115tam asya rājā varuṇaḥ tam aśvinā 115kratum sacanta mārutasya vedhasaḥ 115dādhāra dakṣam uttamam aharvidam 115vrajam ca viṣṇuḥ sakhivān aporṇute 115ā yaḥ vivāya sacathāya daivyaḥ 115indrāya viṣṇuḥ sukṛte sukṛttaraḥ 115vedhāḥ ajinvat triṣadhasthaḥ āryam 115ṛtasya bhāge yajamānam ā abhajat 115abodhi agniḥ jmaḥ ut eti sūryaḥ 115vi uṣāḥ candrā mahī āvaḥ arciṣā 115āyukṣātām aśvinā yātave ratham 115pra asāvīt devaḥ savitā jagat pṛthak 115yat yuñjāthe vṛṣaṇam aśvinā ratham 115ghṛtena naḥ madhunā kṣatram ukṣatam 115asmākam brahma pṛtanāsu jinvatam 115vayam dhanā śūrasātā bhajemahi 115arvāṅ tricakraḥ madhuvāhanaḥ rathaḥ 115jīrāśvaḥ aśvinoḥ yātu suṣTutaḥ 115trivandhuraḥ maghavā viśvasaubhagaḥ 115śam naḥ ā vakṣat dvipade catuṣpade 115ā naḥ ūrjam vahatam aśvinā yuvam 115madhumatyā naḥ kaśayā mimikṣatam 115pra āyuḥ tāriṣTam niḥ rapāṁsi mṛkṣatam 115sedhatam dveṣaḥ bhavatam sacābhuvā 115yuvam ha garbham jagatīṣu dhatthaḥ 115yuvam viśveṣu bhuvaneṣu antar 115yuvam agnim ca vṛṣaṇau apaḥ ca 115vanaspatīn aśvinau airayethām 115yuvam ha sthaḥ bhiṣajā bheṣajebhiḥ 115atha u ha sthaḥ rathyā rāthyebhiḥ 115atha u ha kṣatram adhi dhatthaḥ ugrā 115yaḥ vām haviṣmān manasā dadāśa 115vasū rudrā purumantū vṛdhantā 115daśasyatam naḥ vṛṣaṇau abhiṣTau 115dasrā ha yat rekṇaḥ aucathyaḥ vām 115pra yat sasrāthe akavābhiḥ ūtī 115kaḥ vām dāśat sumataye cit asyai 115vasū yat dhethe namasā pade goḥ 115jigṛtam asme revatīḥ puraṁdhīḥ 115kāmapreṇa iva manasā carantā 115yuktaḥ ha yat vām taugryāya peruḥ 115vi madhye arṇasaḥ dhāyi pajraḥ 115upa vām avaḥ śaraṇam gameyam 115śūraḥ na ajma patayadbhiḥ evaiḥ 115upastutiḥ aucathyam uruṣyet 115mā mām ime patatriṇī vi dugdhām 115mā mām edhaḥ daśatayaḥ citaḥ dhāk 115pra yat vām baddhaḥ tmani khādati kṣām 115na mā garan nadyaḥ mātṛtamāḥ 115dāsāḥ yat īm susamubdham avādhuḥ 115śiraḥ yat asya traitanaḥ vitakṣat 115svayam dāsaḥ uraḥ aṁsau api gdha 115dīrghatamāḥ māmateyaḥ 115jujurvān daśame yuge 115apām artham yatīnām 115brahmā bhavati sārathiḥ 115pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā 115mahī stuṣe vidatheṣu pracetasā 115devebhiḥ ye devaputre sudaṁsasā 115itthā dhiyā vāryāṇi prabhūṣataḥ 115uta manye pituḥ adruhaḥ manaḥ 115mātuḥ mahi svatavaḥ tat havīmabhiḥ 115suretasā pitarā bhūma cakratuḥ 115uru prajāyāḥ amṛtam varīmabhiḥ 115te sūnavaḥ svapasaḥ sudaṁsasaḥ 115mahī jajñuḥ mātarā pūrvacittaye 115sthātuḥ ca satyam jagataḥ ca dharmaṇi 115putrasya pāthaḥ padam advayāvinaḥ 115te māyinaḥ mamire supracetasaḥ 115jāmī sayonī mithunā samokasā 115navyaṁnavyam tantum ā tanvate divi 115samudre antar kavayaḥ sudītayaḥ 115tat rādhaḥ adya savituḥ vareṇyam 115vayam devasya prasave manāmahe 115asmabhyam dyāvāpṛthivī sucetunā 115rayim dhattam vasumantam śatagvinam 116te hi dyāvāpṛthivī viśvaśambhuvā 116ṛtāvarī rajasaḥ dhārayatkavī 116sujanmanī dhiṣaṇe antar īyate 116devaḥ devī dharmaṇā sūryaḥ śuciḥ 116uruvyacasā mahinī asaścatā 116pitā mātā ca bhuvanāni rakṣataḥ 116sudhṛṣTame vapuṣye na rodasī 116pitā yat sīm abhi rūpaiḥ avāsayat 116sa vahniḥ putraḥ pitroḥ pavitravān 116punāti dhīraḥ bhuvanāni māyayā 116dhenum ca pṛśnim vṛṣabham suretasam 116viśvāhā śukram payaḥ asya dukṣata 116ayam devānām apasām apastamaḥ 116yaḥ jajāna rodasī viśvaśambhuvā 116vi yaḥ mame rajasī sukratūyayā 116ajarebhiḥ skambhanebhiḥ sam ānṛce 116te naḥ gṛṇāne mahinī mahi śravaḥ 116kṣatram dyāvāpṛthivī dhāsathaḥ bṛhat 116yena abhi kṛṣTīḥ tatanāma viśvahā 116panāyyam ojaḥ asme sam invatam 116kim u śreṣThaḥ kim yaviṣThaḥ naḥ ā ajagan 116kim īyate dūtyam kat yat ūcima 116na nindima camasam yaḥ mahākulaḥ 116agne bhrātar druṇaḥ it bhūtim ūdima 116ekam camasam caturaḥ kṛṇotana 116tat vaḥ devāḥ abruvan tat vaḥ ā agamam 116saudhanvanāḥ yadi evā kariṣyatha 116sākam devaiḥ yajñiyāsaḥ bhaviṣyatha 116agnim dūtam prati yat abravītana 116aśvaḥ kartvaḥ rathaḥ uta iha kartvaḥ 116dhenuḥ kartvā yuvaśā kartvā dvā 116tāni bhrātar anu vaḥ kṛtvī ā imasi 116cakṛvāṁsaḥ ṛbhavaḥ tat apṛcchata 116kva it abhūt yaḥ sya dūtaḥ naḥ ā ajagan 116yadā avākhyat camasān caturaḥ kṛtān 116āt it tvaṣTā gnāsu antar ni ānaje 116hanāma enān iti tvaṣTā yat abravīt 116camasam ye devapānam anindiṣuḥ 116anyā nāmāni kṛṇvate sute sacā 116anyaiḥ enān kanyā nāmabhiḥ sparat 116indraḥ harī yuyuje aśvinā ratham 116bṛhaspatiḥ viśvarūpām upa ājata 116ṛbhuḥ vibhvā vājaḥ devān agacchata 116svapasaḥ yajñiyam bhāgam aitana 116niḥ carmaṇaḥ gām ariṇīta dhītibhiḥ 116yā jarantā yuvaśā tā akṛṇotana 116saudhanvanāḥ aśvāt aśvam atakṣata 116yuktvā ratham upa devān ayātana 116idam udakam pibata iti abravītana 116idam vā ghā pibatā muñjanejanam 116saudhanvanāḥ yadi tat na iva haryatha 116tṛtīye ghā savane mādayādhvai 116āpaḥ bhūyiṣThāḥ iti ekaḥ abravīt 116agniḥ bhūyiṣThaḥ iti anyaḥ abravīt 116vadharyantīm bahubhyaḥ pra ekaḥ abravīt 116ṛtā vadantaḥ camasān apiṁśata 116śroṇām ekaḥ udakam gām ava ajati 116māṁsam ekaḥ piṁśati sūnayā ābhṛtam 116ā nimrucaḥ śakṛt ekaḥ apa abharat 116kim svit putrebhyaḥ pitarau upa āvatuḥ 116udvatsu asmai akṛṇotanā tṛṇam 116nivatsu apaḥ svapasyayā naraḥ 116agohyasya yat asastanā gṛhe 116tat adya idam ṛbhavaḥ na anu gacchatha 116sammīlya yat bhuvanā paryasarpata 116kva svit tātyā pitarā vaḥ āsatuḥ 116aśapata yaḥ karasnam vaḥ ādade 116yaḥ pra abravīt pra u tasmai abravītana 116suṣupvāṁsaḥ ṛbhavaḥ tat apṛcchata 116agohya kaḥ idam naḥ abūbudhat 116śvānam bastaḥ bodhayitāram abravīt 116saṁvatsare idam adyā vi akhyata 116divā yānti marutaḥ bhūmyā agniḥ 116ayam vātaḥ antarikṣeṇa yāti 116adbhiḥ yāti varuṇaḥ samudraiḥ 116yuṣmān icchantaḥ śavasaḥ napātaḥ 116mā naḥ mitraḥ varuṇaḥ aryamā āyuḥ 116indraḥ ṛbhukṣāḥ marutaḥ pari khyan 116yat vājinaḥ devajātasya sapteḥ 116pravakṣyāmaḥ vidathe vīryāṇi 116yat nirṇijā rekṇasā prāvṛtasya 116rātim gṛbhītām mukhataḥ nayanti 116suprāṅ ajaḥ memyat viśvarūpaḥ 116indrāpūṣṇoḥ priyam api eti pāthaḥ 116eṣa chāgaḥ puraḥ aśvena vājinā 116pūṣṇaḥ bhāgaḥ nīyate viśvadevyaḥ 116abhipriyam yat puroLāśam arvatā 116tvaṣTā it enam sauśravasāya jinvati 116yat haviṣyam ṛtuśaḥ devayānam 116triḥ mānuṣāḥ pari aśvam nayanti 116atrā pūṣṇaḥ prathamaḥ bhāgaḥ eti 116yajñam devebhyaḥ prativedayan ajaḥ 116hotā adhvaryuḥ āvayāḥ agnimindhaḥ 116grāvagrābhaḥ uta śaṁstā suvipraḥ 116tena yajñena svaraṁkṛtena 116svīṣTena vakṣaṇāḥ ā pṛṇadhvam 116yūpavraskāḥ uta ye yūpavāhāḥ 116caṣālam ye aśvayūpāya takṣati 116ye ca arvate pacanam sambharanti 116uta u teṣām abhigūrtiḥ naḥ invatu 116upa pra agāt sumat me adhāyi manma 116devānām āśāḥ upa vītapṛṣThaḥ 116anu enam viprāḥ ṛṣayaḥ madanti 116devānām puṣTe cakṛmā subandhum 116yat vājinaḥ dāma saṁdānam arvataḥ 116yā śīrṣaṇyā raśanā rajjuḥ asya 116yat vā gha asya prabhṛtam āsye tṛṇam 116sarvā tā te api deveṣu astu 116yat aśvasya kraviṣaḥ makṣikā āśa 116yat vā svarau svadhitau riptam asti 116yat hastayoḥ śamituḥ yat nakheṣu 116sarvā tā te api deveṣu astu 116yat ūvadhyam udarasya apavāti 116yaḥ āmasya kraviṣaḥ gandhaḥ asti 116sukṛtā tat śamitāraḥ kṛṇvantu 116uta medham śṛtapākam pacantu 116yat te gātrāt agninā pacyamānāt 116abhi śūlam nihatasya avadhāvati 116mā tat bhūmyām ā śriṣat mā tṛṇeṣu 116devebhyaḥ tat uśadbhyaḥ rātam astu 116ye vājinam paripaśyanti pakvam 116ye īm āhuḥ surabhiḥ niḥ hara iti 116ye ca arvataḥ māṁsabhikṣām upāsate 116uta u teṣām abhigūrtiḥ naḥ invatu 116yat nīkṣaṇam māWspacanyāḥ ukhāyāḥ 116yā pātrāṇi yūṣṇaḥ āsecanāni 116ūṣmaṇyā apidhānā carūṇām 116aṅkāḥ sūnāḥ pari bhūṣanti aśvam 116nikramaṇam niṣadanam vivartanam 116yat ca paḍbīśam arvataḥ 116yat ca papau yat ca ghāsim jaghāsa 116sarvā tā te api deveṣu astu 116mā tvā agniḥ dhvanayīt dhūmagandhiḥ 116mā ukhā bhrājantī abhi vikta jaghriḥ 116iṣTam vītam abhigūrtam vaṣaTkṛtam 116tam devāsaḥ prati gṛbhṇanti aśvam 116yat aśvāya vāsaḥ upastṛṇanti 116adhīvāsam yā hiraṇyāni asmai 116saṁdānam arvantam paḍbīśam 116priyā deveṣu ā yāmayanti 116yat te sāde mahasā śūkṛtasya 116pārṣṇyā vā kaśayā vā tutoda 116srucā iva tā haviṣaḥ adhvareṣu 116sarvā tā te brahmaṇā sūdayāmi 116catustriṁśat vājinaḥ devabandhoḥ 116vaṅkrīḥ aśvasya svadhitiḥ sam eti 116acchidrā gātrā vayunā kṛṇota 116paruṣparuḥ anughuṣyā vi śasta 116ekaḥ tvaṣTuḥ aśvasyā viśastā 116dvā yantārā bhavataḥ tathā ṛtuḥ 116yā te gātrāṇām ṛtuthā kṛṇomi 116tātā piṇḍanām pra juhomi agnau 116mā tvā tapat priyaḥ ātmā apiyantam 116mā svadhitiḥ tanvaḥ ā tiṣThipat te 116mā te gṛdhnuḥ aviśastā atihāya 116chidrā gātrāṇi asinā mithū kar 116na vai u etat mriyase na riṣyasi 116devān it eṣi pathibhiḥ sugebhiḥ 116harī te yuñjā pṛṣatī abhūtām 116upa asthāt vājī dhuri rāsabhasya 116sugavyam naḥ vājī svaśvyam 116puṁsaḥ putrān uta viśvāpuṣam rayim 116anāgāstvam naḥ aditiḥ kṛṇotu 116kṣatram naḥ aśvaḥ vanatām haviṣmān 116yat akrandaḥ prathamam jāyamānaḥ 116udyan samudrāt uta vā purīṣāt 116śyenasya pakṣā hariṇasya bāhū 116upastutyam mahi jātam te arvan 116yamena dattam tritaḥ enam āyunak 116indraḥ enam prathamaḥ adhi atiṣThat 116gandharvaḥ asya raśanām agṛbhṇāt 116sūrāt aśvam vasavaḥ niḥ ataṣTa 116asi yamaḥ asi ādityaḥ arvan 116asi tritaḥ guhyena vratena 116asi somena samayā vipṛktaḥ 116āhuḥ te trīṇi divi bandhanāni 116trīṇi te āhuḥ divi bandhanāni 116trīṇi apsu trīṇi antar samudre 116uta iva me varuṇaḥ chantsi arvan 116yatrā te āhuḥ paramam janitram 116imā te vājin avamārjanāni 116imā śaphānām sanituḥ nidhānā 116atrā te bhadrāḥ raśanāḥ apaśyam 116ṛtasya yāḥ abhirakṣanti gopāḥ 116ātmānam te manasā ārāt ajānām 116avaḥ divā patayantam pataṁgam 116śiraḥ apaśyam pathibhiḥ sugebhiḥ 116areṇubhiḥ jehamānam patatri 116atrā te rūpam uttamam apaśyam 116jigīṣamāṇam iṣaḥ ā pade goḥ 116yadā te martaḥ anu bhogam ānaT 116āt it grasiṣThaḥ oṣadhīḥ ajīgar 116anu tvā rathaḥ anu maryaḥ arvan 116anu gāvaḥ anu bhagaḥ kanīnām 116anu vrātāsaḥ tava sakhyam īyuḥ 116anu devāḥ mamire vīryam te 116hiraṇyaśṛṅgaḥ ayaḥ asya pādāḥ 116manojavāḥ avaraḥ indraḥ āsīt 116devāḥ it asya haviradyam āyan 116yaḥ arvantam prathamaḥ adhyatiṣThat 116īrmāntāsaḥ silikamadhyamāsaḥ 116sam śūraṇāsaḥ divyāsaḥ atyāḥ 116haṁsāḥ iva śreṇiśaḥ yatante 116yat ākṣiṣuḥ divyam ajmam aśvāḥ 116tava śarīram patayiṣṇu arvan 116tava cittam vātaḥ iva dhrajīmān 116tava śṛṅgāṇi viṣThitā purutrā 116araṇyeṣu jarbhurāṇā caranti 116upa pra agāt śasanam vājī arvā 116devadrīcā manasā dīdhyānaḥ 116ajaḥ puraḥ nīyate nābhiḥ asya 116anu paścāt kavayaḥ yanti rebhāḥ 116upa pra agāt paramam yat sadhastham 116arvān acchā pitaram mātaram ca 116adyā devān juṣTatamaḥ hi gamyāḥ 116atha ā śāste dāśuṣe vāryāṇi 116asya vāmasya palitasya hotuḥ 116tasya bhrātā madhyamaḥ asti aśnaḥ 116tṛtīyaḥ bhrātā ghṛtapṛṣThaḥ asya 116atra apaśyam viśpatim saptaputram 116sapta yuñjanti ratham ekacakram 116ekaḥ aśvaḥ vahati saptanāmā 116trinābhi cakram ajaram anarvam 116yatra imā viśvā bhuvanā adhi tasthuḥ 116imam ratham adhi ye sapta tasthuḥ 116saptacakram sapta vahanti aśvāḥ 116sapta svasāraḥ abhi sam navante 116yatra gavām nihitā sapta nāma 116kaḥ dadarśa prathamam jāyamānam 116asthanvantam yat anasthā bibharti 116bhūmyāḥ asuḥ asṛk ātmā kva svit 116kaḥ vidvāṁsam upa gāt praṣTum etat 116pākaḥ pṛcchāmi manasā avijānan 116devānām enā nihitā padāni 116vatse baṣkaye adhi sapta tantūn 116vi tatnire kavayaḥ otavai u 116acikitvān cikituṣaḥ cit atra 116kavīn pṛcchāmi vidmane na vidvān 116vi yaḥ tastambha ṣaT imā rajāṁsi 116ajasya rūpe kim api svit ekam 116iha bravītu yaḥ īm aṅga veda 116asya vāmasya nihitam padam veḥ 116śīrṣṇaḥ kṣīram duhrate gāvaḥ asya 116vavrim vasānāḥ udakam padā apuḥ 116mātā pitaram ṛte ā babhāja 116dhītī agre manasā sam hi jagme 116sā bībhatsuḥ garbharasā nividdhā 116namasvantaḥ it upavākam īyuḥ 116yuktā mātā āsīt dhuri dakṣiṇāyāḥ 116atiṣThat garbhaḥ vṛjanīṣu antar 116amīmet vatsaḥ anu gām apaśyat 116viśvarūpyam triṣu yojaneṣu 116tisraḥ mātṛṛḥ trīn pitṛṛn bibhrat ekaḥ 116ūrdhvaḥ tasthau na īm ava glāpayanti 116mantrayante divaḥ amuṣya pṛṣThe 116viśvavidam vācam aviśvaminvām 116dvādaśāram nahi tat jarāya 116varvarti cakram pari dyām ṛtasya 116ā putrāḥ agne mithunāsaḥ atra 116sapta śatāni viṁśatiḥ ca tasthuḥ 116pañcapādam pitaram dvādaśākṛtim 116divaḥ āhuḥ pare ardhe purīṣiṇam 116atha ime anye upare vicakṣaṇam 116saptacakre ṣaLare āhuḥ arpitam 116pañcāre cakre parivartamāne 116tasmin ā tasthuḥ bhuvanāni viśvā 116tasya na akṣaḥ tapyate bhūribhāraḥ 116sanāt eva na śīryate sanābhiḥ 116sanemi cakram ajaram vi vāvṛte 116uttānāyām daśa yuktāḥ vahanti 116sūryasya cakṣuḥ rajasā eti āvṛtam 116tasmin ārpitā bhuvanāni viśvā 116sākaṁjānām saptatham āhuḥ ekajam 116ṣaT it yamāḥ ṛṣayaḥ devajāḥ iti 116teṣām iṣTāni vihitāni dhāmaśaḥ 116sthātre rejante vikṛtāni rūpaśaḥ 116striyaḥ satīḥ tān u me puṁsaḥ āhuḥ 116paśyat akṣaṇvān na vi cetat andhaḥ 116kaviḥ yaḥ putraḥ saḥ īm ā ciketa 116yaḥ tā vijānāt sa pituḥ pitā asat 116avaḥ pareṇa paraḥ enā avareṇa 116padā vatsam bibhratī gauḥ ut asthāt 116sā kadrīcī kam svit ardham parā agāt 116kva svit sūte nahi yūthe antar 116avaḥ pareṇa pitaram yaḥ asya 116anuveda paraḥ enā avareṇa 116kavīyamānaḥ kaḥ iha pra vocat 116devam manaḥ kutaḥ adhi prajātam 116ye arvāñcaḥ tān u parācaḥ āhuḥ 116ye parāñcaḥ tān u arvācaḥ āhuḥ 116indraḥ ca yā cakrathuḥ soma tāni 116dhurā na yuktāḥ rajasaḥ vahanti 116dvā suparṇā sayujā sakhāyā 116samānam vṛkṣam pari sasvajāte 116tayoḥ anyaḥ pippalam svādu atti 116anaśnan anyaḥ abhi cākaśīti 116yatrā suparṇāḥ amṛtasya bhāgam 116animeṣam vidathā abhisvaranti 116inaḥ viśvasya bhuvanasya gopāḥ 116sa mā dhīraḥ pākam atra ā viveśa 116yasmin vṛkṣe madhvadaḥ suparṇāḥ 116niviśante suvate ca adhi viśve 116tasya it āhuḥ pippalam svādu agre 116tat na ut naśat yaḥ pitaram na veda 116yat gāyatre adhi gāyatram āhitam 116traiṣTubhāt vā traiṣTubham niratakṣata 116yat vā jagat jagati āhitam padam 116ye it tat viduḥ te amṛtatvam ānaśuḥ 116gāyatreṇa prati mimīte arkam 116arkeṇa sāma traiṣTubhena vākam 116vākena vākam dvipadā catuṣpadā 116akṣareṇa mimate sapta vāṇīḥ 116jagatā sindhum divi astabhāyat 116rathaṁtare sūryam pari apaśyat 116gāyatrasya samidhaḥ tisraḥ āhuḥ 116tataḥ mahnā pra ririce mahitvā 116upa hvaye sudughām dhenum etām 116suhastaḥ godhuk uta dohat enām 116śreṣTham savam savitā sāviṣat naḥ 116abhīddhaḥ gharmaḥ tat u su pra vocam 116hiṅkṛṇvatī vasupatnī vasūnām 116vatsam icchantī manasā abhi ā agāt 116duhām aśvibhyām payaḥ aghnyā iyam 116sā vardhatām mahate saubhagāya 116gauḥ amīmet anu vatsam miṣantam 116mūrdhānam hiṅ akṛṇot mātavai u 116sṛkvāṇam gharmam abhi vāvaśānā 116mimāti māyum payate payobhiḥ 116ayam sa śiṅkte yena gauḥ abhīvṛtā 116mimāti māyum dhvasanau adhi śritā 116sā cittibhiḥ ni hi cakāra martyam 116vidyut bhavantī prati vavrim auhata 116anat śaye turagātu jīvam 116ejat dhruvam madhye ā pastyānām 116jīvaḥ mṛtasya carati svadhābhiḥ 116amartyaḥ martyenā sayoniḥ 116apaśyam gopām anipadyamānam 116ā ca parā ca pathibhiḥ carantam 116sa sadhrīcīḥ sa viṣūcīḥ vasānaḥ 116ā varīvarti bhuvaneṣu antar 116yaḥ īm cakāra na saḥ asya veda 116yaḥ īm dadarśa hiruk it nu tasmāt 116sa mātuḥ yonā parivītaḥ antar 116bahuprajāḥ nirṛtim ā viveśa 116dyauḥ me pitā janitā nābhiḥ atra 116bandhuḥ me mātā pṛthivī mahī iyam 116uttānayoḥ camvoḥ yoniḥ antar 116atrā pitā duhituḥ garbham ā adhāt 116pṛcchāmi tvā param antam pṛthivyāḥ 116pṛcchāmi yatra bhuvanasya nābhiḥ 116pṛcchāmi tvā vṛṣṇaḥ aśvasya retaḥ 116pṛcchāmi vācaḥ paramam vyoma 116iyam vediḥ paraḥ antaḥ pṛthivyāḥ 116ayam yajñaḥ bhuvanasya nābhiḥ 116ayam somaḥ vṛṣṇaḥ aśvasya retaḥ 116brahmā ayam vācaḥ paramam vyoma 116sapta ardhagarbhāḥ bhuvanasya retaḥ 116viṣṇoḥ tiṣThanti pradiśā vidharmaṇi 116te dhītibhiḥ manasā te vipaścitaḥ 116paribhuvaḥ pari bhavanti viśvataḥ 116na vi jānāmi yat iva idam asmi 116niṇyaḥ saṁnaddhaḥ manasā carāmi 116yadā mā ā agan prathamajāḥ ṛtasya 116āt it vācaḥ aśnuve bhāgam asyāḥ 116apāṅ prāṅ eti svadhayā gṛbhītaḥ 116amartyaḥ martyenā sayoniḥ 116tā śaśvantā viṣūcīnā viyantā 116ni anyam cikyuḥ na ni cikyuḥ anyam 116ṛcaḥ akṣare parame vyoman 116yasmin devāḥ adhi viśve niṣeduḥ 116yaḥ tat na veda kim ṛcā kariṣyati 116ye it tat viduḥ te ime sam āsate 116sūyavasāt bhagavatī hi bhūyāḥ 116atha u vayam bhagavantaḥ syāma 116addhi tṛṇam aghnye viśvadānīm 116piba śuddham udakam ācarantī 116gaurīḥ mimāya salilāni takṣatī 116ekapadī dvipadī sā catuṣpadī 116aṣTāpadī navapadī babhūvuṣī 116sahasrākṣarā parame vyoman 116tasyāḥ samudrāḥ adhi vi kṣaranti 116tena jīvanti pradiśaḥ catasraḥ 116tataḥ kṣarati akṣaram 116tat viśvam upa jīvati 116śakamayam dhūmam ārāt apaśyam 116viṣūvatā paraḥ enā avareṇa 116ukṣāṇam pṛśnim apacanta vīrāḥ 116tāni dharmāṇi prathamāni āsan 116trayaḥ keśinaḥ ṛtuthā vi cakṣate 116saṁvatsare vapate ekaḥ eṣām 116viśvam ekaḥ abhi caṣTe śacībhiḥ 116dhrājiḥ ekasya dadṛśe na rūpam 116catvāri vāk parimitā padāni 116tāni viduḥ brāhmaṇāḥ ye manīṣiṇaḥ 116guhā trīṇi nihitā na iṅgayanti 116turīyam vācaḥ manuṣyāḥ vadanti 116indram mitram varuṇam agnim āhuḥ 116atha u divyaḥ sa suparṇaḥ garutmān 116ekam sat viprā bahudhā vadanti 116agnim yamam mātariśvānam āhuḥ 116kṛṣṇam niyānam harayaḥ suparṇāḥ 116apaḥ vasānāḥ divam ut patanti 116te ā avavṛtran sadanāt ṛtasya 116āt it ghṛtena pṛthivī vi udyate 116dvādaśa pradhayaḥ cakram ekam 116trīṇi nabhyāni kaḥ u tat ciketa 116tasmin sākam triśatā na śaṅkavaḥ 116arpitāḥ ṣaṣTiḥ na calācalāsaḥ 116yaḥ te stanaḥ śaśayaḥ yaḥ mayobhūḥ 116yena viśvā puṣyasi vāryāṇi 116yaḥ ratnadhāḥ vasuvit yaḥ sudatraḥ 116sarasvati tam iha dhātave kar 116yajñena yajñam ayajanta devāḥ 116tāni dharmāṇi prathamāni āsan 116te ha nākam mahimānaḥ sacanta 116yatra pūrve sādhyāḥ santi devāḥ 116samānam etat udakam 116ut ca eti ava ca ahabhiḥ 116bhūmim parjanyāḥ jinvanti 116divam jinvanti agnayaḥ 116divyam suparṇam vāyasam bṛhantam 116apām garbham darśatam oṣadhīnām 116abhīpataḥ vṛṣTibhiḥ tarpayantam 116sarasvantam avase johavīmi 116kayā śubhā savayasaḥ sanīLāḥ 116samānyā marutaḥ sam mimikṣuḥ 116kayā matī kutaḥ etāsaḥ ete 116arcanti śuṣmam vṛṣaṇaḥ vasūyā 116kasya brahmāṇi jujuṣuḥ yuvānaḥ 116kaḥ adhvare marutaḥ ā vavarta 116śyenān iva dhrajataḥ antarikṣe 116kena mahā manasā rīramāma 116kutaḥ tvam indra māhinaḥ san 116ekaḥ yāsi satpate kim te itthā 116sam pṛcchase samarāṇaḥ śubhānaiḥ 116voceḥ tat naḥ harivaḥ yat te asme 116brahmāṇi me matayaḥ śam sutāsaḥ 116śuṣmaḥ iyarti prabhṛtaḥ me adriḥ 116ā śāsate prati haryanti ukthā 116imā harī vahataḥ tā naḥ accha 116ataḥ vayam antamebhiḥ yujānāḥ 116svakṣatrebhiḥ tanvaḥ śumbhamānāḥ 116mahobhiḥ etān upa yujmahe nu 116indra svadhām anu hi naḥ babhūtha 116kva syā vaḥ marutaḥ svadhā āsīt 116yat mām ekam samadhatta ahihatye 116aham hi ugraḥ taviṣaḥ tuviṣmān 116viśvasya śatroḥ anamam vadhasnaiḥ 116bhūri cakartha yujyebhiḥ asme 116samānebhiḥ vṛṣabha pauṁsyebhiḥ 116bhūrīṇi hi kṛṇavāmā śaviṣTha 116indra kratvā marutaḥ yat vaśāma 116vadhīm vṛtram marutaḥ indriyeṇa 116svena bhāmena taviṣaḥ babhūvān 116aham etāḥ manave viśvaścandrāḥ 116sugāḥ apaḥ cakara vajrabāhuḥ 116anuttam ā te maghavan nakiḥ nu 116na tvāvān asti devatā vidānaḥ 116na jāyamānaḥ naśate na jātaḥ 116yāni kariṣyāḥ* kṛṇuhi pravṛddha 116ekasya cit me vibhu astu ojaḥ 116yā nu dadhṛṣvān kṛṇavai manīṣā 116aham hi ūgraḥ marutaḥ vidānaḥ 116yāni cyavam indraḥ it īśe eṣām 116amandat mā marutaḥ stomaḥ atra 116yat me naraḥ śrutyam brahma cakra 116indrāya vṛṣṇe sumakhāya mahyam 116sakhye sakhāyaḥ tanve tanūbhiḥ 116eva it ete prati mā rocamānāḥ 116anedyaḥ śravaḥ ā iṣaḥ dadhānāḥ 116saṁcakṣyā marutaḥ candravarṇāḥ 116acchānta me chadayāthā ca nūnam 116kaḥ nu atra marutaḥ māmahe vaḥ 116pra yātana sakhīn acchā sakhāyaḥ 116manmāni citrāḥ apivātayantaḥ 116eṣām bhūta navedāḥ me ṛtānām 116ā yat duvasyāt duvase na kāruḥ 116asmān cakre mānyasya medhā 116ā u su vartta marutaḥ vipram accha 116imā brahmāṇi jaritā vaḥ arcat 116eṣa vaḥ stomaḥ marutaḥ iyam gīḥ 116māndāryasya mānyasya kāroḥ 116ā iṣā yāsīṣTa tanve vayām 116vidyāma iṣam vṛjanam jīradānum 116tat nu vocāma rabhasāya janmane 116pūrvam mahitvam vṛṣabhasya ketave 116aidhā iva yāman marutaḥ tuviṣvaṇaḥ 116yudhā iva śakrāḥ taviṣāṇi kartana 116nityam na sūnum madhu bibhrataḥ upa 116krīLanti krīLāḥ vidatheṣu ghṛṣvayaḥ 116nakṣanti rudrāḥ avasā namasvinam 116na mardhanti svatavasaḥ haviṣkṛtam 116yasmai ūmāsaḥ amṛtāḥ arāsata 116rāyaḥ poṣam ca haviṣā dadāśuṣe 116ukṣanti asmai marutaḥ hitāḥ iva 116purū rajāṁsi payasā mayobhuvaḥ 116ā ye rajāṁsi taviṣībhiḥ avyata 116pra vaḥ evāsaḥ svayatāsaḥ adhrajan 116bhayante viśvā bhuvanāni harmyā 116citraḥ vaḥ yāmaḥ prayatāsu ṛṣTiṣu 116yat tveṣayāmāḥ nadayanta parvatān 116divaḥ vā pṛṣTham naryāḥ acucyavuḥ 116viśvaḥ vaḥ ajman bhayate vanaspatiḥ 116rathīyantī iva pra jihīte oṣadhiḥ 116yūyam naḥ ugrāḥ marutaḥ sucetunā 116ariṣTagrāmāḥ sumatim pipartana 116yatrā vaḥ didyut radati krivirdatī 116riṇāti paśvaḥ sudhitā iva barhaṇā 116pra skambhadeṣṇāḥ anavabhrarādhasaḥ 116alātṛṇāsaḥ vidatheṣu suṣTutāḥ 116arcanti arkam madirasya pītaye 116viduḥ vīrasya prathamāni pauṁsyā 116śatabhujibhiḥ tam abhihruteḥ aghāt 116pūrbhiḥ rakṣatā marutaḥ yam āvata 116janam yam ugrāḥ tavasaḥ virapśinaḥ 116pāthanā śaṁsāt tanayasya puṣTiṣu 116viśvāni bhadrā marutaḥ ratheṣu vaḥ 116mithaspṛdhyā iva taviṣāṇi āhitā 116aṁseṣu ā vaḥ prapatheṣu khādayaḥ 116akṣaḥ vaḥ cakrā samayā vi vāvṛte 116bhūrīṇi bhadrā naryeṣu bāhuṣu 116vakṣassu rukmāḥ rabhasāsaḥ añjayaḥ 116aṁseṣu etāḥ paviṣu kṣurāḥ adhi 116vayaḥ na pakṣān vi anu śriyaḥ dhire 116mahāntaḥ mahnā vibhvaḥ vibhūtayaḥ 116dūredṛśaḥ ye divyāḥ iva stṛbhiḥ 116mandrāḥ sujihvāḥ svaritāraḥ āsabhiḥ 116sammiślāḥ indre marutaḥ pariṣTubhaḥ 116tat vaḥ sujātāḥ marutaḥ mahitvanam 116dīrgham vaḥ dātram aditeḥ iva vratam 116indraḥ cana tyajasā vi hruṇāti tat 116janāya yasmai sukṛte arādhvam 116tat vaḥ jāmitvam marutaḥ pare yuge 116purū yat śaṁsam amṛtāsaḥ āvata 116ayā dhiyā manave śruṣTim āvyā 116sākam naraḥ daṁsanaiḥ ā cikitrire 116yena dīrgham marutaḥ śūśavāma 116yuṣmākena parīṇasā turāsaḥ 116ā yat tatanan vṛjane janāsaḥ 116ebhiḥ yajñebhiḥ tat abhi iṣTim aśyām 116eṣa vaḥ stomaḥ marutaḥ iyam gīḥ 116māndāryasya mānyasya kāroḥ 116ā iṣā yāsīṣTa tanve vayām 116vidyāma iṣam vṛjanam jīradānum 116sahasram te indra ūtayaḥ naḥ 116sahasram iṣaḥ harivaḥ gūrtatamāḥ 116sahasram rāyaḥ mādayadhyai 116sahasriṇaḥ upa naḥ yantu vājāḥ 116ā naḥ avobhiḥ marutaḥ yāntu acchā 116jyeṣThebhiḥ vā bṛhaddivaiḥ sumāyāḥ 116adha yat eṣām niyutaḥ paramāḥ 116samudrasya cit dhanayanta pāre 116mimyakṣa yeṣu sudhitā ghṛtācī 116hiraṇyanirṇik uparā na ṛṣTiḥ 116guhā carantī manuṣaḥ na yoṣā 116sabhāvatī vidathyā iva sam vāk 116parā śubhrāḥ ayāsaḥ yavyā 116sādhāraṇyā iva marutaḥ mimikṣuḥ 116na rodasī apa nudanta ghorāḥ 116juṣanta vṛdham sakhyāya devāḥ 116joṣat yat īm asuryā sacadhyai 116viṣitastukā rodasī nṛmaṇāḥ 116ā sūryā iva vidhataḥ ratham gāt 116tveṣapratīkā nabhasaḥ na ityā 116ā sthāpayanta yuvatim yuvānaḥ 116śubhe nimiṣlām vidatheṣu pajrām 116arkaḥ yat vaḥ marutaḥ haviṣmān 116gāyat gātham sutasomaḥ duvasyan 116pra tam vivakmi vakmyaḥ yaḥ eṣām 116marutām mahimā satyaḥ asti 116sacā yat īm vṛṣamaṇāḥ ahaṁyuḥ 116sthirā cit janīḥ vahate subhāgāḥ 116pānti mitrāvaruṇau avadyāt 116cayate īm aryamā u apraśastān 116uta cyavante acyutā dhruvāṇi 116vāvṛdhe īm marutaḥ dātivāraḥ 116nahī nu vaḥ marutaḥ anti asme 116ārāttāt cit śavasaḥ antam āpuḥ 116te dhṛṣṇunā śavasā śūśuvāṁsaḥ 116arṇaḥ na dveṣaḥ dhṛṣatā pari sthuḥ 116vayam adya indrasya preṣThāḥ 116vayam śvaḥ vocemahi samarye 116vayam purā mahi ca naḥ anu dyūn 116tat naḥ ṛbhukṣāḥ narām anu syāt 116eṣa vaḥ stomaḥ marutaḥ iyam gīḥ 116māndāryasya mānyasya kāroḥ 116ā iṣā yāsīṣTa tanve vayām 116vidyāma iṣam vṛjanam jīradānum 116yajñāyajñā vaḥ samanā tuturvaṇiḥ 116dhiyaṁdhiyam vaḥ devayāḥ u dadhidhve 116ā vaḥ arvācaḥ suvitāya rodasyoḥ 116mahe vavṛtyām avase suvṛktibhiḥ 116vavrāsaḥ na ye svajāḥ svatavasaḥ 116iṣam svar abhijāyanta dhūtayaḥ 116sahasriyāsaḥ apām na ūrmayaḥ 116āsā gāvaḥ vandyāsaḥ na ukṣaṇaḥ 116somāsaḥ na ye sutāḥ tṛptāṁśavaḥ 116hṛtsu pītāsaḥ duvasaḥ na āsate 116ā eṣām aṁseṣu rambhiṇī iva rārabhe 116hasteṣu khādiḥ ca kṛtiḥ ca sam dadhe 116ava svayuktāḥ divaḥ ā vṛthā yayuḥ 116amartyāḥ kaśayā codata tmanā 116areṇavaḥ tuvijātāḥ acucyavuḥ 116dṛLhāni cit marutaḥ bhrājadṛṣTayaḥ 116kaḥ vaḥ antar marutaḥ ṛṣTividyutaḥ 116rejati tmanā hanvā iva jihvayā 116dhanvacyutaḥ iṣām na yāmani 116purupraiṣāḥ ahanyaḥ na etaśaḥ 116kva svit asya rajasaḥ mahaḥ param 116kva avaram marutaḥ yasmin āyaya 116yat cyāvayatha vithurā iva saṁhitam 116vi adriṇā patatha tveṣam arṇavam 116sātiḥ na vaḥ amavatī svarvatī 116tveṣā vipākā marutaḥ pipiṣvatī 116bhadrā vaḥ rātiḥ pṛṇataḥ na dakṣiṇā 116pṛthujrayī asuryā iva jañjatī 116prati stobhanti sindhavaḥ pavibhyaḥ 116yat abhriyām vācam udīrayanti 116ava smayanta vidyutaḥ pṛthivyām 116yadī ghṛtam marutaḥ pruṣṇuvanti 116asūta pṛśniḥ mahate raṇāya 116tveṣam ayāsām marutām anīkam 116te sapsarāsaḥ janayanta abhvam 116āt it svadhām iṣirām pari apaśyan 116eṣa vaḥ stomaḥ marutaḥ iyam gīḥ 116māndāryasya mānyasya kāroḥ 116ā iṣā yāsīṣTa tanve vayām 116vidyāma iṣam vṛjanam jīradānum 116mahaḥ cit tvam indra yataḥ etān 116mahaḥ cit asi tyajasaḥ varūtā 116sa naḥ vedhaḥ marutām cikitvān 116sumnā vanuṣva tava hi preṣThā 116ayujran te indra viśvakṛṣTīḥ 116vidānāsaḥ niṣṣidhaḥ martyatrā 116marutām pṛtsutiḥ hāsamānā 116svarmīLhasya pradhanasya sātau 116amyak sā te indra ṛṣTiḥ asme 116sanemi abhvam marutaḥ junanti 116agniḥ cit hi sma atase śuśukvān 116āpaḥ na dvīpam dadhati prayāṁsi 116tvam tū naḥ indra tam rayim dāḥ 116ojiṣThayā dakṣiṇayā iva rātim 116stutaḥ ca yāḥ te cakananta vāyoḥ 116stanam na madhvaḥ pīpayanta vājaiḥ 116tve rāyaḥ indra tośatamāḥ 116praṇetāraḥ kasya cit ṛtāyoḥ 116te su naḥ marutaḥ mṛLayantu 116ye smā purā gātūyanti iva devāḥ 116prati pra yāhi indra mīLhuṣaḥ nṛṛn 116mahaḥ pārthive sadane yatasva 116adha yat eṣām pṛthubudhnāsaḥ etāḥ 116tīrthe na aryaḥ pauṁsyāni tasthuḥ 116prati ghorāṇām etānām ayāsām 116marutām śṛṇve āyatām upabdiḥ 116ye martyam pṛtanāyantam ūmaiḥ 116ṛṇāvānam na patayanta sargaiḥ 116tvam mānebhyaḥ indra viśvajanyāḥ 116radā marudbhiḥ śurudhaḥ goagrāḥ 116stavānebhiḥ stavase deva devaiḥ 116vidyāma iṣam vṛjanam jīradānum 117na nūnam asti na u śvaḥ 117kaḥ tat veda yat adbhutam 117anyasya cittam abhi saṁcareṇyam 117uta ādhītam vi naśyati 117kim naḥ indra jighāṁsasi 117bhrātaraḥ marutaḥ tava 117tebhiḥ kalpasva sādhuyā 117mā naḥ samaraṇe vadhīḥ 117kim naḥ bhrātar agastya 117sakhā san ati manyase 117vidmā hi te yathā manaḥ 117asmabhyam it na ditsasi 117aram kṛṇvantu vedim 117sam agnim indhatām puraḥ 117tatra amṛtasya cetanam 117yajñam te tanavāvahai 117tvam īśiṣe vasupate vasūnām 117tvam mitrāṇām mitrapate dheṣThaḥ 117indra tvam marudbhiḥ sam vadasva 117adha pra aśāna ṛtuthā havīṁṣi 117prati vaḥ enā namasā aham emi 117sūktena bhikṣe sumatim turāṇām 117rarāṇatā marutaḥ vedyābhiḥ 117ni heLaḥ dhatta vi mucadhvam aśvān 117eṣa vaḥ stomaḥ marutaḥ namasvān 117hṛdā taṣTaḥ manasā dhāyi devāḥ 117upa īm ā yāta manasā juṣāṇāḥ 117yūyam hi sthā namasaḥ it vṛdhāsaḥ 117stutāsaḥ naḥ marutaḥ mṛLayantu 117uta stutaḥ maghavā śambhaviṣThaḥ 117ūrdhvā naḥ santu komyā vanāni 117ahāni viśvā marutaḥ jigīṣā 117asmāt aham taviṣāt īṣamāṇaḥ 117indrāt bhiyā marutaḥ rejamānaḥ 117yuṣmabhyam havyā niśitāni āsan 117tāni āre cakṛmā mṛLatā naḥ 117yena mānāsaḥ citayante usrāḥ 117vyuṣTiṣu śavasā śaśvatīnām 117sa naḥ marudbhiḥ vṛṣabha śravaḥ dhāḥ 117ugraḥ ugrebhiḥ sthaviraḥ sahodāḥ 117tvam pāhi indra sahīyasaḥ nṛṛn 117bhavā marudbhiḥ avayātaheLāḥ 117supraketebhiḥ sāsahiḥ dadhānaḥ 117vidyāma iṣam vṛjanam jīradānum 117citraḥ vaḥ astu yāmaḥ 117citraḥ ūtī sudānavaḥ 117marutaḥ ahibhānavaḥ 117āre sā vaḥ sudānavaḥ 117marutaḥ ṛñjatī śaruḥ 117āre aśmā yam asyatha 117tṛṇaskandasya nu viśaḥ 117pari vṛṅkta sudānavaḥ 117ūrdhvān naḥ karta jīvase 117gāyat sāma nabhanyam yathā veḥ 117arcāma tat vāvṛdhānam svarvat 117gāvaḥ dhenavaḥ barhiṣi adabdhāḥ 117ā yat sadmānam divyam vivāsān 117arcat vṛṣā vṛṣabhiḥ sveduhavyaiḥ 117mṛgaḥ na aśnaḥ ati yat juguryāt 117pra mandayuḥ manām gūrta hotā 117bharate maryaḥ mithunā yajatraḥ 117nakṣat hotā pari sadma mitā yan 117bharat garbham ā śaradaḥ pṛthivyāḥ 117krandat aśvaḥ nayamānaḥ ruvat gauḥ 117antar dūtaḥ na rodasī carat vāk 117tā karma aṣatarā asmai 117pra cyautnāni devayantaḥ bharante 117jujoṣat indraḥ dasmavarcāḥ 117nāsatyā iva sugmyaḥ ratheṣThāḥ 117tam u stuhi indram yaḥ ha satvā 117yaḥ śūraḥ maghavā yaḥ ratheṣThāḥ 117pratīcaḥ cit yodhīyān vṛṣaṇvān 117vavavruṣaḥ cit tamasaḥ vihantā 117pra yat itthā mahinā nṛbhyaḥ asti 117aram rodasī kakṣye na asmai 117sam vivye indraḥ vṛjanam na bhūmā 117bharti svadhāvān opaśam iva dyām 117samatsu tvā śūra satām urāṇam 117prapathintamam paritaṁsayadhyai 117sajoṣasaḥ indram made kṣoṇīḥ 117sūrim cit ye anumadanti vājaiḥ 117evā hi te śam savanā samudre 117āpaḥ yat te āsu madanti devīḥ 117viśvā te anu joṣyā bhūt gauḥ 117sūrīn cit yadi dhiṣā veṣi janān 117asāma yathā suṣakhāyaḥ ena 117svabhiṣTayaḥ narām na śaṁsaiḥ 117asat yathā naḥ indraḥ vandaneṣThāḥ 117turaḥ na karma nayamānaḥ ukthā 117viṣpardhasaḥ narām na śaṁsaiḥ 117asmāka asat indraḥ vajrahastaḥ 117mitrāyuvaḥ na pūrpatim suśiṣTau 117madhyāyuvaḥ upa śikṣanti yajñaiḥ 117yajñaḥ hi sma indram kaḥ cit ṛndhan 117juhurāṇaḥ cit manasā pariyan 117tīrthe na acchā tātṛṣāṇam okaḥ 117dīrghaḥ na sidhram ā kṛṇoti adhvā 117mā u sū naḥ indra atra pṛtsu devaiḥ 117asti hi smā te śuṣmin avayāḥ 117mahaḥ cit yasya mīLhuṣaḥ yavyā 117haviṣmataḥ marutaḥ vandate gīḥ 117eṣa stomaḥ indra tubhyam asme 117etena gātum harivaḥ vidaḥ naḥ 117ā naḥ vavṛtyāḥ suvitāya deva 117vidyāma iṣam vṛjanam jīradānum 117tvam rājā indra ye ca devāḥ 117rakṣā nṛṛn pāhi asura tvam asmān 117tvam satpatiḥ maghavā naḥ tarutraḥ 117tvam satyaḥ vasavānaḥ sahodāḥ 117danaḥ viśaḥ indra mṛdhravācaḥ 117sapta yat puraḥ śarma śāradīḥ dart 117ṛṇoḥ apaḥ anavadya arṇāḥ 117yūne vṛtram purukutsāya randhīḥ 117ajā vṛtaḥ indra śūrapatnīḥ 117dyām ca yebhiḥ puruhūta nūnam 117rakṣa u agnim aśuṣam tūrvayāṇam 117siṁhaḥ na dame apāṁsi vastoḥ 117śeṣan nu te indra sasmin yonau 117praśastaye pavīravasya mahnā 117sṛjat arṇāṁsi ava yat yudhā gāḥ 117tiṣThat harī dhṛṣatā mṛṣTa vājān 117vaha kutsam indra yasmin cākan 117syūmanyū ṛjrā vātasya aśvā 117pra sūraḥ cakram vṛhatāt abhīke 117abhi spṛdhaḥ yāsiṣat vajrabāhuḥ 117jaghanvān indra mitrerūn 117codapravṛddhaḥ harivaḥ adāśūn 117pra ye paśyan aryamaṇam sacā āyoḥ 117tvayā śūrtāḥ vahamānāḥ apatyam 117rapat kaviḥ indra arkasātau 117kṣām dāsāya upabarhaṇīm kar 117karat tisraḥ maghavā dānucitrāḥ 117ni duryoṇe kuyavācam mṛdhi śret 117sanā tā te indra navyāḥ ā aguḥ 117sahaḥ nabhaḥ aviraṇāya pūrvīḥ 117bhinat puraḥ na bhidaḥ adevīḥ 117nanamaḥ vadhar adevasya pīyoḥ 117tvam dhuniḥ indra dhunimatīḥ 117ṛṇoḥ apaḥ sīrāḥ na sravantīḥ 117pra yat samudram ati śūra parṣi 117pārayā turvaśam yadum svasti 117tvam asmākam indra viśvadha syāḥ 117avṛkatamaḥ narām nṛpātā 117sa naḥ viśvāsām spṛdhām sahodāḥ 117vidyāma iṣam vṛjanam jīradānum 117matsi apāyi te mahaḥ 117pātrasya iva harivaḥ matsaraḥ madaḥ 117vṛṣā te vṛṣṇe induḥ 117vājī sahasrasātamaḥ 117ā naḥ te gantu matsaraḥ 117vṛṣā madaḥ vareṇyaḥ 117sahāvān indra sānasiḥ 117pṛtanāṣāT amartyaḥ 117tvam hi śūraḥ sanitā 117codayaḥ manuṣaḥ ratham 117sahāvān dasyum avratam 117oṣaḥ pātram na śociṣā 117muṣāya sūryam kave 117cakram īśānaḥ ojasā 117vaha śuṣṇāya vadham 117kutsam vātasya aśvaiḥ 117śuṣmintamaḥ hi te madaḥ 117dyumnintamaḥ uta kratuḥ 117vṛtraghnā varivovidā 117maṁsīṣThāḥ aśvasātamaḥ 117yathā pūrvebhyaḥ jaritṛbhyaḥ indra 117mayaḥ iva āpaḥ na tṛṣyate babhūtha 117tām anu tvā nividam johavīmi 117vidyāma iṣam vṛjanam jīradānum 117matsi naḥ vasyaiṣTaye 117indram indo vṛṣā ā viśa 117ṛghāyamāṇaḥ invasi 117śatrum anti na vindasi 117tasmin ā veśayā giraḥ 117yaḥ ekaḥ carṣaṇīnām 117anu svadhā yam upyate 117yavam na carkṛṣat vṛṣā 117yasya viśvāni hastayoḥ 117pañca kṣitīnām vasu 117spāśayasva yaḥ asmadhruk 117divyā iva aśaniḥ jahi 117asunvantam samam jahi 117dūṇāśam yaḥ na te mayaḥ 117asmabhyam asya vedanam 117daddhi sūriḥ cit ohate 117āvaḥ yasya dvibarhasaḥ 117arkeṣu sānuṣak asat 117ājau indrasya indo 117pra āvaḥ vājeṣu vājinam 117yathā pūrvebhyaḥ jaritṛbhyaḥ indra 117mayaḥ iva āpaḥ na tṛṣyate babhūtha 117tām anu tvā nividam johavīmi 117vidyāma iṣam vṛjanam jīradānum 117ā carṣaṇiprāḥ vṛṣabhaḥ janānām 117rājā kṛṣTīnām puruhūtaḥ indraḥ 117stutaḥ śravasyan avasā upa madrik 117yuktvā harī vṛṣaṇā ā yāhi arvāṅ 117ye te vṛṣaṇaḥ vṛṣabhāsaḥ indra 117brahmayujaḥ vṛṣarathāsaḥ atyāḥ 117tān ā tiṣTha tebhiḥ ā yāhi arvāṅ 117havāmahe tvā sute indra some 117ā tiṣTha ratham vṛṣaṇam vṛṣā te 117sutaḥ somaḥ pariṣiktā madhūni 117yuktvā vṛṣabhyām vṛṣabha kṣitīnām 117haribhyām yāhi pravatā upa madrik 117ayam yajñaḥ devayāḥ ayam miyedhaḥ 117imā brahmāṇi ayam indra somaḥ 117stīrṇam barhiḥ ā tu śakra pra yāhi 117pibā niṣadya vi mucā harī iha 117ā u suṣTutaḥ indra yāhi arvāṅ 117upa brahmāṇi mānyasya kāroḥ 117vidyāma vastoḥ avasā gṛṇantaḥ 117vidyāma iṣam vṛjanam jīradānum 117yat ha syā te indra śruṣTiḥ asti 117yayā babhūtha jaritṛbhyaḥ ūtī 117mā naḥ kāmam mahayantam ā dhak 117viśvā te aśyām pari āpaḥ āyoḥ 117na ghā rājā indraḥ ā dabhat naḥ 117yā nu svasārā kṛṇavanta yonau 117āpaḥ cit asmai sutukāḥ aveṣan 117gamat naḥ indraḥ sakhyā vayaḥ ca 117jetā nṛbhiḥ indraḥ pṛtsu śūraḥ 117śrotā havam nādhamānasya kāroḥ 117prabhartā ratham dāśuṣaḥ upāke 117udyantā giraḥ yadi ca tmanā bhūt 117evā nṛbhiḥ indraḥ suśravasyā 117prakhādaḥ pṛkṣaḥ abhi mitriṇaḥ bhūt 117samarye iṣaḥ stavate vivāci 117satrākaraḥ yajamānasya śaṁsaḥ 117tvayā vayam maghavan indra śatrūn 117abhi syāma mahataḥ manyamānān 117tvam trātā tvam u naḥ vṛdhe bhūḥ 117vidyāma iṣam vṛjanam jīradānum 117pūrvīḥ aham śaradaḥ śaśramāṇā 117doṣāḥ vastoḥ uṣasaḥ jarayantīḥ 117mināti śriyam jarimā tanūnām 117api ū nu patnīḥ vṛṣaṇaḥ jagamyuḥ 117ye cit hi pūrve ṛtasāpaḥ āsan 117sākam devebhiḥ avadan ṛtāni 117te cit ava asuḥ nahi antam āpuḥ 117sam ū nu patnīḥ vṛṣabhiḥ jagamyuḥ 117na mṛṣā śrāntam yat avanti devāḥ 117viśvāḥ it spṛdhaḥ abhi aśnavāva 117jayāva it atra śatanītham ājim 117yat samyañcā mithunau abhi ajāva 117nadasya mā rudhataḥ kāmaḥ ā agan 117itaḥ ājātaḥ amutaḥ kutaḥ cit 117lopāmudrā vṛṣaṇam niḥ riṇāti 117dhīram adhīrā dhayati śvasantam 117imam nu somam antitaḥ 117hṛtsu pītam upa bruve 117yat sīm āgaḥ cakṛmā tat su mṛLatu 117pulukāmaḥ hi martyaḥ 117agastyaḥ khanamānaḥ khanitraiḥ 117prajām apatyam balam icchamānaḥ 117ubhau varṇau ṛṣiḥ ugraḥ pupoṣa 117satyāḥ deveṣu āśiṣaḥ jagāma 118yuvoḥ rajāṁsi suyamāsaḥ aśvāḥ 118rathaḥ yat vām pari arṇāṁsi dīyat 118hiraṇyayāḥ vām pavayaḥ pruṣāyan 118madhvaḥ pibantau uṣasaḥ sacethe 118yuvam atyasya ava nakṣathaḥ yat 118vipatmanaḥ naryasya prayajyoḥ 118svasā yat vām viśvagūrtī bharāti 118vājāya īTTe madhupau iṣe ca 118yuvam payaḥ usriyāyām adhattam 118pakvam āmāyām ava pūrvyam goḥ 118antar yat vaninaḥ vām ṛtapsū 118hvāraḥ na śuciḥ yajate haviṣmān 118yuvam ha gharmam madhumantam atraye 118apaḥ na kṣodaḥ avṛṇītam eṣe 118tat vām narau aśvinā paśvaiṣTiḥ 118rathyā iva cakrā prati yanti madhvaḥ 118ā vām dānāya vavṛtīya dasrā 118goḥ ohena taugryaḥ na jivriḥ 118apaḥ kṣoṇī sacate māhinā vām 118jūrṇaḥ vām akṣuḥ aṁhasaḥ yajatrā 118ni yat yuvethe niyutaḥ sudānū 118upa svadhābhiḥ sṛjathaḥ puraṁdhim 118preṣat veṣat vātaḥ na sūriḥ 118ā mahe dade suvrataḥ na vājam 118vayam cit hi vām jaritāraḥ satyāḥ 118vipanyāmahe vi paṇiḥ hitāvān 118adhā cit hi sma aśvinau anindyā 118pāthaḥ hi smā vṛṣaṇau antidevam 118yuvam cit hi sma aśvinau anu dyūn 118virudrasya prasravaṇasya sātau 118agastyaḥ narām nṛṣu praśastaḥ 118kārādhunī iva citayat sahasraiḥ 118pra yat vahethe mahinā rathasya 118pra syandrā yāthaḥ manuṣaḥ na hotā 118dhattam sūribhyaḥ uta vā svaśvyam 118nāsatyā rayiṣācaḥ syāma 118tam vām ratham vayam adyā huvema 118stomaiḥ aśvinā suvitāya navyam 118ariṣTanemim pari dyām iyānam 118vidyāma iṣam vṛjanam jīradānum 118kat u preṣThau iṣām rayīṇām 118adhvaryantā yat unninīthaḥ apām 118ayam vām yajñaḥ akṛta praśastim 118vasudhitī avitārā janānām 118ā vām aśvāsaḥ śucayaḥ payaspāḥ 118vātaraṁhasaḥ divyāsaḥ atyāḥ 118manojuvaḥ vṛṣaṇaḥ vītapṛṣThāḥ 118ā iha svarājaḥ aśvinā vahantu 118ā vām rathaḥ avaniḥ na pravatvān 118sṛpravandhuraḥ suvitāya gamyāḥ 118vṛṣṇaḥ sthātārā manasaḥ javīyān 118ahampūrvaḥ yajataḥ dhiṣṇyā yaḥ 118iheha jātā sam avāvaśītām 118arepasā tanvā nāmabhiḥ svaiḥ 118jiṣṇuḥ vām anyaḥ sumakhasya sūriḥ 118divaḥ anyaḥ subhagaḥ putraḥ ūhe 118pra vām niceruḥ kakuhaḥ vaśān anu 118piśaṅgarūpaḥ sadanāni gamyāḥ 118harī anyasya pīpayanta vājaiḥ 118mathrā rajāṁsi aśvinā vi ghoṣaiḥ 118pra vām śaradvān vṛṣabhaḥ na niṣṣāT 118pūrvīḥ iṣaḥ carati madhvaḥ iṣṇan 118evaiḥ anyasya pīpayanta vājaiḥ 118veṣantīḥ ūrdhvāḥ nadyaḥ naḥ ā aguḥ 118asarji vām sthavirā vedhasā gīḥ 118bāLhe aśvinā tredhā kṣarantī 118upastutau avatam nādhamānam 118yāman ayāman śṛṇutam havam me 118uta syā vām ruśataḥ vapsasaḥ gīḥ 118tribarhiṣi sadasi pinvate nṛṛn 118vṛṣā vām meghaḥ vṛṣaṇā pīpāya 118goḥ na seke manuṣaḥ daśasyan 118yuvām pūṣā iva aśvinā puraṁdhiḥ 118agnim uṣām na jarate haviṣmān 118huve yat vām varivasyā gṛṇānaḥ 118vidyāma iṣam vṛjanam jīradānum 118abhūt idam vayunam ā u su bhūṣatā 118rathaḥ vṛṣaṇvān madatā manīṣiṇaḥ 118dhiyaṁjinvā dhiṣṇyā viśpalāvasū 118divaḥ napātā sukṛte śucivratā 118indratamā hi dhiṣṇyā maruttamā 118dasrā daṁsiṣThā rathyā rathītamā 118pūrṇam ratham vahethe madhvaḥ ācitam 118tena dāśvāṁsam upa yāthaḥ aśvinā 118kim atra dasrā kṛṇuthaḥ kim āsāthe 118janaḥ yaḥ kaḥ cit ahaviḥ mahīyate 118ati kramiṣTam juratam paṇeḥ asum 118jyotiḥ viprāya kṛṇutam vacasyave 118jambhayatam abhitaḥ rāyataḥ śunaḥ 118hatam mṛdhaḥ vidathuḥ tāni aśvinā 118vācaṁvācam jarituḥ ratninīm kṛtam 118ubhā śaṁsam nāsatyā avatam mama 118yuvam etam cakrathuḥ sindhuṣu plavam 118ātmanvantam pakṣiṇam taugryāya kam 118yena devatrā manasā nirūhathuḥ 118supaptanī petathuḥ kṣodasaḥ mahaḥ 118avaviddham taugryam apsu antar 118anārambhaṇe tamasi praviddham 118catasraḥ nāvaḥ jaThalasya juṣTāḥ 118ut aśvibhyām iṣitāḥ pārayanti 118kaḥ svit vṛkṣaḥ niṣThitaḥ madhye arṇasaḥ 118yam taugryaḥ nādhitaḥ paryaṣasvajat 118parṇā mṛgasya pataroḥ iva ārabhe 118ut aśvinau ūhathuḥ śromatāya kam 118tat vām narā nāsatyau anu syāt 118yat vām mānāsaḥ ucatham avocan 118asmāt adya sadasaḥ somyāt ā 118vidyāma iṣam vṛjanam jīradānum 118tam yuñjāthām manasaḥ yaḥ javīyān 118trivandhuraḥ vṛṣaṇā yaḥ tricakraḥ 118yena upayāthaḥ sukṛtaḥ duroṇam 118tridhātunā patathaḥ viḥ na parṇaiḥ 118suvṛt rathaḥ vartate yan abhi kṣām 118yat tiṣThathaḥ kratumantā anu pṛkṣe 118vapuḥ vapuṣyā sacatām iyam gīḥ 118divaḥ duhitrā uṣasā sacethe 118ā tiṣThatam suvṛtam yaḥ rathaḥ vām 118anu vratāni vartate haviṣmān 118yena narā nāsatyā iṣayadhyai 118vartiḥ yāthaḥ tanayāya tmane ca 118mā vām vṛkaḥ mā vṛkīḥ ā dadharṣīt 118mā pari varktam uta mā ati dhaktam 118ayam vām bhāgaḥ nihitaḥ iyam gīḥ 118dasrau ime vām nidhayaḥ madhūnām 118yuvām gotamaḥ purumīLhaḥ atriḥ 118dasrā havate avase haviṣmān 118diśam na diṣTām ṛjūyā iva yantā 118ā me havam nāsatyā upa yātam 118atāriṣma tamasaḥ pāram asya 118prati vām stomaḥ aśvinau adhāyi 118ā iha yātam pathibhiḥ devayānaiḥ 118vidyāma iṣam vṛjanam jīradānum 118tā vām adya tau aparam huvema 118ucchantyām uṣasi vahniḥ ukthaiḥ 118nāsatyā kuha cit santau aryaḥ 118divaḥ napātā sudāstarāya 118asme ū su vṛṣaṇā mādayethām 118ut paṇīn hatam ūrmyā madantā 118śrutam me acchoktibhiḥ matīnām 118eṣTā narā nicetārā ca karṇaiḥ 118śriye pūṣan iṣukṛtā iva devā 118nāsatyā vahatum sūryāyāḥ 118vacyante vām kakuhāḥ apsu jātāḥ 118yugā jūrṇā iva varuṇasya bhūreḥ 118asme sā vām mādhvī rātiḥ astu 118stomam hinotam mānyasya kāroḥ 118anu yat vām śravasyā sudānū 118suvīryāya carṣaṇayaḥ madanti 118eṣa vām stomaḥ aśvinau akāri 118mānebhiḥ maghavānā suvṛkti 118yātam vartiḥ tanayāya tmane ca 118agastye nāsatyā madantā 118atāriṣma tamasaḥ pāram asya 118prati vām stomaḥ aśvinau adhāyi 118ā iha yātam pathibhiḥ devayānaiḥ 118vidyāma iṣam vṛjanam jīradānum 118katarā pūrvā katarā aparā ayoḥ 118kathā jāte kavayaḥ kaḥ vi veda 118viśvam tmanā bibhṛtaḥ yat ha nāma 118vi vartete ahanī cakriyā iva 118bhūrim dve acarantī carantam 118padvantam garbham apadī dadhāte 118nityam na sūnum pitroḥ upasthe 118dyāvā rakṣatam pṛthivī naḥ abhvāt 118anehaḥ dātram aditeḥ anarvam 118huve svarvat avadham namasvat 118tat rodasī janayatam jaritre 118dyāvā rakṣatam pṛthivī naḥ abhvāt 118atapyamāne avasā avantī 118anu syāma rodasī devaputre 118ubhe devānām ubhayebhiḥ ahnām 118dyāvā rakṣatam pṛthivī naḥ abhvāt 118saṁgacchamāne yuvatī samante 118svasārā jāmī pitroḥ upasthe 118abhijighrantī bhuvanasya nābhim 118dyāvā rakṣatam pṛthivī naḥ abhvāt 118urvī sadmanī bṛhatī ṛtena 118huve devānām avasā janitrī 118dadhāte ye amṛtam supratīke 118dyāvā rakṣatam pṛthivī naḥ abhvāt 118urvī pṛthvī bahule dūreante 118upa bruve namasā yajñe asmin 118dadhāte ye subhage supratūrtī 118dyāvā rakṣatam pṛthivī naḥ abhvāt 118devān vā yat cakṛmā kat cit āgaḥ 118sakhāyam vā sadam it jāspatim vā 118iyam dhīḥ bhūyāḥ avayānam eṣām 118dyāvā rakṣatam pṛthivī naḥ abhvāt 118ubhā śaṁsā naryā mām aviṣTām 118ubhe mām ūtī avasā sacetām 118bhūri cit aryaḥ sudāstarāya 118iṣā madantaḥ iṣayema devāḥ 118ṛtam dive tat avocam pṛthivyai 118abhiśrāvāya prathamam sumedhāḥ 118pātām avadyāt duritāt abhīke 118pitā mātā ca rakṣatām avobhiḥ 118idam dyāvāpṛthivī satyam astu 118pitar mātar yat iha upabruve vām 118bhūtam devānām avame avobhiḥ 118vidyāma iṣam vṛjanam jīradānum 118ā naḥ iLābhiḥ vidathe suśasti 118viśvānaraḥ savitā devaḥ etu 118api yathā yuvānaḥ matsathā naḥ 118viśvam jagat abhipitve manīṣā 118ā naḥ viśve āskrāḥ gamantu devāḥ 118mitraḥ aryamā varuṇaḥ sajoṣāḥ 118bhuvan yathā naḥ viśve vṛdhāsaḥ 118karan suṣāhā vithuram na śavaḥ 118preṣTham vaḥ atithim gṛṇīṣe 118agnim śastibhiḥ turvaṇiḥ sajoṣāḥ 118asat yathā naḥ varuṇaḥ sukīrtiḥ 118iṣaḥ ca parṣat arigūrtaḥ sūriḥ 118upa vaḥ ā īṣe namasā jigīṣā 118uṣāsānaktā sudughā iva dhenuḥ 118samāne ahan vimimānaḥ arkam 118viṣurūpe payasi sasmin ūdhan 118uta naḥ ahiḥ budhnyaḥ mayaḥ kar 118śiśum na pipyuṣī iva veti sindhuḥ 118yena napātam apām junāma 118manojuvaḥ vṛṣaṇaḥ yam vahanti 118uta naḥ īm tvaṣTā ā gantu acchā 118smat sūribhiḥ abhipitve sajoṣāḥ 118ā vṛtrahā indraḥ carṣaṇiprāḥ 118tuviṣTamaḥ narām naḥ iha gamyāḥ 118uta naḥ īm matayaḥ aśvayogāḥ 118śiśum na gāvaḥ taruṇam rihanti 118tam īm giraḥ janayaḥ na patnīḥ 118surabhiṣTamam narām nasanta 118uta naḥ īm marutaḥ vṛddhasenāḥ 118smat rodasī samanasaḥ sadantu 118pṛṣadaśvāsaḥ avanayaḥ na rathāḥ 118riśādasaḥ mitrayujaḥ na devāḥ 118pra nu yat eṣām mahinā cikitre 118pra yuñjate prayujaḥ te suvṛkti 118adha yat eṣām sudine na śaruḥ 118viśvam ā iriṇam pruṣāyanta senāḥ 118pra u aśvinau avase kṛṇudhvam 118pra pūṣaṇam svatavasaḥ hi santi 118adveṣaḥ viṣṇuḥ vātaḥ ṛbhukṣāḥ 118acchā sumnāya vavṛtīya devān 118iyam sā vaḥ asme dīdhitiḥ yajatrāḥ 118apiprāṇī ca sadanī ca bhūyāḥ 118ni yā deveṣu yatate vasūyuḥ 118vidyāma iṣam vṛjanam jīradānum 118pitum nu stoṣam 118mahaḥ dharmāṇam taviṣīm 118yasya tritaḥ vi ojasā 118vṛtram viparvam ardayat 118svādo pito madho pito 118vayam tvā vavṛmahe 118asmākam avitā bhava 118upa naḥ pito ā cara 118śivaḥ śivābhiḥ ūtibhiḥ 118mayobhuḥ adviṣeṇyaḥ 118sakhā suśevaḥ advayāḥ 118tava tye pito rasāḥ 118rajāṁsi anu viṣThitāḥ 118divi vātāḥ iva śritāḥ 118tava tye pito dadataḥ 118tava svādiṣTha te pito 118pra svādmānaḥ rasānām 118tuvigrīvāḥ iva īrate 118tve pito mahānām 118devānām manaḥ hitam 118akāri cāru ketunā 118tava ahim avasā avadhīt 118yat adaḥ pito ajagan 118vivasva parvatānām 118atrā cit naḥ madho pito 118aram bhakṣāya gamyāḥ 118yat apām oṣadhīnām 118pariṁśam āriśāmahe 118vātāpe pīvaḥ it bhava 118yat te soma gavāśiraḥ 118yavāśiraḥ bhajāmahe 118vātāpe pīvaḥ it bhava 118karambhaḥ oṣadhe bhava 118pīvaḥ vṛkkaḥ udārathiḥ 118vātāpe pīvaḥ it bhava 118tam tvā vayam pito 118vacobhiḥ gāvaḥ na havyā suṣūdima 118devebhyaḥ tvā sadhamādam 118asmabhyam tvā sadhamādam 118samiddhaḥ adya rājasi 118devaḥ devaiḥ sahasrajit 118dūtaḥ havyā kaviḥ vaha 118tanūnapāt ṛtam yate 118madhvā yajñaḥ sam ajyate 118dadhat sahasriṇīḥ iṣaḥ 118ājuhvānaḥ naḥ īḍyaḥ 118devān ā vakṣi yajñiyān 118agne sahasrasāḥ asi 118prācīnam barhiḥ ojasā 118sahasravīram astṛṇan 118yatra ādityāḥ virājatha 118virāT samrāT vibhvīḥ prabhvīḥ 118bahvīḥ ca bhūyasīḥ ca yāḥ 118duraḥ ghṛtāni akṣaran 118surukme hi supeśasā 118adhi śriyā virājataḥ 118uṣāsau ā iha sīdatām 118prathamā hi suvācasā 118hotārā daivyā kavī 118yajñam naḥ yakṣatām imam 118bhārati iLe sarasvati 118yāḥ vaḥ sarvāḥ upabruve 118tāḥ naḥ codayata śriye 118tvaṣTā rūpāṇi hi prabhuḥ 118paśūn viśvān samānaje 118teṣām naḥ sphātim ā yaja 118upa tmanyā vanaspate 118pāthaḥ devebhyaḥ sṛja 118agniḥ havyāni siṣvadat 118purogāḥ agniḥ devānām 118gāyatreṇa sam ajyate 118svāhākṛtīṣu rocate 118agne naya supathā rāye asmān 118viśvāni deva vayunāni vidvān 118yuyodhi asmat juhurāṇam enaḥ 118bhūyiṣThām te namauktim vidhema 118agne tvam pārayā navyaḥ asmān 118svastibhiḥ ati durgāṇi viśvā 118pūḥ ca pṛthvī bahulā naḥ urvī 118bhavā tokāya tanayāya śam yoḥ 118agne tvam asmat yuyodhi amīvāḥ 118anagnitrāḥ abhi amanta kṛṣTīḥ 118punar asmabhyam suvitāya deva 118kṣām viśvebhiḥ amṛtebhiḥ yajatra 118pāhi naḥ agne pāyubhiḥ ajasraiḥ 118uta priye sadane ā śuśukvān 118mā te bhayam jaritāram yaviṣTha 118nūnam vidat mā aparam sahasvaḥ 118mā naḥ agne ava sṛjaḥ aghāya 118aviṣyave ripave ducchunāyai 118mā datvate daśate mā adate naḥ 118mā rīṣate sahasāvan parā dāḥ 118vi gha tvāvān ṛtajāta yaṁsat 118gṛṇānaḥ agne tanve varūtham 118viśvāt ririkṣoḥ uta vā ninitsoḥ 118abhihrutām asi hi deva viṣpaT 118tvam tān agne ubhayān vi vidvān 118veṣi prapitve manuṣaḥ yajatra 118abhipitve manave śāsyaḥ bhūḥ 118marmṛjenyaḥ uśigbhiḥ na akraḥ 118avocāma nivacanāni asmin 118mānasya sūnuḥ sahasāne agnau 118vayam sahasram ṛṣibhiḥ sanema 118vidyāma iṣam vṛjanam jīradānum 119anarvāṇam vṛṣabham mandrajihvam 119bṛhaspatim vardhayā navyam arkaiḥ 119gāthānyaḥ surucaḥ yasya devāḥ 119āśṛṇvanti navamānasya martāḥ 119tam ṛtviyāḥ upa vācaḥ sacante 119sargaḥ na yaḥ devayatām asarji 119bṛhaspatiḥ sa hi añjaḥ varāṁsi 119vibhvā abhavat sam ṛte mātariśvā 119upastutim namasaḥ udyatim ca 119ślokam yaṁsat savitā iva pra bāhū 119asya kratvā ahanyaḥ yaḥ asti 119mṛgaḥ na bhīmaḥ arakṣasaḥ tuviṣmān 119asya ślokaḥ divi īyate pṛthivyām 119atyaḥ na yaṁsat yakṣabhṛt vicetāḥ 119mṛgāṇām na hetayaḥ yanti ca imāḥ 119bṛhaspateḥ ahimāyān abhi dyūn 119ye tvā deva usrikam manyamānāḥ 119pāpāḥ bhadram upajīvanti pajrāḥ 119na dūḍhye anu dadāsi vāmam 119bṛhaspate cayase it piyārum 119supraituḥ sūyavasaḥ na panthāḥ 119durniyantuḥ pariprītaḥ na mitraḥ 119anarvāṇaḥ abhi ye cakṣate naḥ 119apīvṛtāḥ aporṇuvantaḥ asthuḥ 119sam yam stubhaḥ avanayaḥ na yanti 119samudram na sravataḥ rodhacakrāḥ 119sa vidvān ubhayam caṣTe antar 119bṛhaspatiḥ taraḥ āpaḥ ca gṛdhraḥ 119evā mahaḥ tuvijātaḥ tuviṣmān 119bṛhaspatiḥ vṛṣabhaḥ dhāyi devaḥ 119sa naḥ stutaḥ vīravat dhātu gomat 119vidyāma iṣam vṛjanam jīradānum 119kaṅkataḥ na kaṅkataḥ 119atha u satīnakaṅkataḥ 119dvau iti pluṣī iti 119ni adṛṣTāḥ alipsata 119adṛṣTān hanti āyatī 119atha u hanti parāyatī 119atha u avaghnatī hanti 119atha u pinaṣTi piṁṣatī 119śarāsaḥ kuśarāsaḥ 119darbhāsaḥ sairyāḥ uta 119mauñjāḥ adṛṣTāḥ vairiṇāḥ 119sarve sākam ni alipsata 119ni gāvaḥ goṣThe asadan 119ni mṛgāsaḥ avikṣata 119ni ketavaḥ janānām 119ni adṛṣTāḥ alipsata 119ete u tye prati adṛśran 119pradoṣam taskarāḥ iva 119adṛṣTāḥ viśvadṛṣTāḥ 119pratibuddhāḥ abhūtana 119dyauḥ vaḥ pitā pṛthivī mātā 119somaḥ bhrātā aditiḥ svasā 119adṛṣTāḥ viśvadṛṣTāḥ 119tiṣThata ilayatā su kam 119ye aṁsyāḥ ye aṅgyāḥ 119sūcīkāḥ ye prakaṅkatāḥ 119adṛṣTāḥ kim cana iha vaḥ 119sarve sākam ni jasyata 119ut purastāt sūryaḥ eti 119viśvadṛṣTaḥ adṛṣTahā 119adṛṣTān sarvān jambhayan 119sarvāḥ ca yātudhānyaḥ 119ut apaptat asau sūryaḥ 119puru viśvāni jūrvan 119ādityaḥ parvatebhyaḥ 119viśvadṛṣTaḥ adṛṣTahā 119sūrye viṣam ā sajāmi 119dṛtim surāvataḥ gṛhe 119sa u cit nu na marāti 119na u vayam marāma 119āre asya yojanam 119hariṣThāḥ madhu tvā 119madhulā cakāra 119iyattikā śakuntikā 119sakā jaghāsa te viṣam 119sa u cit nu na marāti 119na u vayam marāma 119āre asya yojanam 119hariṣThāḥ madhu tvā 119madhulā cakāra 119triḥ sapta viṣpuliṅgakāḥ 119viṣasya puṣyam akṣan 119tāḥ cit nu na maranti 119na u vayam marāma 119āre asya yojanam 119hariṣThāḥ madhu tvā 119madhulā cakāra 119navānām navatīnām 119viṣasya ropuṣīṇām 119sarvāsām agrabham nāma 119āre asya yojanam 119hariṣThāḥ madhu tvā 119madhulā cakāra 119triḥ sapta mayūryaḥ 119sapta svasāraḥ agruvaḥ 119tāḥ te viṣam vi jabhrire 119udakam kumbhinīḥ iva 119iyattakaḥ kuṣumbhakaḥ 119takam bhinadmi aśmanā 119tataḥ viṣam pra vāvṛte 119parācīḥ anu saṁvataḥ 119kuṣumbhakaḥ tat abravīt 119gireḥ pravartamānakaḥ 119vṛścikasya arasam viṣam 119arasam vṛścika te viṣam 2tvam agne dyubhiḥ tvam āśuśukṣaṇiḥ 2tvam adbhyaḥ tvam aśmanaḥ pari 2tvam vanebhyaḥ tvam oṣadhībhyaḥ 2tvam nṛṇām nṛpate jāyase śuciḥ 2tava agne hotram tava potram ṛtviyam 2tava neṣTram tvam agnit ṛtāyataḥ 2tava praśāstram tvam adhvarīyasi 2brahmā ca asi gṛhapatiḥ ca naḥ dame 2tvam agne indraḥ vṛṣabhaḥ satām asi 2tvam viṣṇuḥ urugāyaḥ namasyaḥ 2tvam brahmā rayivit brahmaṇaḥ pate 2tvam vidhartar sacase puraṁdhyā 2tvam agne rājā varuṇaḥ dhṛtavrataḥ 2tvam mitraḥ bhavasi dasmaḥ īḍyaḥ 2tvam aryamā satpatiḥ yasya sambhujam 2tvam aṁśaḥ vidathe deva bhājayuḥ 2tvam agne tvaṣTā vidhate suvīryam 2tava gnāvaḥ mitramahaḥ sajātyam 2tvam āśuhemā rariṣe svaśvyam 2tvam narām śardhaḥ asi purūvasuḥ 2tvam agne rudraḥ asuraḥ mahaḥ divaḥ 2tvam śardhaḥ mārutam pṛkṣaḥ īśiṣe 2tvam vātaiḥ aruṇaiḥ yāsi śaṁgayaḥ 2tvam pūṣā vidhataḥ pāsi nu tmanā 2tvam agne draviṇodāḥ araṁkṛte 2tvam devaḥ savitā ratnadhāḥ asi 2tvam bhagaḥ nṛpate vasvaḥ īśiṣe 2tvam pāyuḥ dame yaḥ te avidhat 2tvām agne dame ā viśpatim viśaḥ 2tvām rājānam suvidatram ṛñjate 2tvam viśvāni svanīka patyase 2tvam sahasrāṇi śatā daśa prati 2tvām agne pitaram iṣTibhiḥ naraḥ 2tvām bhrātrāya śamyā tanūrucam 2tvam putraḥ bhavasi yaḥ te avidhat 2tvam sakhā suśevaḥ pāsi ādhṛṣaḥ 2tvam agne ṛbhuḥ āke namasyaḥ 2tvam vājasya kṣumataḥ rāyaḥ īśiṣe 2tvam vi bhāsi anu dakṣi dāvane 2tvam viśikṣuḥ asi yajñam ātaniḥ 2tvam agne aditiḥ deva dāśuṣe 2tvam hotrā bhāratī vardhase girā 2tvam iLā śatahimā asi dakṣase 2tvam vṛtrahā vasupate sarasvatī 2tvam agne subhṛtaḥ uttamam vayaḥ 2tava spārhe varṇe ā saṁdṛśi śriyaḥ 2tvam vājaḥ prataraṇaḥ bṛhan asi 2tvam rayiḥ bahulaḥ viśvataḥ pṛthuḥ 2tvām agne ādityāsaḥ āsyam 2tvām jihvām śucayaḥ cakrire kave 2tvām rātiṣācaḥ adhvareṣu saścire 2tve devāḥ haviḥ adanti āhutam 2tve agne viśve amṛtāsaḥ adruhaḥ 2āsā devāḥ haviḥ adanti āhutam 2tvayā martāsaḥ svadante āsutim 2tvam garbhaḥ vīrudhām jajñiṣe śuciḥ 2tvam tān sam ca prati ca asi majmanā 2agne sujāta pra ca deva ricyase 2pṛkṣaḥ yat atra mahinā vi te bhuvat 2anu dyāvāpṛthivī rodasī ubhe 2ye stotṛbhyaḥ goagrām aśvapeśasam 2agne rātim upasṛjanti sūrayaḥ 2asmān ca tān ca pra hi neṣi vasyaḥ ā 2bṛhat vadema vidathe suvīrāḥ 2yajñena vardhata jātavedasam 2agnim yajadhvam haviṣā tanā girā 2samidhānam suprayasam svarṇaram 2dyukṣam hotāram vṛjaneṣu dhūrṣadam 2abhi tvā naktīḥ uṣasaḥ vavāśire 2agne vatsam na svasareṣu dhenavaḥ 2divaḥ iva it aratiḥ mānuṣā yugā 2ā kṣapaḥ bhāsi puruvāra saṁyataḥ 2tam devāḥ budhne rajasaḥ sudaṁsasam 2divaspṛthivyoḥ aratim ni erire 2ratham iva vedyam śukraśociṣam 2agnim mitram na kṣitiṣu praśaṁsyam 2tam ukṣamāṇam rajasi sve ā dame 2candram iva surucam hvāre ā dadhuḥ 2pṛśnyāḥ pataram citayantam akṣabhiḥ 2pāthaḥ na pāyum janasī ubhe anu 2sa hotā viśvam pari bhūtu adhvaram 2tam u havyaiḥ manuṣaḥ ṛñjate girā 2hiriśipraḥ vṛdhasānāsu jarbhurat 2dyauḥ na stṛbhiḥ citayat rodasī anu 2sa naḥ revat samidhānaḥ svastaye 2saṁdadasvān rayim asmāsu dīdihi 2ā naḥ kṛṇuṣva suvitāya rodasī 2agne havyā manuṣaḥ deva vītaye 2dāḥ naḥ agne bṛhataḥ dāḥ sahasriṇaḥ 2duraḥ na vājam śrutyai apā vṛdhi 2prācī dyāvāpṛthivī brahmaṇā kṛdhi 2svar na śukram uṣasaḥ vi didyutaḥ 2saḥ idhānaḥ uṣasaḥ rāmyāḥ anu 2svar na dīdet aruṣeṇa bhānunā 2hotrābhiḥ agniḥ manuṣaḥ svadhvaraḥ 2rājā viśām atithiḥ cāruḥ āyave 2evā naḥ agne amṛteṣu pūrvya 2dhīḥ pīpāya bṛhaddiveṣu mānuṣā 2duhānā dhenuḥ vṛjaneṣu kārave 2tmanā śatinam pururūpam iṣaṇi 2vayam agne arvatā vā suvīryam 2brahmaṇā vā citayemā janān ati 2asmākam dyumnam adhi pañca kṛṣTiṣu 2uccā svar na śuśucīta duṣTaram 2sa naḥ bodhi sahasya praśaṁsyaḥ 2yasmin sujātāḥ iṣayanta sūrayaḥ 2yam agne yajñam upayanti vājinaḥ 2nitye toke dīdivāṁsam sve dame 2ubhayāsaḥ jātavedaḥ syāma te 2stotāraḥ agne sūrayaḥ ca śarmaṇi 2vasvaḥ rāyaḥ puruścandrasya bhūyasaḥ 2prajāvataḥ svapatyasya śagdhi naḥ 2ye stotṛbhyaḥ goagrām aśvapeśasam 2agne rātim upasṛjanti sūrayaḥ 2asmān ca tān ca pra hi neṣi vasyaḥ ā 2bṛhat vadema vidathe suvīrāḥ 2samiddhaḥ agniḥ nihitaḥ pṛthivyām 2pratyaṅ viśvāni bhuvanāni asthāt 2hotā pāvakaḥ pradivaḥ sumedhāḥ 2devaḥ devān yajatu agniḥ arhan 2narāśaṁsaḥ prati dhāmāni añjan 2tisraḥ divaḥ prati mahnā svarciḥ 2ghṛtapruṣā manasā havyam undan 2mūrdhan yajñasya sam anaktu devān 2īLitaḥ agne manasā naḥ arhan 2devān yakṣi mānuṣāt pūrvaḥ adya 2saḥ ā vaha marutām śardhaḥ acyutam 2indram naraḥ barhiṣadam yajadhvam 2deva barhiḥ vardhamānam suvīram 2stīrṇam rāye subharam vedī asyām 2ghṛtena aktam vasavaḥ sīdata idam 2viśve devāḥ ādityāḥ yajñiyāsaḥ 2vi śrayantām urviyā hūyamānāḥ 2dvāraḥ devīḥ suprāyaṇāḥ namobhiḥ 2vyacasvatīḥ vi prathantām ajuryāḥ 2varṇam punānāḥ yaśasam suvīram 2sādhu apāṁsi sanatā naḥ ukṣite 2uṣāsānaktā vayyā iva raṇvite 2tantum tatam saṁvayantī samīcī 2yajñasya peśaḥ sudughe payasvatī 2daivyā hotārā prathamā viduṣTarā 2ṛju yakṣataḥ sam ṛcā vapuṣTarā 2devān yajantau ṛtuthā sam añjataḥ 2nābhā pṛthivyāḥ adhi sānuṣu triṣu 2sarasvatī sādhayantī dhiyam naḥ 2iLā devī bhāratī viśvatūrtiḥ 2tisraḥ devīḥ svadhayā barhiḥ ā idam 2acchidram pāntu śaraṇam niṣadya 2piśaṅgarūpaḥ subharaḥ vayodhāḥ 2śruṣTī vīraḥ jāyate devakāmaḥ 2prajām tvaṣTā vi syatu nābhim asme 2athā devānām api etu pāthaḥ 2vanaspatiḥ avasṛjan upa sthāt 2agniḥ haviḥ sūdayāti pra dhībhiḥ 2tridhā samaktam nayatu prajānan 2devebhyaḥ daivyaḥ śamitā upa havyam 2ghṛtam mimikṣe ghṛtam asya yoniḥ 2ghṛte śritaḥ ghṛtam ū asya dhāma 2anuṣvadham ā vaha mādayasva 2svāhākṛtam vṛṣabha vakṣi havyam 2huve vaḥ sudyotmānam suvṛktim 2viśām agnim atithim suprayasam 2mitraḥ iva yaḥ didhiṣāyyaḥ bhūt 2devaḥ ādeve jane jātavedāḥ 2imam vidhantaḥ apām sadhasthe 2dvitā adadhuḥ bhṛgavaḥ vikṣu āyoḥ 2eṣa viśvāni abhi astu bhūmā 2devānām agniḥ aratiḥ jīrāśvaḥ 2agnim devāsaḥ mānuṣīṣu vikṣu 2priyam dhuḥ kṣeṣyantaḥ na mitram 2sa dīdayat uśatīḥ ūrmyāḥ ā 2dakṣāyyaḥ yaḥ dāsvate dame ā 2asya raṇvā svasya iva puṣTiḥ 2saṁdṛṣTiḥ asya hiyānasya dakṣoḥ 2vi yaḥ bharibhrat oṣadhīṣu jihvām 2atyaḥ na rathyaḥ dodhavīti vārān 2ā yat me abhvam vanadaḥ pananta 2uśigbhyaḥ na amimīta varṇam 2sa citreṇa cikite raṁsu bhāsā 2jujurvān yaḥ muhuḥ ā yuvā bhūt 2ā yaḥ vanā tātṛṣāṇaḥ na bhāti 2vār na pathā rathyā iva svānīt 2kṛṣṇādhvā tapuḥ raṇvaḥ ciketa 2dyauḥ iva smayamānaḥ nabhobhiḥ 2sa yaḥ vi asthāt abhi dakṣat urvīm 2paśuḥ na eti svayuḥ agopāḥ 2agniḥ śociṣmān atasāni uṣṇan 2kṛṣṇavyathiḥ asvadayan na bhūma 2nū te pūrvasya avasaḥ adhītau 2tṛtīye vidathe manma śaṁsi 2asme agne saṁyadvīram bṛhantam 2kṣumantam vājam svapatyam rayim dāḥ 2tvayā yathā gṛtsamadāsaḥ agne 2guhā vanvantaḥ uparān abhi syuḥ 2suvīrāsaḥ abhimātiṣāhaḥ 2smat sūribhyaḥ gṛṇate tat vayaḥ dhāḥ 2hotā ajaniṣTa cetanaḥ 2pitā pitṛbhyaḥ ūtaye 2prayakṣan jenyam vasu 2śakema vājinaḥ yamam 2ā yasmin sapta raśmayaḥ 2tatāḥ yajñasya netari 2manuṣvat daivyam aṣTamam 2potā viśvam tat invati 2dadhanve vā yat īm anu 2vocat brahmāṇi veḥ u tat 2pari viśvāni kāvyā 2nemiḥ cakram iva abhavat 2sākam hi śucinā śuciḥ 2praśāstā kratunā ajani 2vidvān asya vratā dhruvā 2vayāḥ iva anu rohate 2tāḥ asya varṇam āyuvaḥ 2neṣTuḥ sacanta dhenavaḥ 2kuvit tisṛbhyaḥ ā varam 2svasāraḥ yāḥ idam yayuḥ 2yadī mātuḥ upa svasā 2ghṛtam bharantī asthita 2tāsām adhvaryuḥ āgatau 2yavaḥ vṛṣTī iva modate 2svaḥ svāya dhāyase 2kṛṇutām ṛtvik ṛtvijam 2stomam yajñam ca āt aram 2vanemā rarimā vayam 2yathā vidvān aram karat 2viśvebhyaḥ yajatebhyaḥ 2ayam agne tve api 2yam yajñam cakṛmā vayam 2imām me agne samidham 2imām upasadam vaneḥ 2imāḥ u su śrudhī giraḥ 2ayā te agne vidhema 2ūrjaḥ napāt aśvamiṣTe 2enā sūktena sujāta 2tam tvā gīrbhiḥ girvaṇasam 2draviṇasyum draviṇodaḥ 2saparyema saparyavaḥ 2sa bodhi sūriḥ maghavā 2vasupate vasudāvan 2yuyodhi asmat dveṣāṁsi 2sa naḥ vṛṣTim divaḥ pari 2sa naḥ vājam anarvāṇam 2sa naḥ sahasriṇīḥ iṣaḥ 2īLānāya avasyave 2yaviṣTha dūta naḥ girā 2yajiṣTha hotar ā gahi 2antar hi agne īyase 2vidvān janma ubhayā kave 2dūtaḥ janyā iva mitryaḥ 2sa vidvān ā ca piprayaḥ 2yakṣi cikitvaḥ ānuṣak 2ā ca asmin satsi barhiṣi 2śreṣTham yaviṣTha bhārata 2agne dyumantam ā bhara 2vaso puruspṛham rayim 2mā naḥ arātiḥ īśata 2devasya martyasya ca 2parṣi tasyāḥ uta dviṣaḥ 2viśvāḥ uta tvayā vayam 2dhārāḥ udanyāḥ iva 2ati gāhemahi dviṣaḥ 2śuciḥ pāvaka vandyaḥ 2agne bṛhat vi rocase 2tvam ghṛtebhiḥ āhutaḥ 2tvam naḥ asi bhārata 2agne vaśābhiḥ ukṣabhiḥ 2aṣTāpadībhiḥ āhutaḥ 2drvannaḥ sarpirāsutiḥ 2pratnaḥ hotā vareṇyaḥ 2sahasaḥ putraḥ adbhutaḥ 2vājayan iva nū rathān 2yogān agneḥ upa stuhi 2yaśastamasya mīLhuṣaḥ 2yaḥ sunīthaḥ dadāśuṣe 2ajuryaḥ jarayan arim 2cārupratīkaḥ āhutaḥ 2yaḥ u śriyā dameṣu ā 2doṣā uṣasi praśasyate 2yasya vratam na mīyate 2ā yaḥ svar na bhānunā 2citraḥ vibhāti arciṣā 2añjānaḥ ajaraiḥ abhi 2atrim anu svarājyam 2agnim ukthāni vāvṛdhuḥ 2viśvāḥ adhi śriyaḥ dadhe 2agneḥ indrasya somasya 2devānām ūtibhiḥ vayam 2ariṣyantaḥ sacemahi 2abhi syāma pṛtanyataḥ 2ni hotā hotṛṣadane vidānaḥ 2tveṣaḥ dīdivān asadat sudakṣaḥ 2adabdhavratapramatiḥ vasiṣThaḥ 2sahasrambharaḥ śucijihvaḥ agniḥ 2tvam dūtaḥ tvam u naḥ paraspāḥ 2tvam vasyaḥ ā vṛṣabha praṇetā 2agne tokasya naḥ tane tanūnām 2aprayucchan dīdyat bodhi gopāḥ 2vidhema te parame janman agne 2vidhema stomaiḥ avare sadhasthe 2yasmāt yoneḥ udārithā yaje tam 2pra tve havīṁṣi juhure samiddhe 2agne yajasva haviṣā yajīyān 2śruṣTī deṣṇam abhi gṛṇīhi rādhaḥ 2tvam hi asi rayipatiḥ rayīṇām 2tvam śukrasya vacasaḥ manotā 2ubhayam te na kṣīyate vasavyam 2divedive jāyamānasya dasma 2kṛdhi kṣumantam jaritāram agne 2kṛdhi patim svapatyasya rāyaḥ 2sa enā anīkena suvidatraḥ asme 2yaṣTā devān āyajiṣThaḥ svasti 2adabdhaḥ gopāḥ uta naḥ paraspāḥ 2agne dyumat uta revat didīhi 21johūtraḥ agniḥ prathamaḥ pitā iva 21iLaḥ pade manuṣā yat samiddhaḥ 21śriyam vasānaḥ amṛtaḥ vicetāḥ 21marmṛjenyaḥ śravasyaḥ sa vājī 21śrūyāḥ agniḥ citrabhānuḥ havam me 21viśvābhiḥ gīrbhiḥ amṛtaḥ vicetāḥ 21śyāvā ratham vahataḥ rohitā vā 21uta aruṣā aha cakre vibhṛtraḥ 21uttānāyām ajanayan suṣūtam 21bhuvat agniḥ purupeśāsu garbhaḥ 21śiriṇāyām cit aktunā mahobhiḥ 21aparīvṛtaḥ vasati pracetāḥ 21jigharmi agnim haviṣā ghṛtena 21pratikṣiyantam bhuvanāni viśvā 21pṛthum tiraścā vayasā bṛhantam 21vyaciṣTham annaiḥ rabhasam dṛśānam 21ā viśvataḥ pratyañcam jigharmi 21arakṣasā manasā tat juṣeta 21maryaśrīḥ spṛhayadvarṇaḥ agniḥ 21na abhimṛśe tanvā jarbhurāṇaḥ 21jñeyāḥ bhāgam sahasānaḥ vareṇa 21tvādūtāsaḥ manuvat vadema 21anūnam agnim juhvā vacasyā 21madhupṛcam dhanasāḥ johavīmi 21śrudhī havam indra mā riṣaṇyaḥ 21syāma te dāvane vasūnām 21imāḥ hi tvām ūrjaḥ vardhayanti 21vasūyavaḥ sindhavaḥ na kṣarantaḥ 21sṛjaḥ mahīḥ indra yāḥ apinvaḥ 21pariṣThitāḥ ahinā śūra pūrvīḥ 21amartyam cit dāsam manyamānam 21ava abhinat ukthaiḥ vāvṛdhānaḥ 21uktheṣu it nu śūra yeṣu cākan 21stomeṣu indra rudriyeṣu ca 21tubhya it etāḥ yāsu mandasānaḥ 21pra vāyave sisrate na śubhrāḥ 21śubhram nu te śuṣmam vardhayantaḥ 21śubhram vajram bāhvoḥ dadhānāḥ 21śubhraḥ tvam indra vāvṛdhānaḥ asme 21dāsīḥ viśaḥ sūryeṇa sahyāḥ 21guhā hitam guhyam gūLham apsu 21apīvṛtam māyinam kṣiyantam 21uta u apaḥ dyām tastabhvāṁsam 21ahan ahim śūra vīryeṇa 21stavā nu te indra pūrvyā mahāni 21uta stavāma nūtanā kṛtāni 21stavā vajram bāhvoḥ uśantam 21stavā harī sūryasya ketū 21harī nu te indra vājayantā 21ghṛtaścutam svāram asvārṣTām 21vi samanā bhūmiḥ aprathiṣTa 21araṁsta parvataḥ cit sariṣyan 21ni parvataḥ sādi aprayucchan 21sam mātṛbhiḥ vāvaśānaḥ akrān 21dūre pāre vāṇīm vardhayantaḥ 21indreṣitām dhamanim paprathan ni 21indraḥ mahām sindhum āśayānam 21māyāvinam vṛtram asphurat niḥ 21arejetām rodasī bhiyāne 21kanikradataḥ vṛṣṇaḥ asya vajrāt 21aroravīt vṛṣṇaḥ asya vajraḥ 21amānuṣam yat mānuṣaḥ nijūrvāt 21ni māyinaḥ dānavasya māyāḥ 21apādayat papivān sutasya 21pibāpiba it indra śūra somam 21mandantu tvā mandinaḥ sutāsaḥ 21pṛṇantaḥ te kukṣī vardhayantu 21itthā sutaḥ pauraḥ indram āva 21tve indra api abhūma viprāḥ 21dhiyam vanema ṛtayā sapantaḥ 21avasyavaḥ dhīmahi praśastim 21sadyaḥ te rāyaḥ dāvane syāma 21syāma te te indra ye te ūtī 21avasyavaḥ ūrjam vardhayantaḥ 21śuṣmintamam yam cākanāma deva 21asme rayim rāsi vīravantam 21rāsi kṣayam rāsi mitram asme 21rāsi śardhaḥ indra mārutam naḥ 21sajoṣasaḥ ye ca mandasānāḥ 21pra vāyavaḥ pānti agraṇītim 21vyantu it nu yeṣu mandasānaḥ 21tṛpat somam pāhi drahyat indra 21asmān su pṛtsu ā tarutra 21avardhayaḥ dyām bṛhadbhiḥ arkaiḥ 21bṛhantaḥ it nu ye te tarutra 21ukthebhiḥ vā sumnam āvivāsān 21stṛṇānāsaḥ barhiḥ pastyāvat 21tvotāḥ it indra vājam agman 21ugreṣu it nu śūra mandasānaḥ 21trikadrukeṣu pāhi somam indra 21pradodhuvat śmaśruṣu prīṇānaḥ 21yāhi haribhyām sutasya pītim 21dhiṣvā śavaḥ śūra yena vṛtram 21avābhinat dānum aurṇavābham 21apa avṛṇoḥ jyotiḥ āryāya 21ni savyataḥ sādi dasyuḥ indra 21sanema ye te ūtibhiḥ tarantaḥ 21viśvāḥ spṛdhaḥ āryeṇa dasyūn 21asmabhyam tat tvāṣTram viśvarūpam 21arandhayaḥ sākhyasya tritāya 21asya suvānasya mandinaḥ tritasya 21ni arbudam vāvṛdhānaḥ astar 21avartayat sūryaḥ na cakram 21bhinat valam indraḥ aṅgirasvān 21nūnam sā te prati varam jaritre 21duhīyat indra dakṣiṇā maghonī 21śikṣā stotṛbhyaḥ mā ati dhak bhagaḥ naḥ 21bṛhat vadema vidathe suvīrāḥ 21yaḥ jātaḥ eva prathamaḥ manasvān 21devaḥ devān kratunā paryabhūṣat 21yasya śuṣmāt rodasī abhyasetām 21nṛmṇasya mahnā sa janāsaḥ indraḥ 21yaḥ pṛthivīm vyathamānām adṛṁhat 21yaḥ parvatān prakupitān aramṇāt 21yaḥ antarikṣam vimame varīyaḥ 21yaḥ dyām astabhnāt sa janāsaḥ indraḥ 21yaḥ hatvā ahim ariṇāt sapta sindhūn 21yaḥ gāḥ udājat apadhā valasya 21yaḥ aśmanoḥ antar agnim jajāna 21saṁvṛk samatsu sa janāsaḥ indraḥ 21yena imā viśvā cyavanā kṛtāni 21yaḥ dāsam varṇam adharam guhā akar 21śvaghnī iva yaḥ jigīvān lakṣam ā adat 21aryaḥ puṣTāni sa janāsaḥ indraḥ 21yam smā pṛcchanti kuha sa iti ghoram 21uta īm āhuḥ na eṣaḥ asti iti enam 21saḥ aryaḥ puṣTīḥ vijaḥ iva ā mināti 21śrat asmai dhatta sa janāsaḥ indraḥ 21yaḥ radhrasya coditā yaḥ kṛśasya 21yaḥ brahmaṇaḥ nādhamānasya kīreḥ 21yuktagrāvṇaḥ yaḥ avitā suśipraḥ 21sutasomasya sa janāsaḥ indraḥ 21yasya aśvāsaḥ pradiśi yasya gāvaḥ 21yasya grāmāḥ yasya viśve rathāsaḥ 21yaḥ sūryam yaḥ uṣasam jajāna 21yaḥ apām netā sa janāsaḥ indraḥ 21yam krandasī saṁyatī vihvayete 21pare avare ubhayāḥ amitrāḥ 21samānam cit ratham ātasthivāṁsā 21nānā havete sa janāsaḥ indraḥ 21yasmāt na ṛte vijayante janāsaḥ 21yam yudhyamānāḥ avase havante 21yaḥ viśvasya pratimānam babhūva 21yaḥ acyutacyut sa janāsaḥ indraḥ 21yaḥ śaśvataḥ mahi enaḥ dadhānān 21amanyamānān śarvā jaghāna 21yaḥ śardhate na anudadāti śṛdhyām 21yaḥ dasyoḥ hantā sa janāsaḥ indraḥ 21yaḥ śambaram parvateṣu kṣiyantam 21catvāriṁśyām śaradi anvavindat 21ojāyamānam yaḥ ahim jaghāna 21dānum śayānam sa janāsaḥ indraḥ 21yaḥ saptaraśmiḥ vṛṣabhaḥ tuviṣmān 21avāsṛjat sartave sapta sindhūn 21yaḥ rauhiṇam asphurat vajrabāhuḥ 21dyām ārohantam sa janāsaḥ indraḥ 21dyāvā cit asmai pṛthivī namete 21śuṣmāt cit asya parvatāḥ bhayante 21yaḥ somapāḥ nicitaḥ vajrabāhuḥ 21yaḥ vajrahastaḥ sa janāsaḥ indraḥ 21yaḥ sunvantam avati yaḥ pacantam 21yaḥ śaṁsantam yaḥ śaśamānam ūtī 21yasya brahma vardhanam yasya somaḥ 21yasya idam rādhaḥ sa janāsaḥ indraḥ 21yaḥ sunvate pacate dudhraḥ ā cit 21vājam dardarṣi sa kila asi satyaḥ 21vayam te indra viśvaha priyāsaḥ 21suvīrāsaḥ vidatham ā vadema 21ṛtuḥ janitrī tasyāḥ apaḥ pari 21makṣū jātaḥ ā aviśat yāsu vardhate 21tat āhanāḥ abhavat pipyuṣī payaḥ 21aṁśoḥ pīyūṣam prathamam tat ukthyam 21sadhrī īm ā yanti pari bibhratīḥ payaḥ 21viśvapsnyāya pra bharanta bhojanam 21samānaḥ adhvā pravatām anuṣyade 21yaḥ tā akṛṇoḥ prathamam sa asi ukthyaḥ 21anu ekaḥ vadati yat dadāti tat 21rūpā minan tadapāḥ ekaḥ īyate 21viśvāḥ ekasya vinudaḥ titikṣate 21yaḥ tā akṛṇoḥ prathamam sa asi ukthyaḥ 21prajābhyaḥ puṣTim vibhajantaḥ āsate 21rayim iva pṛṣTham prabhavantam āyate 21asinvan daṁṣTraiḥ pituḥ atti bhojanam 21yaḥ tā akṛṇoḥ prathamam sa asi ukthyaḥ 21adha akṛṇoḥ pṛthivīm saṁdṛśe dive 21yaḥ dhautīnām ahihan āriṇak pathaḥ 21tam tvā stomebhiḥ udabhiḥ na vājinam 21devam devāḥ ajanan sa asi ukthyaḥ 21yaḥ bhojanam ca dayase ca vardhanam 21ārdrāt ā śuṣkam madhumat dudohitha 21sa śevadhim ni dadhiṣe vivasvati 21viśvasya ekaḥ īśiṣe sa asi ukthyaḥ 21yaḥ puṣpiṇīḥ ca prasvaḥ ca dharmaṇā 21adhi dāne vi avanīḥ adhārayaḥ 21yaḥ ca asamāḥ ajanaḥ didyutaḥ divaḥ 21uruḥ ūrvān abhitaḥ sa asi ukthyaḥ 21yaḥ nārmaram sahavasum nihantave 21pṛkṣāya ca dāsaveśāya ca avahaḥ 21ūrjayantyāḥ apariviṣTam āsyam 21uta eva adya purukṛt sa asi ukthyaḥ 21śatam vā yasya daśa sākam ā adyaḥ 21ekasya śruṣTau yat ha codam āvitha 21arajjau dasyūn sam unap dabhītaye 21suprāvyaḥ abhavaḥ sa asi ukthyaḥ 21viśve it anu rodhanā asya pauṁsyam 21daduḥ asmai dadhire kṛtnave dhanam 21ṣaT astabhnāḥ viṣTiraḥ pañca saṁdṛśaḥ 21pari paraḥ abhavaḥ sa asi ukthyaḥ 21supravācanam tava vīra vīryam 21yat ekena kratunā vindase vasu 21jātūṣThirasya pra vayaḥ sahasvataḥ 21yā cakartha sa indra viśvā asi ukthyaḥ 21aramayaḥ sarapasaḥ tarāya kam 21turvītaye ca vayyāya ca srutim 21nīcā santam ut anayaḥ parāvṛjam 21pra andham śroṇam śravayan sa asi ukthyaḥ 21asmabhyam tat vaso dānāya rādhaḥ 21sam arthayasva bahu te vasavyam 21indra yat citram śravasyāḥ anu dyūn 21bṛhat vadema vidathe suvīrāḥ 21adhvaryavaḥ bharata indrāya somam 21ā amatrebhiḥ siñcatā madyam andhaḥ 21kāmī hi vīraḥ sadam asya pītim 21juhota vṛṣṇe tat it eṣa vaṣTi 21adhvaryavaḥ yaḥ apaḥ vavrivāṁsam 21vṛtram jaghāna aśanyā iva vṛkṣam 21tasmai etam bharata tadvaśāya 21eṣaḥ indraḥ arhati pītim asya 21adhvaryavaḥ yaḥ dṛbhīkam jaghāna 21yaḥ gāḥ udājat apa hi valam var 21tasmai etam antarikṣe na vātam 21indram somaiḥ ā ūrṇuta jūḥ na vastraiḥ 21adhvaryavaḥ yaḥ uraṇam jaghāna 21nava cakhvāṁsam navatim ca bāhūn 21yaḥ arbudam ava nīcā babādhe 21tam indram somasya bhṛthe hinota 21adhvaryavaḥ yaḥ su aśnam jaghāna 21yaḥ śuṣṇam aśuṣam yaḥ vyaṁsam 21yaḥ piprum namucim yaḥ rudhikrām 21tasmai indrāya andhasaḥ juhota 21adhvaryavaḥ yaḥ śatam śambarasya 21puraḥ bibheda aśmanā iva pūrvīḥ 21yaḥ varcinaḥ śatam indraḥ sahasram 21apāvapat bharatā somam asmai 21adhvaryavaḥ yaḥ śatam ā sahasram 21bhūmyāḥ upasthe avapat jaghanvān 21kutsasya āyoḥ atithigvasya vīrān 21ni āvṛṇak bharatā somam asmai 21adhvaryavaḥ yat naraḥ kāmayādhve 21śruṣTī vahantaḥ naśathā tat indre 21gabhastipūtam bharata śrutāya 21indrāya somam yajyavaḥ juhota 21adhvaryavaḥ kartanā śruṣTim asmai 21vane nipūtam vane ut nayadhvam 21juṣāṇaḥ hastyam abhi vāvaśe vaḥ 21indrāya somam madiram juhota 21adhvaryavaḥ payasā ūdhar yathā goḥ 21somebhiḥ īm pṛṇatā bhojam indram 21veda aham asya nibhṛtam me etat 21ditsantam bhūyaḥ yajataḥ ciketa 21adhvaryavaḥ yaḥ divyasya vasvaḥ 21yaḥ pārthivasya kṣamyasya rājā 21tam ūrdaram na pṛṇatā yavena 21indram somebhiḥ tat apaḥ vaḥ astu 21asmabhyam tat vaso dānāya rādhaḥ 21sam arthayasva bahu te vasavyam 21indra yat citram śravasyāḥ anu dyūn 21bṛhat vadema vidathe suvīrāḥ 21pra ghā nu asya mahataḥ mahāni 21satyā satyasya karaṇāni vocam 21trikadrukeṣu apibat sutasya 21asya made ahim indraḥ jaghāna 21avaṁśe dyām astabhāyat bṛhantam 21ā rodasī apṛṇat antarikṣam 21sa dhārayat pṛthivīm paprathat ca 21somasya tā made indraḥ cakāra 21sadma iva prācaḥ vi mimāya mānaiḥ 21vajreṇa khāni atṛṇat nadīnām 21vṛthā asṛjat pathibhiḥ dīrghayāthaiḥ 21somasya tā made indraḥ cakāra 21sa pravoLhṛṛn parigatyā dabhīteḥ 21viśvam adhāk āyudham iddhe agnau 21sam gobhiḥ aśvaiḥ asṛjat rathebhiḥ 21somasya tā made indraḥ cakāra 21saḥ īm mahīm dhunim etoḥ aramṇāt 21saḥ asnātṛṛn apārayat svasti 21te utsnāya rayim abhi pra tasthuḥ 21somasya tā made indraḥ cakāra 21sa udañcam sindhum ariṇāt mahitvā 21vajreṇa anaḥ uṣasaḥ sam pipeṣa 21ajavasaḥ javinībhiḥ vivṛścan 21somasya tā made indraḥ cakāra 21sa vidvān apagoham kanīnām 21āviḥ bhavan ut atiṣThat parāvṛk 21prati śroṇaḥ sthāt vi anak acaṣTa 21somasya tā made indraḥ cakāra 21bhinat valam aṅgirobhiḥ gṛṇānaḥ 21vi parvatasya dṛṁhitāni airat 21riṇak rodhāṁsi kṛtrimāṇi eṣām 21somasya tā made indraḥ cakāra 21svapnena abhyupyā cumurim dhunim ca 21jaghantha dasyum pra dabhītim āvaḥ 21rambhī cit atra vivide hiraṇyam 21somasya tā made indraḥ cakāra 21nūnam sā te prati varam jaritre 21duhīyat indra dakṣiṇā maghonī 21śikṣā stotṛbhyaḥ mā ati dhak bhagaḥ naḥ 21bṛhat vadema vidathe suvīrāḥ 21pra vaḥ satām jyeṣThatamāya suṣTutim 21agnau iva samidhāne haviḥ bhare 21indram ajuryam jarayantam ukṣitam 21sanāt yuvānam avase havāmahe 21yasmāt indrāt bṛhataḥ kim cana īm ṛte 21viśvāni asmin sambhṛtā adhi vīryā 21jaThare somam tanvī sahaḥ mahaḥ 21haste vajram bharati śīrṣaṇi kratum 21na kṣoṇībhyām paribhve te indriyam 21na samudraiḥ parvataiḥ indra te rathaḥ 21na te vajram anu aśnoti kaḥ cana 21yat āśubhiḥ patasi yojanā puru 21viśve hi asmai yajatāya dhṛṣṇave 21kratum bharanti vṛṣabhāya saścate 21vṛṣā yajasva haviṣā viduṣTaraḥ 21piba indra somam vṛṣabheṇa bhānunā 21vṛṣṇaḥ kośaḥ pavate madhvaḥ ūrmiḥ 21vṛṣabhānnāya vṛṣabhāya pātave 21vṛṣaṇā adhvaryū vṛṣabhāsaḥ adrayaḥ 21vṛṣaṇam somam vṛṣabhāya suṣvati 21vṛṣā te vajraḥ uta te vṛṣā rathaḥ 21vṛṣaṇā harī vṛṣabhāṇi āyudhā 21vṛṣṇaḥ madasya vṛṣabha tvam īśiṣe 21indra somasya vṛṣabhasya tṛpṇuhi 21pra te nāvam na samane vacasyuvam 21brahmaṇā yāmi savaneṣu dādhṛṣiḥ 21kuvit naḥ asya vacasaḥ nibodhiṣat 21indram utsam na vasunaḥ sicāmahe 21purā sambādhāt abhi ā vavṛtsva naḥ 21dhenuḥ na vatsam yavasasya pipyuṣī 21sakṛt su te sumatibhiḥ śatakrato 21sam patnībhiḥ na vṛṣaṇaḥ nasīmahi 21nūnam sā te prati varam jaritre 21duhīyat indra dakṣiṇā maghonī 21śikṣā stotṛbhyaḥ mā ati dhak bhagaḥ naḥ 21bṛhat vadema vidathe suvīrāḥ 21tat asmai navyam aṅgirasvat arcata 21śuṣmāḥ yat asya pratnathā udīrate 21viśvā yat gotrā sahasā parīvṛtā 21made somasya dṛṁhitāni airayat 21sa bhūtu yaḥ ha prathamāya dhāyase 21ojaḥ mimānaḥ mahimānam ā atirat 21śūraḥ yaḥ yutsu tanvam parivyata 21śīrṣaṇi dyām mahinā prati amuñcata 21adha akṛṇoḥ prathamam vīryam mahat 21yat asya agre brahmaṇā śuṣmam airayaḥ 21ratheṣThena haryaśvena vicyutāḥ 21pra jīrayaḥ sisrate sadhryak pṛthak 21adhā yaḥ viśvā bhuvanā abhi majmanā 21īśānakṛt pravayāḥ abhi avardhata 21āt rodasī jyotiṣā vahniḥ ā atanot 21sīvyan tamāṁsi dudhitā sam avyayat 21sa prācīnān parvatān dṛṁhat ojasā 21adharācīnam akṛṇot apām apaḥ 21adhārayat pṛthivīm viśvadhāyasam 21astabhnāt māyayā dyām avasrasaḥ 21sa asmai aram bāhubhyām yam pitā akṛṇot 21viśvasmāt ā januṣaḥ vedasaḥ pari 21yenā pṛthivyām ni krivim śayadhyai 21vajreṇa hatvī avṛṇak tuviṣvaṇiḥ 21amājūḥ iva pitroḥ sacā satī 21samānāt ā sadasaḥ tvām iye bhagam 21kṛdhi praketam upa māsi ā bhara 21daddhi bhāgam tanvaḥ yena māmahaḥ 21bhojam tvām indra vayam huvema 21dadiḥ tvam indra apāṁsi vājān 21aviḍḍhi indra citrayā naḥ ūtī 21kṛdhi vṛṣan indra vasyasaḥ naḥ 21nūnam sā te prati varam jaritre 21duhīyat indra dakṣiṇā maghonī 21śikṣā stotṛbhyaḥ mā ati dhak bhagaḥ naḥ 21bṛhat vadema vidathe suvīrāḥ 21prātar rathaḥ navaḥ yoji sasniḥ 21caturyugaḥ trikaśaḥ saptaraśmiḥ 21daśāritraḥ manuṣyaḥ svarṣāḥ 21saḥ iṣTibhiḥ matibhiḥ raṁhyaḥ bhūt 21sa asmai aram prathamam sa dvitīyam 21uta u tṛtīyam manuṣaḥ sa hotā 21anyasyāḥ garbham anye ū jananta 21saḥ anyebhiḥ sacate jenyaḥ vṛṣā 21harī nu kam rathaḥ indrasya yojam 21āyai sūktena vacasā navena 21mā u su tvām atra bahavaḥ hi viprāḥ 21ni rīraman yajamānāsaḥ anye 21ā dvābhyām haribhyām indra yāhi 21ā caturbhiḥ ā ṣaḍbhiḥ hūyamānaḥ 21ā aṣTābhiḥ daśabhiḥ somapeyam 21ayam sutaḥ sumakha mā mṛdhaḥ kar 21ā viṁśatyā triṁśatā yāhi arvāṅ 21ā catvāriṁśatā haribhiḥ yujānaḥ 21ā pañcāśatā surathebhiḥ indra 21ā ṣaṣTyā saptatyā somapeyam 21ā aśītyā navatyā yāhi arvāṅ 21ā śatena haribhiḥ uhyamānaḥ 21ayam hi te śunahotreṣu somaḥ 21indra tvāyā pariṣiktaḥ madāya 21mama brahma indra yāhi acchā 21viśvā harī dhuri dhiṣvā rathasya 21purutrā hi vihavyaḥ babhūtha 21asmin śūra savane mādayasva 21na me indreṇa sakhyam vi yoṣat 21asmabhyam asya dakṣiṇā duhīta 21upa jyeṣThe varūthe gabhastau 21prāyeprāye jigīvāṁsaḥ syāma 21nūnam sā te prati varam jaritre 21duhīyat indra dakṣiṇā maghonī 21śikṣā stotṛbhyaḥ mā ati dhak bhagaḥ naḥ 21bṛhat vadema vidathe suvīrāḥ 21apāyi asya andhasaḥ madāya 21manīṣiṇaḥ suvānasya prayasaḥ 21yasmin indraḥ pradivi vāvṛdhānaḥ 21okaḥ dadhe brahmaṇyantaḥ ca naraḥ 21asya mandānaḥ madhvaḥ vajrahastaḥ 21ahim indraḥ arṇovṛtam vi vṛścat 21pra yat vayaḥ na svasarāṇi acchā 21prayāṁsi ca nadīnām cakramanta 21sa māhinaḥ indraḥ arṇaḥ apām 21pra airayat ahihā acchā samudram 21ajanayat sūryam vidat gāḥ 21aktunā ahnām vayunāni sādhat 21saḥ apratīni manave purūṇi 21indraḥ dāśat dāśuṣe hanti vṛtram 21sadyaḥ yaḥ nṛbhyaḥ atasāyyaḥ bhūt 21paspṛdhānebhyaḥ sūryasya sātau 21sa sunvate indraḥ sūryam 21ā devaḥ riṇak martyāya stavān 21ā yat rayim guhadavadyam asmai 21bharat aṁśam na etaśaḥ daśasyan 21sa randhayat sadivaḥ sārathaye 21śuṣṇam aśuṣam kuyavam kutsāya 21divodāsāya navatim ca nava 21indraḥ puraḥ vi airat śambarasya 21evā te indra ucatham ahema 21śravasyā na tmanā vājayantaḥ 21aśyāma tat sāptam āśuṣāṇāḥ 21nanamaḥ vadhar adevasya pīyoḥ 21evā te gṛtsamadāḥ śūra manma 21avasyavaḥ na vayunāni takṣuḥ 21brahmaṇyantaḥ indra te navīyaḥ 21iṣam ūrjam sukṣitim sumnam aśyuḥ 21nūnam sā te prati varam jaritre 21duhīyat indra dakṣiṇā maghonī 21śikṣā stotṛbhyaḥ mā ati dhak bhagaḥ naḥ 21bṛhat vadema vidathe suvīrāḥ 22vayam te vayaḥ indra viddhi su naḥ 22pra bharāmahe vājayuḥ na ratham 22vipanyavaḥ dīdhyataḥ manīṣā 22sumnam iyakṣantaḥ tvāvataḥ nṛṛn 22tvam naḥ indra tvābhiḥ ūtī 22tvāyataḥ abhiṣTipāḥ asi janān 22tvam inaḥ dāśuṣaḥ varūtā 22itthādhīḥ abhi yaḥ nakṣati tvā 22sa naḥ yuvā indraḥ johūtraḥ 22sakhā śivaḥ narām astu pātā 22yaḥ śaṁsantam yaḥ śaśamānam ūtī 22pacantam ca stuvantam ca praṇeṣat 22tam u stuṣe indram tam gṛṇīṣe 22yasmin purā vāvṛdhuḥ śāśaduḥ ca 22sa vasvaḥ kāmam pīparat iyānaḥ 22brahmaṇyataḥ nūtanasya āyoḥ 22saḥ aṅgirasām ucathā jujuṣvān 22brahmā tūtot indraḥ gātum iṣṇan 22muṣṇan uṣasaḥ sūryeṇa stavān 22aśnasya cit śiśnathat pūrvyāṇi 22sa ha śrutaḥ indraḥ nāma devaḥ 22ūrdhvaḥ bhuvat manuṣe dasmatamaḥ 22ava priyam arśasānasya sāhvān 22śiraḥ bharat dāsasya svadhāvān 22sa vṛtrahā indraḥ kṛṣṇayonīḥ 22puraṁdaraḥ dāsīḥ airayat vi 22ajanayat manave kṣām apaḥ ca 22satrā śaṁsam yajamānasya tūtot 22tasmai tavasyam anu dāyi satrā 22indrāya devebhiḥ arṇasātau 22prati yat asya vajram bāhvoḥ dhuḥ 22hatvī dasyūn puraḥ āyasīḥ ni tārīt 22nūnam sā te prati varam jaritre 22duhīyat indra dakṣiṇā maghonī 22śikṣā stotṛbhyaḥ mā ati dhak bhagaḥ naḥ 22bṛhat vadema vidathe suvīrāḥ 22viśvajite dhanajite svarjite 22satrājite nṛjite urvarājite 22aśvajite gojite abjite bhara 22indrāya somam yajatāya haryatam 22abhibhuve abhibhaṅgāya vanvate 22aṣāLhāya sahamānāya vedhase 22tuvigraye vahnaye duṣTarītave 22satrāsāhe namaḥ indrāya vocata 22satrāsāhaḥ janabhakṣaḥ janaṁsahaḥ 22cyavanaḥ yudhmaḥ anu joṣam ukṣitaḥ 22vṛtaṁcayaḥ sahuriḥ vikṣu āritaḥ 22indrasya vocam pra kṛtāni vīryā 22anānudaḥ vṛṣabhaḥ dodhataḥ vadhaḥ 22gambhīraḥ ṛṣvaḥ asamaṣTakāvyaḥ 22radhracodaḥ śnathanaḥ vīLitaḥ pṛthuḥ 22indraḥ suyajñaḥ uṣasaḥ svar janat 22yajñena gātum apturaḥ vividrire 22dhiyaḥ hinvānāḥ uśijaḥ manīṣiṇaḥ 22abhisvarā niṣadā gāḥ avasyavaḥ 22indre hinvānāḥ draviṇāni āśata 22indra śreṣThāni draviṇāni dhehi 22cittim dakṣasya subhagatvam asme 22poṣam rayīṇām ariṣTim tanūnām 22svādmānam vācaḥ sudinatvam ahnām 22trikadrukeṣu mahiṣaḥ yavāśiram 22tuviśuṣmaḥ 22tṛpat somam apibat viṣṇunā sutam 22yathā avaśat 22saḥ īm mamāda mahi karma kartave 22mahām urum 22sa enam saścat devaḥ devam satyam indram 22satyaḥ induḥ 22adha tviṣīmān abhi ojasā krivim 22yudhā abhavat 22ā rodasī apṛṇat asya majmanā 22pra vāvṛdhe 22adhatta anyam jaThare pra īm aricyata 22sa enam saścat devaḥ devam satyam indram 22satyaḥ induḥ 22sākam jātaḥ kratunā sākam ojasā 22vavakṣitha 22sākam vṛddhaḥ vīryaīḥ sāsahiḥ mṛdhaḥ 22vicarṣaṇiḥ 22dātā rādhaḥ stuvate kāmyam vasu 22sa enam saścat devaḥ devam satyam indram 22satyaḥ induḥ 22tava tyat naryam nṛto 22apa indra prathamam pūrvyam divi 22pravācyam kṛtam 22yat devasya śavasā pra ariṇāḥ asum 22riṇan apaḥ 22bhuvat viśvam abhi ādevam ojasā 22vidāt ūrjam śatakratuḥ 22vidāt iṣam 22gaṇānām tvā gaṇapatim havāmahe 22kavim kavīnām upamaśravastamam 22jyeṣTharājam brahmaṇām brahmaṇaḥ pate 22ā naḥ śṛṇvan ūtibhiḥ sīda sādanam 22devāḥ cit te asurya pracetasaḥ 22bṛhaspate yajñiyam bhāgam ānaśuḥ 22usrā iva sūryaḥ jyotiṣā mahaḥ 22viśveṣām it janitā brahmaṇām asi 22ā vibādhyā parirāpaḥ tamāṁsi ca 22jyotiṣmantam ratham ṛtasya tiṣThasi 22bṛhaspate bhīmam amitradambhanam 22rakṣohaṇam gotrabhidam svarvidam 22sunītibhiḥ nayasi trāyase janam 22yaḥ tubhyam dāśāt na tam aṁhaḥ aśnavat 22brahmadviṣaḥ tapanaḥ manyumīḥ asi 22bṛhaspate mahi tat te mahitvanam 22na tam aṁhaḥ na duritam kutaḥ cana 22na arātayaḥ titiruḥ na dvayāvinaḥ 22viśvā it asmāt dhvarasaḥ vi bādhase 22yam sugopāḥ rakṣasi brahmaṇaḥ pate 22tvam naḥ gopāḥ pathikṛt vicakṣaṇaḥ 22tava vratāya matibhiḥ jarāmahe 22bṛhaspate yaḥ naḥ abhi hvaraḥ dadhe 22svā tam marmartu ducchunā harasvatī 22uta vā yaḥ naḥ marcayāt anāgasaḥ 22arātīvā martaḥ sānukaḥ vṛkaḥ 22bṛhaspate apa tam vartayā pathaḥ 22sugam naḥ asyai devavītaye kṛdhi 22trātāram tvā tanūnām havāmahe 22avaspartar adhivaktāram asmayum 22bṛhaspate devanidaḥ ni barhaya 22mā durevāḥ uttaram sumnam ut naśan 22tvayā vayam suvṛdhā brahmaṇaḥ pate 22spārhā vasu manuṣyā ā dadīmahi 22yāḥ naḥ dūre taLitaḥ yāḥ arātayaḥ 22abhi santi jambhayā tāḥ anapnasaḥ 22tvayā vayam uttamam dhīmahe vayaḥ 22bṛhaspate papriṇā sasninā yujā 22mā naḥ duḥśaṁsaḥ abhidipsuḥ īśata 22pra suśaṁsāḥ matibhiḥ tāriṣīmahi 22anānudaḥ vṛṣabhaḥ jagmiḥ āhavam 22niṣTaptā śatrum pṛtanāsu sāsahiḥ 22asi satyaḥ ṛṇayāḥ brahmaṇaḥ pate 22ugrasya cit damitā vīLuharṣiṇaḥ 22adevena manasā yaḥ riṣaṇyati 22śāsām ugraḥ manyamānaḥ jighāṁsati 22bṛhaspate mā praṇak tasya naḥ vadhaḥ 22ni karma manyum durevasya śardhataḥ 22bhareṣu havyaḥ namasā upasadyaḥ 22gantā vājeṣu sanitā dhanaṁdhanam 22viśvā it aryaḥ abhidipsvaḥ mṛdhaḥ 22bṛhaspatiḥ vi vavarhā rathān iva 22tejiṣThayā tapanī rakṣasaḥ tapa 22ye tvā nide dadhire dṛṣTavīryam 22āviḥ tat kṛṣva yat asat te ukthyam 22bṛhaspate vi parirāpaḥ ardaya 22bṛhaspate ati yat aryaḥ arhāt 22dyumat vibhāti kratumat janeṣu 22yat dīdayat śavasā ṛtaprajāta 22tat asmāsu draviṇam dhehi citram 22mā naḥ stenebhyaḥ ye abhi druhaḥ pade 22nirāmiṇaḥ ripavaḥ anneṣu jāgṛdhuḥ 22ā devānām ohate vi vrayaḥ hṛdi 22bṛhaspate na paraḥ sāmnaḥ viduḥ 22viśvebhyaḥ hi tvā bhuvanebhyaḥ pari 22tvaṣTā ajanat sāmnaḥsāmnaḥ kaviḥ 22saḥ ṛṇacit ṛṇayāḥ brahmaṇaḥ patiḥ 22druhaḥ hantā mahaḥ ṛtasya dhartari 22tava śriye vi ajihīta parvataḥ 22gavām gotram udasṛjaḥ yat aṅgiraḥ 22indreṇa yujā tamasā parīvṛtam 22bṛhaspate niḥ apām aubjaḥ arṇavam 22brahmaṇaḥ pate tvam asya yantā 22sūktasya bodhi tanayam ca jinva 22viśvam tat bhadram yat avanti devāḥ 22bṛhat vadema vidathe suvīrāḥ 22sa imām aviḍḍhi prabhṛtim yaḥ īśiṣe 22ayā vidhema navayā mahā girā 22yathā naḥ mīḍhvān stavate sakhā tava 22bṛhaspate sīṣadhaḥ sa uta naḥ matim 22yaḥ nantvāni anamat ni ojasā 22uta adardar manyunā śambarāṇi vi 22pra acyāvayat acyutā brahmaṇaḥ patiḥ 22ā ca aviśat vasumantam vi parvatam 22tat devānām devatamāya kartvam 22aśrathnan dṛLhā avradanta vīLitā 22ut gāḥ ājat abhinat brahmaṇā valam 22agūhat tamaḥ vi acakṣayat svar 22aśmāsyam avatam brahmaṇaḥ patiḥ 22madhudhāram abhi yam ojasā atṛṇat 22tam eva viśve papire svardṛśaḥ 22bahu sākam sisicuḥ utsam udriṇam 22sanā tā kā cit bhuvanā bhavītvā 22mādbhiḥ śaradbhiḥ duraḥ varanta vaḥ 22ayatantā carataḥ anyadanyat it 22yā cakāra vayunā brahmaṇaḥ patiḥ 22abhinakṣantaḥ abhi ye tam ānaśuḥ 22nidhim paṇīnām paramam guhā hitam 22te vidvāṁsaḥ praticakṣya anṛtā punar 22yataḥ u āyan tat ut īyuḥ āviśam 22ṛtāvānaḥ praticakṣya anṛtā punar 22ā ataḥ ā tasthuḥ kavayaḥ mahaḥ pathaḥ 22te bāhubhyām dhamitam agnim aśmani 22nakiḥ saḥ asti araṇaḥ jahuḥ hi tam 22ṛtajyena kṣipreṇa brahmaṇaḥ patiḥ 22yatra vaṣTi pra tat aśnoti dhanvanā 22tasya sādhvīḥ iṣavaḥ yābhiḥ asyati 22nṛcakṣasaḥ dṛśaye karṇayonayaḥ 22sa saṁnayaḥ sa vinayaḥ purohitaḥ 22sa suṣTutaḥ sa yudhi brahmaṇaḥ patiḥ 22cākṣmaḥ yat vājam bharate matī dhanā 22āt it sūryaḥ tapati tapyatuḥ vṛthā 22vibhu prabhu prathamam mehanāvataḥ 22bṛhaspateḥ suvidatrāṇi rādhyā 22imā sātāni venyasya vājinaḥ 22yena janāḥ ubhaye bhuñjate viśaḥ 22yaḥ avare vṛjane viśvathā vibhuḥ 22mahām u raṇvaḥ śavasā vavakṣitha 22sa devaḥ devān prati paprathe pṛthu 22viśvā it u tā paribhūḥ brahmaṇaḥ patiḥ 22viśvam satyam maghavānā yuvoḥ it 22āpaḥ cana pra minanti vratam vām 22accha indrābrahmaṇaspatī haviḥ naḥ 22annam yujā iva vājinā jigātam 22uta āśiṣThāḥ anu śṛṇvanti vahnayaḥ 22sabheyaḥ vipraḥ bharate matī dhanā 22vīLudveṣāḥ anu vaśā ṛṇam ādadiḥ 22sa ha vājī samithe brahmaṇaḥ patiḥ 22brahmaṇaḥ pateḥ abhavat yathāvaśam 22satyaḥ manyuḥ mahi karmā kariṣyataḥ 22yaḥ gāḥ udājat sa dive vi ca abhajat 22mahī iva rītiḥ śavasā asarat pṛthak 22brahmaṇaḥ pate suyamasya viśvahā 22rāyaḥ syāma rathyaḥ vayasvataḥ 22vīreṣu vīrān upa pṛṅdhi naḥ tvam 22yat īśānaḥ brahmaṇā veṣi me havam 22brahmaṇaḥ pate tvam asya yantā 22sūktasya bodhi tanayam ca jinva 22viśvam tat bhadram yat avanti devāḥ 22bṛhat vadema vidathe suvīrāḥ 22indhānaḥ agnim vanavat vanuṣyataḥ 22kṛtabrahmā śūśuvat rātahavyaḥ it 22jātena jātam ati sa pra sarsṛte 22yaṁyam yujam kṛṇute brahmaṇaḥ patiḥ 22vīrebhiḥ vīrān vanavat vanuṣyataḥ 22gobhiḥ rayim paprathat bodhati tmanā 22tokam ca tasya tanayam ca vardhate 22yaṁyam yujam kṛṇute brahmaṇaḥ patiḥ 22sindhuḥ na kṣodaḥ śimīvān ṛghāyataḥ 22vṛṣā iva vadhrīn abhi vaṣTi ojasā 22agneḥ iva prasitiḥ na aha vartave 22yaṁyam yujam kṛṇute brahmaṇaḥ patiḥ 22tasmai arṣanti divyāḥ asaścataḥ 22sa satvabhiḥ prathamaḥ goṣu gacchati 22anibhṛṣTataviṣiḥ hanti ojasā 22yaṁyam yujam kṛṇute brahmaṇaḥ patiḥ 22tasmai it viśve dhunayanta sindhavaḥ 22acchidrā śarma dadhire purūṇi 22devānām sumne subhagaḥ saḥ edhate 22yaṁyam yujam kṛṇute brahmaṇaḥ patiḥ 22ṛjuḥ it śaṁsaḥ vanavat vanuṣyataḥ 22devayan it adevayantam abhi asat 22suprāvīḥ it vanavat pṛtsu duṣTaram 22yajvā it ayajyoḥ vi bhajāti bhojanam 22yajasva vīra pra vihi manāyataḥ 22bhadram manaḥ kṛṇuṣva vṛtratūrye 22haviḥ kṛṇuṣva subhagaḥ yathā asasi 22brahmaṇaḥ pateḥ ava ā vṛṇīmahe 22saḥ it janena sa viśā sa janmanā 22sa putraiḥ vājam bharate dhanā nṛbhiḥ 22devānām yaḥ pitaram āvivāsati 22śraddhāmanāḥ haviṣā brahmaṇaḥ patim 22yaḥ asmai havyaiḥ ghṛtavadbhiḥ avidhat 22pra tam prācā nayati brahmaṇaḥ patiḥ 22uruṣyati īm aṁhasaḥ rakṣatī riṣaḥ 22aṁhoḥ cit asmai urucakriḥ adbhutaḥ 22imāḥ giraḥ ādityebhyaḥ ghṛtasnūḥ 22sanāt rājabhyaḥ juhvā juhomi 22śṛṇotu mitraḥ aryamā bhagaḥ naḥ 22tuvijātaḥ varuṇaḥ dakṣaḥ aṁśaḥ 22imam stomam sakratavaḥ me adya 22mitraḥ aryamā varuṇaḥ juṣanta 22ādityāsaḥ śucayaḥ dhārapūtāḥ 22avṛjināḥ anavadyāḥ ariṣTāḥ 22te ādityāsaḥ uravaḥ gabhīrāḥ 22adabdhāsaḥ dipsantaḥ bhūryakṣāḥ 22antar paśyanti vṛjinā uta sādhu 22sarvam rājabhyaḥ paramā cit anti 22dhārayantaḥ ādityāsaḥ jagat sthāḥ 22devāḥ viśvasya bhuvanasya gopāḥ 22dīrghādhiyaḥ rakṣamāṇāḥ asuryam 22ṛtāvānaḥ cayamānāḥ ṛṇāni 22vidyām ādityāḥ avasaḥ vaḥ asya 22yat aryaman bhaye ā cit mayobhu 22yuṣmākam mitrāvaruṇā praṇītau 22pari śvabhrā iva duritāni vṛjyām 22sugaḥ hi vaḥ aryaman mitra panthāḥ 22anṛkṣaraḥ varuṇa sādhuḥ asti 22tena ādityāḥ adhi vocatā naḥ 22yacchatā naḥ duṣparihantu śarma 22pipartu naḥ aditiḥ rājaputrā 22ati dveṣāṁsi aryamā sugebhiḥ 22bṛhat mitrasya varuṇasya śarma 22upa syāma puruvīrāḥ ariṣTāḥ 22tisraḥ bhūmīḥ dhārayan trīn uta dyūn 22trīṇi vratā vidathe antar eṣām 22ṛtena ādityāḥ mahi vaḥ mahitvam 22tat aryaman varuṇa mitra cāru 22trī rocanā divyā dhārayanta 22hiraṇyayāḥ śucayaḥ dhārapūtāḥ 22asvapnajaḥ animiṣāḥ adabdhāḥ 22uruśaṁsāḥ ṛjave martyāya 22tvam viśveṣām varuṇa asi rājā 22ye ca devāḥ asura ye ca martāḥ 22śatam naḥ rāsva śaradaḥ vicakṣe 22aśyāma āyūṁṣi sudhitāni pūrvā 22na dakṣiṇā vi cikite na savyā 22na prācīnam ādityāḥ na uta paścā 22pākyā cit vasavaḥ dhīryā cit 22yuṣmānītaḥ abhayam jyotiḥ aśyām 22yaḥ rājabhyaḥ ṛtanibhyaḥ dadāśa 22yam vardhayanti puṣTayaḥ ca nityāḥ 22sa revān yāti prathamaḥ rathena 22vasudāvā vidatheṣu praśastaḥ 22śuciḥ apaḥ sūyavasāḥ adabdhaḥ 22upa kṣeti vṛddhavayāḥ suvīraḥ 22nakiḥ tam ghnanti antitaḥ na dūrāt 22yaḥ ādityānām bhavati praṇītau 22adite mitra varuṇa uta mṛLa 22yat vaḥ vayam cakṛmā kat cit āgaḥ 22uru aśyām abhayam jyotiḥ indra 22mā naḥ dīrghāḥ abhi naśan tamisrāḥ 22ubhe asmai pīpayataḥ samīcī 22divaḥ vṛṣTim subhagaḥ nāma puṣyan 22ubhā kṣayau ājayan yāti pṛtsu 22ubhau ardhau bhavataḥ sādhū asmai 22yāḥ vaḥ māyāḥ abhidruhe yajatrāḥ 22pāśāḥ ādityāḥ ripave vicṛttāḥ 22aśvī iva tān ati yeṣam rathena 22ariṣTāḥ urau ā śarman syāma 22mā aham maghonaḥ varuṇa priyasya 22bhūridāvnaḥ ā vidam śūnam āpeḥ 22mā rāyaḥ rājan suyamāt ava sthām 22bṛhat vadema vidathe suvīrāḥ 22idam kaveḥ ādityasya svarājaḥ 22viśvāni sānti abhi astu mahnā 22ati yaḥ mandraḥ yajathāya devaḥ 22sukīrtim bhikṣe varuṇasya bhūreḥ 22tava vrate subhagāsaḥ syāma 22svādhyaḥ varuṇa tuṣTuvāṁsaḥ 22upāyane uṣasām gomatīnām 22agnayaḥ na jaramāṇāḥ anu dyūn 22tava syāma puruvīrasya śarman 22uruśaṁsasya varuṇa praṇetar 22yūyam naḥ putrāḥ aditeḥ adabdhāḥ 22abhi kṣamadhvam yujyāya devāḥ 22pra sīm ādityaḥ asṛjat vidhartā 22ṛtam sindhavaḥ varuṇasya yanti 22na śrāmyanti na vi mucanti ete 22vayaḥ na paptuḥ raghuyā parijman 22vi mat śrathāya raśanām iva āgaḥ 22ṛdhyāma te varuṇa khām ṛtasya 22mā tantuḥ chedi vayataḥ dhiyam me 22mā mātrā śāri apasaḥ purā ṛtoḥ 22apa u su myakṣa varuṇa bhiyasam mat 22samrāT ṛtāvaḥ anu mā gṛbhāya 22dāma iva vatsāt vi mumugdhi aṁhaḥ 22nahi tvat āre nimiṣaḥ cana īśe 22mā naḥ vadhaiḥ varuṇa ye te iṣTau 22enaḥ kṛṇvantam asura bhrīṇanti 22mā jyotiṣaḥ pravasathāni ganma 22vi sū mṛdhaḥ śiśrathaḥ jīvase naḥ 22namaḥ purā te varuṇa uta nūnam 22uta aparam tuvijāta bravāma 22tve hi kam parvate na śritāni 22apracyutāni dūLabha vratāni 22parā ṛṇā sāvīḥ adha matkṛtāni 22mā aham rājan anyakṛtena bhojam 22avyuṣTāḥ it nu bhūyasīḥ uṣāsaḥ 22ā naḥ jīvān varuṇa tāsu śādhi 22yaḥ me rājan yujyaḥ vā sakhā vā 22svapne bhayam bhīrave mahyam āha 22stenaḥ vā yaḥ dipsati naḥ vṛkaḥ vā 22tvam tasmāt varuṇa pāhi asmān 22mā aham maghonaḥ varuṇa priyasya 22bhūridāvnaḥ ā vidam śūnam āpeḥ 22mā rāyaḥ rājan suyamāt ava sthām 22bṛhat vadema vidathe suvīrāḥ 22dhṛtavratāḥ ādityāḥ iṣirāḥ 22āre mat karta rahasūḥ iva āgaḥ 22śṛṇvataḥ vaḥ varuṇa mitra devāḥ 22bhadrasya vidvān avase huve vaḥ 22yūyam devāḥ pramatiḥ yūyam ojaḥ 22yūyam dveṣāṁsi sanutar yuyota 22abhikṣattāraḥ abhi ca kṣamadhvam 22adyā ca naḥ mṛLayata aparam ca 22kim ū nu vaḥ kṛṇavāma apareṇa 22kim sanena vasavaḥ āpyena 22yūyam naḥ mitrāvaruṇā adite ca 22svastim indrāmarutaḥ dadhāta 22haye devāḥ yūyam it āpayaḥ stha 22te mṛLata nādhamānāya mahyam 22mā vaḥ rathaḥ madhyamavāT ṛte bhūt 22mā yuṣmāvatsu āpiṣu śramiṣma 22pra vaḥ ekaḥ mimaya bhūri āgaḥ 22yat mā pitā iva kitavam śaśāsa 22āre pāśāḥ āre aghāni devāḥ 22mā mā adhi putre vim iva grabhīṣTa 22arvāñcaḥ adyā bhavatā yajatrāḥ 22ā vaḥ hārdi bhayamānaḥ vyayeyam 22trādhvam naḥ devāḥ nijuraḥ vṛkasya 22trādhvam kartāt avapadaḥ yajatrāḥ 22mā aham maghonaḥ varuṇa priyasya 22bhūridāvnaḥ ā vidam śūnam āpeḥ 22mā rāyaḥ rājan suyamāt ava sthām 22bṛhat vadema vidathe suvīrāḥ 23ṛtam devāya kṛṇvate savitre 23indrāya ahighne na ramante āpaḥ 23aharahar yāti aktuḥ apām 23kiyāti ā prathamaḥ sargaḥ āsām 23yaḥ vṛtrāya sinam atra abhariṣyat 23pra tam janitrī viduṣe uvāca 23pathaḥ radantīḥ anu joṣam asmai 23divedive dhunayaḥ yanti artham 23ūrdhvaḥ hi asthāt adhi antarikṣe 23adhā vṛtrāya pra vadham jabhāra 23miham vasānaḥ upa hi īm adudrot 23tigmāyudhaḥ ajayat śatrum indraḥ 23bṛhaspate tapuṣā aśnā iva vidhya 23vṛkadvarasaḥ asurasya vīrān 23yathā jaghantha dhṛṣatā purā cit 23evā jahi śatrum asmākam indra 23ava kṣipa divaḥ aśmānam uccā 23yena śatrum mandasānaḥ nijūrvāḥ 23tokasya sātau tanayasya bhūreḥ 23asmān ardham kṛṇutāt indra gonām 23pra hi kratum vṛhathaḥ yam vanuthaḥ 23radhrasya sthaḥ yajamānasya codau 23indrāsomā yuvam asmān aviṣTam 23asmin bhayasthe kṛṇutam ulokam 23na mā tamat na śramat na uta tandrat 23na vocāma mā sunota iti somam 23yaḥ me pṛṇāt yaḥ dadat yaḥ nibodhāt 23yaḥ mā sunvantam upa gobhiḥ ā ayat 23sarasvati tvam asmān aviḍḍhi 23marutvatī dhṛṣatī jeṣi śatrūn 23tyam cit śardhantam taviṣīyamāṇam 23indraḥ hanti vṛṣabham śaṇḍikānām 23yaḥ naḥ sanutyaḥ uta vā jighatnuḥ 23abhikhyāya tam tigitena vidhya 23bṛhaspate āyudhaiḥ jeṣi śatrūn 23druhe rīṣantam pari dhehi rājan 23asmākebhiḥ satvabhiḥ śūra śūraiḥ 23vīryā kṛdhi yāni te kartvāni 23jyok abhūvan anudhūpitāsaḥ 23hatvī teṣām ā bharā naḥ vasūni 23tam vaḥ śardham mārutam sumnayuḥ girā 23upa bruve namasā daivyam janam 23yathā rayim sarvavīram naśāmahai 23apatyasācam śrutyam divedive 23asmākam mitrāvaruṇā avatam ratham 23ādityaiḥ rudraiḥ vasubhiḥ sacābhuvā 23pra yat vayaḥ na paptan vasmanaḥ pari 23śravasyavaḥ hṛṣīvantaḥ vanarṣadaḥ 23adha smā naḥ ut avatā sajoṣasaḥ 23ratham devāsaḥ abhi vikṣu vājayum 23yat āśavaḥ padyābhiḥ titrataḥ rajaḥ 23pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ 23uta sya naḥ indraḥ viśvacarṣaṇiḥ 23divaḥ śardhena mārutena sukratuḥ 23anu nu sthāti avṛkābhiḥ ūtibhiḥ 23ratham mahe sanaye vājasātaye 23uta sya devaḥ bhuvanasya sakṣaṇiḥ 23tvaṣTā gnābhiḥ sajoṣāḥ jūjuvat ratham 23iLā bhagaḥ bṛhaddivā uta rodasī 23pūṣā puraṁdhiḥ aśvinau adhā patī 23uta tye devī subhage mithūdṛśā 23uṣāsānaktā jagatām apījuvā 23stuṣe yat vām pṛthivi navyasā vacaḥ 23sthātuḥ ca vayaḥ trivayāḥ upastire 23uta vaḥ śaṁsam uśijām iva śmasi 23ahiḥ budhnyaḥ ajaḥ ekapāt uta 23tritaḥ ṛbhukṣāḥ savitā canaḥ dadhe 23apām napāt āśuhemā dhiyā śami 23etā vaḥ vaśmi udyatā yajatrāḥ 23atakṣan āyavaḥ navyase sam 23śravasyavaḥ vājam cakānāḥ 23saptiḥ na rathyaḥ aha dhītim aśyāḥ 23asya me dyāvāpṛthivī ṛtāyataḥ 23bhūtam avitrī vacasaḥ siṣāsataḥ 23yayoḥ āyuḥ prataram te idam puraḥ 23upastute vasūyuḥ vām mahaḥ dadhe 23mā naḥ guhyāḥ ripaḥ āyoḥ ahan dabhan 23mā naḥ ābhyaḥ rīradhaḥ ducchunābhyaḥ 23mā naḥ vi yauḥ sakhyā viddhi tasya naḥ 23sumnāyatā manasā tat tvā īmahe 23aheLatā manasā śruṣTim ā vaha 23duhānām dhenum pipyuṣīm asaścatam 23padyābhiḥ āśum vacasā ca vājinam 23tvām hinomi puruhūta viśvahā 23rākām aham suhavām suṣTutī huve 23śṛṇotu naḥ subhagā bodhatu tmanā 23sīvyatu apaḥ sūcyā acchidyamānayā 23dadātu vīram śatadāyam ukthyam 23yāḥ te rāke sumatayaḥ supeśasaḥ 23yābhiḥ dadāsi dāśuṣe vasūni 23tābhiḥ naḥ adya sumanāḥ upāgahi 23sahasrapoṣam subhage rarāṇā 23sinīvāli pṛthuṣTuke 23yā devānām asi svasā 23juṣasva havyam āhutam 23prajām devi didiḍḍhi naḥ 23yā subāhuḥ svaṅguriḥ 23suṣūmā bahusūvarī 23tasyai viśpatnyai haviḥ 23sinīvālyai juhotana 23yā guṅgūḥ yā sinīvālī 23yā rākā yā sarasvatī 23indrāṇīm ahve ūtaye 23varuṇānīm svastaye 23ā te pitar marutām sumnam etu 23mā naḥ sūryasya saṁdṛśaḥ yuyothāḥ 23abhi naḥ vīraḥ arvati kṣameta 23pra jāyemahi rudra prajābhiḥ 23tvādattebhiḥ rudra śaṁtamebhiḥ 23śatam himāḥ aśīya bheṣajebhiḥ 23vi asmat dveṣaḥ vitaram vi aṁhaḥ 23vi amīvāḥ cātayasvā viṣūcīḥ 23śreṣThaḥ jātasya rudra śriyā asi 23tavastamaḥ tavasām vajrabāho 23parṣi naḥ pāram aṁhasaḥ svasti 23viśvāḥ abhītīḥ rapasaḥ yuyodhi 23mā tvā rudra cukrudhāmā namobhiḥ 23mā duṣTutī vṛṣabha mā sahūtī 23ut naḥ vīrān arpaya bheṣajebhiḥ 23bhiṣaktamam tvā bhiṣajām śṛṇomi 23havīmabhiḥ havate yaḥ havirbhiḥ 23ava stomebhiḥ rudram diṣīya 23ṛdūdaraḥ suhavaḥ mā naḥ asyai 23babhruḥ suśipraḥ rīradhat manāyai 23ut mā mamanda vṛṣabhaḥ marutvān 23tvakṣīyasā vayasā nādhamānam 23ghṛṇī iva chāyām arapāḥ aśīya 23ā vivāseyam rudrasya sumnam 23kva sya te rudra mṛLayākuḥ 23hastaḥ yaḥ asti bheṣajaḥ jalāṣaḥ 23apabhartā rapasaḥ daivyasya 23abhī nu mā vṛṣabha cakṣamīthāḥ 23pra babhrave vṛṣabhāya śvitīce 23mahaḥ mahīm suṣTutim īrayāmi 23namasyā kalmalīkinam namobhiḥ 23gṛṇīmasi tveṣam rudrasya nāma 23sthirebhiḥ aṅgaiḥ pururūpaḥ ugraḥ 23babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ 23īśānāt asya bhuvanasya bhūreḥ 23na vai u yoṣat rudrāt asuryam 23arhan bibharṣi sāyakāni dhanva 23arhan niṣkam yajatam viśvarūpam 23arhan idam dayase viśvam abhvam 23na vai ojīyaḥ rudra tvat asti 23stuhi śrutam gartasadam yuvānam 23mṛgam na bhīmam upahatnum ugram 23mṛLā jaritre rudra stavānaḥ 23anyam te asmat ni vapantu senāḥ 23kumāraḥ cit pitaram vandamānam 23prati nānāma rudra upayantam 23bhūreḥ dātāram satpatim gṛṇīṣe 23stutaḥ tvam bheṣajā rāsi asme 23yā vaḥ bheṣajā marutaḥ śucīni 23yā śaṁtamā vṛṣaṇaḥ yā mayobhu 23yāni manuḥ avṛṇītā pitā naḥ 23tā śam ca yoḥ ca rudrasya vaśmi 23pari naḥ hetiḥ rudrasya vṛjyāḥ 23pari tveṣasya durmatiḥ mahī gāt 23ava sthirā maghavadbhyaḥ tanuṣva 23mīḍhvaḥ tokāya tanayāya mṛLa 23evā babhro vṛṣabha cekitāna 23yathā deva na hṛṇīṣe na haṁsi 23havanaśrut naḥ rudra iha bodhi 23bṛhat vadema vidathe suvīrāḥ 23dhārāvarāḥ marutaḥ dhṛṣṇvojasaḥ 23mṛgāḥ na bhīmāḥ taviṣībhiḥ arcinaḥ 23agnayaḥ na śuśucānāḥ ṛjīṣiṇaḥ 23bhṛmim dhamantaḥ apa gāḥ avṛṇvata 23dyāvaḥ na stṛbhiḥ citayanta khādinaḥ 23vi abhriyāḥ na dyutayanta vṛṣTayaḥ 23rudraḥ yat vaḥ marutaḥ rukmavakṣasaḥ 23vṛṣā ajani pṛśnyāḥ śukraḥ ūdhani 23ukṣante aśvān atyān iva ājiṣu 23nadasya karṇaiḥ turayante āśubhiḥ 23hiraṇyaśiprāḥ marutaḥ davidhvataḥ 23pṛkṣam yātha pṛṣatībhiḥ samanyavaḥ 23pṛkṣe tā viśvā bhuvanā vavakṣire 23mitrāya vā sadam ā jīradānavaḥ 23pṛṣadaśvāsaḥ anavabhrarādhasaḥ 23ṛjipyāsaḥ na vayuneṣu dhūrṣadaḥ 23indhanvabhiḥ dhenubhiḥ rapśadūdhabhiḥ 23adhvasmabhiḥ pathibhiḥ bhrājadṛṣTayaḥ 23ā haṁsāsaḥ na svasarāṇi gantana 23madhoḥ madāya marutaḥ samanyavaḥ 23ā naḥ brahmāṇi marutaḥ samanyavaḥ 23narām na śaṁsaḥ savanāni gantana 23aśvām iva pipyata dhenum ūdhani 23kartā dhiyam jaritre vājapeśasam 23tam naḥ dāta marutaḥ vājinam rathe 23āpānam brahma citayat divedive 23iṣam stotṛbhyaḥ vṛjaneṣu kārave 23sanim medhām ariṣTam duṣTaram sahaḥ 23yat yuñjate marutaḥ rukmavakṣasaḥ 23aśvān ratheṣu bhage ā sudānavaḥ 23dhenuḥ na śiśve svasareṣu pinvate 23janāya rātahaviṣe mahīm iṣam 23yaḥ naḥ marutaḥ vṛkatāti martyaḥ 23ripuḥ dadhe vasavaḥ rakṣatā riṣaḥ 23vartayata tapuṣā cakriyā abhi tam 23ava rudrā aśasaḥ hantanā vadhar 23citram tat vaḥ marutaḥ yāma cekite 23pṛśnyāḥ yat ūdhar api āpayaḥ duhuḥ 23yat vā nide navamānasya rudriyāḥ 23tritam jarāya juratām adābhyāḥ 23tān vaḥ mahaḥ marutaḥ evayāvnaḥ 23viṣṇoḥ eṣasya prabhṛthe havāmahe 23hiraṇyavarṇān kakuhān yatasrucaḥ 23brahmaṇyantaḥ śaṁsyam rādhaḥ īmahe 23te daśagvāḥ prathamāḥ yajñam ūhire 23te naḥ hinvantu uṣasaḥ vyuṣTiṣu 23uṣāḥ na rāmīḥ aruṇaiḥ apa ūrṇute 23mahaḥ jyotiṣā śucatā goarṇasā 23te kṣoṇībhiḥ aruṇebhiḥ na añjibhiḥ 23rudrāḥ ṛtasya sadaneṣu vāvṛdhuḥ 23nimeghamānāḥ atyena pājasā 23suścandram varṇam dadhire supeśasam 23tān iyānaḥ mahi varūtham ūtaye 23upa gha it enā namasā gṛṇīmasi 23tritaḥ na yān pañca hotṛṛn abhiṣTaye 23āvavartat avarān cakriyā avase 23yayā radhram pārayatha ati aṁhaḥ 23yayā nidaḥ muñcatha vanditāram 23arvācī sā marutaḥ yā vaḥ ūtiḥ 23ā u su vāśrā iva sumatiḥ jigātu 23upa īm asṛkṣi vājayuḥ vacasyām 23canaḥ dadhīta nādyaḥ giraḥ me 23apām napāt āśuhemā kuvit sa 23supeśasaḥ karati joṣiṣat hi 23imam su asmai hṛdaḥ ā sutaṣTam 23mantram vocema kuvit asya vedat 23apām napāt asuryasya mahnā 23viśvāni aryaḥ bhuvanā jajāna 23sam anyāḥ yanti upa yanti anyāḥ 23samānam ūrvam nadyaḥ pṛṇanti 23tam ū śucim śucayaḥ dīdivāṁsam 23apām napātam pari tasthuḥ āpaḥ 23tam asmerāḥ yuvatayaḥ yuvānam 23marmṛjyamānāḥ pari yanti āpaḥ 23sa śukrebhiḥ śikvabhiḥ revat asme 23dīdāya anidhmaḥ ghṛtanirṇik apsu 23asmai tisraḥ avyathyāya nārīḥ 23devāya devīḥ didhiṣanti annam 23kṛtāḥ iva upa hi prasarsre apsu 23sa pīyūṣam dhayati pūrvasūnām 23aśvasya atra janima asya ca svar 23druhaḥ riṣaḥ sampṛcaḥ pāhi sūrīn 23āmāsu pūrṣu paraḥ apramṛṣyam 23na arātayaḥ vi naśan na anṛtāni 23sve ā dame sudughā yasya dhenuḥ 23svadhām pīpāya subhu annam atti 23saḥ apām napāt ūrjayan apsu antar 23vasudeyāya vidhate vi bhāti 23yaḥ apsu ā śucinā daivyena 23ṛtāvā ajasraḥ urviyā vibhāti 23vayāḥ it anyā bhuvanāni asya 23pra jāyante vīrudhaḥ ca prajābhiḥ 23apām napāt ā hi asthāt upastham 23jihmānām ūrdhvaḥ vidyutam vasānaḥ 23tasya jyeṣTham mahimānam vahantīḥ 23hiraṇyavarṇāḥ pari yanti yahvīḥ 23hiraṇyarūpaḥ sa hiraṇyasaṁdṛk 23apām napāt sa it u hiraṇyavarṇaḥ 23hiraṇyayāt pari yoneḥ niṣadyā 23hiraṇyadāḥ dadati annam asmai 23tat asya anīkam uta cāru nāma 23apīcyam vardhate naptuḥ apām 23yam indhate yuvatayaḥ sam itthā 23hiraṇyavarṇam ghṛtam annam asya 23asmai bahūnām avamāya sakhye 23yajñaiḥ vidhema namasā havirbhiḥ 23sam sānu mārjmi didhiṣāmi bilmaiḥ 23dadhāmi annaiḥ pari vande ṛgbhiḥ 23saḥ īm vṛṣā janayat tāsu garbham 23saḥ īm śiśuḥ dhayati tam rihanti 23saḥ apām napāt anabhimlātavarṇaḥ 23anyasya iva iha tanvā viveṣa 23asmin pade parame tasthivāṁsam 23adhvasmabhiḥ viśvahā dīdivāṁsam 23āpaḥ naptre ghṛtam annam vahantīḥ 23svayam atkaiḥ pari dīyanti yahvīḥ 23ayāṁsam agne sukṣitim janāya 23ayāṁsam u maghavadbhyaḥ suvṛktim 23viśvam tat bhadram yat avanti devāḥ 23bṛhat vadema vidathe suvīrāḥ 23tubhyam hinvānaḥ avasiṣTa gāḥ apaḥ 23adhukṣan sīm avibhiḥ adribhiḥ naraḥ 23piba indra svāhā prahutam vaṣaTkṛtam 23hotrāt ā somam prathamaḥ yaḥ īśiṣe 23yajñaiḥ sammiślāḥ pṛṣatībhiḥ ṛṣTibhiḥ 23yāman śubhrāsaḥ añjiṣu priyāḥ uta 23āsadyā barhiḥ bharatasya sūnavaḥ 23potrāt ā somam pibatā divaḥ naraḥ 23amā iva naḥ suhavāḥ ā hi gantana 23ni barhiṣi sadatanā raṇiṣTana 23athā mandasva jujuṣāṇaḥ andhasaḥ 23tvaṣTar devebhiḥ janibhiḥ sumadgaṇaḥ 23ā vakṣi devān iha vipra yakṣi ca 23uśan hotar ni sadā yoniṣu triṣu 23prati vīhi prasthitam somyam madhu 23piba āgnīdhrāt tava bhāgasya tṛpṇuhi 23eṣa sya te tanvaḥ nṛmṇavardhanaḥ 23sahaḥ ojaḥ pradivi bāhvoḥ hitaḥ 23tubhyam sutaḥ maghavan tubhyam ābhṛtaḥ 23tvam asya brāhmaṇāt ā tṛpat piba 23juṣethām yajñam bodhatam havasya me 23sattaḥ hotā nividaḥ pūrvyāḥ anu 23acchā rājānā namaḥ eti āvṛtam 23praśāstrāt ā pibatam somyam madhu 23mandasva hotrāt anu joṣam andhasaḥ 23adhvaryavaḥ sa pūrṇām vaṣTi āsicam 23tasmai etam bharata tadvaśaḥ dadiḥ 23hotrāt somam draviṇodaḥ piba ṛtubhiḥ 23yam u pūrvam ahuve tam idam huve 23sa it u havyaḥ dadiḥ yaḥ nāma patyate 23adhvaryubhiḥ prasthitam somyam madhu 23potrāt somam draviṇodaḥ piba ṛtubhiḥ 23medyantu te vahnayaḥ yebhiḥ īyase 23ariṣaṇyan vīLayasvā vanaspate 23āyūyā dhṛṣṇo abhigūryā tvam 23neṣTrāt somam draviṇodaḥ piba ṛtubhiḥ 23apāt hotrāt uta potrāt amatta 23uta neṣTrāt ajuṣata prayaḥ hitam 23turīyam pātram amṛktam amartyam 23draviṇodāḥ pibatu drāviṇodasaḥ 23arvāñcam adya yayyam nṛvāhaṇam 23ratham yuñjāthām iha vām vimocanam 23pṛṅktam havīṁṣi madhunā ā hi kam gatam 23athā somam pibatam vājinīvasū 23joṣi agne samidham joṣi āhutim 23joṣi brahma janyam joṣi suṣTutim 23viśvebhiḥ viśvān ṛtunā vaso mahaḥ 23uśan devān uśataḥ pāyayā haviḥ 23ut u sya devaḥ savitā savāya 23śaśvattamam tadapāḥ vahniḥ asthāt 23nūnam devebhyaḥ vi hi dhāti ratnam 23atha ā abhajat vītihotram svastau 23viśvasya hi śruṣTaye devaḥ ūrdhvaḥ 23pra bāhavā pṛthupāṇiḥ sisarti 23āpaḥ cit asya vrate ā nimṛgrāḥ 23ayam cit vātaḥ ramate parijman 23āśubhiḥ cit yān vi mucāti nūnam 23arīramat atamānam cit etoḥ 23ahyarṣūṇām cit ni ayān aviṣyām 23anu vratam savituḥ mokī ā agāt 23punar sam avyat vitatam vayantī 23madhyā kartoḥ ni adhāt śakma dhīraḥ 23ut saṁhāya asthāt vi ṛtūn adardhar 23aramatiḥ savitā devaḥ ā agāt 23nānā okāṁsi duryaḥ viśvam āyuḥ 23vi tiṣThate prabhavaḥ śokaḥ agneḥ 23jyeṣTham mātā sūnave bhāgam ā adhāt 23anu asya ketam iṣitam savitrā 23samāvavarti viṣThitaḥ jigīṣuḥ 23viśveṣām kāmaḥ caratām amā abhūt 23śaśvān apaḥ vikṛtam hitvī ā agāt 23anu vratam savituḥ daivyasya 23tvayā hitam apyam apsu bhāgam 23dhanva anu ā mṛgayasaḥ vi tasthuḥ 23vanāni vibhyaḥ nakiḥ asya tāni 23vratā devasya savituḥ minanti 23yādrādhyam varuṇaḥ yonim apyam 23aniśitam nimiṣi jarbhurāṇaḥ 23viśvaḥ mārtāṇḍaḥ vrajam ā paśuḥ gāt 23sthaśaḥ janmāni savitā vi ā akar 23na yasya indraḥ varuṇaḥ na mitraḥ 23vratam aryamā na minanti rudraḥ 23na arātayaḥ tam idam svasti 23huve devam savitāram namobhiḥ 23bhagam dhiyam vājayantaḥ puraṁdhim 23narāśaṁsaḥ gnāspatiḥ naḥ avyāḥ 23āye vāmasya saṁgathe rayīṇām 23priyāḥ devasya savituḥ syāma 23asmabhyam tat divaḥ adbhyaḥ pṛthivyāḥ 23tvayā dattam kāmyam rādhaḥ ā gāt 23śam yat stotṛbhyaḥ āpaye bhavāti 23uruśaṁsāya savitar jaritre 23grāvāṇā iva tat it atham jarethe 23gṛdhrā iva vṛkṣam nidhimantam accha 23brahmāṇā iva vidathe ukthaśāsā 23dūtā iva havyā janyā purutrā 23prātaryāvāṇā rathyā iva vīrā 23ajā iva yamā varam ā sacethe 23mene iva tanvā śumbhamāne 23dampatī iva kratuvidā janeṣu 23śṛṅge iva naḥ prathamā gantam arvāk 23śaphau iva jarbhurāṇā tarobhiḥ 23cakravākā iva prati vastoḥ usrā 23arvāñcā yātam rathyā iva śakrā 23nāvā iva naḥ pārayatam yuge iva 23nabhye iva naḥ upadhī iva pradhī iva 23śvānā iva naḥ ariṣaṇyā tanūnām 23khṛgalā iva visrasaḥ pātam asmān 23vātā iva ajuryā nadyā iva rītiḥ 23akṣī iva cakṣuṣā ā yātam arvāk 23hastau iva tanve śambhaviṣThā 23pādā iva naḥ nayatam vasyaḥ accha 23oṣThau iva madhu āsne vadantā 23stanau iva pipyatam jīvase naḥ 23nāsā iva naḥ tanvaḥ rakṣitārā 23karṇau iva suśrutā bhūtam asme 23hastā iva śaktim abhi saṁdadī naḥ 23kṣāma iva naḥ sam ajatam rajāṁsi 23imāḥ giraḥ aśvinā yuṣmayantīḥ 23kṣṇotreṇa iva svadhitim sam śiśītam 23etāni vām aśvinā vardhanāni 23brahma stomam gṛtsamadāsaḥ akran 23tāni narā jujuṣāṇā upa yātam 23bṛhat vadema vidathe suvīrāḥ 24somāpūṣaṇā jananā rayīṇām 24jananā divaḥ jananā pṛthivyāḥ 24jātau viśvasya bhuvanasya gopau 24devāḥ akṛṇvan amṛtasya nābhim 24imau devau jāyamānau juṣanta 24imau tamāṁsi gūhatām ajuṣTā 24ābhyām indraḥ pakvam āmāsu antar 24somāpūṣabhyām janat usriyāsu 24somāpūṣaṇā rajasaḥ vimānam 24saptacakram ratham aviśvaminvam 24viṣūvṛtam manasā yujyamānam 24tam jinvathaḥ vṛṣaṇā pañcaraśmim 24divi anyaḥ sadanam cakre uccā 24pṛthivyām anyaḥ adhi antarikṣe 24tau asmabhyam puruvāram purukṣum 24rāyaḥ poṣam vi syatām nābhim asme 24viśvāni anyaḥ bhuvanā jajāna 24viśvam anyaḥ abhicakṣāṇaḥ eti 24somāpūṣaṇau avatam dhiyam me 24yuvābhyām viśvāḥ pṛtanāḥ jayema 24dhiyam pūṣā jinvatu viśvaminvaḥ 24rayim somaḥ rayipatiḥ dadhātu 24avatu devī aditiḥ anarvā 24bṛhat vadema vidathe suvīrāḥ 24vāyo ye te sahasriṇaḥ 24rathāsaḥ tebhiḥ ā gahi 24niyutvān somapītaye 24niyutvān vāyo ā gahi 24ayam śukraḥ ayāmi te 24gantā asi sunvataḥ gṛham 24śukrasya adya gavāśiraḥ 24indravāyū niyutvataḥ 24ā yātam pibatam narā 24ayam vām mitrāvaruṇā 24sutaḥ somaḥ ṛtāvṛdhā 24mama it iha śrutam havam 24rājānau anabhidruhā 24dhruve sadasi uttame 24sahasrasthūṇe āsāte 24tā samrājā ghṛtāsutī 24ādityā dānunaḥ patī 24sacete anavahvaram 24gomat ū su nāsatyā 24aśvāvat yātam aśvinā 24vartiḥ rudrā nṛpāyyam 24na yat paraḥ na antaraḥ 24ādadharṣat vṛṣaṇvasū 24duḥśaṁsaḥ martyaḥ ripuḥ 24tā naḥ ā voLham aśvinā 24rayim piśaṅgasaṁdṛśam 24dhiṣṇyā varivovidam 24indraḥ aṅga mahat bhayam 24abhī sat apa cucyavat 24sa hi sthiraḥ vicarṣaṇiḥ 24indraḥ ca mṛLayāti naḥ 24na naḥ paścāt agham naśat 24bhadram bhavāti naḥ puraḥ 24indraḥ āśābhyaḥ pari 24sarvābhyaḥ abhayam karat 24jetā śatrūn vicarṣaṇiḥ 24viśve devāsaḥ ā gata 24śṛṇutā me imam havam 24ā idam barhiḥ ni sīdata 24tīvraḥ vaḥ madhumān ayam 24śunahotreṣu matsaraḥ 24etam pibata kāmyam 24indrajyeṣThāḥ marudgaṇāḥ 24devāsaḥ pūṣarātayaḥ 24viśve mama śrutā havam 24ambitame nadītame 24devitame sarasvati 24apraśastāḥ iva smasi 24praśastim amba naḥ kṛdhi 24tve viśvā sarasvati 24śritā āyūṁṣi devyām 24śunahotreṣu matsva 24prajām devi didiḍḍhi naḥ 24imā brahma sarasvati 24juṣasva vājinīvati 24yā te manma gṛtsamadāḥ ṛtāvari 24priyā deveṣu juhvati 24pra itām yajñasya śambhuvā 24yuvām it ā vṛṇīmahe 24agnim ca havyavāhanam 24dyāvā naḥ pṛthivī imam 24sidhram adya divispṛśam 24yajṇam deveṣu yacchatām 24ā vām upastham adruhā 24devāḥ sīdantu yajñiyāḥ 24iha adya somapītaye 24kanikradat januṣam prabruvāṇaḥ 24iyarti vācam aritā iva nāvam 24sumaṅgalaḥ ca śakune bhavāsi 24mā tvā kā cit abhibhā viśvyā vidat 24mā tvā śyenaḥ ut vadhīt mā suparṇaḥ 24mā tvā vidat iṣumān vīraḥ astā 24pitryām anu pradiśam kanikradat 24sumaṅgalaḥ bhadravādī vada iha 24ava kranda dakṣiṇataḥ gṛhāṇām 24sumaṅgalaḥ bhadravādī śakunte 24mā naḥ stenaḥ īśata mā aghaśaṁsaḥ 24bṛhat vadema vidathe suvīrāḥ 24pradakṣiṇit abhi gṛṇanti kāravaḥ 24vayaḥ vadantaḥ ṛtuthā śakuntayaḥ 24ubhe vācau vadati sāmagāḥ iva 24gāyatram ca traiṣTubham ca anu rājati 24udgātā iva śakune sāma gāyasi 24brahmaputraḥ iva savaneṣu śaṁsasi 24vṛṣā iva vājī śiśumatīḥ apītyā 24sarvataḥ naḥ śakune bhadram ā vada 24viśvataḥ naḥ śakune puṇyam ā vada 24āvadan tvam śakune bhadram ā vada 24tūṣṇīm āsīnaḥ sumatim cikiddhi naḥ 24yat utpatan vadasi karkariḥ yathā 24bṛhat vadema vidathe suvīrāḥ 3somasya mā tavasam vakṣi agne 3vahnim cakartha vidathe yajadhyai 3devān acchā dīdyat yuñje adrim 3śamāye agne tanvam juṣasva 3prāñcam yajñam cakṛma vardhatām gīḥ 3samidbhiḥ agnim namasā duvasyan 3divaḥ śaśāsuḥ vidathā kavīnām 3gṛtsāya cit tavase gātum īṣuḥ 3mayaḥ dadhe medhiraḥ pūtadakṣaḥ 3divaḥ subandhuḥ januṣā pṛthivyāḥ 3avindan u darśatam apsu antar 3devāsaḥ agnim apasi svasṛṛṇām 3avardhayan subhagam sapta yahvīḥ 3śvetam jajñānam aruṣam mahitvā 3śiśum na jātam abhi āruḥ aśvāḥ 3devāsaḥ agnim janiman vapuṣyan 3śukrebhiḥ aṅgaiḥ rajaḥ ātatanvān 3kratum punānaḥ kavibhiḥ pavitraiḥ 3śociḥ vasānaḥ pari āyuḥ apām 3śriyaḥ mimīte bṛhatīḥ anūnāḥ 3vavrājā sīm anadatīḥ adabdhāḥ 3divaḥ yahvīḥ avasānāḥ anagnāḥ 3sanāḥ atra yuvatayaḥ sayonīḥ 3ekam garbham dadhire sapta vāṇīḥ 3stīrṇāḥ asya saṁhataḥ viśvarūpāḥ 3ghṛtasya yonau sravathe madhūnām 3asthuḥ atra dhenavaḥ pinvamānāḥ 3mahī dasmasya mātarā samīcī 3babhrāṇaḥ sūno sahasaḥ vi adyaut 3dadhānaḥ śukrā rabhasā vapūṁṣi 3ścotanti dhārāḥ madhunaḥ ghṛtasya 3vṛṣā yatra vāvṛdhe kāvyena 3pituḥ cit ūdhar januṣā viveda 3vi asya dhārāḥ asṛjat vi dhenāḥ 3guhā carantam sakhibhiḥ śivebhiḥ 3divaḥ yahvībhiḥ na guhā babhūva 3pituḥ ca garbham janituḥ ca babhre 3pūrvīḥ ekaḥ adhayat pīpyānāḥ 3vṛṣṇe sapatnī śucaye sabandhū 3ubhe asmai manuṣye ni pāhi 3urau mahān anibādhe vavardha 3āpaḥ agnim yaśasaḥ sam hi pūrvīḥ 3ṛtasya yonau aśayat damūnāḥ 3jāmīnām agniḥ apasi svasṛṛṇām 3akraḥ na babhriḥ samithe mahīnām 3didṛkṣeyaḥ sūnave bhāṛjīkaḥ 3ut usriyāḥ janitā yaḥ jajāna 3apām garbhaḥ nṛtamaḥ yahvaḥ agniḥ 3apām garbham darśatam oṣadhīnām 3vanā jajāna subhagā virūpam 3devāsaḥ cit manasā sam hi jagmuḥ 3paniṣTham jātam tavasam duvasyan 3bṛhantaḥ it bhānavaḥ bhāṛjīkam 3agnim sacanta vidyutaḥ na śukrāḥ 3guhā iva vṛddham sadasi sve antar 3apāre ūrve amṛtam duhānāḥ 3īLe ca tvā yajamānaḥ havirbhiḥ 3īLe sakhitvam sumatim nikāmaḥ 3devaiḥ avaḥ mimīhi sam jaritre 3rakṣā ca naḥ damyebhiḥ anīkaiḥ 3upakṣetāraḥ tava supraṇīte 3agne viśvāni dhanyā dadhānāḥ 3suretasā śravasā tuñjamānāḥ 3abhi syāma pṛtanāyūn adevān 3ā devānām abhavaḥ ketuḥ agne 3mandraḥ viśvāni kāvyāni vidvān 3prati martān avāsayaḥ damūnāḥ 3anu devān rathiraḥ yāsi sādhan 3ni duroṇe amṛtaḥ martyānām 3rājā sasāda vidathāni sādhan 3ghṛtapratīkaḥ urviyā vi adyaut 3agniḥ viśvāni kāvyāni vidvān 3ā naḥ gahi sakhyebhiḥ śivebhiḥ 3mahān mahībhiḥ ūtibhiḥ saraṇyan 3asme rayim bahulam saṁtarutram 3suvācam bhāgam yaśasam kṛdhī naḥ 3etā te agne janimā sanāni 3pra pūrvyāya nūtanāni vocam 3mahānti vṛṣṇe savanā kṛtā imā 3janmañjanman nihitaḥ jātavedāḥ 3janmañjanman nihitaḥ jātavedāḥ 3viśvāmitrebhiḥ idhyate ajasraḥ 3tasya vayam sumatau yajñiyasya 3api bhadre saumanase syāma 3imam yajñam sahasāvan tvam naḥ 3devatrā dhehi sukrato rarāṇaḥ 3pra yaṁsi hotar bṛhatīḥ iṣaḥ naḥ 3agne mahi draviṇam ā yajasva 3iLām agne purudaṁsam sanim goḥ 3śaśvattamam havamānāya sādha 3syāt naḥ sūnuḥ tanayaḥ vijāvā 3agne sā te sumatiḥ bhūtu asme 3vaiśvānarāya dhiṣaṇām ṛtāvṛdhe 3ghṛtam na pūtam agnaye janāmasi 3dvitā hotāram manuṣaḥ ca vāghataḥ 3dhiyā ratham na kuliśaḥ sam ṛṇvati 3sa rocayat januṣā rodasī ubhe 3sa mātroḥ abhavat putraḥ īḍyaḥ 3havyavāT agniḥ ajaraḥ canohitaḥ 3dūLabhaḥ viśām atithiḥ vibhāvasuḥ 3kratvā dakṣasya taruṣaḥ vidharmaṇi 3devāsaḥ agnim janayanta cittibhiḥ 3rurucānam bhānunā jyotiṣā mahām 3atyam na vājam saniṣyan upa bruve 3ā mandrasya saniṣyantaḥ vareṇyam 3vṛṇīmahe ahrayam vājam ṛgmiyam 3rātim bhṛgūṇām uśijam kavikratum 3agnim rājantam divyena śociṣā 3agnim sumnāya dadhire puraḥ janāḥ 3vājaśravasam iha vṛktabarhiṣaḥ 3yatasrucaḥ surucam viśvadevyam 3rudram yajñānām sādhadiṣTim apasām 3pāvakaśoce tava hi kṣayam pari 3hotar yajñeṣu vṛktabarhiṣaḥ naraḥ 3agne duvaḥ icchamānāsaḥ āpyam 3upa āsate draviṇam dhehi tebhyaḥ 3ā rodasī apṛṇat ā svar mahat 3jātam yat enam apasaḥ adhārayan 3saḥ adhvarāya pari nīyate kaviḥ 3atyaḥ na vājasātaye canohitaḥ 3namasyata havyadātim svadhvaram 3duvasyata damyam jātavedasam 3rathīḥ ṛtasya bṛhataḥ vicarṣaṇiḥ 3agniḥ devānām abhavat purohitaḥ 3tisraḥ yahvasya samidhaḥ parijmanaḥ 3agneḥ apunan uśijaḥ amṛtyavaḥ 3tāsām ekām adadhuḥ martye bhujam 3ulokam u dve upa jāmim īyatuḥ 3viśām kavim viśpatim mānuṣīḥ iṣaḥ 3sam sīm akṛṇvan svadhitim na tejase 3saḥ udvataḥ nivataḥ yāti veviṣat 3sa garbham eṣu bhuvaneṣu dīdharat 3sa jinvate jaThareṣu prajajñivān 3vṛṣā citreṣu nānadat na siṁhaḥ 3vaiśvānaraḥ pṛthupājāḥ amartyaḥ 3vasu ratnā dayamānaḥ vi dāśuṣe 3vaiśvānaraḥ pratnathā nākam ā aruhat 3divaḥ pṛṣTham bhandamānaḥ sumanmabhiḥ 3sa pūrvavat janayan jantave dhanam 3samānam ajmam pari eti jāgṛviḥ 3ṛtāvānam yajñiyam vipram ukthyam 3ā yam dadhe mātariśvā divi kṣayam 3tam citrayāmam harikeśam īmahe 3sudītim agnim suvitāya navyase 3śucim na yāman iṣiram svardṛśam 3ketum divaḥ rocanasthām uṣarbudham 3agnim mūrdhānam divaḥ apratiṣkutam 3tam īmahe namasā vājinam bṛhat 3mandram hotāram śucim advayāvinam 3damūnasam ukthyam viśvacarṣaṇim 3ratham na citram vapuṣāya darśatam 3manurhitam sadam it rāyaḥ īmahe 3vaiśvānarāya pṛthupājase vipaḥ 3ratnā vidhanta dharuṇeṣu gātave 3agniḥ hi devān amṛtaḥ duvasyati 3athā dharmāṇi sanatā na dūduṣat 3antar dūtaḥ rodasī dasmaḥ īyate 3hotā niṣattaḥ manuṣaḥ purohitaḥ 3kṣayam bṛhantam pari bhūṣati dyubhiḥ 3devebhiḥ agniḥ iṣitaḥ dhiyāvasuḥ 3ketum yajñānām vidathasya sādhanam 3viprāsaḥ agnim mahayanta cittibhiḥ 3apāṁsi yasmin adhi saṁdadhuḥ giraḥ 3tasmin sumnāni yajamānaḥ ā cake 3pitā yajñānām asuraḥ vipaścitām 3vimānam agniḥ vayunam ca vāghatām 3ā viveśa rodasī bhūrivarpasā 3purupriyaḥ bhandate dhāmabhiḥ kaviḥ 3candram agnim candraratham harivratam 3vaiśvānaram apsuṣadam svarvidam 3vigāham tūrṇim taviṣībhiḥ āvṛtam 3bhūrṇim devāsaḥ iha suśriyam dadhuḥ 3agniḥ devebhiḥ manuṣaḥ ca jantubhiḥ 3tanvānaḥ yajñam purupeśasam dhiyā 3rathīḥ antar īyate sādhadiṣTibhiḥ 3jīraḥ damūnāḥ abhiśasticātanaḥ 3agne jarasva svapatye āyuni 3ūrjā pinvasva sam iṣaḥ didīhi naḥ 3vayāṁsi jinva bṛhataḥ ca jāgṛve 3uśik devānām asi sukratuḥ vipām 3viśpatim yahvam atithim naraḥ sadā 3yantāram dhīnām uśijam ca vāghatām 3adhvarāṇām cetanam jātavedasam 3pra śaṁsanti namasā jūtibhiḥ vṛdhe 3vibhāvā devaḥ suraṇaḥ pari kṣitīḥ 3agniḥ babhūva śavasā sumadrathaḥ 3tasya vratāni bhūripoṣiṇaḥ vayam 3upa bhūṣema dame ā suvṛktibhiḥ 3vaiśvānara tava dhāmāni ā cake 3yebhiḥ svarvit abhavaḥ vicakṣaṇa 3jātaḥ ā apṛṇaḥ bhuvanāni rodasī 3agne tā viśvā paribhūḥ asi tmanā 3vaiśvānarasya daṁsanābhyaḥ bṛhat 3ariṇāt ekaḥ svapasyayā kaviḥ 3ubhā pitarā mahayan ajāyata 3agniḥ dyāvāpṛthivī bhūriretasā 3samitsamit sumanāḥ bodhi asme 3śucāśucā sumatim rāsi vasvaḥ 3ā deva devān yajathāya vakṣi 3sakhā sakhīn sumanāḥ yakṣi agne 3yam devāsaḥ triḥ ahan āyajante 3divedive varuṇaḥ mitraḥ agniḥ 3sa imam yajñam madhumantam kṛdhī naḥ 3tanūnapāt ghṛtayonim vidhantam 3pra dīdhitiḥ viśvavārā jigāti 3hotāram iLaḥ prathamam yajadhyai 3acchā namobhiḥ vṛṣabham vandadhyai 3sa devān yakṣat iṣitaḥ yajīyān 3ūrdhvaḥ vām gātuḥ adhvare akāri 3ūrdhvā śocīṁṣi prasthitā rajāṁsi 3divaḥ vā nābhā ni asādi hotā 3stṛṇīmahi devavyacāḥ vi barhiḥ 3sapta hotrāṇi manasā vṛṇānāḥ 3invantaḥ viśvam prati yan ṛtena 3nṛpeśasaḥ vidatheṣu pra jātāḥ 3abhi imam yajñam vi caranta pūrvīḥ 3ā bhandamāne uṣasau upāke 3uta smayete tanvā virūpe 3yathā naḥ mitraḥ varuṇaḥ jujoṣat 3indraḥ marutvān uta vā mahobhiḥ 3daivyā hotārā prathamā ni ṛñje 3sapta pṛkṣāsaḥ svadhayā madanti 3ṛtam śaṁsantaḥ ṛtam it te āhuḥ 3anu vratam vratapāḥ dīdhyānāḥ 3ā bhāratī bhāratībhiḥ sajoṣāḥ 3iLā devaiḥ manuṣyebhiḥ agniḥ 3sarasvatī sārasvatebhiḥ arvāk 3tisraḥ devīḥ barhiḥ ā idam sadantu 3tat naḥ turīpam adha poṣayitnu 3deva tvaṣTar vi rarāṇaḥ syasva 3yataḥ vīraḥ karmaṇyaḥ sudakṣaḥ 3yuktagrāvā jāyate devakāmaḥ 3vanaspate ava sṛja upa devān 3agniḥ haviḥ śamitā sūdayāti 3sa it u hotā satyataraḥ yajāti 3yathā devānām janimāni veda 3ā yāhi agne samidhānaḥ arvāṅ 3indreṇa devaiḥ saratham turebhiḥ 3barhiḥ naḥ āstām aditiḥ suputrā 3svāhā devāḥ amṛtāḥ mādayantām 3prati agniḥ uṣasaḥ cekitānaḥ 3abodhi vipraḥ padavīḥ kavīnām 3pṛthupājāḥ devayadbhiḥ samiddhaḥ 3apa dvārā tamasaḥ vahniḥ āvar 3pra it u agniḥ vāvṛdhe stomebhiḥ 3gīrbhiḥ stotṛṛṇām namasyaḥ ukthaiḥ 3pūrvīḥ ṛtasya saṁdṛśaḥ cakānaḥ 3sam dūtaḥ adyaut uṣasaḥ viroke 3adhāyi agniḥ mānuṣīṣu vikṣu 3apām garbhaḥ mitraḥ ṛtena sādhan 3ā haryataḥ yajataḥ sānu asthāt 3abhūt u vipraḥ havyaḥ matīnām 3mitraḥ agniḥ bhavati yat samiddhaḥ 3mitraḥ hotā varuṇaḥ jātavedāḥ 3mitraḥ adhvaryuḥ iṣiraḥ damūnāḥ 3mitraḥ sindhūnām uta parvatānām 3pāti priyam ripaḥ agram padam veḥ 3pāti yahvaḥ caraṇam sūryasya 3pāti nābhā saptaśīrṣāṇam agniḥ 3pāti devānām upamādam ṛṣvaḥ 3ṛbhuḥ cakre īḍyam cāru nāma 3viśvāni devaḥ vayunāni vidvān 3sasasya carma ghṛtavat padam veḥ 3tat it agniḥ rakṣati aprayucchan 3ā yonim agniḥ ghṛtavantam asthāt 3pṛthupragāṇam uśantam uśānaḥ 3dīdyānaḥ śuciḥ ṛṣvaḥ pāvakaḥ 3punaḥpunar mātarā navyasī kar 3sadyaḥ jātaḥ oṣadhībhiḥ vavakṣe 3yadī vardhanti prasvaḥ ghṛtena 3āpaḥ iva pravatā śumbhamānāḥ 3uruṣyat agniḥ pitroḥ upasthe 3ut u stutaḥ samidhā yahvaḥ adyaut 3varṣman divaḥ adhi nābhā pṛthivyāḥ 3mitraḥ agniḥ īḍyaḥ mātariśvā 3ā dūtaḥ vakṣat yajathāya devān 3ut astambhīt samidhā nākam ṛṣvaḥ 3agniḥ bhavan uttamaḥ rocanānām 3yadī bhṛgubhyaḥ pari mātariśvā 3guhā santam havyavāham samīdhe 3iLām agne purudaṁsam sanim goḥ 3śaśvattamam havamānāya sādha 3syāt naḥ sūnuḥ tanayaḥ vijāvā 3agne sā te sumatiḥ bhūtu asme 3pra kāravaḥ mananā vacyamānāḥ 3devadrīcīm nayata devayantaḥ 3dakṣiṇāvāT vājinī prācī eti 3haviḥ bharantī agnaye ghṛtācī 3ā rodasī apṛṇāḥ jāyamānaḥ 3uta pra rikthāḥ adha nu prayajyo 3divaḥ cit agne mahinā pṛthivyāḥ 3vacyantām te vahnayaḥ saptajihvāḥ 3dyauḥ ca tvā pṛthivī yajñiyāsaḥ 3ni hotāram sādayante damāya 3yadī viśaḥ mānuṣīḥ devayantīḥ 3prayasvatīḥ īLate śukram arciḥ 3mahān sadhasthe dhruvaḥ ā niṣattaḥ 3antar dyāvā māhine haryamāṇaḥ 3āskre sapatnī ajare amṛkte 3sabardughe urugāyasya dhenū 3vratā te agne mahataḥ mahāni 3tava kratvā rodasī ā tatantha 3tvam dūtaḥ abhavaḥ jāyamānaḥ 3tvam netā vṛṣabha carṣaṇīnām 3ṛtasya vā keśinā yogyābhiḥ 3ghṛtasnuvā rohitā dhuri dhiṣva 3atha ā vaha devān deva viśvān 3svadhvarā kṛṇuhi jātavedaḥ 3divaḥ cit ā te rucayanta rokāḥ 3uṣaḥ vibhātīḥ anu bhāsi pūrvīḥ 3apaḥ yat agne uśadhak vaneṣu 3hotuḥ mandrasya panayanta devāḥ 3urau vā ye antarikṣe madanti 3divaḥ vā ye rocane santi devāḥ 3ūmāḥ vā ye suhavāsaḥ yajatrāḥ 3āyemire rathyaḥ agne aśvāḥ 3ā ebhiḥ agne saratham yāhi arvāṅ 3nānāratham vā vibhavaḥ hi aśvāḥ 3patnīvataḥ triṁśatam trīn ca devān 3anuṣvadham ā vaha mādayasva 3sa hotā yasya rodasī cit urvī 3yajñaṁyajñam abhi vṛdhe gṛṇītaḥ 3prācī adhvarā iva tasthatuḥ sumeke 3ṛtāvarī ṛtajātasya satye 3iLām agne purudaṁsam sanim goḥ 3śaśvattamam havamānāya sādha 3syāt naḥ sūnuḥ tanayaḥ vijāvā 3agne sā te sumatiḥ bhūtu asme 3pra ye āruḥ śitipṛṣThasya dhāseḥ 3ā mātarā viviśuḥ sapta vāṇīḥ 3parikṣitā pitarā sam carete 3pra sarsrāte dīrgham āyuḥ prayakṣe 3divakṣasaḥ dhenavaḥ vṛṣṇaḥ aśvāḥ 3devīḥ ā tasthau madhumat vahantīḥ 3ṛtasya tvā sadasi kṣemayantam 3pari ekā carati vartanim gauḥ 3ā sīm arohat suyamāḥ bhavantīḥ 3patiḥ cikitvān rayivit rayīṇām 3pra nīlapṛṣThaḥ atasasya dhāseḥ 3tāḥ avāsayat purudhapratīkaḥ 3mahi tvāṣTram ūrjayantīḥ ajuryam 3stabhūyamānam vahataḥ vahanti 3vi aṅgebhiḥ didyutānaḥ sadhasthe 3ekām iva rodasī ā viveśa 3jānanti vṛṣṇaḥ aruṣasya śevam 3uta bradhnasya śāsane raṇanti 3divorucaḥ surucaḥ rocamānāḥ 3iLā yeṣām gaṇyā māhinā gīḥ 3uta u pitṛbhyām pravidā anu ghoṣam 3mahaḥ mahadbhyām anayanta śūṣam 3ukṣā ha yatra pari dhānam aktoḥ 3anu svam dhāma jarituḥ vavakṣa 3adhvaryubhiḥ pañcabhiḥ sapta viprāḥ 3priyam rakṣante nihitam padam veḥ 3prāñcaḥ madanti ukṣaṇaḥ ajuryāḥ 3devāḥ devānām anu hi vratā guḥ 3daivyā hotārā prathamā ni ṛñje 3sapta pṛkṣāsaḥ svadhayā madanti 3ṛtam śaṁsantaḥ ṛtam it te āhuḥ 3anu vratam vratapāḥ dīdhyānāḥ 3vṛṣāyante mahe atyāya pūrvīḥ 3vṛṣṇe citrāya raśmayaḥ suyāmāḥ 3deva hotar mandrataraḥ cikitvān 3mahaḥ devān rodasī ā iha vakṣi 3pṛkṣaprayajaḥ draviṇaḥ suvācaḥ 3suketavaḥ uṣasaḥ revat ūṣuḥ 3uta u cit agne mahinā pṛthivyāḥ 3kṛtam cit enaḥ sam mahe daśasya 3iLām agne purudaṁsam sanim goḥ 3śaśvattamam havamānāya sādha 3syāt naḥ sūnuḥ tanayaḥ vijāvā 3agne sā te sumatiḥ bhūtu asme 3añjanti tvām adhvare devayantaḥ 3vanaspate madhunā daivyena 3yat ūrdhvaḥ tiṣThāḥ draviṇā iha dhattāt 3yat vā kṣayaḥ mātuḥ asyāḥ upasthe 3samiddhasya śrayamāṇaḥ purastāt 3brahma vanvānaḥ ajaram suvīram 3āre asmat amatim bādhamānaḥ 3ut śrayasva mahate saubhagāya 3ut śrayasva vanaspate 3varṣman pṛthivyāḥ adhi 3sumitī mīyamānaḥ 3varcaḥ dhāḥ yajñavāhase 3yuvā suvāsāḥ parivītaḥ ā agāt 3saḥ u śreyān bhavati jāyamānaḥ 3tam dhīrāsaḥ kavayaḥ ut nayanti 3svādhyaḥ manasā devayantaḥ 3jātaḥ jāyate sudinatve ahnām 3samarye ā vidathe vardhamānaḥ 3punanti dhīrāḥ apasaḥ manīṣā 3devayāḥ vipraḥ ut iyarti vācam 3yān vaḥ naraḥ devayantaḥ nimimyuḥ 3vanaspate svadhitiḥ vā tatakṣa 3te devāsaḥ svaravaḥ tasthivāṁsaḥ 3prajāvat asme didhiṣantu ratnam 3ye vṛkṇāsaḥ adhi kṣami 3nimitāsaḥ yatasrucaḥ 3te naḥ vyantu vāryam 3devatrā kṣetrasādhasaḥ 3ādityāḥ rudrāḥ vasavaḥ sunīthāḥ 3dyāvākṣāmā pṛthivī antarikṣam 3sajoṣasaḥ yajñam avantu devāḥ 3ūrdhvam kṛṇvantu adhvarasya ketum 3haṁsāḥ iva śreṇiśaḥ yatānāḥ 3śukrā vasānāḥ svaravaḥ naḥ ā aguḥ 3unnīyamānāḥ kavibhiḥ purastāt 3devā devānām api yanti pāthaḥ 3śṛṅgāṇi iva it śṛṅgiṇām sam dadṛśre 3caṣālavantaḥ svaravaḥ pṛthivyām 3vāghadbhiḥ vā vihave śroṣamāṇāḥ 3asmān avantu pṛtanājyeṣu 3vanaspate śatavalśaḥ vi roha 3sahasravalśāḥ vi vayam ruhema 3yam tvām ayam svadhitiḥ tejamānaḥ 3praṇināya mahate saubhagāya 3sakhāyaḥ tvā vavṛmahe 3devam martāsaḥ ūtaye 3apām napātam subhagam sudīditim 3supratūrtim anehasam 3kāyamānaḥ vanā tvam 3yat mātṛṛḥ ajagan apaḥ 3na tat te agne pramṛṣe nivartanam 3yat dūre san iha abhavaḥ 3ati tṛṣTam vavakṣitha 3atha eva sumanāḥ asi 3prapra anye yanti pari anye āsate 3yeṣām sakhye asi śritaḥ 3īyivāṁsam ati sridhaḥ 3śaśvatīḥ ati saścataḥ 3anu īm avindan nicirāsaḥ adruhaḥ 3apsu siṁham iva śritam 3sasṛvāṁsam iva tmanā 3agnim itthā tirohitam 3ā enam nayat mātariśvā parāvataḥ 3devebhyaḥ mathitam pari 3tam tvā martāḥ agṛbhṇata 3devebhyaḥ havyavāhana 3viśvān yat yajñān abhipāsi mānuṣa 3tava kratvā yaviṣThya 3tat bhadram tava daṁsanā 3pākāya cit chadayati 3tvām yat agne paśavaḥ samāsate 3samiddham apiśarvare 3ā juhotā svadhvaram 3śīram pāvakaśociṣam 3āśum dūtam ajiram pratnam īḍyam 3śruṣTī devam saparyata 3trīṇi śatā trī sahasrāṇi agnim 3triṁśat ca devāḥ nava ca asaparyan 3aukṣan ghṛtaiḥ astṛṇan barhiḥ asmai 3āt it hotāram ni asādayanta 31tvām agne manīṣiṇaḥ 31samrājam carṣaṇīnām 31devam martāsaḥ indhate 31sam adhvare 31tvām yajñeṣu ṛtvijam 31agne hotāram īLate 31gopāḥ ṛtasya dīdihi 31sve dame 31sa ghā yaḥ te dadāśati 31samidhā jātavedase 31saḥ agne dhatte suvīryam 31sa puṣyati 31sa ketuḥ adhvarāṇām 31agniḥ devebhiḥ ā gamat 31añjānaḥ sapta hotṛbhiḥ 31haviṣmate 31pra hotre pūrvyam vacaḥ 31agnaye bharatā bṛhat 31vipām jyotīṁṣi bibhrate 31na vedhase 31agnim vardhantu naḥ giraḥ 31yataḥ jāyate ukthyaḥ 31mahe vājāya draviṇāya darśataḥ 31agne yajiṣThaḥ adhvare 31devān devayate yaja 31hotā mandraḥ vi rājasi 31ati sridhaḥ 31sa naḥ pāvaka dīdihi 31dyumat asme suvīryam 31bhavā stotṛbhyaḥ antamaḥ 31svastaye 31tam tvā viprāḥ vipanyavaḥ 31jāgṛvāṁsaḥ sam indhate 31havyavāham amartyam 31sahovṛdham 31agniḥ hotā purohitaḥ 31adhvarasya vicarṣaṇiḥ 31sa veda yajñam ānuṣak 31sa havyavāT amartyaḥ 31uśik dūtaḥ canohitaḥ 31agniḥ dhiyā sam ṛṇvati 31agniḥ dhiyā sa cetati 31ketuḥ yajñasya pūrvyaḥ 31artham hi asya taraṇi 31agnim sūnum sanaśrutam 31sahasaḥ jātavedasam 31vahnim devāḥ akṛṇvata 31adābhyaḥ puraetā 31viśām agniḥ mānuṣīṇām 31tūrṇiḥ rathaḥ sadā navaḥ 31sāhvān viśvāḥ abhiyujaḥ 31kratuḥ devānām amṛktaḥ 31agniḥ tuviśravastamaḥ 31abhi prayāṁsi vāhasā 31dāśvān aśnoti martyaḥ 31kṣayam pāvakaśociṣaḥ 31pari viśvāni sudhitā 31agneḥ aśyāma manmabhiḥ 31viprāsaḥ jātavedasaḥ 31agne viśvāni vāryā 31vājeṣu saniṣāmahe 31tve devāsaḥ ā īrire 31indrāgnī ā gatam sutam 31gīrbhiḥ nabhaḥ vareṇyam 31asya pātam dhiyā iṣitā 31indrāgnī jarituḥ sacā 31yajñaḥ jigāti cetanaḥ 31ayā pātam imam sutam 31indram agnim kavicchadā 31yajñasya jūtyā vṛṇe 31tā somasya iha tṛmpatām 31tośā vṛtrahaṇā huve 31sajitvānā aparājitā 31indrāgnī vājasātamā 31pra vām arcanti ukthinaḥ 31nīthāvidaḥ jaritāraḥ 31indrāgnī iṣaḥ ā vṛṇe 31indrāgnī navatim puraḥ 31dāsapatnīḥ adhūnutam 31sākam ekena karmaṇā 31indrāgnī apasaḥ pari 31upa pra yanti dhītayaḥ 31ṛtasya pathyāḥ anu 31indrāgnī taviṣāṇi vām 31sadhasthāni prayāṁsi ca 31yuvoḥ aptūryam hitam 31indrāgnī rocanā divaḥ 31pari vājeṣu bhūṣathaḥ 31tat vām ceti pra vīryam 31pra vaḥ devāya agnaye 31barhiṣTham arca asmai 31gamat devebhiḥ ā sa naḥ 31yajiṣThaḥ barhiḥ ā sadat 31ṛtāvā yasya rodasī 31dakṣam sacante ūtayaḥ 31haviṣmantaḥ tam īLate 31tam saniṣyantaḥ avase 31sa yantā vipraḥ eṣām 31sa yajñānām athā hi saḥ 31agnim tam vaḥ duvasyata 31dātā yaḥ vanitā magham 31sa naḥ śarmāṇi vītaye 31agniḥ yacchatu śaṁtamā 31yataḥ naḥ pruṣṇavat vasu 31divi kṣitibhyaḥ apsu ā 31dīdivāṁsam apūrvyam 31vasvībhiḥ asya dhītibhiḥ 31ṛkvāṇaḥ agnim indhate 31hotāram viśpatim viśām 31uta naḥ brahman aviṣaḥ 31uktheṣu devahūtamaḥ 31śam naḥ śocā marudvṛdhaḥ 31agne sahasrasātamaḥ 31nū naḥ rāsva sahasravat 31tokavat puṣTimat vasu 31dyumat agne suvīryam 31varṣiṣTham anupakṣitam 31ā hotā mandraḥ vidathāni asthāt 31satyaḥ yajvā kavitamaḥ sa vedhāḥ 31vidyudrathaḥ sahasaḥ putraḥ agniḥ 31śociṣkeśaḥ pṛthivyām pājaḥ aśret 31ayāmi te namauktim juṣasva 31ṛtāvaḥ tubhyam cetate sahasvaḥ 31vidvān ā vakṣi viduṣaḥ ni satsi 31madhye ā barhiḥ ūtaye yajatra 31dravatām te uṣasā vājayantī 31agne vātasya pathyābhiḥ accha 31yat sīm añjanti pūrvyam havirbhiḥ 31ā vandhurā iva tasthatuḥ duroṇe 31mitraḥ ca tubhyam varuṇaḥ sahasvaḥ 31agne viśve marutaḥ sumnam arcan 31yat śociṣā sahasaḥ putra tiṣThāḥ 31abhi kṣitīḥ prathayan sūryaḥ nṛṛn 31vayam te adya rarimā hi kāmam 31uttānahastāḥ namasā upasadya 31yajiṣThena manasā yakṣi devān 31asredhatā manmanā vipraḥ agne 31tvat hi putra sahasaḥ vi pūrvīḥ 31devasya yanti ūtayaḥ vi vājāḥ 31tvam dehi sahasriṇam rayim naḥ 31adrogheṇa vacasā satyam agne 31tubhyam dakṣa kavikrato yāni imā 31deva martāsaḥ adhvare akarma 31tvam viśvasya surathasya bodhi 31sarvam tat agne amṛta svada iha 31vi pājasā pṛthunā śośucānaḥ 31bādhasva dviṣaḥ rakṣasaḥ amīvāḥ 31suśarmaṇaḥ bṛhataḥ śarmaṇi syām 31agneḥ aham suhavasya praṇītau 31tvam naḥ asyāḥ uṣasaḥ vyuṣTau 31tvam sūre udite bodhi gopāḥ 31janma iva nityam tanayam juṣasva 31stomam me agne tanvā sujāta 31tvam nṛcakṣāḥ vṛṣabha anu pūrvīḥ 31kṛṣṇāsu agne aruṣaḥ vi bhāhi 31vaso neṣi ca parṣi ca ati aṁhaḥ 31kṛdhī naḥ rāye uśijaḥ yaviṣTha 31aṣāLhaḥ agne vṛṣabhaḥ didīhi 31puraḥ viśvāḥ saubhagā saṁjigīvān 31yajñasya netā prathamasya pāyoḥ 31jātavedaḥ bṛhataḥ supraṇīte 31acchidrā śarma jaritar purūṇi 31devān acchā dīdyānaḥ sumedhāḥ 31rathaḥ na sasniḥ abhi vakṣi vājam 31agne tvam rodasī naḥ sumeke 31pra pīpaya vṛṣabha jinva vājān 31agne tvam rodasī naḥ sudoghe 31devebhiḥ deva surucā rucānaḥ 31mā naḥ martasya durmatiḥ pari sthāt 31iLām agne purudaṁsam sanim goḥ 31śaśvattamam havamānāya sādha 31syāt naḥ sūnuḥ tanayaḥ vijāvā 31agne sā te sumatiḥ bhūtu asme 31ayam agniḥ suvīryasya 31īśe mahaḥ saubhagasya 31rāyaḥ īśe svapatyasya gomataḥ 31īśe vṛtrahathānām 31imam naraḥ marutaḥ saścatā vṛdham 31yasmin rāyaḥ śevṛdhāsaḥ 31abhi ye santi pṛtanāsu dūḍhyaḥ 31viśvāhā śatrum ādabhuḥ 31sa tvam naḥ rāyaḥ śiśīhi 31mīḍhvaḥ agne suvīryasya 31tuvidyumna varṣiṣThasya prajāvataḥ 31anamīvasya śuṣmiṇaḥ 31cakriḥ yaḥ viśvā bhuvanā abhi sāsahiḥ 31cakriḥ deveṣu ā duvaḥ 31ā deveṣu yatate ā suvīrye 31ā śaṁse uta nṛṇām 31mā naḥ agne amataye 31mā avīratāyai rīradhaḥ 31mā agotāyai sahasaḥ putra mā nide 31apa dveṣāṁsi ā kṛdhi 31śagdhi vājasya subhaga prajāvataḥ 31agne bṛhataḥ adhvare 31sam rāyā bhūyasā sṛja mayobhunā 31tuvidyumna yaśasvatā 31samidhyamānaḥ prathamā anu dharmā 31sam aktubhiḥ ajyate viśvavāraḥ 31śociṣkeśaḥ ghṛtanirṇik pāvakaḥ 31suyajñaḥ agniḥ yajathāya devān 31yathā ayajaḥ hotram agne pṛthivyāḥ 31yathā divaḥ jātavedaḥ cikitvān 31eva anena haviṣā yakṣi devān 31manuṣvat yajñam pra tira imam adya 31trīṇi āyūṁṣi tava jātavedaḥ 31tisraḥ ājānīḥ uṣasaḥ te agne 31tābhiḥ devānām avaḥ yakṣi vidvān 31athā bhava yajamānāya śam yoḥ 31agnim sudītim sudṛśam gṛṇantaḥ 31namasyāmaḥ tvā īḍyam jātavedaḥ 31tvām dūtam aratim havyavāham 31devāḥ akṛṇvan amṛtasya nābhim 31yaḥ tvat hotā pūrvaḥ agne yajīyān 31dvitā ca sattā svadhayā ca śambhuḥ 31tasya anu dharma pra yajā cikitvaḥ 31athā naḥ dhāḥ adhvaram devavītau 31bhavā naḥ agne sumanāḥ upetau 31sakhā iva sakhye pitarā iva sādhuḥ 31purudruhaḥ hi kṣitayaḥ janānām 31prati pratīcīḥ dahatāt arātīḥ 31tapa u su agne antarān amitrān 31tapā śaṁsam araruṣaḥ parasya 31tapa u vaso cikitānaḥ acittān 31vi te tiṣThantām ajarāḥ ayāsaḥ 31idhmena agne icchamānaḥ ghṛtena 31juhomi havyam tarase balāya 31yāvat īśe brahmaṇā vandamānaḥ 31imām dhiyam śataseyāya devīm 31ut śociṣā sahasaḥ putra stutaḥ 31bṛhat vayaḥ śaśamāneṣu dhehi 31revat agne viśvāmitreṣu śam yoḥ 31marmṛjmā te tanvam bhūri kṛtvaḥ 31kṛdhi ratnam susanitar dhanānām 31sa gha it agne bhavasi yat samiddhaḥ 31stotuḥ duroṇe subhagasya revat 31sṛprā karasnā dadhiṣe vapūṁṣi 31agnim hotāram pra vṛṇe miyedhe 31gṛtsam kavim viśvavidam amūram 31sa naḥ yakṣat devatātā yajīyān 31rāye vājāya vanate maghāni 31pra te agne haviṣmatīm iyarmi 31acchā sudyumnām rātinīm ghṛtācīm 31pradakṣiṇit devatātim urāṇaḥ 31sam rātibhiḥ vasubhiḥ yajñam aśret 31sa tejīyasā manasā tvotaḥ 31uta śikṣa svapatyasya śikṣoḥ 31agne rāyaḥ nṛtamasya prabhūtau 31bhūyāma te suṣTutayaḥ ca vasvaḥ 31bhūrīṇi hi tve dadhire anīkā 31agne devasya yajyavaḥ janāsaḥ 31saḥ ā vaha devatātim yaviṣTha 31śardhaḥ yat adya divyam yajāsi 31yat tvā hotāram anajan miyedhe 31niṣādayantaḥ yajathāya devāḥ 31sa tvam naḥ agne avitā iha bodhi 31adhi śravāṁsi dhehi naḥ tanūṣu 32agnim uṣasam aśvinā dadhikrām 32vyuṣTiṣu havate vahniḥ ukthaiḥ 32sujyotiṣaḥ naḥ śṛṇvantu devāḥ 32sajoṣasaḥ adhvaram vāvaśānāḥ 32agne trī te vājinā trī sadhasthā 32tisraḥ te jihvāḥ ṛtajāta pūrvīḥ 32tisraḥ u te tanvaḥ devavātāḥ 32tābhiḥ naḥ pāhi giraḥ aprayucchan 32agne bhūrīṇi tava jātavedaḥ 32deva svadhāvaḥ amṛtasya nāma 32yāḥ ca māyāḥ māyinām viśvaminva 32tve pūrvīḥ saṁdadhuḥ pṛṣTabandho 32agniḥ netā bhagaḥ iva kṣitīnām 32daivīnām devaḥ ṛtupāḥ ṛtāvā 32sa vṛtrahā sanayaḥ viśvavedāḥ 32parṣat viśvā ati duritā gṛṇantam 32dadhikrām agnim uṣasam ca devīm 32bṛhaspatim savitāram ca devam 32aśvinā mitrāvaruṇā bhagam ca 32vasūn rudrān ādityān iha huve 32imam naḥ yajñam amṛteṣu dhehi 32imā havyā jātavedaḥ juṣasva 32stokānām agne medasaḥ ghṛtasya 32hotar pra aśāna prathamaḥ niṣadya 32ghṛtavantaḥ pāvaka te 32stokāḥ ścotanti medasaḥ 32svadharman devavītaye 32śreṣTham naḥ dhehi vāryam 32tubhyam stokāḥ ghṛtaścutaḥ 32agne viprāya santya 32ṛṣiḥ śreṣThaḥ sam idhyase 32yajñasya prāvitā bhava 32tubhyam ścotanti adhrigo śacīvaḥ 32stokāsaḥ agne medasaḥ ghṛtasya 32kaviśastaḥ bṛhatā bhānunā ā agāḥ 32havyā juṣasva medhira 32ojiṣTham te madhyataḥ medaḥ udbhṛtam 32pra te vayam dadāmahe 32ścotanti te vaso stokāḥ adhi tvaci 32prati tān devaśaḥ vihi 32ayam saḥ agniḥ yasmin somam indraḥ 32sutam dadhe jaThare vāvaśānaḥ 32sahasriṇam vājam atyam na saptim 32sasavān san stūyase jātavedaḥ 32agne yat te divi varcaḥ pṛthivyām 32yat oṣadhīṣu apsu ā yajatra 32yena antarikṣam uru ātatantha 32tveṣaḥ sa bhānuḥ arṇavaḥ nṛcakṣāḥ 32agne divaḥ arṇam acchā jigāsi 32acchā devān ūciṣe dhiṣṇyāḥ ye 32yāḥ rocane parastāt sūryasya 32yāḥ ca avastāt upatiṣThante āpaḥ 32purīṣyāsaḥ agnayaḥ 32prāvaṇebhiḥ sajoṣasaḥ 32juṣantām yajñam adruhaḥ 32anamīvāḥ iṣaḥ mahīḥ 32iLām agne purudaṁsam sanim goḥ 32śaśvattamam havamānāya sādha 32syāt naḥ sūnuḥ tanayaḥ vijāvā 32agne sā te sumatiḥ bhūtu asme 32nirmathitaḥ sudhitaḥ ā sadhasthe 32yuvā kaviḥ adhvarasya praṇetā 32jūryatsu agniḥ ajaraḥ vaneṣu 32atrā dadhe amṛtam jātavedāḥ 32amanthiṣTām bhāratā revat agnim 32devaśravāḥ devavātaḥ sudakṣam 32agne vi paśya bṛhatā abhi rāyā 32iṣām naḥ netā bhavatāt anu dyūn 32daśa kṣipaḥ pūrvyam sīm ajījanan 32sujātam mātṛṣu priyam 32agnim stuhi daivavātam devaśravaḥ 32yaḥ janānām asat vaśī 32ni tvā dadhe vare ā pṛthivyāḥ 32iLāyāḥ pade sudinatve ahnām 32dṛṣadvatyām mānuṣe āpayāyām 32sarasvatyām revat agne didīhi 32iLām agne purudaṁsam sanim goḥ 32śaśvattamam havamānāya sādha 32syāt naḥ sūnuḥ tanayaḥ vijāvā 32agne sā te sumatiḥ bhūtu asme 32agne sahasva pṛtanāḥ 32abhimātīḥ apa asya 32duṣTaraḥ taran arātīḥ 32varcaḥ dhāḥ yajñavāhase 32agne iLā sam idhyase 32vītihotraḥ amartyaḥ 32juṣasva sū naḥ adhvaram 32agne dyumnena jāgṛve 32sahasaḥ sūno āhuta 32ā idam barhiḥ sadaḥ mama 32agne viśvebhiḥ agnibhiḥ 32devebhiḥ mahayā giraḥ 32yajñeṣu ye u cāyavaḥ 32agne dāḥ dāśuṣe rayim 32vīravantam parīṇasam 32śiśīhi naḥ sūnumataḥ 32agne divaḥ sūnuḥ asi pracetāḥ 32tanā pṛthivyāḥ uta viśvavedāḥ 32ṛdhak devān iha yajā cikitvaḥ 32agniḥ sanoti vīryāṇi vidvān 32sanoti vājam amṛtāya bhūṣan 32sa naḥ devān ā iha vahā purukṣo 32agniḥ dyāvāpṛthivī viśvajanye 32ā bhāti devī amṛte amūraḥ 32kṣayan vājaiḥ puruścandraḥ namobhiḥ 32agne indraḥ ca dāśuṣaḥ duroṇe 32sutāvataḥ yajñam iha upa yātam 32amardhantā somapeyāya devā 32agne apām sam idhyase duroṇe 32nityaḥ sūno sahasaḥ jātavedaḥ 32sadhasthāni mahayamānaḥ ūtī 32vaiśvānaram manasā agnim nicāyyā 32haviṣmantaḥ anuṣatyam svarvidam 32sudānum devam rathiram vasūyavaḥ 32gīrbhiḥ raṇvam kuśikāsaḥ havāmahe 32tam śubhram agnim avase havāmahe 32vaiśvānaram mātariśvānam ukthyam 32bṛhaspatim manuṣaḥ devatātaye 32vipram śrotāram atithim raghuṣyadam 32aśvaḥ na krandan janibhiḥ sam idhyate 32vaiśvānaraḥ kuśikebhiḥ yugeyuge 32sa naḥ agniḥ suvīryam svaśvyam 32dadhātu ratnam amṛteṣu jāgṛviḥ 32pra yantu vājāḥ taviṣībhiḥ agnayaḥ 32śubhe sammiślāḥ pṛṣatīḥ ayukṣata 32bṛhadukṣaḥ marutaḥ viśvavedasaḥ 32pra vepayanti parvatān adābhyāḥ 32agniśriyaḥ marutaḥ viśvakṛṣTayaḥ 32ā tveṣam ugram avaḥ īmahe vayam 32te svāninaḥ rudriyāḥ varṣanirṇijaḥ 32siṁhāḥ na heṣakratavaḥ sudānavaḥ 32vrātaṁvrātam gaṇaṁgaṇam suśastibhiḥ 32agneḥ bhāmam marutām ojaḥ īmahe 32pṛṣadaśvāsaḥ anavabhrarādhasaḥ 32gantāraḥ yajñam vidatheṣu dhīrāḥ 32agniḥ asmi janmanā jātavedāḥ 32ghṛtam me cakṣuḥ amṛtam me āsan 32arkaḥ tridhātuḥ rajasaḥ vimānaḥ 32ajasraḥ gharmaḥ haviḥ asmi nāma 32tribhiḥ pavitraiḥ apupot hi arkam 32hṛdā matim jyotiḥ anu prajānan 32varṣiṣTham ratnam akṛta svadhābhiḥ 32āt it dyāvāpṛthivī pari apaśyat 32śatadhāram utsam akṣīyamāṇam 32vipaścitam pitaram vaktvānām 32meLim madantam pitroḥ upasthe 32tam rodasī pipṛtam satyavācam 32pra vaḥ vājāḥ abhidyavaḥ 32haviṣmantaḥ ghṛtācyā 32devān jigāti sumnayuḥ 32īLe agnim vipaścitam 32girā yajñasya sādhanam 32śruṣTīvānam dhitāvānam 32agne śakema te vayam 32yamam devasya vājinaḥ 32ati dveṣāṁsi tarema 32samidhyamānaḥ adhvare 32agniḥ pāvakaḥ īḍyaḥ 32śociṣkeśaḥ tam īmahe 32pṛthupājāḥ amartyaḥ 32ghṛtanirṇik svāhutaḥ 32agniḥ yajñasya havyavāT 32tam sabādhaḥ yatasrucaḥ 32itthā dhiyā yajñavantaḥ 32ā cakruḥ agnim ūtaye 32hotā devaḥ amartyaḥ 32purastāt eti māyayā 32vidathāni pracodayan 32vājī vājeṣu dhīyate 32adhvareṣu pra nīyate 32vipraḥ yajñasya sādhanaḥ 32dhiyā cakre vareṇyaḥ 32bhūtānām garbham ā dadhe 32dakṣasya pitaram tanā 32ni tvā dadhe vareṇyam 32dakṣasya iLā sahaskṛta 32agne sudītim uśijam 32agnim yanturam apturam 32ṛtasya yoge vanuṣaḥ 32viprāḥ vājaiḥ sam indhate 32ūrjaḥ napātam adhvare 32dīdivāṁsam upa dyavi 32agnim īLe kavikratum 32īLenyaḥ namasyaḥ 32tiraḥ tamāṁsi darśataḥ 32sam agniḥ idhyate vṛṣā 32vṛṣā u agniḥ sam idhyate 32aśvaḥ na devavāhanaḥ 32tam haviṣmantaḥ īLate 32vṛṣaṇam tvā vayam vṛṣan 32vṛṣaṇaḥ sam idhīmahi 32agne dīdyatam bṛhat 32agne juṣasva naḥ haviḥ 32puroLāśam jātavedaḥ 32prātaḥsāve dhiyāvaso 32puroLāḥ agne pacataḥ 32tubhyam vā ghā pariṣkṛtaḥ 32tam juṣasva yaviṣThya 32agne vīhi puroLāśam 32āhutam tiroahnyam 32sahasaḥ sūnuḥ asi adhvare hitaḥ 32mādhyaṁdine savane jātavedaḥ 32puroLāśam iha kave juṣasva 32agne yahvasya tava bhāgadheyam 32na pra minanti vidatheṣu dhīrāḥ 32agne tṛtīye savane hi kāniṣaḥ 32puroLāśam sahasaḥ sūno āhutam 32athā deveṣu adhvaram vipanyayā 32dhāḥ ratnavantam amṛteṣu jāgṛvim 32agne vṛdhānaḥ āhutim 32puroLāśam jātavedaḥ 32juṣasva tiroahnyam 32asti idam adhimanthanam 32asti prajananam kṛtam 32etām viśpatnīm ā bhara 32agnim manthāma pūrvathā 32araṇyoḥ nihitaḥ jātavedāḥ 32garbhaḥ iva sudhitaḥ garbhiṇīṣu 32divedive īḍyaḥ jāgṛvadbhiḥ 32haviṣmadbhiḥ manuṣyebhiḥ agniḥ 32uttānāyām ava bharā cikitvān 32sadyaḥ pravītā vṛṣaṇam jajāna 32aruṣastūpaḥ ruśat asya pājaḥ 32iLāyāḥ putraḥ vayune ajaniṣTa 32iLāyāḥ tvā pade vayam 32nābhā pṛthivyāḥ adhi 32jātavedaḥ ni dhīmahi 32agne havyāya voLhave 32manthatā naraḥ kavim advayantam 32pracetasam amṛtam supratīkam 32yajñasya ketum prathamam purastāt 32agnim naraḥ janayatā suśevam 32yadī manthanti bāhubhiḥ vi rocate 32aśvaḥ na vājī aruṣaḥ vaneṣu ā 32citraḥ na yāman aśvinoḥ anivṛtaḥ 32pari vṛṇakti aśmanaḥ tṛṇā dahan 32jātaḥ agniḥ rocate cekitānaḥ 32vājī vipraḥ kaviśastaḥ sudānuḥ 32yam devāsaḥ īḍyam viśvavidam 32havyavāham adadhuḥ adhvareṣu 32sīda hotar sve uloke cikitvān 32sādayā yajñam sukṛtasya yonau 32devāvīḥ devān haviṣā yajāsi 32agne bṛhat yajamāne vayaḥ dhāḥ 32kṛṇota dhūmam vṛṣaṇam sakhāyaḥ 32asredhantaḥ itana vājam accha 32ayam agniḥ pṛtanāṣāT suvīraḥ 32yena devāsaḥ asahanta dasyūn 32ayam te yoniḥ ṛtviyaḥ 32yataḥ jātaḥ arocathāḥ 32tam jānan agne ā sīda 32athā naḥ vardhayā giraḥ 32tanūnapāt ucyate garbhaḥ āsuraḥ 32narāśaṁsaḥ bhavati yat vijāyate 32mātariśvā yat amimīta mātari 32vātasya sargaḥ abhavat sarīmaṇi 32sunirmathā nirmathitaḥ 32sunidhā nihitaḥ kaviḥ 32agne svadhvarā kṛṇu 32devān devayate yaja 32ajījanan amṛtam martyāsaḥ 32asremāṇam taraṇim vīLujambham 32daśa svasāraḥ agruvaḥ samīcīḥ 32pumāṁsam jātam abhi sam rabhante 32pra saptahotā sanakāt arocata 32mātuḥ upasthe yat aśocat ūdhani 32na ni miṣati suraṇaḥ divedive 32yat asurasya jaTharāt ajāyata 32amitrāyudhaḥ marutām iva prayāḥ 32prathamajāḥ brahmaṇaḥ viśvam it viduḥ 32dyumnavat brahma kuśikāsaḥ ā īrire 32ekaekaḥ dame agnim sam īdhire 32yat adya tvā prayati yajñe asmin 32hotar cikitvaḥ avṛṇīmahi iha 32dhruvam ayāḥ dhruvam uta aśamiṣThāḥ 32prajānan vidvān upa yāhi somam 33icchanti tvā somyāsaḥ sakhāyaḥ 33sunvanti somam dadhati prayāṁsi 33titikṣante abhiśastim janānām 33indra tvat ā kaḥ cana hi praketaḥ 33na te dūre paramā cit rajāṁsi 33ā tu pra yāhi harivaḥ haribhyām 33sthirāya vṛṣṇe savanā kṛtā imā 33yuktāḥ grāvāṇaḥ samidhāne agnau 33indraḥ suśipraḥ maghavā tarutraḥ 33mahāvrātaḥ tuvikūrmiḥ ṛghāvān 33yat ugraḥ dhāḥ bādhitaḥ martyeṣu 33kva tyā te vṛṣabha vīryāṇi 33tvam hi smā cyāvayan acyutāni 33ekaḥ vṛtrā carasi jighnamānaḥ 33tava dyāvāpṛthivī parvatāsaḥ 33anu vratāya nimitā iva tasthuḥ 33uta abhaye puruhūta śravobhiḥ 33ekaḥ dṛLham avadaḥ vṛtrahā san 33ime cit indra rodasī apāre 33yat saṁgṛbhṇāḥ maghavan kāśiḥ it te 33pra sū te indra pravatā haribhyām 33pra te vajraḥ pramṛṇan etu śatrūn 33jahi pratīcaḥ anūcaḥ parācaḥ 33viśvam satyam kṛṇuhi viṣTam astu 33yasmai dhāyuḥ adadhāḥ martyāya 33abhaktam cit bhajate gehyam saḥ 33bhadrā te indra sumatiḥ ghṛtācī 33sahasradānā puruhūta rātiḥ 33sahadānum puruhūta kṣiyantam 33ahastam indra sam piṇak kuṇārum 33abhi vṛtram vardhamānam piyārum 33apādam indra tavasā jaghantha 33ni sāmanām iṣirām indra bhūmim 33mahīm apārām sadane sasattha 33astabhnāt dyām vṛṣabhaḥ antarikṣam 33arṣantu āpaḥ tvayā iha prasūtāḥ 33alātṛṇaḥ valaḥ indra vrajaḥ goḥ 33purā hantoḥ bhayamānaḥ vi āra 33sugān pathaḥ akṛṇot niraje gāḥ 33pra āvan vāṇīḥ puruhūtam dhamantīḥ 33ekaḥ dve vasumatī samīcī 33indraḥ ā paprau pṛthivīm uta dyām 33uta antarikṣāt abhi naḥ samīke 33iṣaḥ rathīḥ sayujaḥ śūra vājān 33diśaḥ sūryaḥ na mināti pradiṣTāḥ 33divedive haryaśvaprasūtāḥ 33sam yat ānaT adhvanaḥ āt it aśvaiḥ 33vimocanam kṛṇute tat tu asya 33didṛkṣante uṣasaḥ yāman aktoḥ 33vivasvatyāḥ mahi citram anīkam 33viśve jānanti mahinā yat ā agāt 33indrasya karma sukṛtā purūṇi 33mahi jyotiḥ nihitam vakṣaṇāsu 33āmā pakvam carati bibhratī gauḥ 33viśvam svādma sambhṛtam usriyāyām 33yat sīm indraḥ adadhāt bhojanāya 33indra dṛhya yāmakośāḥ abhūvan 33yajñāya śikṣa gṛṇate sakhibhyaḥ 33durmāyavaḥ durevāḥ martyāsaḥ 33niṣaṅgiṇaḥ ripavaḥ hantvāsaḥ 33sam ghoṣaḥ śṛṇve avamaiḥ amitraiḥ 33jahī ni eṣu aśanim tapiṣThām 33vṛśca īm adhastāt vi rujā sahasva 33jahi rakṣaḥ maghavan randhayasva 33ut vṛha rakṣaḥ sahamūlam indra 33vṛścā madhyam prati agram śṛṇīhi 33ā kīvataḥ salalūkam cakartha 33brahmadviṣe tapuṣim hetim asya 33svastaye vājibhiḥ ca praṇetar 33sam yat mahīḥ iṣaḥ āsatsi pūrvīḥ 33rāyaḥ vantāraḥ bṛhataḥ syāma 33asme astu bhagaḥ indra prajāvān 33ā naḥ bhara bhagam indra dyumantam 33ni te deṣṇasya dhīmahi prareke 33ūrvaḥ iva paprathe kāmaḥ asme 33tam ā pṛṇa vasupate vasūnām 33imam kāmam mandayā gobhiḥ aśvaiḥ 33candravatā rādhasā paprathaḥ ca 33svaryavaḥ matibhiḥ tubhyam viprāḥ 33indrāya vāhaḥ kuśikāsaḥ akran 33ā naḥ gotrā dardṛhi gopate gāḥ 33sam asmabhyam sanayaḥ yantu vājāḥ 33divakṣāḥ asi vṛṣabha satyaśuṣmaḥ 33asmabhyam su maghavan bodhi godāḥ 33śunam huvema maghavānam indram 33asmin bhare nṛtamam vājasātau 33śṛṇvantam ugram ūtaye samatsu 33ghnantam vṛtrāṇi saṁjitam dhanānām 33śāsat vahniḥ duhituḥ naptyam gāt 33vidvān ṛtasya dīdhitim saparyan 33pitā yatra duhituḥ sekam ṛñjan 33sam śagmyena manasā dadhanve 33na jāmaye tānvaḥ riktham āraik 33cakāra garbham sanituḥ nidhānam 33yadī mātaraḥ janayanta vahnim 33anyaḥ kartā sukṛtoḥ anyaḥ ṛndhan 33agniḥ jajñe juhvā rejamānaḥ 33mahaḥ putrān aruṣasya prayakṣe 33mahān garbhaḥ mahi ā jātam eṣām 33mahī pravṛt haryaśvasya yajñaiḥ 33abhi jaitrīḥ asacanta spṛdhānam 33mahi jyotiḥ tamasaḥ niḥ ajānan 33tam jānatīḥ prati ut āyan uṣāsaḥ 33patiḥ gavām abhavat ekaḥ indraḥ 33vīLau satīḥ abhi dhīrāḥ atṛndan 33prācā ahinvan manasā sapta viprāḥ 33viśvām avindan pathyām ṛtasya 33prajānan it tā namasā ā viveśa 33vidat yadī saramā rugṇam adreḥ 33mahi pāthaḥ pūrvyam sadhryak kar 33agram nayat supadī akṣarāṇām 33acchā ravam prathamā jānatī gāt 33agacchat u vipratamaḥ sakhīyan 33asūdayat sukṛte garbham adriḥ 33sasāna maryaḥ yuvabhiḥ makhasyan 33atha abhavat aṅgirāḥ sadyaḥ arcan 33sataḥsataḥ pratimānam purobhūḥ 33viśvā veda janimā hanti śuṣṇam 33pra naḥ divaḥ padavīḥ gavyuḥ arcan 33sakhā sakhīn amuñcat niḥ avadyāt 33ni gavyatā manasā seduḥ arkaiḥ 33kṛṇvānāsaḥ amṛtatvāya gātum 33idam cit nu sadanam bhūri eṣām 33yena māsān asiṣāsan ṛtena 33sampaśyamānāḥ amadan abhi svam 33payaḥ pratnasya retasaḥ dughānāḥ 33vi rodasī atapat ghoṣaḥ eṣām 33jāte niṣThām adadhuḥ goṣu vīrān 33sa jātebhiḥ vṛtrahā sa it u havyaiḥ 33ut usriyāḥ asṛjat indraḥ arkaiḥ 33urūcī asmai ghṛtavat bharantī 33madhu svādma duduhe jenyā gauḥ 33pitre cit cakruḥ sadanam sam asmai 33mahi tviṣīmat sukṛtaḥ vi hi khyan 33viṣkabhnantaḥ skambhanenā janitrī 33āsīnāḥ ūrdhvam rabhasam vi minvan 33mahī yadi dhiṣaṇā śiśnathe dhāt 33sadyovṛdham vibhvam rodasyoḥ 33giraḥ yasmin anavadyāḥ samīcīḥ 33viśvāḥ indrāya taviṣīḥ anuttāḥ 33mahi ā te sakhyam vaśmi śaktīḥ 33ā vṛtraghne niyutaḥ yanti pūrvīḥ 33mahi stotram avaḥ ā aganma sūreḥ 33asmākam su maghavan bodhi gopāḥ 33mahi kṣetram puru ścandram vividvān 33āt it sakhibhyaḥ caratham sam airat 33indraḥ nṛbhiḥ ajanat dīdyānaḥ 33sākam sūryam uṣasam gātum agnim 33apaḥ cit eṣa vibhvaḥ damūnāḥ 33pra sadhrīcīḥ asṛjat viśvaścandrāḥ 33madhvaḥ punānāḥ kavibhiḥ pavitraiḥ 33dyubhiḥ hinvanti aktubhiḥ dhanutrīḥ 33anu kṛṣṇe vasudhitī jihāte 33ubhe sūryasya maṁhanā yajatre 33pari yat te mahimānam vṛjadhyai 33sakhāyaḥ indra kāmyāḥ ṛjipyāḥ 33patiḥ bhava vṛtrahan sūnṛtānām 33girām viśvāyuḥ vṛṣabhaḥ vayodhāḥ 33ā naḥ gahi sakhyebhiḥ śivebhiḥ 33mahān mahībhiḥ ūtibhiḥ saraṇyan 33tam aṅgirasvat namasā saparyan 33navyam kṛṇomi sanyase purājām 33druhaḥ vi yāhi bahulāḥ adevīḥ 33svar ca naḥ maghavan sātaye dhāḥ 33mihaḥ pāvakāḥ pratatāḥ abhūvan 33svasti naḥ pipṛhi pāram āsām 33indra tvam rathiraḥ pāhi naḥ riṣaḥ 33makṣūmakṣū kṛṇuhi gojitaḥ naḥ 33adediṣTa vṛtrahā gopatiḥ gāḥ 33antar kṛṣṇān aruṣaiḥ dhāmabhiḥ gāt 33pra sūnṛtāḥ diśamānaḥ ṛtena 33duraḥ ca viśvāḥ avṛṇot apa svāḥ 33śunam huvema maghavānam indram 33asmin bhare nṛtamam vājasātau 33śṛṇvantam ugram ūtaye samatsu 33ghnantam vṛtrāṇi saṁjitam dhanānām 33indra somam somapate piba imam 33mādhyaṁdinam savanam cāru yat te 33prapruthyā śipre maghavan ṛjīṣin 33vimucyā harī iha mādayasva 33gavāśiram manthinam indra śukram 33pibā somam rarimā te madāya 33brahmakṛtā mārutenā gaṇena 33sajoṣāḥ rudraiḥ tṛpat ā vṛṣasva 33ye te śuṣmam ye taviṣīm avardhan 33arcantaḥ indra marutaḥ te ojaḥ 33mādhyaṁdine savane vajrahasta 33pibā rudrebhiḥ sagaṇaḥ suśipra 33te it nu asya madhumat vivipre 33indrasya śardhaḥ marutaḥ ye āsan 33yebhiḥ vṛtrasya iṣitaḥ viveda 33amarmaṇaḥ manyamānasya marma 33manuṣvat indra savanam juṣāṇaḥ 33pibā somam śaśvate vīryāya 33saḥ ā vavṛtsva haryaśva yajñaiḥ 33saraṇyubhiḥ apaḥ arṇā sisarṣi 33tvam apaḥ yat ha vṛtram jaghanvān 33atyān iva pra asṛjaḥ sartavai ājau 33śayānam indra caratā vadhena 33vavrivāṁsam pari devīḥ adevam 33yajāmaḥ it namasā vṛddham indram 33bṛhantam ṛṣvam ajaram yuvānam 33yasya priye mamatuḥ yajñiyasya 33na rodasī mahimānam mamāte 33indrasya karma sukṛtā purūṇi 33vratāni devāḥ na minanti viśve 33dādhāra yaḥ pṛthivīm dyām uta imām 33jajāna sūryam uṣasam sudaṁsāḥ 33adrogha satyam tava tat mahitvam 33sadyaḥ yat jātaḥ apibaḥ ha somam 33na dyāvaḥ indra tavasaḥ te ojaḥ 33na ahā na māsāḥ śaradaḥ varanta 33tvam sadyaḥ apibaḥ jātaḥ indra 33madāya somam parame vyoman 33yat ha dyāvāpṛthivī ā aviveśīḥ 33atha abhavaḥ pūrvyaḥ kārudhāyāḥ 33ahan ahim pariśayānam arṇaḥ 33ojāyamānam tuvijāta tavyān 33na te mahitvam anu bhūt adha dyauḥ 33yat anyayā sphigyā kṣām avasthāḥ 33yajñaḥ hi te indra vardhanaḥ bhūt 33uta priyaḥ sutasomaḥ miyedhaḥ 33yajñena yajñam ava yajñiyaḥ san 33yajñaḥ te vajram ahihatye āvat 33yajñena indram avasā ā cakre arvāk 33ā enam sumnāya navyase vavṛtyām 33yaḥ stomebhiḥ vāvṛdhe pūrvyebhiḥ 33yaḥ madhyamebhiḥ uta nūtanebhiḥ 33viveṣa yat mā dhiṣaṇā jajāna 33stavai purā pāryāt indram ahnaḥ 33aṁhasaḥ yatra pīparat yathā naḥ 33nāvā iva yāntam ubhaye havante 33āpūrṇaḥ asya kalaśaḥ svāhā 33sektā iva kośam sisice pibadhyai 33sam u priyāḥ ā avavṛtran madāya 33pradakṣiṇit abhi somāsaḥ indram 33na tvā gabhīraḥ puruhūta sindhuḥ 33na adrayaḥ pari santaḥ varanta 33itthā sakhibhyaḥ iṣitaḥ yat indra 33ā dṛLham cit arujaḥ gavyam ūrvam 33śunam huvema maghavānam indram 33asmin bhare nṛtamam vājasātau 33śṛṇvantam ugram ūtaye samatsu 33ghnantam vṛtrāṇi saṁjitam dhanānām 33pra parvatānām uśatī upasthāt 33aśve iva viṣite hāsamāne 33gāvā iva śubhre mātarā rihāṇe 33vipāT śutudrī payasā javete 33indreṣite prasavam bhikṣamāṇe 33acchā samudram rathyā iva yāthaḥ 33samārāṇe ūrmibhiḥ pinvamāne 33anyā vām anyām api eti śubhre 33acchā sindhum mātṛtamām ayāsam 33vipāśam urvīm subhagām aganma 33vatsam iva mātarā saṁrihāṇe 33samānam yonim anu saṁcarantī 33enā vayam payasā pinvamānāḥ 33anu yonim devakṛtam carantīḥ 33na vartave prasavaḥ sargataktaḥ 33kiṁyuḥ vipraḥ nadyaḥ johavīti 33ramadhvam me vacase somyāya 33ṛtāvarīḥ upa muhūrtam evaiḥ 33pra sindhum acchā bṛhatī manīṣā 33avasyuḥ ahve kuśikasya sūnuḥ 33indraḥ asmān aradat vajrabāhuḥ 33apa ahan vṛtram paridhim nadīnām 33devaḥ anayat savitā supāṇiḥ 33tasya vayam prasave yāmaḥ urvīḥ 33pravācyam śaśvadhā vīryam tat 33indrasya karma yat ahim vivṛścat 33vi vajreṇa pariṣadaḥ jaghāna 33āyan āpaḥ ayanam icchamānāḥ 33etat vacaḥ jaritar mā api mṛṣThāḥ 33ā yat te ghoṣān uttarā yugāni 33uktheṣu kāro prati naḥ juṣasva 33mā naḥ ni kar puruṣatrā namaḥ te 33ā u su svasāraḥ kārave śṛṇota 33yayau vaḥ dūrāt anasā rathena 33ni sū namadhvam bhavatā supārāḥ 33adhoakṣāḥ sindhavaḥ srotyābhiḥ 33ā te kāro śṛṇavāmā vacāṁsi 33yayātha dūrāt anasā rathena 33ni te naṁsai pīpyānā iva yoṣā 33maryāya iva kanyā śaśvacai te 33yat aṅga tvā bharatāḥ saṁtareyuḥ 33gavyan grāmaḥ iṣitaḥ indrajūtaḥ 33arṣāt aha prasavaḥ sargataktaḥ 33ā vaḥ vṛṇe sumatim yajñiyānām 33atāriṣuḥ bharatāḥ gavyavaḥ sam 33abhakta vipraḥ sumatim nadīnām 33pra pinvadhvam iṣayantīḥ surādhāḥ 33ā vakṣaṇāḥ pṛṇadhvam yāta śībham 33ut vaḥ ūrmiḥ śamyāḥ hantu 33āpaḥ yoktrāṇi muñcata 33mā aduṣkṛtau vyenasā 33aghnyau śūnam ā aratām 33indraḥ pūrbhit ā atirat dāsam arkaiḥ 33vidadvasuḥ dayamānaḥ vi śatrūn 33brahmajūtaḥ tanvā vāvṛdhānaḥ 33bhūridātraḥ ā apṛṇat rodasī ubhe 33makhasya te taviṣasya pra jūtim 33iyarmi vācam amṛtāya bhūṣan 33indra kṣitīnām asi mānuṣīṇām 33viśām daivīnām uta pūrvayāvā 33indraḥ vṛtram avṛṇot śardhanītiḥ 33pra māyinām amināt varpaṇītiḥ 33ahan vyaṁsam uśadhak vaneṣu 33āviḥ dhenāḥ akṛṇot rāmyāṇām 33indraḥ svarṣāḥ janayan ahāni 33jigāya uśigbhiḥ pṛtanāḥ abhiṣTiḥ 33pra arocayat manave ketum ahnām 33avindat jyotiḥ bṛhate raṇāya 33indraḥ tujaḥ barhaṇāḥ ā viveśa 33nṛvat dadhānaḥ naryā purūṇi 33acetayat dhiyaḥ imāḥ jaritre 33pra imam varṇam atirat śukram āsām 33mahaḥ mahāni panayanti asya 33indrasya karma sukṛtā purūṇi 33vṛjanena vṛjinān sam pipeṣa 33māyābhiḥ dasyūn abhibhūtyojāḥ 33yudhā indraḥ mahnā varivaḥ cakāra 33devebhyaḥ satpatiḥ carṣaṇiprāḥ 33vivasvataḥ sadane asya tāni 33viprāḥ ukthebhiḥ kavayaḥ gṛṇanti 33satrāsāham vareṇyam sahodām 33sasavāṁsam svar apaḥ ca devīḥ 33sasāna yaḥ pṛthivīm dyām uta imām 33indram madanti anu dhīraṇāsaḥ 33sasāna atyān uta sūryam sasāna 33indraḥ sasāna purubhojasam gām 33hiraṇyayam uta bhogam sasāna 33hatvī dasyūn pra āryam varṇam āvat 33indraḥ oṣadhīḥ asanot ahāni 33vanaspatīn asanot antarikṣam 33bibheda valam nunude vivācaḥ 33atha abhavat damitā abhikratūnām 33śunam huvema maghavānam indram 33asmin bhare nṛtamam vājasātau 33śṛṇvantam ugram ūtaye samatsu 33ghnantam vṛtrāṇi saṁjitam dhanānām 33tiṣThā harī rathe ā yujyamānā 33yāhi vāyuḥ na niyutaḥ naḥ accha 33pibāsi andhaḥ abhisṛṣTaḥ asme 33indra svāhā rarimā te madāya 33upa ajirā puruhūtāya saptī 33harī rathasya dhūrṣu ā yunajmi 33dravat yathā sambhṛtam viśvataḥ cit 33upa imam yajñam ā vahātaḥ indram 33upa u nayasva vṛṣaṇā tapuṣpā 33uta īm ava tvam vṛṣabha svadhāvaḥ 33grasetām aśvā vi muca iha śoṇā 33divedive sadṛśīḥ addhi dhānāḥ 33brahmaṇā te brahmayujā yunajmi 33harī sakhāyā sadhamāde āśū 33sthiram ratham sukham indra adhitiṣThan 33prajānan vidvān upa yāhi somam 33mā te harī vṛṣaṇā vītapṛṣThā 33ni rīraman yajamānāsaḥ anye 33atyāyāhi śaśvataḥ vayam te 33aram sutebhiḥ kṛṇavāma somaiḥ 33tava ayam somaḥ tvam ā ihi arvāṅ 33śaśvattamam sumanāḥ asya pāhi 33asmin yajñe barhiṣi ā niṣadyā 33dadhiṣva imam jaThare indum indra 33stīrṇam te barhiḥ sutaḥ indra somaḥ 33kṛtāḥ dhānāḥ attave te haribhyām 33tadokase puruśākāya vṛṣṇe 33marutvate tubhyam rātā havīṁṣi 33imam naraḥ parvatāḥ tubhyam āpaḥ 33sam indra gobhiḥ madhumantam akran 33tasya āgatyā sumanāḥ ṛṣva pāhi 33prajānan vidvān pathyāḥ anu svāḥ 33yān ā abhajaḥ marutaḥ indra some 33ye tvām avardhan abhavan gaṇaḥ te 33tebhiḥ etam sajoṣāḥ vāvaśānaḥ 33agneḥ piba jihvayā somam indra 33indra piba svadhayā cit sutasya 33agneḥ vā pāhi jihvayā yajatra 33adhvaryoḥ vā prayatam śakra hastāt 33hotuḥ vā yajñam haviṣaḥ juṣasva 33śunam huvema maghavānam indram 33asmin bhare nṛtamam vājasātau 33śṛṇvantam ugram ūtaye samatsu 33ghnantam vṛtrāṇi saṁjitam dhanānām 33imām ū su prabhṛtim sātaye dhāḥ 33śaśvacchaśvat ūtibhiḥ yādamānaḥ 33sutesute vāvṛdhe vardhanebhiḥ 33yaḥ karmabhiḥ mahadbhiḥ suśrutaḥ bhūt 33indrāya somāḥ pradivaḥ vidānāḥ 33ṛbhuḥ yebhiḥ vṛṣaparvā vihāyāḥ 33prayamyamānān prati sū gṛbhāya 33indra piba vṛṣadhūtasya vṛṣṇaḥ 33pibā vardhasva tava ghā sutāsaḥ 33indra somāsaḥ prathamāḥ uta ime 33yathā apibaḥ pūrvyān indra somān 33evā pāhi panyaḥ adyā navīyān 33mahān amatraḥ vṛjane virapśī 33ugram śavaḥ patyate dhṛṣṇu ojaḥ 33na aha vivyāca pṛthivī cana enam 33yat somāsaḥ haryaśvam amandan 33mahān ugraḥ vāvṛdhe vīryāya 33samācakre vṛṣabhaḥ kāvyena 33indraḥ bhagaḥ vājadāḥ asya gāvaḥ 33pra jāyante dakṣiṇāḥ asya pūrvīḥ 33pra yat sindhavaḥ prasavam yathā āyan 33āpaḥ samudram rathyā iva jagmuḥ 33ataḥ cit indraḥ sadasaḥ varīyān 33yat īm somaḥ pṛṇati dugdhaḥ aṁśuḥ 33samudreṇa sindhavaḥ yādamānāḥ 33indrāya somam suṣutam bharantaḥ 33aṁśum duhanti hastinaḥ bharitraiḥ 33madhvaḥ punanti dhārayā pavitraiḥ 33hradāḥ iva kukṣayaḥ somadhānāḥ 33sam ī vivyāca savanā purūṇi 33annā yat indraḥ prathamā vi āśa 33vṛtram jaghanvān avṛṇīta somam 33ā tū bhara mākiḥ etat pari sthāt 33vidmā hi tvā vasupatim vasūnām 33indra yat te māhinam datram asti 33asmabhyam tat haryaśva pra yandhi 33asme pra yandhi maghavan ṛjīṣin 33indra rāyaḥ viśvavārasya bhūreḥ 33asme śatam śaradaḥ jīvase dhāḥ 33asme vīrān śaśvataḥ indra śiprin 33śunam huvema maghavānam indram 33asmin bhare nṛtamam vājasātau 33śṛṇvantam ugram ūtaye samatsu 33ghnantam vṛtrāṇi saṁjitam dhanānām 33vārtrahatyāya śavase 33pṛtanāṣāhyāya ca 33indra tvā ā vartayāmasi 33arvācīnam su te manaḥ 33uta cakṣuḥ śatakrato 33indra kṛṇvantu vāghataḥ 33nāmāni te śatakrato 33viśvābhiḥ gīrbhiḥ īmahe 33indra abhimātiṣāhye 33puruṣTutasya dhāmabhiḥ 33śatena mahayāmasi 33indrasya carṣaṇīdhṛtaḥ 33indram vṛtrāya hantave 33puruhūtam upa bruve 33bhareṣu vājasātaye 33vājeṣu sāsahiḥ bhava 33tvām īmahe śatakrato 33indra vṛtrāya hantave 33dyumneṣu pṛtanājye 33pṛtsutūrṣu śravassu ca 33indra sākṣva abhimātiṣu 33śuṣmintamam naḥ ūtaye 33dyumninam pāhi jāgṛvim 33indra somam śatakrato 33indriyāṇi śatakrato 33yā te janeṣu pañcasu 33indra tāni te ā vṛṇe 33agan indra śravaḥ bṛhat 33dyumnam dadhiṣva duṣTaram 33ut te śuṣmam tirāmasi 33arvāvataḥ naḥ ā gahi 33atha u śakra parāvataḥ 33ulokaḥ yaḥ te adrivaḥ 33indra iha tataḥ ā gahi 33abhi taṣTā iva dīdhayā manīṣām 33atyaḥ na vājī sudhuraḥ jihānaḥ 33abhi priyāṇi marmṛśat parāṇi 33kavīn icchāmi saṁdṛśe sumedhāḥ 33inā uta pṛccha janimā kavīnām 33manodhṛtaḥ sukṛtaḥ takṣata dyām 33imāḥ u te praṇyaḥ vardhamānāḥ 33manovātāḥ adha nu dharmaṇi gman 33ni sīm it atra guhyā dadhānāḥ 33uta kṣatrāya rodasī sam añjan 33sam mātrābhiḥ mamire yemuḥ urvī 33antar mahī samṛte dhāyase dhuḥ 33ātiṣThantam pari viśve abhūṣan 33śriyaḥ vasānaḥ carati svarociḥ 33mahat tat vṛṣṇaḥ asurasya nāma 33ā viśvarūpaḥ amṛtāni tasthau 33asūta pūrvaḥ vṛṣabhaḥ jyāyān 33imāḥ asya śurudhaḥ santi pūrvīḥ 33divaḥ napātā vidathasya dhībhiḥ 33kṣatram rājānā pradivaḥ dadhāthe 33trīṇi rājānā vidathe purūṇi 33pari viśvāni bhūṣathaḥ sadāṁsi 33apaśyam atra manasā jaganvān 33vrate gandharvān api vāyukeśān 33tat it nu asya vṛṣabhasya dhenoḥ 33ā nāmabhiḥ mamire sakmyam goḥ 33anyadanyat asuryam vasānāḥ 33ni māyinaḥ mamire rūpam asmin 33tat it nu asya savituḥ nakiḥ me 33hiraṇyayīm amatim yām aśiśret 33ā suṣTutī rodasī viśvaminve 33api iva yoṣā janimāni vavre 33yuvam pratnasya sādhathaḥ mahaḥ yat 33daivī svastiḥ pari naḥ syātam 33gopājihvasya tasthuṣaḥ virūpā 33viśve paśyanti māyinaḥ kṛtāni 33śunam huvema maghavānam indram 33asmin bhare nṛtamam vājasātau 33śṛṇvantam ugram ūtaye samatsu 33ghnantam vṛtrāṇi saṁjitam dhanānām 33indram matiḥ hṛdaḥ ā vacyamānā 33acchā patim stomataṣTā jigāti 33yā jāgṛviḥ vidathe śasyamānā 33indra yat te jāyate viddhi tasya 33divaḥ cit ā pūrvyā jāyamānā 33vi jāgṛviḥ vidathe śasyamānā 33bhadrā vastrāṇi arjunā vasānā 33sā iyam asme sanajā pitryā dhīḥ 33yamā cit atra yamasūḥ asūta 33jihvāyāḥ agram patat ā hi asthāt 33vapūṁṣi jātā mithunā sacete 33tamohanā tapuṣaḥ budhne etā 33nakiḥ eṣām ninditā martyeṣu 33ye asmākam pitaraḥ goṣu yodhāḥ 33indraḥ eṣām dṛṁhitā māhināvān 33ut gotrāṇi sasṛje daṁsanāvān 33sakhā ha yatra sakhibhiḥ navagvaiḥ 33abhijñu ā satvabhiḥ gāḥ anugman 33satyam tat indraḥ daśabhiḥ daśagvaiḥ 33sūryam viveda tamasi kṣiyantam 33indraḥ madhu sambhṛtam usriyāyām 33padvat viveda śaphavat name goḥ 33guhā hitam guhyam gūLham apsu 33haste dadhe dakṣiṇe dakṣiṇāvān 33jyotiḥ vṛṇīta tamasaḥ vijānan 33āre syāma duritāt abhīke 33imāḥ giraḥ somapāḥ somavṛddha 33juṣasva indra purutamasya kāroḥ 33jyotiḥ yajñāya rodasī anu syāt 33āre syāma duritasya bhūreḥ 33bhūri cit hi tujataḥ martyasya 33supārāsaḥ vasavaḥ barhaṇāvat 33śunam huvema maghavānam indram 33asmin bhare nṛtamam vājasātau 33śṛṇvantam ugram ūtaye samatsu 33ghnantam vṛtrāṇi saṁjitam dhanānām 34indra tvā vṛṣabham vayam 34sute some havāmahe 34sa pāhi madhvaḥ andhasaḥ 34indra kratuvidam sutam 34somam harya puruṣTuta 34piba ā vṛṣasva tātṛpim 34indra pra naḥ dhitāvānam 34yajñam viśvebhiḥ devebhiḥ 34tira stavāna viśpate 34indra somāḥ sutāḥ ime 34tava pra yanti satpate 34kṣayam candrāsaḥ indavaḥ 34dadhiṣvā jaThare sutam 34somam indra vareṇyam 34tava dyukṣāsaḥ indavaḥ 34girvaṇaḥ pāhi naḥ sutam 34madhoḥ dhārābhiḥ ajyase 34indra tvādātam it yaśaḥ 34abhi dyumnāni vaninaḥ 34indram sacante akṣitā 34pītvī somasya vāvṛdhe 34arvāvataḥ naḥ ā gahi 34parāvataḥ ca vṛtrahan 34imāḥ juṣasva naḥ giraḥ 34yat antarā parāvatam 34arvāvatam ca hūyase 34indra iha tataḥ ā gahi 34ā tū naḥ indra madryak 34huvānaḥ somapītaye 34haribhyām yāhi adrivaḥ 34sattaḥ hotā naḥ ṛtviyaḥ 34tistire barhiḥ ānuṣak 34ayujran prātar adrayaḥ 34imā brahma brahmavāhaḥ 34kriyante ā barhiḥ sīda 34vīhi śūra puroLāśam 34rārandhi savaneṣu naḥ 34eṣu stomeṣu vṛtrahan 34uktheṣu indra girvaṇaḥ 34matayaḥ somapām urum 34rihanti śavasaḥ patim 34indram vatsam na mātaraḥ 34sa mandasvā hi andhasaḥ 34rādhase tanvā mahe 34na stotāram nide karaḥ 34vayam indra tvāyavaḥ 34haviṣmantaḥ jarāmahe 34uta tvam asmayuḥ vaso 34mā āre asmat vi mumucaḥ 34haripriya arvāṅ yāhi 34indra svadhāvaḥ matsva iha 34arvāñcam tvā sukhe rathe 34vahatām indra keśinā 34ghṛtasnū barhiḥ āsade 34upa naḥ sutam ā gahi 34somam indra gavāśiram 34haribhyām yaḥ te asmayuḥ 34tam indra madam ā gahi 34barhiṣThām grāvabhiḥ sutam 34kuvit nu asya tṛpṇavaḥ 34indram itthā giraḥ mama 34accha aguḥ iṣitāḥ itaḥ 34āvṛte somapītaye 34indram somasya pītaye 34stomaiḥ iha havāmahe 34ukthebhiḥ kuvit āgamat 34indra somāḥ sutāḥ ime 34tān dadhiṣva śatakrato 34jaThare vājinīvaso 34vidmā hi tvā dhanaṁjayam 34vājeṣu dadhṛṣam kave 34adhā te sumnam īmahe 34imam indra gavāśiram 34yavāśiram ca naḥ piba 34āgatyā vṛṣabhiḥ sutam 34tubhya it indra sve okye 34somam codāmi pītaye 34eṣa rārantu te hṛdi 34tvām sutasya pītaye 34pratnam indra havāmahe 34kuśikāsaḥ avasyavaḥ 34ā yāhi arvāṅ upa vandhureṣThāḥ 34tava it anu pradivaḥ somapeyam 34priyā sakhāyā vi muca upa barhiḥ 34tvām ime havyavāhaḥ havante 34ā yāhi pūrvīḥ ati carṣaṇīḥ ā 34aryaḥ āśiṣaḥ upa naḥ haribhyām 34imāḥ hi tvā matayaḥ stomataṣTāḥ 34indra havante sakhyam juṣāṇāḥ 34ā naḥ yajñam namovṛdham sajoṣāḥ 34indra deva haribhiḥ yāhi tūyam 34aham hi tvā matibhiḥ johavīmi 34ghṛtaprayāḥ sadhamāde madhūnām 34ā ca tvām etā vṛṣaṇā vahātaḥ 34harī sakhāyā sudhurā svaṅgā 34dhānāvat indraḥ savanam juṣāṇaḥ 34sakhā sakhyuḥ śṛṇavat vandanāni 34kuvit mā gopām karase janasya 34kuvit rājānam maghavan ṛjīṣin 34kuvit mā ṛṣim papivāṁsam sutasya 34kuvit me vasvaḥ amṛtasya śikṣāḥ 34ā tvā bṛhantaḥ harayaḥ yujānāḥ 34arvāk indra sadhamādaḥ vahantu 34pra ye dvitā divaḥ ṛñjanti ātāḥ 34susammṛṣTāsaḥ vṛṣabhasya mūrāḥ 34indra piba vṛṣadhūtasya vṛṣṇaḥ 34ā yam te śyenaḥ uśate jabhāra 34yasya made cyāvayasi pra kṛṣTīḥ 34yasya made apa gotrā vavartha 34śunam huvema maghavānam indram 34asmin bhare nṛtamam vājasātau 34śṛṇvantam ugram ūtaye samatsu 34ghnantam vṛtrāṇi saṁjitam dhanānām 34ayam te astu haryataḥ 34somaḥ ā haribhiḥ sutaḥ 34juṣāṇaḥ indra haribhiḥ naḥ ā gahi 34ā tiṣTha haritam ratham 34haryan uṣasam arcayaḥ 34sūryam haryan arocayaḥ 34vidvān cikitvān haryaśva vardhase 34indra viśvāḥ abhi śriyaḥ 34dyām indraḥ haridhāyasam 34pṛthivīm harivarpasam 34adhārayat haritoḥ bhūri bhojanam 34yayoḥ antar hariḥ carat 34jajñānaḥ haritaḥ vṛṣā 34viśvam ā bhāti rocanam 34haryaśvaḥ haritam dhatte āyudham 34ā vajram bāhvoḥ harim 34indraḥ haryantam arjunam 34vajram śukraiḥ abhīvṛtam 34apa avṛṇot haribhiḥ adribhiḥ sutam 34ut gāḥ haribhiḥ ājata 34ā mandraiḥ indra haribhiḥ 34yāhi mayūraromabhiḥ 34mā tvā ke cit ni yaman vim na pāśinaḥ 34ati dhanva iva tān ihi 34vṛtrakhādaḥ valaṁrujaḥ 34purām darmaḥ apām ajaḥ 34sthātā rathasya haryoḥ abhisvare 34indraḥ dṛLhā cit ārujaḥ 34gambhīrān udadhīn iva 34kratum puṣyasi gāḥ iva 34pra sugopāḥ yavasam dhenavaḥ yathā 34hradam kulyāḥ iva āśata 34ā naḥ tujam rayim bhara 34aṁśam na pratijānate 34vṛkṣam pakvam phalam aṅkī iva dhūnuhi 34indra sampāraṇam vasu 34svayuḥ indra svarāT asi 34smaddiṣTiḥ svayaśastaraḥ 34sa vāvṛdhānaḥ ojasā puruṣTuta 34bhavā naḥ suśravastamaḥ 34yudhmasya te vṛṣabhasya svarājaḥ 34ugrasya yūnaḥ sthavirasya ghṛṣveḥ 34ajūryataḥ vajriṇaḥ vīryāṇi 34indra śrutasya mahataḥ mahāni 34mahān asi mahiṣa vṛṣṇyebhiḥ 34dhanaspṛt ugra sahamānaḥ anyān 34ekaḥ viśvasya bhuvanasya rājā 34sa yodhayā ca kṣayayā ca janān 34pra mātrābhiḥ ririce rocamānaḥ 34pra devebhiḥ viśvataḥ apratītaḥ 34pra majmanā divaḥ indraḥ pṛthivyāḥ 34pra uroḥ mahaḥ antarikṣāt ṛjīṣī 34urum gabhīram januṣā abhi ugram 34viśvavyacasam avatam matīnām 34indram somāsaḥ pradivi sutāsaḥ 34samudram na sravataḥ ā viśanti 34yam somam indra pṛthivīdyāvā 34garbham na mātā bibhṛtaḥ tvāyā 34tam te hinvanti tam u te mṛjanti 34adhvaryavaḥ vṛṣabha pātavai u 34marutvān indra vṛṣabhaḥ raṇāya 34pibā somam anuṣvadham madāya 34ā siñcasva jaThare madhvaḥ ūrmim 34tvam rājā asi pradivaḥ sutānām 34sajoṣāḥ indra sagaṇaḥ marudbhiḥ 34somam piba vṛtrahā śūra vidvān 34jahi śatrūn apa mṛdhaḥ nudasva 34atha abhayam kṛṇuhi viśvataḥ naḥ 34uta ṛtubhiḥ ṛtupāḥ pāhi somam 34indra devebhiḥ sakhibhiḥ sutam naḥ 34yān ā abhajaḥ marutaḥ ye tvā anu 34ahan vṛtram adadhuḥ tubhyam ojaḥ 34ye tvā ahihatye maghavan avardhan 34ye śāmbare harivaḥ ye gaviṣTau 34ye tvā nūnam anumadanti viprāḥ 34piba indra somam sagaṇaḥ marudbhiḥ 34marutvantam vṛṣabham vāvṛdhānam 34akavārim divyam śāsam indram 34viśvāsāham avase nūtanāya 34ugram sahodām iha tam huvema 34sadyaḥ ha jātaḥ vṛṣabhaḥ kanīnaḥ 34prabhartum āvat andhasaḥ sutasya 34sādhoḥ piba pratikāmam yathā te 34rasāśiraḥ prathamam somyasya 34yat jāyathāḥ tat ahar asya kāme 34aṁśoḥ pīyūṣam apibaḥ giriṣThām 34tam te mātā pari yoṣā janitrī 34mahaḥ pituḥ dame ā asiñcat agre 34upasthāya mātaram annam aiTTa 34tigmam apaśyat abhi somam ūdhar 34prayāvayan acarat gṛtsaḥ anyān 34mahāni cakre purudhapratīkaḥ 34ugraḥ turāṣāT abhibhūtyojāḥ 34yathāvaśam tanvam cakre eṣaḥ 34tvaṣTāram indraḥ januṣā abhibhūya 34āmuṣyā somam apibat camūṣu 34śunam huvema maghavānam indram 34asmin bhare nṛtamam vājasātau 34śṛṇvantam ugram ūtaye samatsu 34ghnantam vṛtrāṇi saṁjitam dhanānām 34śaṁsā mahām indram yasmin viśvāḥ 34ā kṛṣTayaḥ somapāḥ kāmam avyan 34yam sukratum dhiṣaṇe vibhvataṣTam 34ghanam vṛtrāṇām janayanta devāḥ 34yam nu nakiḥ pṛtanāsu svarājam 34dvitā tarati nṛtamam hariṣThām 34inatamaḥ satvabhiḥ yaḥ ha śūṣaiḥ 34pṛthujrayāḥ amināt āyuḥ dasyoḥ 34sahāvā pṛtsu taraṇiḥ na arvā 34vyānaśiḥ rodasī mehanāvān 34bhagaḥ na kāre havyaḥ matīnām 34pitā iva cāruḥ suhavaḥ vayodhāḥ 34dhartā divaḥ rajasaḥ pṛṣTaḥ ūrdhvaḥ 34rathaḥ na vāyuḥ vasubhiḥ niyutvān 34kṣapām vastā janitā sūryasya 34vibhaktā bhāgam dhiṣaṇā iva vājam 34śunam huvema maghavānam indram 34asmin bhare nṛtamam vājasātau 34śṛṇvantam ugram ūtaye samatsu 34ghnantam vṛtrāṇi saṁjitam dhanānām 35indraḥ svāhā pibatu yasya somaḥ 35āgatyā tumraḥ vṛṣabhaḥ marutvān 35ā uruvyacāḥ pṛṇatām ebhiḥ annaiḥ 35ā asya haviḥ tanvaḥ kāmam ṛdhyāḥ 35ā te saparyū javase yunajmi 35yayoḥ anu pradivaḥ śruṣTim āvaḥ 35iha tvā dheyuḥ harayaḥ suśipra 35pibā tu asya suṣutasya cāroḥ 35gobhiḥ mimikṣum dadhire supāram 35indram jyaiṣThyāya dhāyase gṛṇānāḥ 35mandānaḥ somam papivān ṛjīṣin 35sam asmabhyam purudhā gāḥ iṣaṇya 35imam kāmam mandayā gobhiḥ aśvaiḥ 35candravatā rādhasā paprathaḥ ca 35svaryavaḥ matibhiḥ tubhyam viprāḥ 35indrāya vāhaḥ kuśikāsaḥ akran 35śunam huvema maghavānam indram 35asmin bhare nṛtamam vājasātau 35śṛṇvantam ugram ūtaye samatsu 35ghnantam vṛtrāṇi saṁjitam dhanānām 35carṣaṇīdhṛtam maghavānam ukthyam 35indram giraḥ bṛhatīḥ abhi anūṣata 35vāvṛdhānam puruhūtam suvṛktibhiḥ 35amartyam jaramāṇam divedive 35śatakratum arṇavam śākinam naram 35giraḥ me indram upa yanti viśvataḥ 35vājasanim pūrbhidam tūrṇim apturam 35dhāmasācam abhiṣācam svarvidam 35ākare vasoḥ jaritā panasyate 35anehasaḥ stubhaḥ indraḥ duvasyati 35vivasvataḥ sadane ā hi pipriye 35satrāsāham abhimātihanam stuhi 35nṛṇām u tvā nṛtamam gīrbhiḥ ukthaiḥ 35abhi pra vīram arcatā sabādhaḥ 35sam sahase purumāyaḥ jihīte 35namaḥ asya pradivaḥ ekaḥ īśe 35pūrvīḥ asya niṣṣidhaḥ martyeṣu 35purū vasūni pṛthivī bibharti 35indrāya dyāvaḥ oṣadhīḥ uta āpaḥ 35rayim rakṣanti jīrayaḥ vanāni 35tubhyam brahmāṇi giraḥ indra tubhyam 35satrā dadhire harivaḥ juṣasva 35bodhi āpiḥ avasaḥ nūtanasya 35sakhe vaso jaritṛbhyaḥ vayaḥ dhāḥ 35indra marutvaḥ iha pāhi somam 35yathā śāryāte apibaḥ sutasya 35tava praṇītī tava śūra śarman 35ā vivāsanti kavayaḥ suyajñāḥ 35sa vāvaśānaḥ iha pāhi somam 35marudbhiḥ indra sakhibhiḥ sutam naḥ 35jātam yat tvā pari devāḥ abhūṣan 35mahe bharāya puruhūta viśve 35aptūrye marutaḥ āpiḥ eṣaḥ 35amandan indram anu dātivārāḥ 35tebhiḥ sākam pibatu vṛtrakhādaḥ 35sutam somam dāśuṣaḥ sve sadhasthe 35idam hi anu ojasā 35sutam rādhānām pate 35pibā tu asya girvaṇaḥ 35yaḥ te anu svadhām asat 35sute ni yaccha tanvam 35sa tvā mamattu somyam 35pra te aśnotu kukṣyoḥ 35pra indra brahmaṇā śiraḥ 35pra bāhū śūra rādhase 35dhānāvantam karambhiṇam 35apūpavantam ukthinam 35indra prātar juṣasva naḥ 35puroLāśam pacatyam 35juṣasva indra ā gurasva ca 35tubhyam havyāni sisrate 35puroLāśam ca naḥ ghasaḥ 35joṣayāse giraḥ ca naḥ 35vadhūyuḥ iva yoṣaṇām 35puroLāśam sanaśruta 35prātaḥsāve juṣasva naḥ 35indra kratuḥ hi te bṛhan 35mādhyaṁdinasya savanasya dhānāḥ 35puroLāśam indra kṛṣva iha cārum 35pra yat stotā jaritā tūrṇyarthaḥ 35vṛṣāyamāṇaḥ upa gīrbhiḥ īTTe 35tṛtīye dhānāḥ savane puruṣTuta 35puroLāśam āhutam māmahasva naḥ 35ṛbhumantam vājavantam tvā kave 35prayasvantaḥ upa śikṣema dhītibhiḥ 35pūṣaṇvate te cakṛmā karambham 35harivate haryaśvāya dhānāḥ 35apūpam addhi sagaṇaḥ marudbhiḥ 35somam piba vṛtrahā śūra vidvān 35prati dhānāḥ bharata tūyam asmai 35puroLāśam vīratamāya nṛṇām 35divedive sadṛśīḥ indra tubhyam 35vardhantu tvā somapeyāya dhṛṣṇo 35indrāparvatā bṛhatā rathena 35vāmīḥ iṣaḥ ā vahatam suvīrāḥ 35vītam havyāni adhvareṣu devā 35vardhethām gīrbhiḥ iLayā madantā 35tiṣThā su kam maghavan mā parā gāḥ 35somasya nu tvā suṣutasya yakṣi 35pituḥ na putraḥ sicam ā rabhe te 35indra svādiṣThayā girā śacīvaḥ 35śaṁsāva adhvaryo prati me gṛṇīhi 35indrāya vāhaḥ kṛṇavāva juṣTam 35ā idam barhiḥ yajamānasya sīda 35athā ca bhūt uktham indrāya śastam 35jāyā it astam maghavan sā it u yoniḥ 35tat it tvā yuktāḥ harayaḥ vahantu 35yadā kadā ca sunavāma somam 35agniḥ tvā dūtaḥ dhanvāti accha 35parā yāhi maghavan ā ca yāhi 35indra bhrātar ubhayatrā te artham 35yatrā rathasya bṛhataḥ nidhānam 35vimocanam vājinaḥ rāsabhasya 35apāḥ somam astam indra pra yāhi 35kalyāṇīḥ jāyā suraṇam gṛhe te 35yatrā rathasya bṛhataḥ nidhānam 35vimocanam vājinaḥ dakṣiṇāvat 35ime bhojāḥ aṅgirasaḥ virūpāḥ 35divaḥ putrāsaḥ asurasya vīrāḥ 35viśvāmitrāya dadataḥ maghāni 35sahasrasāve pra tirante āyuḥ 35rūpaṁrūpam maghavā bobhavīti 35māyāḥ kṛṇvānaḥ tanvam pari svām 35triḥ yat divaḥ pari muhūrtam ā agāt 35svaiḥ mantraiḥ anṛtupāḥ ṛtāvā 35mahān ṛṣiḥ devajāḥ devajūtaḥ 35astabhnāt sindhum arṇavam nṛcakṣāḥ 35viśvāmitraḥ yat avahat sudāsam 35apriyāyata kuśikebhiḥ indraḥ 35haṁsāḥ iva kṛṇutha ślokam adribhiḥ 35madantaḥ gīrbhiḥ adhvare sute sacā 35devebhiḥ viprāḥ ṛṣayaḥ nṛcakṣasaḥ 35vi pibadhvam kuśikāḥ somyam madhu 35upa pra ita kuśikāḥ cetayadhvam 35aśvam rāye pra muñcatā sudāsaḥ 35rājā vṛtram jaṅghanat prāk apāk udak 35athā yajāte vare ā pṛthivyāḥ 35yaḥ ime rodasī ubhe 35aham indram atuṣTavam 35viśvāmitrasya rakṣati 35brahma idam bhāratam janam 35viśvāmitrāḥ arāsata 35brahma indrāya vajriṇe 35karat it naḥ surādhasaḥ 35kim te kṛṇvanti kīkaTeṣu gāvaḥ 35na āśiram duhre na tapanti gharmam 35ā naḥ bhara pramagandasya vedaḥ 35naicāśākham maghavan randhayā naḥ 35sasarparīḥ amatim bādhamānā 35bṛhat mimāya jamadagnidattā 35ā sūryasya duhitā tatāna 35śravaḥ deveṣu amṛtam ajuryam 35sasarparīḥ abharat tūyam ebhyaḥ 35adhi śravaḥ pāñcajanyāsu kṛṣTiṣu 35sā pakṣyā navyam āyuḥ dadhānā 35yām me palastijamadagnayaḥ daduḥ 35sthirau gāvau bhavatām vīLuḥ akṣaḥ 35mā īṣā vi varhi mā yugam vi śāri 35indraḥ pātalye dadatām śarītoḥ 35ariṣTaneme abhi naḥ sacasva 35balam dhehi tanūṣu naḥ 35balam indra anaLutsu naḥ 35balam tokāya tanayāya jīvase 35tvam hi baladāḥ asi 35abhi vyayasva khadirasya sāram 35ojaḥ dhehi spandane śiṁśapāyām 35akṣa vīLo vīLita vīLayasva 35mā yāmāt asmāt ava jīhipaḥ naḥ 35ayam asmān vanaspatiḥ 35mā ca hāḥ mā ca rīriṣat 35svasti ā gṛhebhyaḥ ā 35avasai ā vimocanāt 35indra ūtibhiḥ bahulābhiḥ naḥ adya 35yācchreṣThābhiḥ maghavan śūra jinva 35yaḥ naḥ dveṣTi adharaḥ saḥ padīṣTa 35yam u dviṣmaḥ tam u prāṇaḥ jahātu 35paraśum cit vi tapati 35śimbalam cit vi vṛścati 35ukhā cit indra yeṣantī 35prayastā phenam asyati 35na sāyakasya cikite janāsaḥ 35lodham nayanti paśu manyamānāḥ 35na avājinam vājinā hāsayanti 35na gardabham puraḥ aśvāt nayanti 35ime indra bharatasya putrāḥ 35apapitvam cikituḥ na prapitvam 35hinvanti aśvam araṇam na nityam 35jyāvājam pari nayanti ājau 35imam mahe vidathyāya śūṣam 35śaśvat kṛtvaḥ īḍyāya pra jabhruḥ 35śṛṇotu naḥ damyebhiḥ anīkaiḥ 35śṛṇotu agniḥ divyaiḥ ajasraḥ 35mahi mahe dive arcā pṛthivyai 35kāmaḥ me icchan carati prajānan 35yayoḥ ha stome vidatheṣu devāḥ 35saparyavaḥ mādayante sacā ayoḥ 35yuvoḥ ṛtam rodasī satyam astu 35mahe su naḥ suvitāya pra bhūtam 35idam dive namaḥ agne pṛthivyai 35saparyāmi prayasā yāmi ratnam 35uta u hi vām pūrvyāḥ āvividre 35ṛtāvarī rodasī satyavācaḥ 35naraḥ cit vām samithe śūrasātau 35vavandire pṛthivi vevidānāḥ 35kaḥ addhā veda kaḥ iha pra vocat 35devān acchā pathyā kā sam eti 35dadṛśre eṣām avamā sadāṁsi 35pareṣu yā guhyeṣu vrateṣu 35kaviḥ nṛcakṣāḥ abhi sīm acaṣTa 35ṛtasya yonā vighṛte madantī 35nānā cakrāte sadanam yathā veḥ 35samānena kratunā saṁvidāne 35samānyā viyute dūreante 35dhruve pade tasthatuḥ jāgarūke 35uta svasārā yuvatī bhavantī 35āt u bruvāte mithunāni nāma 35viśvā it ete janimā sam viviktaḥ 35mahaḥ devān bibhratī na vyathete 35ejat dhruvam patyate viśvam ekam 35carat patatri viṣuṇam vi jātam 35sanā purāṇam adhi emi ārāt 35mahaḥ pituḥ janituḥ jāmi tat naḥ 35devāsaḥ yatra panitāraḥ evaiḥ 35urau pathi vyute tasthuḥ antar 35imam stomam rodasī pra bravīmi 35ṛdūdarāḥ śṛṇavan agnijihvāḥ 35mitraḥ samrājaḥ varuṇaḥ yuvānaḥ 35ādityāsaḥ kavayaḥ paprathānāḥ 35hiraṇyapāṇiḥ savitā sujihvaḥ 35triḥ ā divaḥ vidathe patyamānaḥ 35deveṣu ca savitar ślokam aśreḥ 35āt asmabhyam ā suva sarvatātim 35sukṛt supāṇiḥ svavān ṛtāvā 35devaḥ tvaṣTā avase tāni naḥ dhāt 35pūṣaṇvantaḥ ṛbhavaḥ mādayadhvam 35ūrdhvagrāvāṇaḥ adhvaram ataṣTa 35vidyudrathāḥ marutaḥ ṛṣTimantaḥ 35divaḥ maryāḥ ṛtajātāḥ ayāsaḥ 35sarasvatī śṛṇavan yajñiyāsaḥ 35dhātā rayim sahavīram turāsaḥ 35viṣṇum stomāsaḥ purudasmam arkāḥ 35bhagasya iva kāriṇaḥ yāmani gman 35urukramaḥ kakuhaḥ yasya pūrvīḥ 35na mardhanti yuvatayaḥ janitrīḥ 35indraḥ viśvaiḥ vīryaīḥ patyamānaḥ 35ubhe ā paprau rodasī mahitvā 35puraṁdaraḥ vṛtrahā dhṛṣṇuṣeṇaḥ 35saṁgṛbhyā naḥ ā bharā bhūri paśvaḥ 35nāsatyā me pitarā bandhupṛcchā 35sajātyam aśvinoḥ cāru nāma 35yuvam hi sthaḥ rayidau naḥ rayīṇām 35dātram rakṣethe akavaiḥ adabdhā 35mahat tat vaḥ kavayaḥ cāru nāma 35yat ha devāḥ bhavatha viśve indre 35sakhā ṛbhubhiḥ puruhūta priyebhiḥ 35imām dhiyam sātaye takṣatā naḥ 35aryamā naḥ aditiḥ yajñiyāsaḥ 35adabdhāni varuṇasya vratāni 35yuyota naḥ anapatyāni gantoḥ 35prajāvān naḥ paśumān astu gātuḥ 35devānām dūtaḥ purudha prasūtaḥ 35anāgān naḥ vocatu sarvatātā 35śṛṇotu naḥ pṛthivī dyauḥ uta āpaḥ 35sūryaḥ nakṣatraiḥ uru antarikṣam 35śṛṇvantu naḥ vṛṣaṇaḥ parvatāsaḥ 35dhruvakṣemāsaḥ iLayā madantaḥ 35ādityaiḥ naḥ aditiḥ śṛṇotu 35yacchantu naḥ marutaḥ śarma bhadram 35sadā sugaḥ pitumān astu panthāḥ 35madhvā devāḥ oṣadhīḥ sam pipṛkta 35bhagaḥ me agne sakhye na mṛdhyāḥ 35ut rāyaḥ aśyām sadanam purukṣoḥ 35svadasva havyā sam iṣaḥ didīhi 35asmadryak sam mimīhi śravāṁsi 35viśvān agne pṛtsu tān jeṣi śatrūn 35ahā viśvā sumanāḥ dīdihī naḥ 35uṣasaḥ pūrvāḥ adha yat vyūṣuḥ 35mahat vi jajñe akṣaram pade goḥ 35vratā devānām upa nu prabhūṣan 35mahat devānām asuratvam ekam 35mā u sū naḥ atra juhuranta devāḥ 35mā pūrve agne pitaraḥ padajñāḥ 35purāṇyoḥ sadmanoḥ ketuḥ antar 35mahat devānām asuratvam ekam 35vi me purutrā patayanti kāmāḥ 35śami acchā dīdye pūrvyāṇi 35samiddhe agnau ṛtam it vadema 35mahat devānām asuratvam ekam 35samānaḥ rājā vibhṛtaḥ purutrā 35śaye śayāsu prayutaḥ vanā anu 35anyā vatsam bharati kṣeti mātā 35mahat devānām asuratvam ekam 35ākṣit pūrvāsu aparāḥ anūrut 35sadyaḥ jātāsu taruṇīṣu antar 35antarvatīḥ suvate apravītāḥ 35mahat devānām asuratvam ekam 35śayuḥ parastāt adha nu dvimātā 35abandhanaḥ carati vatsaḥ ekaḥ 35mitrasya tā varuṇasya vratāni 35mahat devānām asuratvam ekam 35dvimātā hotā vidatheṣu samrāT 35anu agram carati kṣeti budhnaḥ 35pra raṇyāni raṇyavācaḥ bharante 35mahat devānām asuratvam ekam 35śūrasya iva yudhyataḥ antamasya 35pratīcīnam dadṛśe viśvam āyat 35antar matiḥ carati niṣṣidham goḥ 35mahat devānām asuratvam ekam 35ni veveti palitaḥ dūtaḥ āsu 35antar mahān carati rocanena 35vapūṁṣi bibhrat abhi naḥ vi caṣTe 35mahat devānām asuratvam ekam 35viṣṇuḥ gopāḥ paramam pāti pāthaḥ 35priyā dhāmāni amṛtā dadhānaḥ 35agniḥ tā viśvā bhuvanāni veda 35mahat devānām asuratvam ekam 35nānā cakrāte yamyā vapūṁṣi 35tayoḥ anyat rocate kṛṣṇam anyat 35śyāvī ca yat aruṣī ca svasārau 35mahat devānām asuratvam ekam 35mātā ca yatra duhitā ca dhenū 35sabardughe dhāpayete samīcī 35ṛtasya te sadasi īLe antar 35mahat devānām asuratvam ekam 35anyasyāḥ vatsam rihatī mimāya 35kayā bhuvā ni dadhe dhenuḥ ūdhar 35ṛtasya sā payasā apinvata iLā 35mahat devānām asuratvam ekam 35padyā vaste pururūpā vapūṁṣi 35ūrdhvā tasthau tryavim rerihāṇā 35ṛtasya sadma vi carāmi vidvān 35mahat devānām asuratvam ekam 35pade iva nihite dasme antar 35tayoḥ anyat guhyam āviḥ anyat 35sadhrīcīnā pathyā sā viṣūcī 35mahat devānām asuratvam ekam 35ā dhenavaḥ dhunayantām aśiśvīḥ 35sabardughāḥ śaśayāḥ apradugdhāḥ 35navyānavyāḥ yuvatayaḥ bhavantīḥ 35mahat devānām asuratvam ekam 35yat anyāsu vṛṣabhaḥ roravīti 35saḥ anyasmin yūthe ni dadhāti retaḥ 35sa hi kṣapāvān sa bhagaḥ sa rājā 35mahat devānām asuratvam ekam 35vīrasya nu svaśvyam janāsaḥ 35pra nu vocāma viduḥ asya devāḥ 35ṣoLhā yuktāḥ pañcapañca ā vahanti 35mahat devānām asuratvam ekam 35devaḥ tvaṣTā savitā viśvarūpaḥ 35pupoṣa prajāḥ purudhā jajāna 35imā ca viśvā bhuvanāni asya 35mahat devānām asuratvam ekam 35mahī sam airat camvā samīcī 35ubhe te asya vasunā nyṛṣTe 35śṛṇve vīraḥ vindamānaḥ vasūni 35mahat devānām asuratvam ekam 35imām ca naḥ pṛthivīm viśvadhāyāḥ 35upa kṣeti hitamitraḥ na rājā 35puraḥsadaḥ śarmasadaḥ na vīrāḥ 35mahat devānām asuratvam ekam 35niṣṣidhvarīḥ te oṣadhīḥ uta āpaḥ 35rayim te indra pṛthivī bibharti 35sakhāyaḥ te vāmabhājaḥ syāma 35mahat devānām asuratvam ekam 35na tā minanti māyinaḥ na dhīrāḥ 35vratā devānām prathamā dhruvāṇi 35na rodasī adruhā vedyābhiḥ 35na parvatāḥ niname tasthivāṁsaḥ 35ṣaT bhārān ekaḥ acaran bibharti 35ṛtam varṣiṣTham upa gāvaḥ ā aguḥ 35tisraḥ mahīḥ uparāḥ tasthuḥ atyāḥ 35guhā dve nihite darśi ekā 35tripājasyaḥ vṛṣabhaḥ viśvarūpaḥ 35uta tryudhā purudha prajāvān 35tryanīkaḥ patyate māhināvān 35sa retodhāḥ vṛṣabhaḥ śaśvatīnām 35abhīke āsām padavīḥ abodhi 35ādityānām ahve cāru nāma 35āpaḥ cit asmai aramanta devīḥ 35pṛthak vrajantīḥ pari sīm avṛñjan 35trī sadhasthā sindhavaḥ triḥ kavīnām 35uta trimātā vidatheṣu samrāT 35ṛtāvarīḥ yoṣaṇāḥ tisraḥ apyāḥ 35triḥ ā divaḥ vidathe patyamānāḥ 35triḥ ā divaḥ savitar vāryāṇi 35divedive ā suva triḥ naḥ ahnaḥ 35tridhātu rāyaḥ ā suvā vasūni 35bhaga trātar dhiṣaṇe sātaye dhāḥ 35triḥ ā divaḥ savitā soṣavīti 35rājānā mitrāvaruṇā supāṇī 35āpaḥ cit asya rodasī cit urvī 35ratnam bhikṣanta savituḥ savāya 35triḥ uttamā dūṇaśā rocanāni 35trayaḥ rājanti asurasya vīrāḥ 35ṛtāvānaḥ iṣirāḥ dūLabhāsaḥ 35triḥ ā divaḥ vidathe santu devāḥ 35pra me vivikvān avidat manīṣām 35dhenum carantīm prayutām agopām 35sadyaḥ cit yā duduhe bhūri dhāseḥ 35indraḥ tat agniḥ panitāraḥ asyāḥ 35indraḥ su pūṣā vṛṣaṇā suhastā 35divaḥ na prītāḥ śaśayam duduhre 35viśve yat asyām raṇayanta devāḥ 35pra vaḥ atra vasavaḥ sumnam aśyām 35yāḥ jāmayaḥ vṛṣṇe icchanti śaktim 35namasyantīḥ jānate garbham asmin 35acchā putram dhenavaḥ vāvaśānāḥ 35mahaḥ caranti bibhratam vapūṁṣi 35acchā vivakmi rodasī sumeke 35grāvṇaḥ yujānaḥ adhvare manīṣā 35imāḥ u te manave bhūrivārāḥ 35ūrdhvāḥ bhavanti darśatāḥ yajatrāḥ 35yā te jihvā madhumatī sumedhāḥ 35agne deveṣu ucyate urūcī 35tayā iha viśvān avase yajatrān 35ā sādaya pāyayā cā madhūni 35yā te agne parvatasya iva dhārā 35asaścantī pīpayat deva citrā 35tām asmabhyam pramatim jātavedaḥ 35vaso rāsva sumatim viśvajanyām 35dhenuḥ pratnasya kāmyam duhānā 35antar putraḥ carati dakṣiṇāyāḥ 35ā dyotanim vahati śubhrayāmā 35uṣasaḥ stomaḥ aśvinau ajīgar 35suyuk vahanti prati vām ṛtena 35ūrdhvāḥ bhavanti pitarā iva medhāḥ 35jarethām asmat vi paṇeḥ manīṣām 35yuvoḥ avaḥ cakṛma ā yātam arvāk 35suyugbhiḥ aśvaiḥ suvṛtā rathena 35dasrau imam śṛṇutam ślokam adreḥ 35kim aṅga vām prati avartim gamiṣThā 35āhuḥ viprāsaḥ aśvinā purājāḥ 35ā manyethām ā gatam kat cit evaiḥ 35viśve janāsaḥ aśvinā havante 35imā hi vām goṛjīkā madhūni 35pra mitrāsaḥ na daduḥ usraḥ agre 35tiraḥ purū cit aśvinā rajāṁsi 35āṅgūṣaḥ vām maghavānā janeṣu 35ā iha yātam pathibhiḥ devayānaiḥ 35dasrau ime vām nidhayaḥ madhūnām 35purāṇam okaḥ sakhyam śivam vām 35yuvoḥ narā draviṇam jahnāvyām 35punar kṛṇvānāḥ sakhyā śivāni 35madhvā madema saha nū samānāḥ 35aśvinā vāyunā yuvam sudakṣā 35niyudbhiḥ ca sajoṣasā yuvānā 35nāsatyā tiroahnyam juṣāṇā 35somam pibatam asridhā sudānū 35aśvinā pari vām iṣaḥ purūcīḥ 35īyuḥ gīrbhiḥ yatamānāḥ amṛdhrāḥ 35rathaḥ ha vām ṛtajāḥ adrijūtaḥ 35pari dyāvāpṛthivī yāti sadyaḥ 35aśvinā madhuṣuttamaḥ yuvākuḥ 35somaḥ tam pātam ā gatam duroṇe 35rathaḥ ha vām bhūri varpaḥ karikrat 35sutāvataḥ niṣkṛtam āgamiṣThaḥ 35mitraḥ janān yātayati bruvāṇaḥ 35mitraḥ dādhāra pṛthivīm uta dyām 35mitraḥ kṛṣTīḥ animiṣā abhi caṣTe 35mitrāya havyam ghṛtavat juhota 35pra sa mitra martaḥ astu prayasvān 35yaḥ te āditya śikṣati vratena 35na hanyate na jīyate tvotaḥ 35na enam aṁhaḥ aśnoti antitaḥ na dūrāt 35anamīvāsaḥ iLayā madantaḥ 35mitajñavaḥ variman ā pṛthivyāḥ 35ādityasya vratam upakṣiyantaḥ 35vayam mitrasya sumatau syāma 35ayam mitraḥ namasyaḥ suśevaḥ 35rājā sukṣatraḥ ajaniṣTa vedhāḥ 35tasya vayam sumatau yajñiyasya 35api bhadre saumanase syāma 35mahān ādityaḥ namasā upasadyaḥ 35yātayajjanaḥ gṛṇate suśevaḥ 35tasmai etat panyatamāya juṣTam 35agnau mitrāya haviḥ ā juhota 35mitrasya carṣaṇīdhṛtaḥ 35avaḥ devasya sānasi 35dyumnam citraśravastamam 35abhi yaḥ mahinā divam 35mitraḥ babhūva saprathāḥ 35abhi śravobhiḥ pṛthivīm 35mitrāya pañca yemire 35janāḥ abhiṣTiśavase 35sa devān viśvān bibharti 35mitraḥ deveṣu āyuṣu 35janāya vṛktabarhiṣe 35iṣaḥ iṣTavratāḥ akar 36iheha vaḥ manasā bandhutā naraḥ 36uśijaḥ jagmuḥ abhi tāni vedasā 36yābhiḥ māyābhiḥ pratijūtivarpasaḥ 36saudhanvanāḥ yajñiyam bhāgam ānaśa 36yābhiḥ śacībhiḥ camasān apiṁśata 36yayā dhiyā gām ariṇīta carmaṇaḥ 36yena harī manasā niratakṣata 36tena devatvam ṛbhavaḥ sam ānaśa 36indrasya sakhyam ṛbhavaḥ sam ānaśuḥ 36manoḥ napātaḥ apasaḥ dadhanvire 36saudhanvanāsaḥ amṛtatvam ā īrire 36viṣTvī śamībhiḥ sukṛtaḥ sukṛtyayā 36indreṇa yātha saratham sute sacā 36atha u vaśānām bhavathā saha śriyā 36na vaḥ pratimai sukṛtāni vāghataḥ 36saudhanvanāḥ ṛbhavaḥ vīryāṇi ca 36indra ṛbhubhiḥ vājavadbhiḥ samukṣitam 36sutam somam ā vṛṣasvā gabhastyoḥ 36dhiyā iṣitaḥ maghavan dāśuṣaḥ gṛhe 36saudhanvanebhiḥ saha matsvā nṛbhiḥ 36indra ṛbhumān vājavān matsva iha naḥ 36asmin savane śacyā puruṣTuta 36imāni tubhyam svasarāṇi yemire 36vratā devānām manuṣaḥ ca dharmabhiḥ 36indra ṛbhubhiḥ vājibhiḥ vājayan iha 36stomam jarituḥ upa yāhi yajñiyam 36śatam ketebhiḥ iṣirebhiḥ āyave 36sahasraṇīthaḥ adhvarasya homani 36uṣaḥ vājena vājini pracetāḥ 36stomam juṣasva gṛṇataḥ maghoni 36purāṇī devi yuvatiḥ puraṁdhiḥ 36anu vratam carasi viśvavāre 36uṣaḥ devi amartyā vi bhāhi 36candrarathā sūnṛtāḥ īrayantī 36ā tvā vahantu suyamāsaḥ aśvāḥ 36hiraṇyavarṇām pṛthupājasaḥ ye 36uṣaḥ pratīcī bhuvanāni viśvā 36ūrdhvā tiṣThasi amṛtasya ketuḥ 36samānam artham caraṇīyamānā 36cakram iva navyasi ā vavṛtsva 36ava syūma iva cinvatī maghonī 36uṣāḥ yāti svasarasya patnī 36svar janantī subhagā sudaṁsāḥ 36ā antāt divaḥ paprathe ā pṛthivyāḥ 36acchā vaḥ devīm uṣasam vibhātīm 36pra vaḥ bharadhvam namasā suvṛktim 36ūrdhvam madhudhā divi pājaḥ aśret 36pra rocanā ruruce raṇvasaṁdṛk 36ṛtāvarī divaḥ arkaiḥ abodhi 36ā revatī rodasī citram asthāt 36āyatīm agne uṣasam vibhātīm 36vāmam eṣi draviṇam bhikṣamāṇaḥ 36ṛtasya budhne uṣasām iṣaṇyan 36vṛṣā mahī rodasī ā viveśa 36mahī mitrasya varuṇasya māyā 36candrā iva bhānum vi dadhe purutrā 36imāḥ u vām bhṛmayaḥ manyamānāḥ 36yuvāvate na tujyāḥ abhūvan 36kva tyat indrāvaruṇā yaśaḥ vām 36yena smā sinam bharathaḥ sakhibhyaḥ 36ayam u vām purutamaḥ rayīyan 36śaśvattamam avase johavīti 36sajoṣau indrāvaruṇā marudbhiḥ 36divā pṛthivyā śṛṇutam havam me 36asme tat indrāvaruṇā vasu syāt 36asme rayiḥ marutaḥ sarvavīraḥ 36asmān varūtrīḥ śaraṇaiḥ avantu 36asmān hotrā bhāratī dakṣiṇābhiḥ 36bṛhaspate juṣasva naḥ 36havyāni viśvadevya 36rāsva ratnāni dāśuṣe 36śucim arkaiḥ bṛhaspatim 36adhvareṣu namasyata 36anāmi ojaḥ ā cake 36vṛṣabham carṣaṇīnām 36viśvarūpam adābhyam 36bṛhaspatim vareṇyam 36iyam te pūṣan āghṛṇe 36suṣTutiḥ deva navyasī 36asmābhiḥ tubhyam śasyate 36tām juṣasva giram mama 36vājayantīm avā dhiyam 36vadhūyuḥ iva yoṣaṇām 36yaḥ viśvā abhi vipaśyati 36bhuvanā sam ca paśyati 36sa naḥ pūṣā avitā bhuvat 36tat savituḥ vareṇyam 36bhargaḥ devasya dhīmahi 36dhiyaḥ yaḥ naḥ pracodayāt 36devasya savituḥ vayam 36vājayantaḥ puraṁdhyā 36bhagasya rātim īmahe 36devam naraḥ savitāram 36viprāḥ yajñaiḥ suvṛktibhiḥ 36namasyanti dhiyā iṣitāḥ 36somaḥ jigāti gātuvit 36devānām eti niṣkṛtam 36ṛtasya yonim āsadam 36somaḥ asmabhyam dvipade 36catuṣpade ca paśave 36anamīvāḥ iṣaḥ karat 36asmākam āyuḥ vardhayan 36abhimātīḥ sahamānaḥ 36somaḥ sadhastham ā asadat 36ā naḥ mitrāvaruṇā 36ghṛtaiḥ gavyūtim ukṣatam 36madhvā rajāṁsi sukratū 36uruśaṁsā namovṛdhā 36mahnā dakṣasya rājathaḥ 36drāghiṣThābhiḥ śucivratā 36gṛṇānā jamadagninā 36yonau ṛtasya sīdatam 36pātam somam ṛtāvṛdhā 4tvām hi agne sadam it samanyavaḥ 4devāsaḥ devam aratim nyerire 4iti kratvā nyerire 4amartyam yajata martyeṣu ā 4devam ādevam janata pracetasam 4viśvam ādevam janata pracetasam 4sa bhrātaram varuṇam agne ā vavṛtsva 4devān acchā sumatī yajñavanasam 4jyeṣTham yajñavanasam 4ṛtāvānam ādityam carṣaṇīdhṛtam 4rājānam carṣaṇīdhṛtam 4sakhe sakhāyam abhi ā vavṛtsva 4āśum na cakram rathyā iva raṁhyā 4asmabhyam dasma raṁhyā 4agne mṛLīkam varuṇe sacā vidaḥ 4marutsu viśvabhānuṣu 4tokāya tuje śuśucāna śam kṛdhi 4asmabhyam dasma śam kṛdhi 4tvam naḥ agne varuṇasya vidvān 4devasya heLaḥ ava yāsisīṣThāḥ 4yajiṣThaḥ vahnitamaḥ śośucānaḥ 4viśvā dveṣāṁsi pra mumugdhi asmat 4sa tvam naḥ agne avamaḥ bhava ūtī 4nediṣThaḥ asyāḥ uṣasaḥ vyuṣTau 4ava yakṣva naḥ varuṇam rarāṇaḥ 4vīhi mṛLīkam suhavaḥ naḥ edhi 4asya śreṣThā subhagasya saṁdṛk 4devasya citratamā martyeṣu 4śuci ghṛtam na taptam aghnyāyāḥ 4spārhā devasya maṁhanā iva dhenoḥ 4triḥ asya tā paramā santi satyā 4spārhā devasya janimāni agneḥ 4anante antar parivītaḥ ā agāt 4śuciḥ śukraḥ aryaḥ rorucānaḥ 4sa dūtaḥ viśvā it abhi vaṣTi sadmā 4hotā hiraṇyarathaḥ raṁsujihvaḥ 4rohidaśvaḥ vapuṣyaḥ vibhāvā 4sadā raṇvaḥ pitumatī iva saṁsat 4sa cetayat manuṣaḥ yajñabandhuḥ 4pra tam mahyā raśanayā nayanti 4sa kṣeti asya duryāsu sādhan 4devaḥ martasya sadhanitvam āpa 4sa tū naḥ agniḥ nayatu prajānan 4acchā ratnam devabhaktam yat asya 4dhiyā yat viśve amṛtāḥ akṛṇvan 4dyauḥ pitā janitā satyam ukṣan 4sa jāyata prathamaḥ pastyāsu 4mahaḥ budhne rajasaḥ asya yonau 4apāt aśīrṣā guhamānaḥ antā 4āyoyuvānaḥ vṛṣabhasya nīLe 4pra śardhaḥ ārta prathamam vipanyā 4ṛtasya yonā vṛṣabhasya nīLe 4spārhaḥ yuvā vapuṣyaḥ vibhāvā 4sapta priyāsaḥ janayanta vṛṣṇe 4asmākam atra pitaraḥ manuṣyāḥ 4abhi pra seduḥ ṛtam āśuṣāṇāḥ 4aśmavrajāḥ sudughāḥ vavre antar 4ut usrāḥ ājan uṣasaḥ huvānāḥ 4te marmṛjata dadṛvāṁsaḥ adrim 4tat eṣām anye abhitaḥ vi vocan 4paśvayantrāsaḥ abhi kāram arcan 4vidanta jyotiḥ cakṛpanta dhībhiḥ 4te gavyatā manasā dṛdhram ubdham 4gāḥ yemānam pari santam adrim 4dṛLham naraḥ vacasā daivyena 4vrajam gomantam uśijaḥ vi vavruḥ 4te manvata prathamam nāma dhenoḥ 4triḥ sapta mātuḥ paramāṇi vindan 4tat jānatīḥ abhi anūṣata vrāḥ 4āviḥ bhuvat aruṇīḥ yaśasā goḥ 4neśat tamaḥ dudhitam rocata dyauḥ 4ut devyāḥ uṣasaḥ bhānuḥ arta 4ā sūryaḥ bṛhataḥ tiṣThat ajrān 4ṛju marteṣu vṛjinā ca paśyan 4āt it paścā bubudhānāḥ vi akhyan 4āt it ratnam dhārayanta dyubhaktam 4viśve viśvāsu duryāsu devāḥ 4mitra dhiye varuṇa satyam astu 4acchā voceya śuśucānam agnim 4hotāram viśvabharasam yajiṣTham 4śuci ūdhaḥ atṛṇat na gavām 4andhaḥ na pūtam pariṣiktam aṁśoḥ 4viśveṣām aditiḥ yajñiyānām 4viśveṣām atithiḥ mānuṣāṇām 4agniḥ devānām avaḥ āvṛṇānaḥ 4sumṛLīkaḥ bhavatu jātavedāḥ 4yaḥ martyeṣu amṛtaḥ ṛtāvā 4devaḥ deveṣu aratiḥ nidhāyi 4hotā yajiṣThaḥ mahnā śucadhyai 4havyaiḥ agniḥ manuṣaḥ īrayadhyai 4iha tvam sūno sahasaḥ naḥ adya 4jātaḥ jātān ubhayān antar agne 4dūtaḥ īyase yuyujānaḥ ṛṣva 4ṛjumuṣkān vṛṣaṇaḥ śukrān ca 4atyā vṛdhasnū rohitā ghṛtasnū 4ṛtasya manye manasā javiṣThā 4antar īyase aruṣā yujānaḥ 4yuṣmān ca devān viśaḥ ā ca martān 4aryamaṇam varuṇam mitram eṣām 4indrāviṣṇū marutaḥ aśvinā uta 4svaśvaḥ agne surathaḥ surādhāḥ 4ā it u vaha suhaviṣe janāya 4gomān agne avimān aśvī yajñaḥ 4nṛvatsakhā sadam it apramṛṣyaḥ 4iLāvān eṣaḥ asura prajāvān 4dīrghaḥ rayiḥ pṛthubudhnaḥ sabhāvān 4yaḥ te idhmam jabharat siṣvidānaḥ 4mūrdhānam vā tatapate tvāyā 4bhuvaḥ tasya svatavān pāyuḥ agne 4viśvasmāt sīm aghāyataḥ uruṣya 4yaḥ te bharāt anniyate cit annam 4niśiṣat mandram atithim udīrat 4ā devayuḥ inadhate duroṇe 4tasmin rayiḥ dhruvaḥ astu dāsvān 4yaḥ tvā doṣā yaḥ uṣasi praśaṁsāt 4priyam vā tvā kṛṇavate haviṣmān 4aśvaḥ na sve dame ā hemyāvān 4tam aṁhasaḥ pīparaḥ dāśvāṁsam 4yaḥ tubhyam agne amṛtāya dāśat 4duvaḥ tve kṛṇavate yatasruk 4na sa rāyā śaśamānaḥ vi yoṣat 4na enam aṁhaḥ pari varat aghāyoḥ 4yasya tvam agne adhvaram jujoṣaḥ 4devaḥ martasya sudhitam rarāṇaḥ 4prītā it asat hotrā sā yaviṣTha 4asāma yasya vidhataḥ vṛdhāsaḥ 4cittim acittim cinavat vi vidvān 4pṛṣThā iva vītā vṛjinā ca martān 4rāye ca naḥ svapatyāya deva 4ditim ca rāsva aditim uruṣya 4kavim śaśāsuḥ kavayaḥ adabdhāḥ 4nidhārayantaḥ duryāsu āyoḥ 4ataḥ tvam dṛśyān agne etān 4paḍbhiḥ paśyeḥ adbhutān aryaḥ evaiḥ 4tvam agne vāghate supraṇītiḥ 4sutasomāya vidhate yaviṣTha 4ratnam bhara śaśamānāya ghṛṣve 4pṛthu ścandram avase carṣaṇiprāḥ 4adhā ha yat vayam agne tvāyā 4paḍbhiḥ hastebhiḥ cakṛmā tanūbhiḥ 4ratham na krantaḥ apasā bhurijoḥ 4ṛtam yemuḥ sudhyaḥ āśuṣāṇāḥ 4adhā mātuḥ uṣasaḥ sapta viprāḥ 4jāyemahi prathamāḥ vedhasaḥ nṛṛn 4divaḥ putrāḥ aṅgirasaḥ bhavema 4adrim rujema dhaninam śucantaḥ 4adhā yathā naḥ pitaraḥ parāsaḥ 4pratnāsaḥ agne ṛtam āśuṣāṇāḥ 4śuci it ayan dīdhitim ukthaśāsaḥ 4kṣāmā bhindantaḥ aruṇīḥ apa vran 4sukarmāṇaḥ surucaḥ devayantaḥ 4ayaḥ na devāḥ janimā dhamantaḥ 4śucantaḥ agnim vavṛdhantaḥ indram 4ūrvam gavyam pariṣadantaḥ agman 4ā yūthā iva kṣumati paśvaḥ akhyat 4devānām yat janima anti ugra 4martānām cit urvaśīḥ akṛpran 4vṛdhe cit aryaḥ uparasya āyoḥ 4akarma te svapasaḥ abhūma 4ṛtam avasran uṣasaḥ vibhātīḥ 4anūnam agnim purudhā suścandram 4devasya marmṛjataḥ cāru cakṣuḥ 4etā te agne ucathāni vedhaḥ 4avocāma kavaye tā juṣasva 4ut śocasva kṛṇuhi vasyasaḥ naḥ 4mahaḥ rāyaḥ puruvāra pra yandhi 4ā vaḥ rājānam adhvarasya rudram 4hotāram satyayajam rodasyoḥ 4agnim purā tanayitnoḥ acittāt 4hiraṇyarūpam avase kṛṇudhvam 4ayam yoniḥ cakṛmā yam vayam te 4jāyā iva patye uśatī suvāsāḥ 4arvācīnaḥ parivītaḥ ni sīda 4imāḥ u te svapāka pratīcīḥ 4āśṛṇvate adṛpitāya manma 4nṛcakṣase sumṛLīkāya vedhaḥ 4devāya śastim amṛtāya śaṁsa 4grāvā iva sotā madhuṣut yam īLe 4tvam cit naḥ śamyāḥ agne asyāḥ 4ṛtasya bodhi ṛtacit svādhīḥ 4kadā te ukthā sadhamādyāni 4kadā bhavanti sakhyā gṛhe te 4kathā ha tat varuṇāya tvam agne 4kathā dive garhase kat naḥ āgaḥ 4kathā mitrāya mīLhuṣe pṛthivyai 4bravaḥ kat aryamṇe kat bhagāya 4kat dhiṣṇyāsu vṛdhasānaḥ agne 4kat vātāya pratavase śubhaṁye 4parijmane nāsatyāya kṣe 4bravaḥ kat agne rudrāya nṛghne 4kathā mahe puṣTimbharāya pūṣṇe 4kat rudrāya sumakhāya havirde 4kat viṣṇave urugāyāya retaḥ 4bravaḥ kat agne śarave bṛhatyai 4kathā śardhāya marutām ṛtāya 4kathā sūre bṛhate pṛchyamānaḥ 4prati bravaḥ aditaye turāya 4sādhā divaḥ jātavedaḥ cikitvān 4ṛtena ṛtam niyatam īLe ā goḥ 4āmā sacā madhumat pakvam agne 4kṛṣṇā satī ruśatā dhāsinā eṣā 4jāmaryeṇa payasā pīpāya 4ṛtena hi smā vṛṣabhaḥ cit aktaḥ 4pumān agniḥ payasā pṛṣThyena 4aspandamānaḥ acarat vayodhāḥ 4vṛṣā śukram duduhe pṛśniḥ ūdhar 4ṛtena adrim vi asan bhidantaḥ 4sam aṅgirasaḥ navanta gobhiḥ 4śunam naraḥ pari sadan uṣāsam 4āviḥ svar abhavat jāte agnau 4ṛtena devīḥ amṛtāḥ amṛktāḥ 4arṇobhiḥ āpaḥ madhumadbhiḥ agne 4vājī na sargeṣu prastubhānaḥ 4pra sadam it sravitave dadhanyuḥ 4mā kasya yakṣam sadam it huraḥ gāḥ 4mā veśasya praminataḥ mā āpeḥ 4mā bhrātuḥ agne anṛjoḥ ṛṇam veḥ 4mā sakhyuḥ dakṣam ripoḥ bhujema 4rakṣā naḥ agne tava rakṣaṇebhiḥ 4rārakṣāṇaḥ sumakha prīṇānaḥ 4prati sphura vi ruja vīLu aṁhaḥ 4jahi rakṣaḥ mahi cit vāvṛdhānam 4ebhiḥ bhava sumanāḥ agne arkaiḥ 4imān spṛśa manmabhiḥ śūra vājān 4uta brahmāṇi aṅgiraḥ juṣasva 4sam te śastiḥ devavātā jareta 4etā viśvā viduṣe tubhyam vedhaḥ 4nīthāni agne niṇyā vacāṁsi 4nivacanā kavaye kāvyāni 4aśaṁsiṣam matibhiḥ vipraḥ ukthaiḥ 4kṛṇuṣva pājaḥ prasitim na pṛthvīm 4yāhi rājā iva amavān ibhena 4tṛṣvīm anu prasitim drūṇānaḥ 4astā asi vidhya rakṣasaḥ tapiṣThaiḥ 4tava bhramāsaḥ āśuyā patanti 4anu spṛśa dhṛṣatā śośucānaḥ 4tapūṁṣi agne juhvā pataṁgān 4asaṁditaḥ vi sṛja viṣvak ulkāḥ 4prati spaśaḥ vi sṛja tūrṇitamaḥ 4bhavā pāyuḥ viśaḥ asyāḥ adabdhaḥ 4yaḥ naḥ dūre aghaśaṁsaḥ yaḥ anti 4agne mākiḥ te vyathiḥ ā dadharṣīt 4ut agne tiṣTha prati ā tanuṣva 4ni amitrān oṣatāt tigmahete 4yaḥ naḥ arātim samidhāna cakre 4nīcā tam dhakṣi atasam na śuṣkam 4ūrdhvaḥ bhava prati vidhya adhi asmat 4āviḥ kṛṇuṣva daivyāni agne 4ava sthirā tanuhi yātujūnām 4jāmim ajāmim pra mṛṇīhi śatrūn 4sa te jānāti sumatim yaviṣTha 4yaḥ īvate brahmaṇe gātum airat 4viśvāni asmai sudināni rāyaḥ 4dyumnāni aryaḥ vi duraḥ abhi dyaut 4sa it agne astu subhagaḥ sudānuḥ 4yaḥ tvā nityena haviṣā yaḥ ukthaiḥ 4piprīṣati sve āyuṣi duroṇe 4viśvā it asmai sudinā sā asat iṣTiḥ 4arcāmi te sumatim ghoṣi arvāk 4sam te vāvātā jaratām iyam gīḥ 4svaśvāḥ tvā surathāḥ marjayema 4asme kṣatrāṇi dhārayeḥ anu dyūn 4iha tvā bhūri ā caret upa tman 4doṣāvastar dīdivāṁsam anu dyūn 4krīLantaḥ tvā sumanasaḥ sapema 4abhi dyumnā tasthivāṁsaḥ janānām 4yaḥ tvā svaśvaḥ suhiraṇyaḥ agne 4upayāti vasumatā rathena 4tasya trātā bhavasi tasya sakhā 4yaḥ te ātithyam ānuṣak jujoṣat 4mahaḥ rujāmi bandhutā vacobhiḥ 4tat mā pituḥ gotamāt anu iyāya 4tvam naḥ asya vacasaḥ cikiddhi 4hotar yaviṣTha sukrato damūnāḥ 4asvapnajaḥ taraṇayaḥ suśevāḥ 4atandrāsaḥ avṛkāḥ aśramiṣThāḥ 4te pāyavaḥ sadhryañcaḥ niṣadya 4agne tava naḥ pāntu amūra 4ye pāyavaḥ māmateyam te agne 4paśyantaḥ andham duritāt arakṣan 4rarakṣa tān sukṛtaḥ viśvavedāḥ 4dipsantaḥ it ripavaḥ na aha debhuḥ 4tvayā vayam sadhanyaḥ tvotāḥ 4tava praṇītī aśyāma vājān 4ubhā śaṁsā sūdaya satyatāte 4anuṣThuyā kṛṇuhi ahrayāṇa 4ayā te agne samidhā vidhema 4prati stomam śasyamānam gṛbhāya 4daha aśasaḥ rakṣasaḥ pāhi asmān 4druhaḥ nidaḥ mitramahaḥ avadyāt 4vaiśvānarāya mīLhuṣe sajoṣāḥ 4kathā dāśema agnaye bṛhat bhāḥ 4anūnena bṛhatā vakṣathena 4upa stabhāyat upamit na rodhaḥ 4mā nindata yaḥ imām mahyam rātim 4devaḥ dadau martyāya svadhāvān 4pākāya gṛtsaḥ amṛtaḥ vicetāḥ 4vaiśvānaraḥ nṛtamaḥ yahvaḥ agniḥ 4sāma dvibarhāḥ mahi tigmabhṛṣTiḥ 4sahasraretāḥ vṛṣabhaḥ tuviṣmān 4padam na goḥ apagūLham vividvān 4agniḥ mahyam pra it u vocat manīṣām 4pra tān agniḥ babhasat tigmajambhaḥ 4tapiṣThena śociṣā yaḥ surādhāḥ 4pra ye minanti varuṇasya dhāma 4priyā mitrasya cetataḥ dhruvāṇi 4abhrātaraḥ na yoṣaṇaḥ vyantaḥ 4patiripaḥ na janayaḥ durevāḥ 4pāpāsaḥ santaḥ anṛtāḥ asatyāḥ 4idam padam ajanatā gabhīram 4idam me agne kiyate pāvaka 4aminate gurum bhāram na manma 4bṛhat dadhātha dhṛṣatā gabhīram 4yahvam pṛṣTham prayasā saptadhātu 4tam it nu eva samanā samānam 4abhi kratvā punatī dhītiḥ aśyāḥ 4sasasya carman adhi cāru pṛśneḥ 4agre rupaḥ ārupitam jabāru 4pravācyam vacasaḥ kim me asya 4guhā hitam upa niṇik vadanti 4yat usriyāṇām apa vār iva vran 4pāti priyam rupaḥ agram padam veḥ 4idam u tyat mahi mahām anīkam 4yat usriyā sacata pūrvyam gauḥ 4ṛtasya pade adhi dīdyānam 4guhā raghuṣyat raghuyat viveda 4adha dyutānaḥ pitroḥ sacā āsā 4amanuta guhyam cāru pṛśneḥ 4mātuḥ pade parame anti sat goḥ 4vṛṣṇaḥ śociṣaḥ prayatasya jihvā 4ṛtam voce namasā pṛchyamānaḥ 4tava āśasā jātavedaḥ yadi idam 4tvam asya kṣayasi yat ha viśvam 4divi yat u draviṇam yat pṛthivyām 4kim naḥ asya draviṇam kat ha ratnam 4vi naḥ vocaḥ jātavedaḥ cikitvān 4guhā adhvanaḥ paramam yat naḥ asya 4reku padam na nidānāḥ aganma 4kā maryādā vayunā kat ha vāmam 4acchā gamema raghavaḥ na vājam 4kadā naḥ devīḥ amṛtasya patnīḥ 4sūraḥ varṇena tatanan uṣāsaḥ 4anireṇa vacasā phalgvena 4pratītyena kṛdhunā atṛpāsaḥ 4adhā te agne kim ihā vadanti 4anāyudhāsaḥ āsatā sacantām 4asya śriye samidhānasya vṛṣṇaḥ 4vasoḥ anīkam dame ā ruroca 4ruśat vasānaḥ sudṛśīkarūpaḥ 4kṣitiḥ na rāyā puruvāraḥ adyaut 4ūrdhvaḥ ū su naḥ adhvarasya hotar 4agne tiṣTha devatātā yajīyān 4tvam hi viśvam abhi asi manma 4pra vedhasaḥ cit tirasi manīṣām 4amūraḥ hotā ni asādi vikṣu 4agniḥ mandraḥ vidatheṣu pracetāḥ 4ūrdhvam bhānum savitā iva aśret 4metā iva dhūmam stabhāyat upa dyām 4yatā sujūrṇī rātinī ghṛtācī 4pradakṣiṇit devatātim urāṇaḥ 4ut u svaruḥ navajāḥ na akraḥ 4paśvaḥ anakti sudhitaḥ sumekaḥ 4stīrṇe barhiṣi samidhāne agnau 4ūrdhvaḥ adhvaryuḥ jujuṣāṇaḥ asthāt 4pari agniḥ paśupāḥ na hotā 4triviṣTi eti pradivaḥ urāṇaḥ 4pari tmanā mitadruḥ eti hotā 4agniḥ mandraḥ madhuvacāḥ ṛtāvā 4dravanti asya vājinaḥ na śokāḥ 4bhayante viśvā bhuvanā yat abhrāT 4bhadrā te agne svanīka saṁdṛk 4ghorasya sataḥ viṣuṇasya cāruḥ 4na yat te śociḥ tamasā varanta 4na dhvasmānaḥ tanvī repaḥ ā dhuḥ 4na yasya sātuḥ janitoḥ avāri 4na mātarāpitarā nū cit iṣTau 4adhā mitraḥ na sudhitaḥ pāvakaḥ 4agniḥ dīdāya mānuṣīṣu vikṣu 4dviḥ yam pañca jījanan saṁvasānāḥ 4svasāraḥ agnim mānuṣīṣu vikṣu 4uṣarbudham atharyaḥ na dantam 4śukram svāsam paraśum na tigmam 4tava tye agne haritaḥ ghṛtasnāḥ 4rohitāsaḥ ṛjvañcaḥ svañcaḥ 4aruṣāsaḥ vṛṣaṇaḥ ṛjumuṣkāḥ 4ā devatātim ahvanta dasmāḥ 4ye ha tye te sahamānāḥ ayāsaḥ 4tveṣāsaḥ agne arcayaḥ caranti 4śyenāsaḥ na duvasanāsaḥ artham 4tuviṣvaṇasaḥ mārutam na śardhaḥ 4akāri brahma samidhāna tubhyam 4śaṁsāti uktham yajate vi ū dhāḥ 4hotāram agnim manuṣaḥ ni seduḥ 4namasyantaḥ uśijaḥ śaṁsam āyoḥ 4ayam iha prathamaḥ dhāyi dhātṛbhiḥ 4hotā yajiṣThaḥ adhvareṣu īḍyaḥ 4yam apnavānaḥ bhṛgavaḥ virurucuḥ 4vaneṣu citram vibhvam viśeviśe 4agne kadā te ānuṣak 4bhuvat devasya cetanam 4adhā hi tvā jagṛbhrire 4martāsaḥ vikṣu īḍyam 4ṛtāvānam vicetasam 4paśyantaḥ dyām iva stṛbhiḥ 4viśveṣām adhvarāṇām 4haskartāram damedame 4āśum dūtam vivasvataḥ 4viśvāḥ yaḥ carṣaṇīḥ abhi 4ā jabhruḥ ketum āyavaḥ 4bhṛgavāṇam viśeviśe 4tam īm hotāram ānuṣak 4cikitvāṁsam ni sedire 4raṇvam pāvakaśociṣam 4yajiṣTham sapta dhāmabhiḥ 4tam śaśvatīṣu mātṛṣu 4vane ā vītam aśritam 4citram santam guhā hitam 4suvedam kūcidarthinam 4sasasya yat viyutā sasmin ūdhan 4ṛtasya dhāman raṇayanta devāḥ 4mahān agniḥ namasā rātahavyaḥ 4veḥ adhvarāya sadam it ṛtāvā 4veḥ adhvarasya dūtyāni vidvān 4ubhe antar rodasī saṁcikitvān 4dūtaḥ īyase pradivaḥ urāṇaḥ 4viduṣTaraḥ divaḥ ārodhanāni 4kṛṣṇam te ema ruśataḥ puraḥ bhāḥ 4cariṣṇu arciḥ vapuṣām it ekam 4yat apravītā dadhate ha garbham 4sadyaḥ cit jātaḥ bhavasi it u dūtaḥ 4sadyaḥ jātasya dadṛśānam ojaḥ 4yat asya vātaḥ anuvāti śociḥ 4vṛṇakti tigmām ataseṣu jihvām 4sthirā cit annā dayate vi jambhaiḥ 4tṛṣu yat annā tṛṣuṇā vavakṣa 4tṛṣum dūtam kṛṇute yahvaḥ agniḥ 4vātasya meLim sacate nijūrvan 4āśum na vājayate hinve arvā 4dūtam vaḥ viśvavedasam 4havyavāham amartyam 4yajiṣTham ṛñjase girā 4sa hi vedā vasudhitim 4mahān ārodhanam divaḥ 4sa devān ā iha vakṣati 4sa veda devaḥ ānamam 4devān ṛtāyate dame 4dāti priyāṇi cit vasu 4sa hotā sa it u dūtyam 4cikitvān antar īyate 4vidvān ārodhanam divaḥ 4te syāma ye agnaye 4dadāśuḥ havyadātibhiḥ 4ye īm puṣyantaḥ indhate 4te rāyā te suvīryaiḥ 4sasavāṁsaḥ vi śṛṇvire 4ye agnā dadhire duvaḥ 4asme rāyaḥ divedive 4sam carantu puruspṛhaḥ 4asme vājāsaḥ īratām 4sa vipraḥ carṣaṇīnām 4śavasā mānuṣāṇām 4ati kṣiprā iva vidhyati 4agne mṛLa mahān asi 4yaḥ īm ā devayum janam 4iyetha barhiḥ āsadam 4sa mānuṣīṣu dūLabhaḥ 4vikṣu prāvīḥ amartyaḥ 4dūtaḥ viśveṣām bhuvat 4sa sadma pari nīyate 4hotā mandraḥ diviṣTiṣu 4uta potā ni sīdati 4uta gnāḥ agniḥ adhvare 4uta u gṛhapatiḥ dame 4uta brahmā ni sīdati 4veṣi hi adhvarīyatām 4upavaktā janānām 4havyā ca mānuṣāṇām 4veṣi it u asya dūtyam 4yasya jujoṣaḥ adhvaram 4havyam martasya voLhave 4asmākam joṣi adhvaram 4asmākam yajñam aṅgiraḥ 4asmākam śṛṇudhī havam 4pari te dūLabhaḥ rathaḥ 4asmān aśnotu viśvataḥ 4yena rakṣasi dāśuṣaḥ 41agne tam adya 41aśvam na stomaiḥ 41kratum na bhadram 41hṛdispṛśam ṛdhyāmā te ohaiḥ 41adhā hi agne 41kratoḥ bhadrasya 41dakṣasya sādhoḥ 41rathīḥ ṛtasya bṛhataḥ babhūtha 41ebhiḥ naḥ arkaiḥ 41bhavā naḥ arvāṅ 41svar na jyotiḥ 41agne viśvebhiḥ sumanāḥ anīkaiḥ 41ābhiḥ te adya 41gīrbhiḥ gṛṇantaḥ 41agne dāśema 41pra te divaḥ na stanayanti śuṣmāḥ 41tava svādiṣThā 41agne saṁdṛṣTiḥ 41idā cit ahnaḥ 41idā cit aktoḥ 41śriye rukmaḥ na rocate upāke 41ghṛtam na pūtam 41tanūḥ arepāḥ 41śuci hiraṇyam 41tat te rukmaḥ na rocata svadhāvaḥ 41kṛtam cit hi smā 41sanemi dveṣaḥ 41agne inoṣi 41martāt itthā yajamānāt ṛtāvaḥ 41śivā naḥ sakhyā 41santu bhrātrā agne 41deveṣu yuṣme 41sā naḥ nābhiḥ sadane sasmin ūdhan 41bhadram te agne sahasin anīkam 41upāke ā rocate sūryasya 41ruśat dṛśe dadṛśe naktayā cit 41arūkṣitam dṛśe ā rūpe annam 41vi sāhi agne gṛṇate manīṣām 41kham vepasā tuvijāta stavānaḥ 41viśvebhiḥ yat vāvanaḥ śukra devaiḥ 41tat naḥ rāsva sumahaḥ bhūri manma 41tvat agne kāvyā tvat manīṣāḥ 41tvat ukthā jāyante rādhyāni 41tvat eti draviṇam vīrapeśāḥ 41itthādhiye dāśuṣe martyāya 41tvat vājī vājambharaḥ vihāyāḥ 41abhiṣTikṛt jāyate satyaśuṣmaḥ 41tvat rayiḥ devajūtaḥ mayobhuḥ 41tvat āśuḥ jūjuvān agne arvā 41tvām agne prathamam devayantaḥ 41devam martāḥ amṛta mandrajihvam 41dveṣoyutam ā vivāsanti dhībhiḥ 41damūnasam gṛhapatim amūram 41āre asmat amatim āre aṁhaḥ 41āre viśvām durmatim yat nipāsi 41doṣā śivaḥ sahasaḥ sūno agne 41yam devaḥ ā cit sacase svasti 41yaḥ tvām agne inadhate yatasruk 41triḥ te annam kṛṇavat sasmin ahan 41sa su dyumnaiḥ abhi astu prasakṣat 41tava kratvā jātavedaḥ cikitvān 41idhmam yaḥ te jabharat śaśramāṇaḥ 41mahaḥ agne anīkam ā saparyan 41saḥ idhānaḥ prati doṣām uṣāsam 41puṣyan rayim sacate ghnan amitrān 41agniḥ īśe bṛhataḥ kṣatriyasya 41agniḥ vājasya paramasya rāyaḥ 41dadhāti ratnam vidhate yaviṣThaḥ 41vi ānuṣak martyāya svadhāvān 41yat cit hi te puruṣatrā yaviṣTha 41acittibhiḥ cakṛmā kat cit āgaḥ 41kṛdhī su asmān aditeḥ anāgān 41vi enāṁsi śiśrathaḥ viṣvak agne 41mahaḥ cit agne enasaḥ abhīke 41ūrvāt devānām uta martyānām 41mā te sakhāyaḥ sadam it riṣāma 41yacchā tokāya tanayāya śam yoḥ 41yathā ha tyat vasavaḥ gauryam cit 41padi sitām amuñcatā yajatrāḥ 41eva u su asmat muñcatā vi aṁhaḥ 41pra tāri agne prataram naḥ āyuḥ 41prati agniḥ uṣasām agram akhyat 41vibhātīnām sumanāḥ ratnadheyam 41yātam aśvinā sukṛtaḥ duroṇam 41ut sūryaḥ jyotiṣā devaḥ eti 41ūrdhvam bhānum savitā devaḥ aśret 41drapsam davidhvat gaviṣaḥ na satvā 41anu vratam varuṇaḥ yanti mitraḥ 41yat sūryam divi ārohayanti 41yam sīm akṛṇvan tamase vipṛce 41dhruvakṣemāḥ anavasyantaḥ artham 41tam sūryam haritaḥ sapta yahvīḥ 41spaśam viśvasya jagataḥ vahanti 41vahiṣThebhiḥ viharan yāsi tantum 41avavyayan asitam deva vasma 41davidhvataḥ raśmayaḥ sūryasya 41carma iva ava adhuḥ tamaḥ apsu antar 41anāyataḥ anibaddhaḥ kathā ayam 41nyaṅ uttānaḥ ava padyate na 41kayā yāti svadhayā kaḥ dadarśa 41divaḥ skambhaḥ samṛtaḥ pāti nākam 41prati agniḥ uṣasaḥ jātavedāḥ 41akhyat devaḥ rocamānā mahobhiḥ 41ā nāsatyā urugāyā rathena 41imam yajñam upa naḥ yātam accha 41ūrdhvam ketum savitā devaḥ aśret 41jyotiḥ viśvasmai bhuvanāya kṛṇvan 41ā aprāḥ dyāvāpṛthivī antarikṣam 41vi sūryaḥ raśmibhiḥ cekitānaḥ 41āvahantī aruṇīḥ jyotiṣā ā agāt 41mahī citrā raśmibhiḥ cekitānā 41prabodhayantī suvitāya devī 41uṣāḥ īyate suyujā rathena 41ā vām vahiṣThāḥ iha te vahantu 41rathāḥ aśvāśaḥ uṣasaḥ vyuṣTau 41ime hi vām madhupeyāya somāḥ 41asmin yajñe vṛṣaṇā mādayethām 41anāyataḥ anibaddhaḥ kathā ayam 41nyaṅ uttānaḥ ava padyate na 41kayā yāti svadhayā kaḥ dadarśa 41divaḥ skambhaḥ samṛtaḥ pāti nākam 41agniḥ hotā naḥ adhvare 41vājī san pari nīyate 41devaḥ deveṣu yajñiyaḥ 41pari triviṣTi adhvaram 41yāti agniḥ rathīḥ iva 41ā deveṣu prayaḥ dadhat 41pari vājapatiḥ kaviḥ 41agniḥ havyāni akramīt 41dadhat ratnāni dāśuṣe 41ayam yaḥ sṛñjaye puraḥ 41daivavāte samidhyate 41dyumān amitradambhanaḥ 41asya ghā vīraḥ īvataḥ 41agneḥ īśīta martyaḥ 41tigmajambhasya mīLhuṣaḥ 41tam arvantam na sānasim 41aruṣam na divaḥ śiśum 41marmṛjyante divedive 41bodhat yat mā haribhyām 41kumāraḥ sāhadevyaḥ 41acchā na hūtaḥ ut aram 41uta tyā yajatā harī 41kumārāt sāhadevyāt 41prayatā sadyaḥ ā dade 41eṣa vām devau aśvinā 41kumāraḥ sāhadevyaḥ 41dīrghāyuḥ astu somakaḥ 41tam yuvam devau aśvinā 41kumāram sāhadevyam 41dīrghāyuṣam kṛṇotana 41ā satyaḥ yātu maghavān ṛjīṣī 41dravantu asya harayaḥ upa naḥ 41tasmai it andhaḥ suṣumā sudakṣam 41iha abhipitvam karate gṛṇānaḥ 41ava sya śūra adhvanaḥ na ante 41asmin naḥ adya savane mandadhyai 41śaṁsāti uktham uśanā iva vedhāḥ 41cikituṣe asuryāya manma 41kaviḥ na niṇyam vidathāni sādhan 41vṛṣā yat sekam vipipānaḥ arcāt 41divaḥ itthā jījanat sapta kārūn 41ahnā cit cakruḥ vayunā gṛṇantaḥ 41svar yat vedi sudṛśīkam arkaiḥ 41mahi jyotiḥ rurucuḥ yat ha vastoḥ 41andhā tamāṁsi dudhitā vicakṣe 41nṛbhyaḥ cakāra nṛtamaḥ abhiṣTau 41vavakṣe indraḥ amitam ṛjīṣī 41ubhe ā paprau rodasī mahitvā 41ataḥ cit asya mahimā vi reci 41abhi yaḥ viśvā bhuvanā babhūva 41viśvāni śakraḥ naryāṇi vidvān 41apaḥ rireca sakhibhiḥ nikāmaiḥ 41aśmānam cit ye bibhiduḥ vacobhiḥ 41vrajam gomantam uśijaḥ vi vavruḥ 41apaḥ vṛtram vavrivāṁsam parā ahan 41pra āvat te vajram pṛthivī sacetāḥ 41pra arṇāṁsi samudriyāṇi ainoḥ 41patiḥ bhavan śavasā śūra dhṛṣṇo 41apaḥ yat adrim puruhūta dardar 41āviḥ bhuvat saramā pūrvyam te 41sa naḥ netā vājam ā darṣi bhūrim 41gotrā rujan aṅgirobhiḥ gṛṇānaḥ 41acchā kavim nṛmaṇaḥ gāḥ abhiṣTau 41svarṣātā maghavan nādhamānam 41ūtibhiḥ tam iṣaṇaḥ dyumnahūtau 41ni māyāvān abrahmā dasyuḥ arta 41ā dasyughnā manasā yāhi astam 41bhuvat te kutsaḥ sakhye nikāmaḥ 41sve yonau ni sadatam sarūpā 41vi vām cikitsat ṛtacit ha nārī 41yāsi kutsena saratham avasyuḥ 41todaḥ vātasya haryoḥ īśānaḥ 41ṛjrā vājam na gadhyam yuyūṣan 41kaviḥ yat ahan pāryāya bhūṣāt 41kutsāya śuṣṇam aśuṣam ni barhīḥ 41prapitve ahnaḥ kuyavam sahasrā 41sadyaḥ dasyūn pra mṛṇa kutsyena 41pra sūraḥ cakram vṛhatāt abhīke 41tvam piprum mṛgayam śūśuvāṁsam 41ṛjiśvane vaidathināya randhīḥ 41pañcāśat kṛṣṇā ni vapaḥ sahasrā 41atkam na puraḥ jarimā vi dardar 41sūraḥ upāke tanvam dadhānaḥ 41vi yat te ceti amṛtasya varpaḥ 41mṛgaḥ na hastī taviṣīm uṣāṇaḥ 41siṁhaḥ na bhīmaḥ āyudhāni bibhrat 41indram kāmāḥ vasūyantaḥ agman 41svarmīLhe na savane cakānāḥ 41śravasyavaḥ śaśamānāsaḥ ukthaiḥ 41okaḥ na raṇvā sudṛśī iva puṣTiḥ 41tam it vaḥ indram suhavam huvema 41yaḥ tā cakāra naryā purūṇi 41yaḥ māvate jaritre gadhyam cit 41makṣū vājam bharati spārharādhāḥ 41tigmā yat antar aśaniḥ patāti 41kasmin cit śūra muhuke janānām 41ghorā yat arya samṛtiḥ bhavāti 41adha smā naḥ tanvaḥ bodhi gopāḥ 41bhuvaḥ avitā vāmadevasya dhīnām 41bhuvaḥ sakhā avṛkaḥ vājasātau 41tvām anu pramatim ā jaganma 41uruśaṁsaḥ jaritre viśvadha syāḥ 41ebhiḥ nṛbhiḥ indra tvāyubhiḥ tvā 41maghavadbhiḥ maghavan viśve ājau 41dyāvaḥ na dyumnaiḥ abhi santaḥ aryaḥ 41kṣapaḥ madema śaradaḥ ca pūrvīḥ 41eva it indrāya vṛṣabhāya vṛṣṇe 41brahma akarma bhṛgavaḥ na ratham 41nū cit yathā naḥ sakhyā viyoṣat 41asat naḥ ugraḥ avitā tanūpāḥ 41nū stutaḥ indra nū gṛṇānaḥ 41iṣam jaritre nadyaḥ na pīpeḥ 41akāri te harivaḥ brahma navyam 41dhiyā syāma rathyaḥ sadāsāḥ 41tvam mahān indra tubhyam ha kṣāḥ 41anu kṣatram maṁhanā manyata dyauḥ 41tvam vṛtram śavasā jaghanvān 41sṛjaḥ sindhūn ahinā jagrasānān 41tava tviṣaḥ janiman rejata dyauḥ 41ejat bhūmiḥ bhiyasā svasya manyoḥ 41ṛghāyanta subhvaḥ parvatāsaḥ 41ārdan dhanvāni sarayante āpaḥ 41bhinat girim śavasā vajram iṣṇan 41āviṣkṛṇvānaḥ sahasānaḥ ojaḥ 41vadhīt vṛtram vajreṇa mandasānaḥ 41saran āpaḥ javasā hatavṛṣṇīḥ 41suvīraḥ te janitā manyata dyauḥ 41indrasya kartā svapastamaḥ bhūt 41yaḥ īm jajāna svaryam suvajram 41anapacyutam sadasaḥ na bhūma 41yaḥ ekaḥ it cyāvayati pra bhūmā 41rājā kṛṣTīnām puruhūtaḥ indraḥ 41satyam enam anu viśve madanti 41rātim devasya gṛṇataḥ maghonaḥ 41satrā somāḥ abhavan asya viśve 41satrā madāsaḥ bṛhataḥ madiṣThāḥ 41satrā abhavaḥ vasupatiḥ vasūnām 41datre viśvāḥ adhithāḥ indra kṛṣTīḥ 41tvam adha prathamam jāyamānaḥ 41ame viśvāḥ adhithāḥ indra kṛṣTīḥ 41tvam prati pravataḥ āśayānam 41ahim vajreṇa maghavan vi vṛścaḥ 41satrāhaṇam dādhṛṣim tumram indram 41mahām apāram vṛṣabham suvajram 41hantā yaḥ vṛtram sanitā uta vājam 41dātā maghāni maghavā surādhāḥ 41ayam vṛtaḥ cātayate samīcīḥ 41yaḥ ājiṣu maghavā śṛṇve ekaḥ 41ayam vājam bharati yam sanoti 41asya priyāsaḥ sakhye syāma 41ayam śṛṇve adha jayan uta ghnan 41ayam uta pra kṛṇute yudhā gāḥ 41yadā satyam kṛṇute manyum indraḥ 41viśvam dṛLham bhayate ejat asmāt 41sam indraḥ gāḥ ajayat sam hiraṇyā 41sam aśviyā maghavā yaḥ ha pūrvīḥ 41ebhiḥ nṛbhiḥ nṛtamaḥ asya śākaiḥ 41rāyaḥ vibhaktā sambharaḥ ca vasvaḥ 41kiyat svit indraḥ adhi eti mātuḥ 41kiyat pituḥ janituḥ yaḥ jajāna 41yaḥ asya śuṣmam muhukaiḥ iyarti 41vātaḥ na jūtaḥ stanayadbhiḥ abhraiḥ 41kṣiyantam tvam akṣiyantam kṛṇoti 41iyarti reṇum maghavā samoham 41vibhañjanuḥ aśanimān iva dyauḥ 41uta stotāram maghavā vasau dhāt 41ayam cakram iṣaṇat sūryasya 41ni etaśam rīramat sasṛmāṇam 41ā kṛṣṇaḥ īm juhurāṇaḥ jigharti 41tvacaḥ budhne rajasaḥ asya yonau 41asiknyām yajamānaḥ na hotā 41gavyantaḥ indram sakhyāya viprāḥ 41aśvāyantaḥ vṛṣaṇam vājayantaḥ 41janīyantaḥ janidām akṣitotim 41ā cyāvayāmaḥ avate na kośam 41trātā naḥ bodhi dadṛśānaḥ āpiḥ 41abhikhyātā marḍitā somyānām 41sakhā pitā pitṛtamaḥ pitṛṛṇām 41kartā īm ulokam uśate vayodhāḥ 41sakhīyatām avitā bodhi sakhā 41gṛṇānaḥ indra stuvate vayaḥ dhāḥ 41vayam hi ā te cakṛmā sabādhaḥ 41ābhiḥ śamībhiḥ mahayantaḥ indra 41stutaḥ indraḥ maghavā yat ha vṛtrā 41bhūrīṇi ekaḥ apratīni hanti 41asya priyaḥ jaritā yasya śarman 41nakiḥ devāḥ vārayante na martāḥ 41evā naḥ indraḥ maghavā virapśī 41karat satyā carṣaṇīdhṛt anarvā 41tvam rājā januṣām dhehi asme 41adhi śravaḥ māhinam yat jaritre 41nū stutaḥ indra nū gṛṇānaḥ 41iṣam jaritre nadyaḥ na pīpeḥ 41akāri te harivaḥ brahma navyam 41dhiyā syāma rathyaḥ sadāsāḥ 41ayam panthāḥ anuvittaḥ purāṇaḥ 41yataḥ devāḥ udajāyanta viśve 41ataḥ cit ā janiṣīṣTa pravṛddhaḥ 41mā mātaram amuyā pattave kar 41na aham ataḥ niḥ ayā durgahā etat 41tiraścatā pārśvāt niḥ gamāni 41bahūni me akṛtā kartvāni 41yudhyai tvena sam tvena pṛcchai 41parāyatīm mātaram anu acaṣTa 41na na anu gāni anu nū gamāni 41tvaṣTuḥ gṛhe apibat somam indraḥ 41śatadhanyam camvoḥ sutasya 41kim saḥ ṛdhak kṛṇavat yam sahasram 41māsaḥ jabhāra śaradaḥ ca pūrvīḥ 41nahī nu asya pratimānam asti 41antar jāteṣu uta ye janitvāḥ 41avadyam iva manyamānā guhā akar 41indram mātā vīryeṇā nyṛṣTam 41atha ut asthāt svayam atkam vasānaḥ 41ā rodasī apṛṇāt jāyamānaḥ 41etāḥ arṣanti alalābhavantīḥ 41ṛtāvarīḥ iva saṁkrośamānāḥ 41etāḥ vi pṛccha kim idam bhananti 41kam āpaḥ adrim paridhim rujanti 41kim u svit asmai nividaḥ bhananta 41indrasya avadyam didhiṣante āpaḥ 41mama etān putraḥ mahatā vadhena 41vṛtram jaghanvān asṛjat vi sindhūn 41mamat cana tvā yuvatiḥ parāsa 41mamat cana tvā kuṣavā jagāra 41mamat cit āpaḥ śiśave mamṛḍyuḥ 41mamat cit indraḥ sahasā ut atiṣThat 41mamat cana te maghavan vyaṁsaḥ 41nivividhvān apa hanū jaghāna 41adhā nividdhaḥ uttaraḥ babhūvān 41śiraḥ dāsasya sam piṇak vadhena 41gṛṣTiḥ sasūva sthaviram tavāgām 41anādhṛṣyam vṛṣabham tumram indram 41arīLham vatsam carathāya mātā 41svayam gātum tanve icchamānam 41uta mātā mahiṣam anu avenat 41amī tvā jahati putra devāḥ 41atha abravīt vṛtram indraḥ haniṣyan 41sakhe viṣṇo vitaram vi kramasva 41kaḥ te mātaram vidhavām acakrat 41śayum kaḥ tvām ajighāṁsat carantam 41kaḥ te devaḥ adhi mārḍīke āsīt 41yat pra akṣiṇāḥ pitaram pādagṛhya 41avartyā śunaḥ āntrāṇi pece 41na deveṣu vivide marḍitāram 41apaśyam jāyām amahīyamānām 41adhā me śyenaḥ madhu ā jabhāra 41evā tvām indra vajrin atra 41viśve devāsaḥ suhavāsaḥ ūmāḥ 41mahām ubhe rodasī vṛddham ṛṣvam 41niḥ ekam it vṛṇate vṛtrahatye 41ava asṛjanta jivrayaḥ na devāḥ 41bhuvaḥ samrāT indra satyayoniḥ 41ahan ahim pariśayānam arṇaḥ 41pra vartanīḥ aradaḥ viśvadhenāḥ 41atṛpṇuvantam viyatam abudhyam 41abudhyamānam suṣupāṇam indra 41sapta prati pravataḥ āśayānam 41ahim vajreṇa vi riṇāḥ aparvan 41akṣodayat śavasā kṣāma budhnam 41vār na vātaḥ taviṣībhiḥ indraḥ 41dṛLhāni aubhnāt uśamānaḥ ojaḥ 41ava abhinat kakubhaḥ parvatānām 41abhi pra dadruḥ janayaḥ na garbham 41rathāḥ iva pra yayuḥ sākam adrayaḥ 41atarpayaḥ visṛtaḥ ubjaḥ ūrmīn 41tvam vṛtān ariṇāḥ indra sindhūn 41tvam mahīm avanim viśvadhenām 41turvītaye vayyāya kṣarantīm 41aramayaḥ namasā ejat arṇaḥ 41sutaraṇān akṛṇoḥ indra sindhūn 41pra agruvaḥ nabhanvaḥ na vakvāḥ 41dhvasrāḥ apinvat yuvatīḥ ṛtajñāḥ 41dhanvāni ajrān apṛṇak tṛṣāṇān 41adhok indraḥ staryaḥ daṁsupatnīḥ 41pūrvīḥ uṣasaḥ śaradaḥ ca gūrtāḥ 41vṛtram jaghanvān asṛjat vi sindhūn 41pariṣThitāḥ atṛṇat badbadhānāḥ 41sīrāḥ indraḥ sravitave pṛthivyā 41vamrībhiḥ putram agruvaḥ adānam 41niveśanāt harivaḥ ā jabhartha 41vi andhaḥ akhyat ahim ādadānaḥ 41niḥ bhūt ukhacchit sam aranta parva 41pra te pūrvāṇi karaṇāni vipra 41āvidvān āha viduṣe karāṁsi 41yathāyathā vṛṣṇyāni svagūrtā 41apāṁsi rājan naryā aviveṣīḥ 41nū stutaḥ indra nū gṛṇānaḥ 41iṣam jaritre nadyaḥ na pīpeḥ 41akāri te harivaḥ brahma navyam 41dhiyā syāma rathyaḥ sadāsāḥ 42ā naḥ indraḥ dūrāt ā naḥ āsāt 42abhiṣTikṛt avase yāsat ugraḥ 42ojiṣThebhiḥ nṛpatiḥ vajrabāhuḥ 42saṁge samatsu turvaṇiḥ pṛtanyūn 42ā naḥ indraḥ haribhiḥ yātu accha 42arvācīnaḥ avase rādhase ca 42tiṣThāti vajrī maghavā virapśī 42imam yajñam anu naḥ vājasātau 42imam yajñam tvam asmākam indra 42puraḥ dadhat saniṣyasi kratum naḥ 42śvaghnī iva vajrin sanaye dhanānām 42tvayā vayam aryaḥ ājim jayema 42uśan u su naḥ sumanāḥ upāke 42somasya nu suṣutasya svadhāvaḥ 42pāḥ indra pratibhṛtasya madhvaḥ 42sam andhasā mamadaḥ pṛṣThyena 42vi yaḥ rarapśe ṛṣibhiḥ navebhiḥ 42vṛkṣaḥ na pakvaḥ sṛṇyaḥ na jetā 42maryaḥ na yoṣām abhi manyamānaḥ 42acchā vivakmi puruhūtam indram 42giriḥ na yaḥ svatavān ṛṣvaḥ indraḥ 42sanāt eva sahase jātaḥ ugraḥ 42ādartā vrajam* sthaviram na bhīmaḥ 42udnā iva kośam vasunā nyṛṣTam 42na yasya vartā januṣā nu asti 42na rādhasaḥ āmarītā maghasya 42udvāvṛṣāṇaḥ taviṣīvaḥ ugra 42asmabhyam daddhi puruhūta rāyaḥ 42īkṣe rāyaḥ kṣayasya carṣaṇīnām 42uta vrajam apavartā asi gonām 42śikṣānaraḥ samitheṣu prahāvān 42vasvaḥ rāśim abhinetā asi bhūrim 42kayā tat śṛṇve śacyā śaciṣThaḥ 42yayā kṛṇoti muhu kā cit ṛṣvaḥ 42puru dāśuṣe vicayiṣThaḥ aṁhaḥ 42athā dadhāti draviṇam jaritre 42mā naḥ mardhīḥ ā bharā daddhi tat naḥ 42pra dāśuṣe dātave bhūri yat te 42navye deṣṇe śaste asmin te ukthe 42pra bravāma vayam indra stuvantaḥ 42nū stutaḥ indra nū gṛṇānaḥ 42iṣam jaritre nadyaḥ na pīpeḥ 42akāri te harivaḥ brahma navyam 42dhiyā syāma rathyaḥ sadāsāḥ 42ā yātu indraḥ avase upa naḥ 42iha stutaḥ sadhamāt astu śūraḥ 42vāvṛdhānaḥ taviṣīḥ yasya pūrvīḥ 42dyauḥ na kṣatram abhibhūti puṣyāt 42tasya it iha stavatha vṛṣṇyāni 42tuvidyumnasya tuvirādhasaḥ nṛṛn 42yasya kratuḥ vidathyaḥ na samrāT 42sāhvān tarutraḥ abhi asti kṛṣTīḥ 42ā yātu indraḥ divaḥ ā pṛthivyāḥ 42makṣū samudrāt uta vā purīṣāt 42svarṇarāt avase naḥ marutvān 42parāvataḥ vā sadanāt ṛtasya 42sthūrasya rāyaḥ bṛhataḥ yaḥ īśe 42tam u stavāma vidatheṣu indram 42yaḥ vāyunā jayati gomatīṣu 42pra dhṛṣṇuyā nayati vasyaḥ accha 42upa yaḥ namaḥ namasi stabhāyan 42iyarti vācam janayan yajadhyai 42ṛñjasānaḥ puruvāraḥ ukthaiḥ 42ā indram kṛṇvīta sadaneṣu hotā 42dhiṣā yadi dhiṣaṇyantaḥ saraṇyān 42sadantaḥ adrim auśijasya gohe 42ā duroṣāḥ pāstyasya hotā 42yaḥ naḥ mahān saṁvaraṇeṣu vahniḥ 42satrā yat īm bhārvarasya vṛṣṇaḥ 42siṣakti śuṣmaḥ stuvate bharāya 42guhā yat īm auśijasya gohe 42pra yat dhiye pra ayase madāya 42vi yat varāṁsi parvatasya vṛṇve 42payobhiḥ jinve apām javāṁsi 42vidat gaurasya gavayasya gohe 42yadī vājāya sudhyaḥ vahanti 42bhadrā te hastā sukṛtā uta pāṇī 42prayantārā stuvate rādhaḥ indra 42kā te niṣattiḥ kim u na u mamatsi 42kim na udut u harṣase dātavai u 42evā vasvaḥ indraḥ satyaḥ samrāT 42hantā vṛtram varivaḥ pūrave kar 42puruṣTuta kratvā naḥ śagdhi rāyaḥ 42bhakṣīya te avasaḥ daivyasya 42nū stutaḥ indra nū gṛṇānaḥ 42iṣam jaritre nadyaḥ na pīpeḥ 42akāri te harivaḥ brahma navyam 42dhiyā syāma rathyaḥ sadāsāḥ 42yat naḥ indraḥ jujuṣe yat ca vaṣTi 42tat naḥ mahān karati śuṣmī ā cit 42brahma stomam maghavā somam ukthā 42yaḥ aśmānam śavasā bibhrat eti 42vṛṣā vṛṣandhim caturaśrim asyan 42ugraḥ bāhubhyām nṛtamaḥ śacīvān 42śriye paruṣṇīm uṣamāṇaḥ ūrṇām 42yasyāḥ parvāṇi sakhyāya vivye 42yaḥ devaḥ devatamaḥ jāyamānaḥ 42mahaḥ vājebhiḥ mahadbhiḥ ca śuṣmaiḥ 42dadhānaḥ vajram bāhvoḥ uśantam 42dyām amena rejayat pra bhūma 42viśvā rodhāṁsi pravataḥ ca pūrvīḥ 42dyauḥ ṛṣvāt janiman rejata kṣāḥ 42ā mātarā bharati śuṣmī ā goḥ 42nṛvat parijman nonuvanta vātāḥ 42tā tū te indra mahataḥ mahāni 42viśveṣu it savaneṣu pravācyā 42yat śūra dhṛṣṇo dhṛṣatā dadhṛṣvān 42ahim vajreṇa śavasā aviveṣīḥ 42tā tū te satyā tuvinṛmṇa viśvā 42pra dhenavaḥ sisrate vṛṣṇaḥ ūdhnaḥ 42adhā ha tvat vṛṣamaṇaḥ bhiyānāḥ 42pra sindhavaḥ javasā cakramanta 42atra aha te harivaḥ tāḥ u devīḥ 42avobhiḥ indra stavanta svasāraḥ 42yat sīm anu pra mucaḥ badbadhānāḥ 42dīrghām anu prasitim syandayadhyai 42pipīLe aṁśuḥ madyaḥ na sindhuḥ 42ā tvā śamī śaśamānasya śaktiḥ 42asmadryak śuśucānasya yamyāḥ 42āśuḥ na raśmim tuvyojasam goḥ 42asme varṣiṣThā kṛṇuhi jyeṣThā 42nṛmṇāni satrā sahure sahāṁsi 42asmabhyam vṛtrā suhanāni randhi 42jahi vadhar vanuṣaḥ martyasya 42asmākam it su śṛṇuhi tvam indra 42asmabhyam citrān upa māhi vājān 42asmabhyam viśvāḥ iṣaṇaḥ puraṁdhīḥ 42asmākam su maghavan bodhi godāḥ 42nū stutaḥ indra nū gṛṇānaḥ 42iṣam jaritre nadyaḥ na pīpeḥ 42akāri te harivaḥ brahma navyam 42dhiyā syāma rathyaḥ sadāsāḥ 42kathā mahām avṛdhat kasya hotuḥ 42yajñam juṣāṇaḥ abhi somam ūdhar 42piban uśānaḥ juṣamāṇaḥ andhaḥ 42vavakṣe ṛṣvaḥ śucate dhanāya 42kaḥ asya vīraḥ sadhamādam āpa 42sam ānaṁśa sumatibhiḥ kaḥ asya 42kat asya citram cikite kat ūtī 42vṛdhe bhuvat śaśamānasya yajyoḥ 42kathā śṛṇoti hūyamānam indraḥ 42kathā śṛṇvan avasām asya veda 42kāḥ asya pūrvīḥ upamātayaḥ ha 42kathā enam āhuḥ papurim jaritre 42kathā sabādhaḥ śaśamānaḥ asya 42naśat abhi draviṇam dīdhyānaḥ 42devaḥ bhuvat navedāḥ me ṛtānām 42namaḥ jagṛbhvān abhi yat jujoṣat 42kathā kat asyāḥ uṣasaḥ vyuṣTau 42devaḥ martasya sakhyam jujoṣa 42kathā kat asya sakhyam sakhibhyaḥ 42ye asmin kāmam suyujam tatasre 42kim āt amatram sakhyam sakhibhyaḥ 42kadā nu te bhrātram pra bravāma 42śriye sudṛśaḥ vapuḥ asya sargāḥ 42svar na citratamam iṣe ā goḥ 42druham jighāṁsan dhvarasam anindrām 42tetikte tigmā tujase anīkā 42ṛṇā cit yatra ṛṇayāḥ naḥ ugraḥ 42dūre ajñātāḥ uṣasaḥ babādhe 42ṛtasya hi śurudhaḥ santi pūrvīḥ 42ṛtasya dhītiḥ vṛjināni hanti 42ṛtasya ślokaḥ badhirā tatarda 42karṇā budhānaḥ śucamānaḥ āyoḥ 42ṛtasya dṛLhā dharuṇāni santi 42purūṇi candrā vapuṣe vapūṁṣi 42ṛtena dīrgham iṣaṇanta pṛkṣaḥ 42ṛtena gāvaḥ ṛtam ā viveśuḥ 42ṛtam yemānaḥ ṛtam it vanoti 42ṛtasya śuṣmaḥ turayāḥ u gavyuḥ 42ṛtāya pṛthvī bahule gabhīre 42ṛtāya dhenū parame duhāte 42nū stutaḥ indra nū gṛṇānaḥ 42iṣam jaritre nadyaḥ na pīpeḥ 42akāri te harivaḥ brahma navyam 42dhiyā syāma rathyaḥ sadāsāḥ 42kā suṣTutiḥ śavasaḥ sūnum indram 42arvācīnam rādhase ā vavartat 42dadiḥ hi vīraḥ gṛṇate vasūni 42sa gopatiḥ niṣṣidhām naḥ janāsaḥ 42sa vṛtrahatye havyaḥ saḥ īḍyaḥ 42sa suṣTutaḥ indraḥ satyarādhāḥ 42sa yāman ā maghavā martyāya 42brahmaṇyate suṣvaye varivaḥ dhāt 42tam it naraḥ vi hvayante samīke 42ririkvāṁsaḥ tanvaḥ kṛṇvata trām 42mithaḥ yat tyāgam ubhayāsaḥ agman 42naraḥ tokasya tanayasya sātau 42kratūyanti kṣitayaḥ yoge ugra 42āśuṣāṇāsaḥ mithaḥ arṇasātau 42sam yat viśaḥ avavṛtranta yudhmāḥ 42āt it neme indrayante abhīke 42āt it ha neme indriyam yajante 42āt it paktiḥ puroLāśam riricyāt 42āt it somaḥ vi papṛcyāt asuṣvīn 42āt it jujoṣa vṛṣabham yajadhyai 42kṛṇoti asmai varivaḥ yaḥ itthā 42indrāya somam uśate sunoti 42sadhrīcīnena manasā avivenan 42tam it sakhāyam kṛṇute samatsu 42yaḥ indrāya sunavat somam adya 42pacāt paktīḥ uta bhṛjjāti dhānāḥ 42prati manāyoḥ ucathāni haryan 42tasmin dadhat vṛṣaṇam śuṣmam indraḥ 42yadā samaryam vi acet ṛghāvā 42dīrgham yat ājim abhi akhyat aryaḥ 42acikradat vṛṣaṇam patnī acchā 42duroṇe ā niśitam somasudbhiḥ 42bhūyasā vasnam acarat kanīyaḥ 42avikrītaḥ akāniṣam punar yan 42sa bhūyasā kanīyaḥ na arirecīt 42dīnāḥ dakṣāḥ vi duhanti pra vāṇam 42kaḥ imam daśabhiḥ mama 42indram krīṇāti dhenubhiḥ 42yadā vṛtrāṇi jaṅghanat 42atha enam me punar dadat 42nū stutaḥ indra nū gṛṇānaḥ 42iṣam jaritre nadyaḥ na pīpeḥ 42akāri te harivaḥ brahma navyam 42dhiyā syāma rathyaḥ sadāsāḥ 42kaḥ adya naryaḥ devakāmaḥ 42uśan indrasya sakhyam jujoṣa 42kaḥ vā mahe avase pāryāya 42samiddhe agnau sutasomaḥ īTTe 42kaḥ nānāma vacasā somyāya 42manāyuḥ vā bhavati vasto usrāḥ 42kaḥ indrasya yujyam kaḥ sakhitvam 42kaḥ bhrātram vaṣTi kavaye kaḥ ūtī 42kaḥ devānām avaḥ adyā vṛṇīte 42kaḥ ādityān aditim jyotiḥ īTTe 42kasya aśvinau indraḥ agniḥ sutasya 42aṁśoḥ pibanti manasā avivenam 42tasmai agniḥ bhārataḥ śarma yaṁsat 42jyok paśyāt sūryam uccarantam 42yaḥ indrāya sunavāma iti āha 42nare naryāya nṛtamāya nṛṇām 42na tam jinanti bahavaḥ na dabhrāḥ 42uru asmai aditiḥ śarma yaṁsat 42priyaḥ sukṛt priyaḥ indre manāyuḥ 42priyaḥ suprāvīḥ priyaḥ asya somī 42suprāvyaḥ prāśuṣāT eṣa vīraḥ 42suṣveḥ paktim kṛṇute kevalā indraḥ 42na asuṣveḥ āpiḥ na sakhā na jāmiḥ 42duṣprāvyaḥ avahantā it avācaḥ 42na revatā paṇinā sakhyam indraḥ 42asunvatā sutapāḥ sam gṛṇīte 42ā asya vedaḥ khidati hanti nagnam 42vi suṣvaye paktaye kevalaḥ bhūt 42indram pare avare madhyamāsaḥ 42indram yāntaḥ avasitāsaḥ indram 42indram kṣiyantaḥ uta yudhyamānāḥ 42indram naraḥ vājayantaḥ havante 42aham manuḥ abhavam sūryaḥ ca 42aham kakṣīvān ṛṣiḥ asmi vipraḥ 42aham kutsam ārjuneyam ni ṛñje 42aham kaviḥ uśanā paśyatā mā 42aham bhūmim adadām āryāya 42aham vṛṣTim dāśuṣe martyāya 42aham apaḥ anayam vāvaśānāḥ 42mama devāsaḥ anu ketam āyan 42aham puraḥ mandasānaḥ vi airam 42nava sākam navatīḥ śambarasya 42śatatamam veśyam sarvatātā 42divodāsam atithigvam yat āvam 42pra su sa vibhyaḥ marutaḥ viḥ astu 42pra śyenaḥ śyenebhyaḥ āśupatvā 42acakrayā yat svadhayā suparṇaḥ 42havyam bharat manave devajuṣTam 42bharat yadi viḥ ataḥ vevijānaḥ 42pathā uruṇā manojavāḥ asarji 42tūyam yayau madhunā somyena 42uta śravaḥ vivide śyenaḥ atra 42ṛjīpī śyenaḥ dadamānaḥ aṁśum 42parāvataḥ śakunaḥ mandram madam 42somam bharat dādṛhāṇaḥ devāvān 42divaḥ amuṣmāt uttarāt ādāya 42ādāya śyenaḥ abharat somam 42sahasram savān ayutam ca sākam 42atrā puraṁdhiḥ ajahāt arātīḥ 42made somasya mūrāḥ amūraḥ 42garbhe nu san anu eṣām avedam 42aham devānām janimāni viśvā 42śatam mā puraḥ āyasīḥ arakṣan 42adha śyenaḥ javasā niḥ adīyam 42na ghā sa mām apa joṣam jabhāra 42abhi īm āsa tvakṣasā vīryeṇa 42īrmā puraṁdhiḥ ajahāt arātīḥ 42uta vātān atarat śūśuvānaḥ 42ava yat śyenaḥ asvanīt adha dyoḥ 42vi yat yadi vā ataḥ ūhuḥ puraṁdhim 42sṛjat yat asmai ava ha kṣipat jyām 42kṛśānuḥ astā manasā bhuraṇyan 42ṛjipyaḥ īm indrāvataḥ na bhujyum 42śyenaḥ jabhāra bṛhataḥ adhi snoḥ 42antar patat patatri asya parṇam 42adha yāmani prasitasya tat veḥ 42adha śvetam kalaśam gobhiḥ aktam 42āpipyānam maghavā śukram andhaḥ 42adhvaryubhiḥ prayatam madhvaḥ agram 42indraḥ madāya prati dhat pibadhyai 42śūraḥ madāya prati dhat pibadhyai 42tvā yujā tava tat soma sakhye 42indraḥ apaḥ manave sasrutaḥ kar 42ahan ahim ariṇāt sapta sindhūn 42apa avṛṇot apihitā iva khāni 42tvā yujā ni khidat sūryasya 42indraḥ cakram sahasā sadyaḥ indo 42adhi snunā bṛhatā vartamānam 42mahaḥ druhaḥ apa viśvāyu dhāyi 42ahan indraḥ adahat agniḥ indo 42purā dasyūn madhyaṁdināt abhīke 42durge duroṇe kratvā na yātām 42purū sahasrā śarvā ni barhīt 42viśvasmāt sīm adhamān indra dasyūn 42viśaḥ dāsīḥ akṛṇoḥ apraśastāḥ 42abādhethām amṛṇatam ni śatrūn 42avindethām apacitim vadhatraiḥ 42evā satyam maghavānā yuvam tat 42indraḥ ca soma ūrvam aśvyam goḥ 42ā adardṛtam apihitāni aśnā 42riricathuḥ kṣāḥ cit tatṛdānā 42ā naḥ stutaḥ upa vājebhiḥ ūtī 42indra yāhi haribhiḥ mandasānaḥ 42tiraḥ cit aryaḥ savanā purūṇi 42āṅgūṣebhiḥ gṛṇānaḥ satyarādhāḥ 42ā hi smā yāti naryaḥ cikitvān 42hūyamānaḥ sotṛbhiḥ upa yajñam 42svaśvaḥ yaḥ abhīruḥ manyamānaḥ 42suṣvāṇebhiḥ madati sam ha vīraiḥ 42śrāvaya it asya karṇā vājayadhyai 42juṣTām anu pra diśam mandayadhyai 42udvāvṛṣāṇaḥ rādhase tuviṣmān 42karat naḥ indraḥ sutīrthā abhayam ca 42acchā yaḥ gantā nādhamānam ūtī 42itthā vipram havamānam gṛṇantam 42upa tmani dadhānaḥ dhuri āśūn 42sahasrāṇi śatāni vajrabāhuḥ 42tvotāsaḥ maghavan indra viprāḥ 42vayam te syāma sūrayaḥ gṛṇantaḥ 42bhejānāsaḥ bṛhaddivasya rāyaḥ 42ākāyyasya dāvane purukṣoḥ 43nakiḥ indra tvat uttaraḥ 43na jyāyān asti vṛtrahan 43nakiḥ evā yathā tvam 43satrā te anu kṛṣTayaḥ 43viśvā cakrā iva vāvṛtuḥ 43satrā mahān asi śrutaḥ 43viśve cana it anā tvā 43devāsaḥ indra yuyudhuḥ 43yat ahā naktam ā atiraḥ 43yatra uta bādhitebhyaḥ 43cakram kutsāya yudhyate 43muṣāyaḥ indra sūryam 43yatra devān ṛghāyataḥ 43viśvān ayudhyaḥ ekaḥ it 43tvam indra vanūn ahan 43yatra uta martyāya kam 43ariṇāḥ indra sūryam 43pra āvaḥ śacībhiḥ etaśam 43kim āt uta asi vṛtrahan 43maghavan manyumattamaḥ 43atra aha dānum ā atiraḥ 43etat gha it uta vīryam 43indra cakartha pauṁsyam 43striyam yat durhaṇāyuvam 43vadhīḥ duhitaram divaḥ 43divaḥ cit ghā duhitaram 43mahān mahīyamānām 43uṣāsam indra sam piṇak 43apa uṣāḥ anasaḥ sarat 43sampiṣTāt aha bibhyuṣī 43ni yat sīm śiśnathat vṛṣā 43etat asyāḥ anaḥ śaye 43susampiṣTam vipāśi ā 43sasāra sīm parāvataḥ 43uta sindhum vibālyam 43vitasthānām adhi kṣami 43pari sthāḥ indra māyayā 43uta śuṣṇasya dhṛṣṇuyā 43pra mṛkṣaḥ abhi vedanam 43puraḥ yat asya sampiṇak 43uta dāsam kaulitaram 43bṛhataḥ parvatāt adhi 43ava ahan indra śambaram 43uta dāsasya varcinaḥ 43sahasrāṇi śatā avadhīḥ 43adhi pañca pradhīn iva 43uta tyam putram agruvaḥ 43parāvṛktam śatakratuḥ 43uktheṣu indraḥ ā abhajat 43uta tyā turvaśāyadū 43asnātārā śacīpatiḥ 43indraḥ vidvān apārayat 43uta tyā sadyaḥ āryā 43sarayoḥ indra pārataḥ 43arṇācitrarathā avadhīḥ 43anu dvā jahitā nayaḥ 43andham śroṇam ca vṛtrahan 43na tat te sumnam aṣTave 43śatam aśmanmayīnām 43purām indraḥ vi āsyat 43divodāsāya dāśuṣe 43asvāpayat dabhītaye 43sahasrā triṁśatam hathaiḥ 43dāsānām indraḥ māyayā 43sa gha it uta asi vṛtrahan 43samānaḥ indra gopatiḥ 43yaḥ tā viśvāni cicyuṣe 43uta nūnam yat indriyam 43kariṣyāḥ indra pauṁsyam 43adyā nakiḥ tat ā minat 43vāmaṁvāmam te ādure 43devaḥ dadātu aryamā 43vāmam pūṣā vāmam bhagaḥ 43vāmam devaḥ karūLatī 43kayā naḥ citraḥ ā bhuvat 43ūtī sadāvṛdhaḥ sakhā 43kayā śaciṣThayā vṛtā 43kaḥ tvā satyaḥ madānām 43maṁhiṣThaḥ matsat andhasaḥ 43dṛLhā cit āruje vasu 43abhī su naḥ sakhīnām 43avitā jaritṛṛṇām 43śatam bhavāsi ūtibhiḥ 43abhī naḥ ā vavṛtsva 43cakram na vṛttam arvataḥ 43niyudbhiḥ carṣaṇīnām 43pravatā hi kratūnām 43ā hā padā iva gacchasi 43abhakṣi sūrye sacā 43sam yat te indra manyavaḥ 43sam cakrāṇi dadhanvire 43adha tve adha sūrye 43uta smā hi tvām āhuḥ it 43maghavānam śacīpate 43dātāram avidīdhayum 43uta smā sadyaḥ it pari 43śaśamānāya sunvate 43purū cit maṁhase vasu 43nahi smā te śatam cana 43rādhaḥ varante āmuraḥ 43na cyautnāni kariṣyataḥ 43asmān avantu te śatam 43asmān sahasram ūtayaḥ 43asmān viśvāḥ abhiṣTayaḥ 43asmān ihā vṛṇīṣva 43sakhyāya svastaye 43mahaḥ rāye divitmate 43asmān aviḍḍhi viśvahā 43indra rāyā parīṇasā 43asmān viśvābhiḥ ūtibhiḥ 43asmabhyam tān apā vṛdhi 43vrajān astā iva gomataḥ 43navābhiḥ indra ūtibhiḥ 43asmākam dhṛṣṇuyā rathaḥ 43dyumān indra anapacyutaḥ 43gavyuḥ aśvayuḥ īyate 43asmākam uttamam kṛdhi 43śravaḥ deveṣu sūrya 43varṣiṣTham dyām iva upari 43ā tū naḥ indra vṛtrahan 43asmākam ardham ā gahi 43mahān mahībhiḥ ūtibhiḥ 43bhṛmiḥ cit gha asi tūtujiḥ 43ā citra citriṇīṣu ā 43citram kṛṇoṣi ūtaye 43dabhrebhiḥ cit śaśīyāṁsam 43haṁsi vrādhantam ojasā 43sakhibhiḥ ye tve sacā 43vayam indra tve sacā 43vayam tvā abhi nonumaḥ 43asmānasmān it ut ava 43sa naḥ citrābhiḥ adrivaḥ 43anavadyābhiḥ ūtibhiḥ 43anādhṛṣTābhiḥ ā gahi 43bhūyāma u su tvāvataḥ 43sakhāyaḥ indra gomataḥ 43yujaḥ vājāya ghṛṣvaye 43tvam hi ekaḥ īśiṣe 43indra vājasya gomataḥ 43sa naḥ yandhi mahīm iṣam 43na tvā varante anyathā 43yat ditsasi stutaḥ magham 43stotṛbhyaḥ indra girvaṇaḥ 43abhi tvā gotamāḥ girā 43anūṣata pra dāvane 43indra vājāya ghṛṣvaye 43pra te vocāma vīryā 43yāḥ mandasānaḥ ā arujaḥ 43puraḥ dāsīḥ abhītya 43tā te gṛṇanti vedhasaḥ 43yāni cakartha pauṁsyā 43suteṣu indra girvaṇaḥ 43avīvṛdhanta gotamāḥ 43indra tve stomavāhasaḥ 43ā eṣu dhāḥ vīravat yaśaḥ 43yat cit hi śaśvatām asi 43indra sādhāraṇaḥ tvam 43tam tvā vayam havāmahe 43arvācīnaḥ vaso bhava 43asme su matsva andhasaḥ 43somānām indra somapāḥ 43asmākam tvā matīnām 43ā stomaḥ indra yacchatu 43arvāk ā vartayā harī 43puroLāśam ca naḥ ghasaḥ 43joṣayāse giraḥ ca naḥ 43vadhūyuḥ iva yoṣaṇām 43sahasram vyatīnām 43yuktānām indram īmahe 43śatam somasya khāryaḥ 43sahasrā te śatā vayam 43gavām ā cyāvayāmasi 43asmatrā rādhaḥ etu te 43daśa te kalaśānām 43hiraṇyānām adhīmahi 43bhūridāḥ asi vṛtrahan 43bhūridāḥ bhūri dehi naḥ 43mā dabhram bhūri ā bhara 43bhūri gha it indra ditsasi 43bhūridāḥ hi asi śrutaḥ 43purutrā śūra vṛtrahan 43ā naḥ bhajasva rādhasi 43pra te babhrū vicakṣaṇa 43śaṁsāmi goṣaṇaḥ napāt 43mā ābhyām gāḥ anu śiśrathaḥ 43kanīnakā iva vidradhe 43nave drupade arbhake 43babhrū yāmeṣu śobhete 43aram me usrayāmṇe 43aram anusrayāmṇe 43babhrū yāmeṣu asridhā 43pra ṛbhubhyaḥ dūtam iva vācam iṣye 43upastire śvaitarīm dhenum īLe 43ye vātajūtāḥ taraṇibhiḥ evaiḥ 43pari dyām sadyaḥ apasaḥ babhūvuḥ 43yadā aram akran ṛbhavaḥ pitṛbhyām 43pariviṣTī veṣaṇā daṁsanābhiḥ 43āt it devānām upa sakhyam āyan 43dhīrāsaḥ puṣTim avahan manāyai 43punar ye cakruḥ pitarā yuvānā 43sanā yūpā iva jaraṇā śayānā 43te vājaḥ vibhvān ṛbhuḥ indravantaḥ 43madhupsarasaḥ naḥ avantu yajñam 43yat saṁvatsam ṛbhavaḥ gām arakṣan 43yat saṁvatsam ṛbhavaḥ māḥ apiṁśan 43yat saṁvatsam abharan bhāsaḥ asyāḥ 43tābhiḥ śamībhiḥ amṛtatvam āśuḥ 43jyeṣThaḥ āha camasā dvā karā iti 43kanīyān trīn kṛṇavāma iti āha 43kaniṣThaḥ āha caturaḥ karā iti 43tvaṣTā ṛbhavaḥ tat panayat vacaḥ vaḥ 43satyam ūcuḥ naraḥ evā hi cakruḥ 43anu svadhām ṛbhavaḥ jagmuḥ etām 43vibhrājamānān camasān ahā iva 43avenat tvaṣTā caturaḥ dadṛśvān 43dvādaśa dyūn yat agohyasya 43ātithye raṇan ṛbhavaḥ sasantaḥ 43sukṣetrā akṛṇvan anayanta sindhūn 43dhanva ā atiṣThan oṣadhīḥ nimnam āpaḥ 43ratham ye cakruḥ suvṛtam nareṣThām 43ye dhenum viśvajuvam viśvarūpām 43te ā takṣantu ṛbhavaḥ rayim naḥ 43svavasaḥ svapasaḥ suhastāḥ 43apaḥ hi eṣām ajuṣanta devāḥ 43abhi kratvā manasā dīdhyānāḥ 43vājaḥ devānām abhavat sukarmā 43indrasya ṛbhukṣāḥ varuṇasya vibhvā 43ye harī medhayā ukthā madantaḥ 43indrāya cakruḥ suyujā ye aśvā 43te rāyaḥ poṣam draviṇāni asme 43dhatta ṛbhavaḥ kṣemayantaḥ na mitram 43idā ahnaḥ pītim uta vaḥ madam dhuḥ 43na ṛte śrāntasya sakhyāya devāḥ 43te nūnam asme ṛbhavaḥ vasūni 43tṛtīye asmin savane dadhāta 43ṛbhuḥ vibhvā vājaḥ indraḥ naḥ accha 43imam yajñam ratnadheyā upa yāta 43idā hi vaḥ dhiṣaṇā devī ahnām 43adhāt pītim sam madāḥ agmatā vaḥ 43vidānāsaḥ janmanaḥ vājaratnāḥ 43uta ṛtubhiḥ ṛbhavaḥ mādayadhvam 43sam vaḥ madāḥ agmata sam puraṁdhiḥ 43suvīrām asme rayim ā īrayadhvam 43ayam vaḥ yajñaḥ ṛbhavaḥ akāri 43yam ā manuṣvat pradivaḥ dadhidhve 43pra vaḥ acchā jujuṣāṇāsaḥ asthuḥ 43abhūta viśve agriyā uta vājāḥ 43abhūt u vaḥ vidhate ratnadheyam 43idā naraḥ dāśuṣe martyāya 43pibata vājāḥ ṛbhavaḥ dade vaḥ 43mahi tṛtīyam savanam madāya 43ā vājāḥ yāta upa naḥ ṛbhukṣāḥ 43mahaḥ naraḥ draviṇasaḥ gṛṇānāḥ 43ā vaḥ pītayaḥ abhipitve ahnām 43imāḥ astam navasvaḥ iva gman 43ā napātaḥ śavasaḥ yātana upa 43imam yajñam namasā hūyamānāḥ 43sajoṣasaḥ sūrayaḥ yasya ca stha 43madhvaḥ pāta ratnadhāḥ indravantaḥ 43sajoṣāḥ indra varuṇena somam 43sajoṣāḥ pāhi girvaṇaḥ marudbhiḥ 43agrepābhiḥ ṛtupābhiḥ sajoṣāḥ 43gnāspatnībhiḥ ratnadhābhiḥ sajoṣāḥ 43sajoṣasaḥ ādityaiḥ mādayadhvam 43sajoṣasaḥ ṛbhavaḥ parvatebhiḥ 43sajoṣasaḥ daivyenā savitrā 43sajoṣasaḥ sindhubhiḥ ratnadhebhiḥ 43ye aśvinā ye pitarā ye ūtī 43dhenum tatakṣuḥ ṛbhavaḥ ye aśvā 43ye aṁsatrā ye ṛdhak rodasī ye 43vibhvaḥ naraḥ svapatyāni cakruḥ 43ye gomantam vājavantam suvīram 43rayim dhattha vasumantam purukṣum 43te agrepāḥ ṛbhavaḥ mandasānāḥ 43asme dhatta ye ca rātim gṛṇanti 43na apa abhūta na vaḥ atītṛṣāma 43aniḥśastāḥ ṛbhavaḥ yajñe asmin 43sam indreṇa madatha sam marudbhiḥ 43sam rājabhiḥ ratnadheyāya devāḥ 43iha upa yāta śavasaḥ napātaḥ 43saudhanvanāḥ ṛbhavaḥ mā apa bhūta 43asmin hi vaḥ savane ratnadheyam 43gamantu indram anu vaḥ madāsaḥ 43ā agan ṛbhūṇām iha ratnadheyam 43abhūt somasya suṣutasya pītiḥ 43sukṛtyayā yat svapasyayā ca 43ekam vicakra camasam caturdhā 43vi akṛṇota camasam caturdhā 43sakhe vi śikṣa iti abravīta 43atha aita vājāḥ amṛtasya panthām 43gaṇam devānām ṛbhavaḥ suhastāḥ 43kimmayaḥ svit camasaḥ eṣaḥ āsa 43yam kāvyena caturaḥ vicakra 43athā sunudhvam savanam madāya 43pāta ṛbhavaḥ madhunaḥ somyasya 43śacyā akarta pitarā yuvānā 43śacyā akarta camasam devapānam 43śacyā harī dhanutarau ataṣTa 43indravāhau ṛbhavaḥ vājaratnāḥ 43yaḥ vaḥ sunoti abhipitve ahnām 43tīvram vājāsaḥ savanam madāya 43tasmai rayim ṛbhavaḥ sarvavīram 43ā takṣata vṛṣaṇaḥ mandasānāḥ 43prātar sutam apibaḥ haryaśva 43mādhyaṁdinam savanam kevalam te 43sam ṛbhubhiḥ pibasva ratnadhebhiḥ 43sakhīn yān indra cakṛṣe sukṛtyā 43ye devāsaḥ abhavatā sukṛtyā 43śyenāḥ iva it adhi divi niṣeda 43te ratnam dhāta śavasaḥ napātaḥ 43saudhanvanāḥ abhavata amṛtāsaḥ 43yat tṛtīyam savanam ratnadheyam 43akṛṇudhvam svapasyā suhastāḥ 43tat ṛbhavaḥ pariṣiktam vaḥ etat 43sam madebhiḥ indriyebhiḥ pibadhvam 43anaśvaḥ jātaḥ anabhīśuḥ ukthyaḥ 43rathaḥ tricakraḥ pari vartate rajaḥ 43mahat tat vaḥ devyasya pravācanam 43dyām ṛbhavaḥ pṛthivīm yat ca puṣyatha 43ratham ye cakruḥ suvṛtam sucetasaḥ 43avihvarantam manasaḥ pari dhyayā 43tān ū nu asya savanasya pītaye 43ā vaḥ vājāḥ ṛbhavaḥ vedayāmasi 43tat vaḥ vājāḥ ṛbhavaḥ supravācanam 43deveṣu vibhvaḥ abhavat mahitvanam 43jivrī yat santā pitarā sanājurā 43punar yuvānā carathāya takṣatha 43ekam vi cakra camasam caturvayam 43niḥ carmaṇaḥ gām ariṇīta dhītibhiḥ 43athā deveṣu amṛtatvam ānaśa 43śruṣTī vājāḥ ṛbhavaḥ tat vaḥ ukthyam 43ṛbhutaḥ rayiḥ prathamaśravastamaḥ 43vājaśrutāsaḥ yam ajījanan naraḥ 43vibhvataṣTaḥ vidatheṣu pravācyaḥ 43yam devāsaḥ avathā sa vicarṣaṇiḥ 43sa vājī arvā saḥ ṛṣiḥ vacasyayā 43sa śūraḥ astā pṛtanāsu duṣTaraḥ 43sa rāyaḥ poṣam sa suvīryam dadhe 43yam vājaḥ vibhvān ṛbhavaḥ yam āviṣuḥ 43śreṣTham vaḥ peśaḥ adhi dhāyi darśatam 43stomaḥ vājāḥ ṛbhavaḥ tam jujuṣTana 43dhīrāsaḥ hi sthā kavayaḥ vipaścitaḥ 43tān vaḥ enā brahmaṇā ā vedayāmasi 43yūyam asmabhyam dhiṣaṇābhyaḥ pari 43vidvāṁsaḥ viśvā naryāṇi bhojanā 43dyumantam vājam vṛṣaśuṣmam uttamam 43ā naḥ rayim ṛbhavaḥ takṣata ā vayaḥ 43iha prajām iha rayim rarāṇāḥ 43iha śravaḥ vīravat takṣatā naḥ 43yena vayam citayema ati anyān 43tam vājam citram ṛbhavaḥ dadā naḥ 43upa naḥ vājāḥ adhvaram ṛbhukṣāḥ 43devāḥ yāta pathibhiḥ devayānaiḥ 43yathā yajñam manuṣaḥ vikṣu āsu 43dadhidhve raṇvāḥ sudineṣu ahnām 43te vaḥ hṛde manase santu yajñāḥ 43juṣTāsaḥ adya ghṛtanirṇijaḥ guḥ 43pra vaḥ sutāsaḥ harayanta pūrṇāḥ 43kratve dakṣāya harṣayanta pītāḥ 43tryudāyam devahitam yathā vaḥ 43stomaḥ vājāḥ ṛbhukṣaṇaḥ dade vaḥ 43juhve manuṣvat uparāsu vikṣu 43yuṣme sacā bṛhaddiveṣu somam 43pīvoaśvāḥ śucadrathā hi bhūta 43ayaḥśiprā vājinaḥ suniṣkāḥ 43indrasya sūno śavasaḥ napātaḥ 43anu vaḥ ceti agriyam madāya 43ṛbhum ṛbhukṣaṇaḥ rayim 43vāje vājintamam yujam 43indrasvantam havāmahe 43sadāsātamam aśvinam 43sa it ṛbhavaḥ yam avatha 43yūyam indraḥ ca martyam 43sa dhībhiḥ astu sanitā 43medhasātā saḥ arvatā 43vi naḥ vājāḥ ṛbhukṣaṇaḥ 43pathaḥ citana yaṣTave 43asmabhyam sūrayaḥ stutāḥ 43viśvāḥ āśāḥ tarīṣaṇi 43tam naḥ vājāḥ ṛbhukṣaṇaḥ 43indra nāsatyā rayim 43sam aśvam carṣaṇibhyaḥ ā 43puru śasta maghattaye 43uta u hi vām dātrā santi pūrvā 43yā pūrubhyaḥ trasadasyuḥ nitośe 43kṣetrāsām dadathuḥ urvarāsām 43ghanam dasyubhyaḥ abhibhūtim ugram 43uta vājinam puruniṣṣidhvānam 43dadhikrām u dadathuḥ viśvakṛṣTim 43ṛjipyam śyenam pruṣitapsum āśum 43carkṛtyam aryaḥ nṛpatim na śūram 43yam sīm anu pravatā iva dravantam 43viśvaḥ pūruḥ madati harṣamāṇaḥ 43paḍbhiḥ gṛdhyantam medhayum na śūram 43rathaturam vātam iva dhrajantam 43yaḥ sma ārundhānaḥ gadhyā samatsu 43sanutaraḥ carati goṣu gacchan 43āvirṛjīkaḥ vidathā nicikyat 43tiraḥ aratim pari āpaḥ āyoḥ 43uta sma enam vastramathim na tāyum 43anu krośanti kṣitayaḥ bhareṣu 43nīcā ayamānam jasurim na śyenam 43śravaḥ ca acchā paśumat ca yūtham 43uta sma āsu prathamaḥ sariṣyan 43ni veveti śreṇibhiḥ rathānām 43srajam kṛṇvānaḥ janyaḥ na śubhvā 43reṇum rerihat kiraṇam dadaśvān 43uta sya vājī sahuriḥ ṛtāvā 43śuśrūṣamāṇaḥ tanvā samarye 43turam yatīṣu turayan ṛjipyaḥ 43adhi bhruvoḥ kirate reṇum ṛñjan 43uta sma asya tanyatoḥ iva dyoḥ 43ṛghāyataḥ abhiyujaḥ bhayante 43yadā sahasram abhi sīm ayodhīt 43durvartuḥ smā bhavati bhīmaḥ ṛñjan 43uta sma asya panayanti janāḥ 43jūtim kṛṣTipraḥ abhibhūtim āśoḥ 43uta enam āhuḥ samithe viyantaḥ 43parā dadhikrāḥ asarat sahasraiḥ 43ā dadhikrāḥ śavasā pañca kṛṣTīḥ 43sūryaḥ iva jyotiṣā apaḥ tatāna 43sahasrasāḥ śatasāḥ vājī arvā 43pṛṇaktu madhvā sam imā vacāṁsi 43āśum dadhikrām tam u nu stavāma 43divaḥ pṛthivyāḥ uta carkirāma 43ucchantīḥ mām uṣasaḥ sūdayantu 43ati viśvāni duritāni parṣan 43mahaḥ carkarmi arvataḥ kratuprāḥ 43dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ 43yam pūrubhyaḥ dīdivāṁsam na agnim 43dadathuḥ mitrāvaruṇā taturim 43yaḥ aśvasya dadhikrāvṇaḥ akārīt 43samiddhe agnau uṣasaḥ vyuṣTau 43anāgasam tam aditiḥ kṛṇotu 43sa mitreṇa varuṇenā sajoṣāḥ 43dadhikrāvṇaḥ iṣaḥ ūrjaḥ mahaḥ yat 43amanmahi marutām nāma bhadram 43svastaye varuṇam mitram agnim 43havāmahe indram vajrabāhum 43indram iva it ubhaye vi hvayante 43udīrāṇāḥ yajñam upaprayantaḥ 43dadhikrām u sūdanam martyāya 43dadathuḥ mitrāvaruṇā naḥ aśvam 43dadhikrāvṇaḥ akāriṣam 43jiṣṇoḥ aśvasya vājinaḥ 43surabhi naḥ mukhā karat 43pra naḥ āyūṁṣi tāriṣat 44dadhikrāvṇaḥ it u nu carkirāma 44viśvāḥ it mām uṣasaḥ sūdayantu 44apām agneḥ uṣasaḥ sūryasya 44bṛhaspateḥ āṅgirasasya jiṣṇoḥ 44satvā bhariṣaḥ gaviṣaḥ duvanyasat 44śravasyāt iṣaḥ uṣasaḥ turaṇyasat 44satyaḥ dravaḥ dravaraḥ pataṁgaraḥ 44dadhikrāvā iṣam ūrjam svar janat 44uta sma asya dravataḥ turaṇyataḥ 44parṇam na veḥ anu vāti pragardhinaḥ 44śyenasya iva dhrajataḥ aṅkasam pari 44dadhikrāvṇaḥ saha ūrjā taritrataḥ 44uta sya vājī kṣipaṇim turaṇyati 44grīvāyām baddhaḥ apikakṣe āsani 44kratum dadhikrāḥ anu saṁtavītvat 44pathām aṅkāṁsi anu āpanīphaṇat 44haṁsaḥ śuciṣat vasuḥ antarikṣasat 44hotā vediṣat atithiḥ duroṇasat 44nṛṣat varasat ṛtasat vyomasat 44abjāḥ gojāḥ ṛtajāḥ adrijāḥ ṛtam 44indrā kaḥ vām varuṇā sumnam āpa 44stomaḥ haviṣmān amṛtaḥ na hotā 44yaḥ vām hṛdi kratumān asmat uktaḥ 44pasparśat indrāvaruṇā namasvān 44indrā ha yaḥ varuṇā cakre āpī 44devau martaḥ sakhyāya prayasvān 44sa hanti vṛtrā samitheṣu śatrūn 44avobhiḥ vā mahadbhiḥ sa pra śṛṇve 44indrā ha ratnam varuṇā dheṣThā 44itthā nṛbhyaḥ śaśamānebhyaḥ tā 44yadī sakhāyā sakhyāya somaiḥ 44sutebhiḥ suprayasā mādayaite 44indrā yuvam varuṇā didyum asmin 44ojiṣTham ugrā ni vadhiṣTam vajram 44yaḥ naḥ durevaḥ vṛkatiḥ dabhītiḥ 44tasmin mimāthām abhibhūti ojaḥ 44indrā yuvam varuṇā bhūtam asyāḥ 44dhiyaḥ pretārā vṛṣabhā iva dhenoḥ 44sā naḥ duhīyat yavasā iva gatvī 44sahasradhārā payasā mahī gauḥ 44toke hite tanaye urvarāsu 44sūraḥ dṛśīke vṛṣaṇaḥ ca pauṁsye 44indrā naḥ atra varuṇā syātām 44avobhiḥ dasmā paritakmyāyām 44yuvām it hi avase pūrvyāya 44pari prabhūtī gaviṣaḥ svāpī 44vṛṇīmahe sakhyāya priyāya 44śūrā maṁhiṣThā pitarā iva śambhū 44tāḥ vām dhiyaḥ avase vājayantīḥ 44ājim na jagmuḥ yuvayūḥ sudānū 44śriye na gāvaḥ upa somam asthuḥ 44indram giraḥ varuṇam me manīṣāḥ 44imāḥ indram varuṇam me manīṣāḥ 44agman upa draviṇam icchamānāḥ 44upa īm asthuḥ joṣTāraḥ iva vasvaḥ 44raghvīḥ iva śravasaḥ bhikṣamāṇāḥ 44aśvyasya tmanā rathyasya puṣTeḥ 44nityasya rāyaḥ patayaḥ syāma 44tā cakrāṇau ūtibhiḥ navyasībhiḥ 44asmatrā rāyaḥ niyutaḥ sacantām 44ā naḥ bṛhantā bṛhatībhiḥ ūtī 44indra yātam varuṇa vājasātau 44yat didyavaḥ pṛtanāsu prakrīLān 44tasya vām syāma sanitāraḥ ājeḥ 44mama dvitā rāṣTram kṣatriyasya 44viśvāyoḥ viśve amṛtāḥ yathā naḥ 44kratum sacante varuṇasya devāḥ 44rājāmi kṛṣTeḥ upamasya vavreḥ 44aham rājā varuṇaḥ mahyam tāni 44asuryāṇi prathamā dhārayanta 44kratum sacante varuṇasya devāḥ 44rājāmi kṛṣTeḥ upamasya vavreḥ 44aham indraḥ varuṇaḥ te mahitvā 44urvī gabhīre rajasī sumeke 44tvaṣTā iva viśvā bhuvanāni vidvān 44sam airayam rodasī dhārayam ca 44aham apaḥ apinvam ukṣamāṇāḥ 44dhārayam divam sadane ṛtasya 44ṛtena putraḥ aditeḥ ṛtāvā 44uta tridhātu prathayat vi bhūma 44mām naraḥ svaśvāḥ vājayantaḥ 44mām vṛtāḥ samaraṇe havante 44kṛṇomi ājim maghavā aham indraḥ 44iyarmi reṇum abhibhūtyojāḥ 44aham tā viśvā cakaram nakiḥ mā 44daivyam sahaḥ varate apratītam 44yat mā somāsaḥ mamadan yat ukthā 44ubhe bhayete rajasī apāre 44viduḥ te viśvā bhuvanāni tasya 44tā pra bravīṣi varuṇāya vedhaḥ 44tvam vṛtrāṇi śṛṇviṣe jaghanvān 44tvam vṛtān ariṇāḥ indra sindhūn 44asmākam atra pitaraḥ te āsan 44sapta ṛṣayaḥ daurgahe badhyamāne 44te ā ayajanta trasadasyum asyāḥ 44indram na vṛtraturam ardhadevam 44purukutsānī hi vām adāśat 44havyebhiḥ indrāvaruṇā namobhiḥ 44athā rājānam trasadasyum asyāḥ 44vṛtrahaṇam dadathuḥ ardhadevam 44rāyā vayam sasavāṁsaḥ madema 44havyena devāḥ yavasena gāvaḥ 44tām dhenum indrāvaruṇā yuvam naḥ 44viśvāhā dhattam anapasphurantīm 44kaḥ u śravat katamaḥ yajñiyānām 44vandāru devaḥ katamaḥ juṣāte 44kasya imām devīm amṛteṣu preṣThām 44hṛdi śreṣāma suṣTutim suhavyām 44kaḥ mṛLāti katamaḥ āgamiṣThaḥ 44devānām u katamaḥ śambhaviṣThaḥ 44ratham kam āhuḥ dravadaśvam āśum 44yam sūryasya duhitā avṛṇīta 44makṣū hi smā gacchathaḥ īvataḥ dyūn 44indraḥ na śaktim paritakmyāyām 44divaḥ ājātā divyā suparṇā 44kayā śacīnām bhavathaḥ śaciṣThā 44kā vām bhūt upamātiḥ kayā naḥ 44ā aśvinā gamathaḥ hūyamānā 44kaḥ vām mahaḥ cit tyajasaḥ abhīke 44uruṣyatam mādhvī dasrā naḥ ūtī 44uru vām rathaḥ pari nakṣati dyām 44ā yat samudrāt abhi vartate vām 44madhvā mādhvī madhu vām pruṣāyan 44yat sīm vām pṛkṣaḥ bhurajanta pakvāḥ 44sindhuḥ ha vām rasayā siñcat aśvān 44ghṛṇāḥ vayaḥ aruṣāsaḥ pari gman 44tat ū su vām ajiram ceti yānam 44yena patī bhavathaḥ sūryāyāḥ 44iheha yat vām samanā papṛkṣe 44sā iyam asme sumatiḥ vājaratnā 44uruṣyatam jaritāram yuvam ha 44śritaḥ kāmaḥ nāsatyā yuvadrik 44tam vām ratham vayam adyā huvema 44pṛthujrayam aśvinā saṁgatim goḥ 44yaḥ sūryām vahati vandhurāyuḥ 44girvāhasam purutamam vasūyum 44yuvam śriyam aśvinā devatā tām 44divaḥ napātā vanathaḥ śacībhiḥ 44yuvoḥ vapuḥ abhi pṛkṣaḥ sacante 44vahanti yat kakuhāsaḥ rathe vām 44kaḥ vām adyā karate rātahavyaḥ 44ūtaye vā sutapeyāya vā arkaiḥ 44ṛtasya vā vanuṣe pūrvyāya 44namaḥ yemānaḥ aśvinā ā vavartat 44hiraṇyayena purubhū rathena 44imam yajñam nāsatyā upa yātam 44pibāthaḥ it madhunaḥ somyasya 44dadhathaḥ ratnam vidhate janāya 44ā naḥ yātam divaḥ acchā pṛthivyāḥ 44hiraṇyayena suvṛtā rathena 44mā vām anye ni yaman devayantaḥ 44sam yat dade nābhiḥ pūrvyā vām 44nū naḥ rayim puruvīram bṛhantam 44dasrā mimāthām ubhayeṣu asme 44naraḥ yat vām aśvinā stomam āvan 44sadhastutim ājamīLhāsaḥ agman 44iheha yat vām samanā papṛkṣe 44sā iyam asme sumatiḥ vājaratnā 44uruṣyatam jaritāram yuvam ha 44śritaḥ kāmaḥ nāsatyā yuvadrik 44eṣa sya bhānuḥ ut iyarti yujyate 44rathaḥ parijmā divaḥ asya sānavi 44pṛkṣāsaḥ asmin mithunāḥ adhi trayaḥ 44dṛtiḥ turīyaḥ madhunaḥ vi rapśate 44ut vām pṛkṣāsaḥ madhumantaḥ īrate 44rathāḥ aśvāsaḥ uṣasaḥ vyuṣTiṣu 44aporṇuvantaḥ tamaḥ ā parīvṛtam 44svar na śukram tanvantaḥ ā rajaḥ 44madhvaḥ pibatam madhupebhiḥ āsabhiḥ 44uta priyam madhune yuñjāthām ratham 44ā vartanim madhunā jinvathaḥ pathaḥ 44dṛtim vahethe madhumantam aśvinā 44haṁsāsaḥ ye vām madhumantaḥ asridhaḥ 44hiraṇyaparṇāḥ uhuvaḥ uṣarbudhaḥ 44udaprutaḥ mandinaḥ mandinispṛśaḥ 44madhvaḥ na makṣaḥ savanāni gacchathaḥ 44svadhvarāsaḥ madhumantaḥ agnayaḥ 44usrā jarante prati vastoḥ aśvinā 44yat niktahastaḥ taraṇiḥ vicakṣaṇaḥ 44somam suṣāva madhumantam adribhiḥ 44ākenipāsaḥ ahabhiḥ davidhvataḥ 44svar na śukram tanvantaḥ ā rajaḥ 44sūraḥ cit aśvān yuyujānaḥ īyate 44viśvān anu svadhayā cetathaḥ pathaḥ 44pra vām avocam aśvinā dhiyaṁdhāḥ 44rathaḥ svaśvaḥ ajaraḥ yaḥ asti 44yena sadyaḥ pari rajāṁsi yāthaḥ 44haviṣmantam taraṇim bhojam accha 44agram pibā madhūnām 44sutam vāyo diviṣTiṣu 44tvam hi pūrvapāḥ asi 44śatenā naḥ abhiṣTibhiḥ 44niyutvān indrasārathiḥ 44vāyo sutasya tṛmpatam 44ā vām sahasram harayaḥ 44indravāyū abhi prayaḥ 44vahantu somapītaye 44ratham hiraṇyavandhuram 44indravāyū svadhvaram 44ā hi sthāthaḥ divispṛśam 44rathena pṛthupājasā 44dāśvāṁsam upa gacchatam 44indravāyū iha ā gatam 44indravāyū ayam sutaḥ 44tam devebhiḥ sajoṣasā 44pibatam dāśuṣaḥ gṛhe 44iha prayāṇam astu vām 44indravāyū vimocanam 44iha vām somapītaye 44vāyo śukraḥ ayāmi te 44madhvaḥ agram diviṣTiṣu 44ā yāhi somapītaye 44spārhaḥ deva niyutvatā 44indraḥ ca vāyo eṣām 44somānām pītim arhathaḥ 44yuvām hi yanti indavaḥ 44nimnam āpaḥ na sadhryak 44vāyo indraḥ ca śuṣmiṇā 44saratham śavasaḥ patī 44niyutvantā naḥ ūtaye 44ā yātam somapītaye 44yāḥ vām santi puruspṛhaḥ 44niyutaḥ dāśuṣe narā 44asme tāḥ yajñavāhasā 44indravāyū ni yacchatam 44vihi hotrāḥ avītāḥ 44vipaḥ na rāyaḥ aryaḥ 44vāyo ā candreṇa rathena 44yāhi sutasya pītaye 44niryuvāṇaḥ aśastīḥ 44niyutvān indrasārathiḥ 44vāyo ā candreṇa rathena 44yāhi sutasya pītaye 44anu kṛṣṇe vasudhitī 44yemāte viśvapeśasā 44vāyo ā candreṇa rathena 44yāhi sutasya pītaye 44vahantu tvā manoyujaḥ 44yuktāsaḥ navatiḥ nava 44vāyo ā candreṇa rathena 44yāhi sutasya pītaye 44vāyo śatam harīṇām 44yuvasva poṣyāṇām 44uta vā te sahasriṇaḥ 44rathaḥ ā yātu pājasā 44idam vām āsye haviḥ 44priyam indrābṛhaspatī 44uktham madaḥ ca śasyate 44ayam vām pari sicyate 44somaḥ indrābṛhaspatī 44cāruḥ madāya pītaye 44ā naḥ indrābṛhaspatī 44gṛham indraḥ ca gacchatam 44somapā somapītaye 44asme indrābṛhaspatī 44rayim dhattam śatagvinam 44aśvāvantam sahasriṇam 44indrābṛhaspatī vayam 44sute gīrbhiḥ havāmahe 44asya somasya pītaye 44somam indrābṛhaspatī 44pibatam dāśuṣaḥ gṛhe 44mādayethām tadokasā 45yaḥ tastambha sahasā vi jmaḥ antān 45bṛhaspatiḥ triṣadhasthaḥ raveṇa 45tam pratnāsaḥ ṛṣayaḥ dīdhyānāḥ 45puraḥ viprāḥ dadhire mandrajihvam 45dhunetayaḥ supraketam madantaḥ 45bṛhaspate abhi ye naḥ tatasre 45pṛṣantam sṛpram adabdham ūrvam 45bṛhaspate rakṣatāt asya yonim 45bṛhaspate yā paramā parāvat 45ataḥ ā te ṛtaspṛśaḥ ni seduḥ 45tubhyam khātāḥ avatāḥ adridugdhāḥ 45madhvaḥ ścotanti abhitaḥ virapśam 45bṛhaspatiḥ prathamam jāyamānaḥ 45mahaḥ jyotiṣaḥ parame vyoman 45saptāsyaḥ tuvijātaḥ raveṇa 45vi saptaraśmiḥ adhamat tamāṁsi 45sa suṣTubhā saḥ ṛkvatā gaṇena 45valam ruroja phaligam raveṇa 45bṛhaspatiḥ usriyāḥ havyasūdaḥ 45kanikradat vāvaśatīḥ ut ājat 45evā pitre viśvadevāya vṛṣṇe 45yajñaiḥ vidhema namasā havirbhiḥ 45bṛhaspate suprajāḥ vīravantaḥ 45vayam syāma patayaḥ rayīṇām 45saḥ it rājā pratijanyāni viśvā 45śuṣmeṇa tasthau abhi vīryeṇa 45bṛhaspatim yaḥ subhṛtam bibharti 45valgūyati vandate pūrvabhājam 45saḥ it kṣeti sudhitaḥ okasi sve 45tasmai iLā pinvate viśvadānīm 45tasmai viśaḥ svayam evā namante 45yasmin brahmā rājani pūrvaḥ eti 45apratītaḥ jayati sam dhanāni 45pratijanyāni uta yā sajanyā 45avasyave yaḥ varivaḥ kṛṇoti 45brahmaṇe rājā tam avanti devāḥ 45indraḥ ca somam pibatam bṛhaspate 45asmin yajñe mandasānā vṛṣaṇvasū 45ā vām viśantu indavaḥ svābhuvaḥ 45asme rayim sarvavīram ni yacchatam 45bṛhaspate indra vardhatam naḥ 45sacā sā vām sumatiḥ bhūtu asme 45aviṣTam dhiyaḥ jigṛtam puraṁdhīḥ 45jajastam aryaḥ vanuṣām arātīḥ 45idam u tyat purutamam purastāt 45jyotiḥ tamasaḥ vayunāvat asthāt 45nūnam divaḥ duhitaraḥ vibhātīḥ 45gātum kṛṇavan uṣasaḥ janāya 45asthuḥ u citrāḥ uṣasaḥ purastāt 45mitāḥ iva svaravaḥ adhvareṣu 45vi ū vrajasya tamasaḥ dvārā 45ucchantīḥ avran śucayaḥ pāvakāḥ 45ucchantīḥ adya citayanta bhojān 45rādhodeyāya uṣasaḥ maghonīḥ 45acitre antar paṇayaḥ sasantu 45abudhyamānāḥ tamasaḥ vimadhye 45kuvit sa devīḥ sanayaḥ navaḥ vā 45yāmaḥ babhūyāt uṣasaḥ vaḥ adya 45yenā navagve aṅgire daśagve 45saptāsye revatīḥ revat ūṣa 45yūyam hi devīḥ ṛtayugbhiḥ aśvaiḥ 45pariprayātha bhuvanāni sadyaḥ 45prabodhayantīḥ uṣasaḥ sasantam 45dvipāt catuṣpāt carathāya jīvam 45kva svit āsām katamā purāṇī 45yayā vidhānā vidadhuḥ ṛbhūṇām 45śubham yat śubhrāḥ uṣasaḥ caranti 45na vi jñāyante sadṛśīḥ ajuryāḥ 45tāḥ ghā tāḥ bhadrāḥ uṣasaḥ purā āsuḥ 45abhiṣTidyumnāḥ ṛtajātasatyāḥ 45yāsu ījānaḥ śaśamānaḥ ukthaiḥ 45stuvan śaṁsan draviṇam sadyaḥ āpa 45tāḥ ā caranti samanā purastāt 45samānataḥ samanā paprathānāḥ 45ṛtasya devīḥ sadasaḥ budhānāḥ 45gavām na sargāḥ uṣasaḥ jarante 45tāḥ it nu eva samanā samānīḥ 45amītavarṇāḥ uṣasaḥ caranti 45gūhantīḥ abhvam asitam ruśadbhiḥ 45śukrāḥ tanūbhiḥ śucayaḥ rucānāḥ 45rayim divaḥ duhitaraḥ vibhātīḥ 45prajāvantam yacchata asmāsu devīḥ 45syonāt ā vaḥ pratibudhyamānāḥ 45suvīryasya patayaḥ syāma 45tat vaḥ divaḥ duhitaraḥ vibhātīḥ 45upa bruve uṣasaḥ yajñaketuḥ 45vayam syāma yaśasaḥ janeṣu 45tat dyauḥ ca dhattām pṛthivī ca devī 45prati syā sūnarī janī 45vyucchantī pari svasuḥ 45divaḥ adarśi duhitā 45aśvā iva citrā aruṣī 45mātā gavām ṛtāvarī 45sakhā abhūt aśvinoḥ uṣāḥ 45uta sakhā asi aśvinoḥ 45uta mātā gavām asi 45uta uṣaḥ vasvaḥ īśiṣe 45yāvayaddveṣasam tvā 45cikitvit sūnṛtāvari 45prati stomaiḥ abhutsmahi 45prati bhadrāḥ adṛkṣata 45gavām sargāḥ na raśmayaḥ 45ā uṣāḥ aprāḥ uru jrayaḥ 45āpapruṣī vibhāvari 45vi āvar jyotiṣā tamaḥ 45uṣaḥ anu svadhām ava 45ā dyām tanoṣi raśmibhiḥ 45ā antarikṣam uru priyam 45uṣaḥ śukreṇa śociṣā 45tat devasya savituḥ vāryam mahat 45vṛṇīmahe asurasya pracetasaḥ 45chardiḥ yena dāśuṣe yacchati tmanā 45tat naḥ mahān ut ayān devaḥ aktubhiḥ 45divaḥ dhartā bhuvanasya prajāpatiḥ 45piśaṅgam drāpim prati muñcate kaviḥ 45vicakṣaṇaḥ prathayan āpṛṇan uru 45ajījanat savitā sumnam ukthyam 45ā aprāḥ rajāṁsi divyāni pārthivā 45ślokam devaḥ kṛṇute svāya dharmaṇe 45pra bāhū asrāk savitā savīmani 45niveśayan prasuvan aktubhiḥ jagat 45adābhyaḥ bhuvanāni pracākaśat 45vratāni devaḥ savitā abhi rakṣate 45pra asrāk bāhū bhuvanasya prajābhyaḥ 45dhṛtavrataḥ mahaḥ ajmasya rājati 45triḥ antarikṣam savitā mahitvanā 45trī rajāṁsi paribhūḥ trīṇi rocanā 45tisraḥ divaḥ pṛthivīḥ tisraḥ invati 45tribhiḥ vrataiḥ abhi naḥ rakṣati tmanā 45bṛhatsumnaḥ prasavītā niveśanaḥ 45jagataḥ sthātuḥ ubhayasya yaḥ vaśī 45sa naḥ devaḥ savitā śarma yacchatu 45asme kṣayāya trivarūtham aṁhasaḥ 45ā agan devaḥ ṛtubhiḥ vardhatu kṣayam 45dadhātu naḥ savitā suprajām iṣam 45sa naḥ kṣapābhiḥ ahabhiḥ ca jinvatu 45prajāvantam rayim asme sam invatu 45abhūt devaḥ savitā vandyaḥ nu naḥ 45idānīm ahnaḥ upavācyaḥ nṛbhiḥ 45vi yaḥ ratnā bhajati mānavebhyaḥ 45śreṣTham naḥ atra draviṇam yathā dadhat 45devebhyaḥ hi prathamam yajñiyebhyaḥ 45amṛtatvam suvasi bhāgam uttamam 45āt it dāmānam savitar vi ūrṇuṣe 45anūcīnā jīvitā mānuṣebhyaḥ 45acittī yat cakṛmā daivye jane 45dīnaiḥ dakṣaiḥ prabhūtī pūruṣatvatā 45deveṣu ca savitar mānuṣeṣu ca 45tvam naḥ atra suvatāt anāgasaḥ 45na pramiye savituḥ daivyasya tat 45yathā viśvam bhuvanam dhārayiṣyati 45yat pṛthivyāḥ variman ā svaṅguriḥ 45varṣman divaḥ suvati satyam asya tat 45indrajyeṣThān bṛhadbhyaḥ parvatebhyaḥ 45kṣayān ebhyaḥ suvasi pastyāvataḥ 45yathāyathā patayantaḥ viyemire 45eva eva tasthuḥ savitar savāya te 45ye te triḥ ahan savitar savāsaḥ 45divedive saubhagam āsuvanti 45indraḥ dyāvāpṛthivī sindhuḥ adbhiḥ 45ādityaiḥ naḥ aditiḥ śarma yaṁsat 45kaḥ vaḥ trātā vasavaḥ kaḥ varūtā 45dyāvābhūmī adite trāsīthām naḥ 45sahīyasaḥ varuṇa mitra martāt 45kaḥ vaḥ adhvare varivaḥ dhāti devāḥ 45pra ye dhāmāni pūrvyāṇi arcān 45vi yat ucchān viyotāraḥ amūrāḥ 45vidhātāraḥ vi te dadhuḥ ajasrāḥ 45ṛtadhītayaḥ rurucanta dasmāḥ 45pra pastyām aditim sindhum arkaiḥ 45svastim īLe sakhyāya devīm 45ubhe yathā naḥ ahanī nipātaḥ 45uṣāsānaktā karatām adabdhe 45vi aryamā varuṇaḥ ceti panthām 45iṣaḥ patiḥ suvitam gātum agniḥ 45indrāviṣṇū nṛvat u su stavānā 45śarma naḥ yantam amavat varūtham 45ā parvatasya marutām avāṁsi 45devasya trātuḥ avri bhagasya 45pāt patiḥ janyāt aṁhasaḥ naḥ 45mitraḥ mitriyāt uta naḥ uruṣyet 45nū rodasī ahinā budhnyena 45stuvīta devī apyebhiḥ iṣTaiḥ 45samudram na saṁcaraṇe saniṣyavaḥ 45gharmasvarasaḥ nadyaḥ apa vran 45devaiḥ naḥ devī aditiḥ ni pātu 45devaḥ trātā trāyatām aprayucchan 45nahi mitrasya varuṇasya dhāsim 45arhāmasi pramiyam sānu agneḥ 45agniḥ īśe vasavyasya 45agniḥ mahaḥ saubhagasya 45tāni asmabhyam rāsate 45uṣaḥ maghoni ā vaha 45sūnṛte vāryā puru 45asmabhyam vājinīvati 45tat su naḥ savitā bhagaḥ 45varuṇaḥ mitraḥ aryamā 45indraḥ naḥ rādhasā ā gamat 45mahī dyāvāpṛthivī iha jyeṣThe 45rucā bhavatām śucayadbhiḥ arkaiḥ 45yat sīm variṣThe bṛhatī viminvan 45ruvat ha ukṣā paprathānebhiḥ evaiḥ 45devī devebhiḥ yajate yajatraiḥ 45aminatī tasthatuḥ ukṣamāṇe 45ṛtāvarī adruhā devaputre 45yajñasya netrī śucayadbhiḥ arkaiḥ 45saḥ it svapāḥ bhuvaneṣu āsa 45yaḥ ime dyāvāpṛthivī jajāna 45urvī gabhīre rajasī sumeke 45avaṁśe dhīraḥ śacyā sam airat 45nū rodasī bṛhadbhiḥ naḥ varūthaiḥ 45patnīvadbhiḥ iṣayantī sajoṣāḥ 45urūcī viśve yajate ni pātam 45dhiyā syāma rathyaḥ sadāsāḥ 45pra vām mahi dyavī abhi 45upastutim bharāmahe 45śucī upa praśastaye 45punāne tanvā mithaḥ 45svena dakṣeṇa rājathaḥ 45ūhyāthe sanāt ṛtam 45mahī mitrasya sādhathaḥ 45tarantī pipratī ṛtam 45pari yajñam ni sedathuḥ 45kṣetrasya patinā vayam 45hitena iva jayāmasi 45gām aśvam poṣayitnu ā 45sa naḥ mṛLāti īdṛśe 45kṣetrasya pate madhumantam ūrmim 45dhenuḥ iva payaḥ asmāsu dhukṣva 45madhuścutam ghṛtam iva supūtam 45ṛtasya naḥ patayaḥ mṛLayantu 45madhumatīḥ oṣadhīḥ dyāvaḥ āpaḥ 45madhumat naḥ bhavatu antarikṣam 45kṣetrasya patiḥ madhumān naḥ astu 45ariṣyantaḥ anu enam carema 45śunam vāhāḥ śunam naraḥ 45śunam kṛṣatu lāṅgalam 45śunam varatrāḥ badhyantām 45śunam aṣTrām ut iṅgaya 45śunāsīrau imām vācam juṣethām 45yat divi cakrathuḥ payaḥ 45tena imām upa siñcatam 45arvācī subhage bhava 45sīte vandāmahe tvā 45yathā naḥ subhagā asasi 45yathā naḥ suphalā asasi 45indraḥ sītām ni gṛhṇātu 45tām pūṣā anu yacchatu 45sā naḥ payasvatī duhām 45uttarāmuttarām samām 45śunam naḥ phālāḥ vi kṛṣantu bhūmim 45śunam kīnāśāḥ abhi yantu vāhaiḥ 45śunam parjanyaḥ madhunā payobhiḥ 45śunāsīrā śunam asmāsu dhattam 45samudrāt ūrmiḥ madhumān ut ārat 45upa aṁśunā sam amṛtatvam ānaT 45ghṛtasya nāma guhyam yat asti 45jihvā devānām amṛtasya nābhiḥ 45vayam nāma pra bravāmā ghṛtasya 45asmin yajñe dhārayāmā namobhiḥ 45upa brahmā śṛṇavat śasyamānam 45catuḥśṛṅgaḥ avamīt gauraḥ etat 45catvāri śṛṅgā trayaḥ asya pādāḥ 45dve śīrṣe sapta hastāsaḥ asya 45tridhā baddhaḥ vṛṣabhaḥ roravīti 45mahaḥ devaḥ martyān ā viveśa 45tridhā hitam paṇibhiḥ guhyamānam 45gavi devāsaḥ ghṛtam anu avindan 45indraḥ ekam sūryaḥ ekam jajāna 45venāt ekam svadhayā niḥ tatakṣuḥ 45etāḥ arṣanti hṛdyāt samudrāt 45śatavrajāḥ ripuṇā na avacakṣe 45ghṛtasya dhārāḥ abhi cākaśīmi 45hiraṇyayaḥ vetasaḥ madhye āsām 45samyak sravanti saritaḥ na dhenāḥ 45antar hṛdā manasā pūyamānāḥ 45ete arṣanti ūrmayaḥ ghṛtasya 45mṛgāḥ iva kṣipaṇoḥ īṣamāṇāḥ 45sindhoḥ iva prādhvane śūghanāsaḥ 45vātapramiyaḥ patayanti yahvāḥ 45ghṛtasya dhārāḥ aruṣaḥ na vājī 45kāṣThāḥ bhindan ūrmibhiḥ pinvamānaḥ 45abhi pravanta samanā iva yoṣāḥ 45kalyāṇyaḥ smayamānāsaḥ agnim 45ghṛtasya dhārāḥ samidhaḥ nasanta 45tāḥ juṣāṇaḥ haryati jātavedāḥ 45kanyāḥ iva vahatum etavai u 45añji añjānāḥ abhi cākaśīmi 45yatra somaḥ sūyate yatra yajñaḥ 45ghṛtasya dhārāḥ abhi tat pavante 45abhi arṣata suṣTutim gavyam ājim 45asmāsu bhadrā draviṇāni dhatta 45imam yajñam nayata devatā naḥ 45ghṛtasya dhārāḥ madhumat pavante 45dhāman te viśvam bhuvanam adhi śritam 45antar samudre hṛdi antar āyuṣi 45apām anīke samithe yaḥ ābhṛtaḥ 45tam aśyāma madhumantam te ūrmim 5abodhi agniḥ samidhā janānām 5prati dhenum iva āyatīm uṣāsam 5yahvāḥ iva pra vayām ujjihānāḥ 5pra bhānavaḥ sisrate nākam accha 5abodhi hotā yajathāya devān 5ūrdhvaḥ agniḥ sumanāḥ prātar asthāt 5samiddhasya ruśat adarśi pājaḥ 5mahān devaḥ tamasaḥ niḥ amoci 5yat īm gaṇasya raśanām ajīgar 5śuciḥ aṅkte śucibhiḥ gobhiḥ agniḥ 5āt dakṣiṇā yujyate vājayantī 5uttānām ūrdhvaḥ adhayat juhūbhiḥ 5agnim acchā devayatām manāṁsi 5cakṣūṁṣi iva sūrye sam caranti 5yat īm suvāte uṣasā virūpe 5śvetaḥ vājī jāyate agre ahnām 5janiṣTa hi jenyaḥ agre ahnām 5hitaḥ hiteṣu aruṣaḥ vaneṣu 5damedame sapta ratnā dadhānaḥ 5agniḥ hotā ni sasādā yajīyān 5agniḥ hotā ni asīdat yajīyān 5upasthe mātuḥ surabhau uloke 5yuvā kaviḥ puruniṣThaḥ ṛtāvā 5dhartā kṛṣTīnām uta madhye iddhaḥ 5pra nu tyam vipram adhvareṣu sādhum 5agnim hotāram īLate namobhiḥ 5ā yaḥ tatāna rodasī ṛtena 5nityam mṛjanti vājinam ghṛtena 5mārjālyaḥ mṛjyate sve damūnāḥ 5kavipraśastaḥ atithiḥ śivaḥ naḥ 5sahasraśṛṅgaḥ vṛṣabhaḥ tadojāḥ 5viśvān agne sahasā pra asi anyān 5pra sadyaḥ agne ati eṣi anyān 5āviḥ yasmai cārutamaḥ babhūtha 5īLenyaḥ vapuṣyaḥ vibhāvā 5priyaḥ viśām atithiḥ mānuṣīṇām 5tubhyam bharanti kṣitayaḥ yaviṣTha 5balim agne antitaḥ ā uta dūrāt 5ā bhandiṣThasya sumatim cikiddhi 5bṛhat te agne mahi śarma bhadram 5ā adya ratham bhānumaḥ bhānumantam 5agne tiṣTha yajatebhiḥ samantam 5vidvān pathīnām uru antarikṣam 5ā iha devān haviradyāya vakṣi 5avocāma kavaye medhyāya 5vacaḥ vandāru vṛṣabhāya vṛṣṇe 5gaviṣThiraḥ namasā stomam agnau 5divi iva rukmam uruvyañcam aśret 5kumāram mātā yuvatiḥ samubdham 5guhā bibharti na dadāti pitre 5anīkam asya na minat janāsaḥ 5puraḥ paśyanti nihitam aratau 5kam etam tvam yuvate kumāram 5peṣī bibharṣi mahiṣī jajāna 5pūrvīḥ hi garbhaḥ śaradaḥ vavardha 5apaśyam jātam yat asūta mātā 5hiraṇyadantam śucivarṇam ārāt 5kṣetrāt apaśyam āyudhā mimānam 5dadānaḥ asmai amṛtam vipṛkvat 5kim mām anindrāḥ kṛṇavan anukthāḥ 5kṣetrāt apaśyam sanutar carantam 5sumat yūtham na puru śobhamānam 5na tāḥ agṛbhran ajaniṣTa hi saḥ 5paliknīḥ it yuvatayaḥ bhavanti 5ke me maryakam vi yavanta gobhiḥ 5na yeṣām gopāḥ araṇaḥ cit āsa 5ye īm jagṛbhuḥ ava te sṛjantu 5ā ajāti paśvaḥ upa naḥ cikitvān 5vasām rājānam vasatim janānām 5arātayaḥ ni dadhuḥ martyeṣu 5brahmāṇi atreḥ ava tam sṛjantu 5ninditāraḥ nindyāsaḥ bhavantu 5śunaḥ cit śepam niditam sahasrāt 5yūpāt amuñcaḥ aśamiṣTa hi saḥ 5eva asmat agne vi mumugdhi pāśān 5hotar cikitvaḥ iha tū niṣadya 5hṛṇīyamānaḥ apa hi mat aiyeḥ 5pra me devānām vratapāḥ uvāca 5indraḥ vidvān anu hi tvā cacakṣa 5tena aham agne anuśiṣTaḥ ā agām 5vi jyotiṣā bṛhatā bhāti agniḥ 5āviḥ viśvāni kṛṇute mahitvā 5pra adevīḥ māyāḥ sahate durevāḥ 5śiśīte śṛṅge rakṣase vinikṣe 5uta svānāsaḥ divi santu agneḥ 5tigmāyudhāḥ rakṣase hantavai u 5made cit asya pra rujanti bhāmāḥ 5na varante paribādhaḥ adevīḥ 5etam te stomam tuvijāta vipraḥ 5ratham na dhīraḥ svapāḥ atakṣam 5yadi it agne prati tvam deva haryāḥ 5svarvatīḥ apaḥ enā jayema 5tuvigrīvaḥ vṛṣabhaḥ vāvṛdhānaḥ 5aśatru aryaḥ sam ajāti vedaḥ 5iti imam agnim amṛtāḥ avocan 5barhiṣmate manave śarma yaṁsat 5haviṣmate manave śarma yaṁsat 5tvam agne varuṇaḥ jāyase yat 5tvam mitraḥ bhavasi yat samiddhaḥ 5tve viśve sahasaḥ putra devāḥ 5tvam indraḥ dāśuṣe martyāya 5tvam aryamā bhavasi yat kanīnām 5nāma svadhāvan guhyam bibharṣi 5añjanti mitram sudhitam na gobhiḥ 5yat dampatī samanasā kṛṇoṣi 5tava śriye marutaḥ marjayanta 5rudra yat te janima cāru citram 5padam yat viṣṇoḥ upamam nidhāyi 5tena pāsi guhyam nāma gonām 5tava śriyā sudṛśaḥ deva devāḥ 5purū dadhānāḥ amṛtam sapanta 5hotāram agnim manuṣaḥ ni seduḥ 5daśasyantaḥ uśijaḥ śaṁsam āyoḥ 5na tvat hotā pūrvaḥ agne yajīyān 5na kāvyaiḥ paraḥ asti svadhāvaḥ 5viśaḥ ca yasyāḥ atithiḥ bhavāsi 5sa yajñena vanavat deva martān 5vayam agne vanuyāma tvotāḥ 5vasūyavaḥ haviṣā budhyamānāḥ 5vayam samarye vidatheṣu ahnām 5vayam rāyā sahasaḥ putra martān 5yaḥ naḥ āgaḥ abhi enaḥ bharāti 5adhi it agham aghaśaṁse dadhāta 5jahī cikitvaḥ abhiśastim etām 5agne yaḥ naḥ marcayati dvayena 5tvām asyāḥ vyuṣi deva pūrve 5dūtam kṛṇvānāḥ ayajanta havyaiḥ 5saṁsthe yat agne īyase rayīṇām 5devaḥ martaiḥ vasubhiḥ idhyamānaḥ 5ava spṛdhi pitaram yodhi vidvān 5putraḥ yaḥ te sahasaḥ sūno ūhe 5kadā cikitvaḥ abhi cakṣase naḥ 5agne kadā ṛtacit yātayāse 5bhūri nāma vandamānaḥ dadhāti 5pitā vaso yadi tat joṣayāse 5kuvit devasya sahasā cakānaḥ 5sumnam agniḥ vanate vāvṛdhānaḥ 5tvam aṅga jaritāram yaviṣTha 5viśvāni agne duritā ati parṣi 5stenāḥ adṛśran ripavaḥ janāsaḥ 5ajñātaketāḥ vṛjināḥ abhūvan 5ime yāmāsaḥ tvadrik abhūvan 5vasave vā tat it āgaḥ avāci 5na aha ayam agniḥ abhiśastaye naḥ 5na rīṣate vāvṛdhānaḥ parā dāt 5tvām agne vasupatim vasūnām 5abhi pra mande adhvareṣu rājan 5tvayā vājam vājayantaḥ jayema 5abhi syāma pṛtsutīḥ martyānām 5havyavāT agniḥ ajaraḥ pitā naḥ 5vibhuḥ vibhāvā sudṛśīkaḥ asme 5sugārhapatyāḥ sam iṣaḥ didīhi 5asmadryak sam mimīhi śravāṁsi 5viśām kavim viśpatim mānuṣīṇām 5śucim pāvakam ghṛtapṛṣTham agnim 5ni hotāram viśvavidam dadhidhve 5sa deveṣu vanate vāryāṇi 5juṣasva agne iLayā sajoṣāḥ 5yatamānaḥ raśmibhiḥ sūryasya 5juṣasva naḥ samidham jātavedaḥ 5ā ca devān haviradyāya vakṣi 5juṣTaḥ damūnāḥ atithiḥ duroṇe 5imam naḥ yajñam upa yāhi vidvān 5viśvāḥ agne abhiyujaḥ vihatyā 5śatrūyatām ā bharā bhojanāni 5vadhena dasyum pra hi cātayasva 5vayaḥ kṛṇvānaḥ tanve svāyai 5piparṣi yat sahasaḥ putra devān 5saḥ agne pāhi nṛtama vāje asmān 5vayam te agne ukthaiḥ vidhema 5vayam havyaiḥ pāvaka bhadraśoce 5asme rayim viśvavāram sam inva 5asme viśvāni draviṇāni dhehi 5asmākam agne adhvaram juṣasva 5sahasaḥ sūno triṣadhastha havyam 5vayam deveṣu sukṛtaḥ syāma 5śarmaṇā naḥ trivarūthena pāhi 5viśvāni naḥ durgahā jātavedaḥ 5sindhum na nāvā duritā ati parṣi 5agne atrivat namasā gṛṇānaḥ 5asmākam bodhi avitā tanūnām 5yaḥ tvā hṛdā kīriṇā manyamānaḥ 5amartyam martyaḥ johavīmi 5jātavedaḥ yaśaḥ asmāsu dhehi 5prajābhiḥ agne amṛtatvam aśyām 5yasmai tvam sukṛte jātavedaḥ 5ulokam agne kṛṇavaḥ syonam 5aśvinam sa putriṇam vīravantam 5gomantam rayim naśate svasti 5susamiddhāya śociṣe 5ghṛtam tīvram juhotana 5agnaye jātavedase 5narāśaṁsaḥ suṣūdati 5imam yajñam adābhyaḥ 5kaviḥ hi madhuhastyaḥ 5īLitaḥ agne ā vaha 5indram citram iha priyam 5sukhaiḥ rathebhiḥ ūtaye 5ūrṇamradāḥ vi prathasva 5abhi arkāḥ anūṣata 5bhavā naḥ śubhra sātaye 5devīḥ dvāraḥ vi śrayadhvam 5suprāyaṇāḥ naḥ ūtaye 5prapra yajñam pṛṇītana 5supratīke vayovṛdhā 5yahvī ṛtasya mātarā 5doṣām uṣāsam īmahe 5vātasya patman īLitā 5daivyā hotārā manuṣaḥ 5imam naḥ yajñam ā gatam 5iLā sarasvatī mahī 5tisraḥ devīḥ mayobhuvaḥ 5barhiḥ sīdantu asridhaḥ 5śivaḥ tvaṣTar iha ā gahi 5vibhuḥ poṣe uta tmanā 5yajñeyajñe naḥ ut ava 5yatra vettha vanaspate 5devānām guhyā nāmāni 5tatra havyāni gāmaya 5svāhā agnaye varuṇāya 5svāhā indrāya marudbhyaḥ 5svāhā devebhyaḥ haviḥ 5agnim tam manye yaḥ vasuḥ 5astam yam yanti dhenavaḥ 5astam arvantaḥ āśavaḥ 5astam nityāsaḥ vājinaḥ 5iṣam stotṛbhyaḥ ā bhara 5saḥ agniḥ yaḥ vasuḥ gṛṇe 5sam yam āyanti dhenavaḥ 5sam arvantaḥ raghudruvaḥ 5sam sujātāsaḥ sūrayaḥ 5iṣam stotṛbhyaḥ ā bhara 5agniḥ hi vājinam viśe 5dadāti viśvacarṣaṇiḥ 5agniḥ rāye svābhuvam 5sa prītaḥ yāti vāryam 5iṣam stotṛbhyaḥ ā bhara 5ā te agne idhīmahi 5dyumantam deva ajaram 5yat ha syā te panīyasī 5samit dīdayati dyavi 5iṣam stotṛbhyaḥ ā bhara 5ā te agne ṛcā haviḥ 5śukrasya śociṣaḥ pate 5suścandra dasma viśpate 5havyavāT tubhyam hūyate 5iṣam stotṛbhyaḥ ā bhara 5pra u tye agnayaḥ agniṣu 5viśvam puṣyanti vāryam 5te hinvire te invire 5te iṣaṇyanti ānuṣak 5iṣam stotṛbhyaḥ ā bhara 5tava tye agne arcayaḥ 5mahi vrādhanta vājinaḥ 5ye patvabhiḥ śaphānām 5vrajā bhuranta gonām 5iṣam stotṛbhyaḥ ā bhara 5navāḥ naḥ agne ā bhara 5stotṛbhyaḥ sukṣitīḥ iṣaḥ 5te syāma ye ānṛcuḥ 5tvādūtāsaḥ damedame 5iṣam stotṛbhyaḥ ā bhara 5ubhe suścandra sarpiṣaḥ 5darvī śrīṇīṣe āsani 5uta u naḥ ut pupūryāḥ 5uktheṣu śavasaḥ pate 5iṣam stotṛbhyaḥ ā bhara 5evā agnim ajuryamuḥ 5gīrbhiḥ yajñebhiḥ ānuṣak 5dadhat asme suvīryam 5uta tyat āśvaśvyam 5iṣam stotṛbhyaḥ ā bhara 5sakhāyaḥ sam vaḥ samyañcam 5iṣam stomam ca agnaye 5varṣiṣThāya kṣitīnām 5ūrjaḥ naptre sahasvate 5kutrā cit yasya samṛtau 5raṇvāḥ naraḥ nṛṣadane 5arhantaḥ cit yam indhate 5saṁjanayanti jantavaḥ 5sam yat iṣaḥ vanāmahe 5sam havyā mānuṣāṇām 5uta dyumnasya śavasā 5ṛtasya raśmim ā dade 5sa smā kṛṇoti ketum ā 5naktam cit dūre ā sate 5pāvakaḥ yat vanaspatīn 5pra smā mināti ajaraḥ 5ava sma yasya veṣaṇe 5svedam pathiṣu juhvati 5abhi īm aha svajenyam 5bhūmā pṛṣThā iva ruruhuḥ 5yam martyaḥ puruspṛham 5vidat viśvasya dhāyase 5pra svādanam pitūnām 5astatātim cit āyave 5sa hi smā dhanva ākṣitam 5dātā na dāti ā paśuḥ 5hiriśmaśruḥ śucidan 5ṛbhuḥ anibhṛṣTataviṣiḥ 5śuciḥ sma yasmai atrivat 5pra svadhitiḥ iva rīyate 5suṣūḥ asūta mātā 5krāṇā yat ānaśe bhagam 5ā yaḥ te sarpirāsute 5agne śam asti dhāyase 5ā eṣu dyumnam uta śravaḥ 5ā cittam martyeṣu dhāḥ 5iti cit manyum adhrijaḥ 5tvādātam ā paśum dade 5āt agne apṛṇataḥ 5atriḥ sāsahyāt dasyūn 5iṣaḥ sāsahyāt nṛṛn 5tvām agne ṛtāyavaḥ sam īdhire 5pratnam pratnāsaḥ ūtaye sahaskṛta 5puruścandram yajatam viśvadhāyasam 5damūnasam gṛhapatim vareṇyam 5tvām agne atithim pūrvyam viśaḥ 5śociṣkeśam gṛhapatim ni sedire 5bṛhatketum pururūpam dhanaspṛtam 5suśarmāṇam svavasam jaradviṣam 5tvām agne mānuṣīḥ īLate viśaḥ 5hotrāvidam vivicim ratnadhātamam 5guhā santam subhaga viśvadarśatam 5tuviṣvaṇasam suyajam ghṛtaśriyam 5tvām agne dharṇasim viśvadhā vayam 5gīrbhiḥ gṛṇantaḥ namasā upa sedima 5sa naḥ juṣasva samidhānaḥ aṅgiraḥ 5devaḥ martasya yaśasā sudītibhiḥ 5tvam agne pururūpaḥ viśeviśe 5vayaḥ dadhāsi pratnathā puruṣTuta 5purūṇi annā sahasā vi rājasi 5tviṣiḥ sā te titviṣāṇasya na ādhṛṣe 5tvām agne samidhānam yaviṣThya 5devāḥ dūtam cakrire havyavāhanam 5urujrayasam ghṛtayonim āhutam 5tveṣam cakṣuḥ dadhire codayanmati 5tvām agne pradivaḥ āhutam ghṛtaiḥ 5sumnāyavaḥ suṣamidhā sam īdhire 5sa vāvṛdhānaḥ oṣadhībhiḥ ukṣitaḥ 5abhi jrayāṁsi pārthivā vi tiṣThase 5tvām agne haviṣmantaḥ 5devam martāsaḥ īLate 5manye tvā jātavedasam 5sa havyā vakṣi ānuṣak 5agniḥ hotā dāsvataḥ 5kṣayasya vṛktabarhiṣaḥ 5sam yajñāsaḥ caranti yam 5sam vājāsaḥ śravasyavaḥ 5uta sma yam śiśum yathā 5navam janiṣTa araṇī 5dhartāram mānuṣīṇām 5viśām agnim svadhvaram 5uta sma durgṛbhīyase 5putraḥ na hvāryāṇām 5purū yaḥ dagdhā asi vanā 5agne paśuḥ na yavase 5adha sma yasya arcayaḥ 5samyak saṁyanti dhūminaḥ 5yat īm aha tritaḥ divi 5upa dhmātā iva dhamati 5śiśīte dhmātarī yathā 5tava aham agne ūtibhiḥ 5mitrasya ca praśastibhiḥ 5dveṣoyutaḥ na duritā 5turyāma martyānām 5tam naḥ agne abhī naraḥ 5rayim sahasvaḥ ā bhara 5sa kṣepayat sa poṣayat 5bhuvat vājasya sātaye 5uta edhi pṛtsu naḥ vṛdhe 51agne ojiṣTham ā bhara 51dyumnam asmabhyam adhrigo 51pra naḥ rāyā parīṇasā 51ratsi vājāya panthām 51tvam naḥ agne adbhuta 51kratvā dakṣasya maṁhanā 51tve asuryam ā aruhat 51krāṇā mitraḥ na yajñiyaḥ 51tvam naḥ agne eṣām 51gayam puṣTim ca vardhaya 51ye stomebhiḥ pra sūrayaḥ 51naraḥ maghāni ānaśuḥ 51ye agne candra te giraḥ 51śumbhanti aśvarādhasaḥ 51śuṣmebhiḥ śuṣmiṇaḥ naraḥ 51divaḥ cit yeṣām bṛhat 51sukīrtiḥ bodhati tmanā 51tava tye agne arcayaḥ 51bhrājantaḥ yanti dhṛṣṇuyā 51parijmānaḥ na vidyutaḥ 51svānaḥ rathaḥ na vājayuḥ 51nū naḥ agne ūtaye 51sabādhasaḥ ca rātaye 51asmākāsaḥ ca sūrayaḥ 51viśvāḥ āśāḥ tarīṣaṇi 51tvam naḥ agne aṅgiraḥ 51stutaḥ stavānaḥ ā bhara 51hotar vibhvāsaham rayim 51stotṛbhyaḥ stavase ca naḥ 51uta edhi pṛtsu naḥ vṛdhe 51janasya gopāḥ ajaniṣTa jāgṛviḥ 51agniḥ sudakṣaḥ suvitāya navyase 51ghṛtapratīkaḥ bṛhatā divispṛśā 51dyumat vi bhāti bharatebhyaḥ śuciḥ 51yajñasya ketum prathamam purohitam 51agnim naraḥ triṣadhasthe sam īdhire 51indreṇa devaiḥ saratham sa barhiṣi 51sīdat ni hotā yajathāya sukratuḥ 51asammṛṣTaḥ jāyase mātroḥ śuciḥ 51mandraḥ kaviḥ ut atiṣThaḥ vivasvataḥ 51ghṛtena tvā avardhayan agne āhuta 51dhūmaḥ te ketuḥ abhavat divi śritaḥ 51agniḥ naḥ yajñam upa vetu sādhuyā 51agnim naraḥ vi bharante gṛhegṛhe 51agniḥ dūtaḥ abhavat havyavāhanaḥ 51agnim vṛṇānāḥ vṛṇate kavikratum 51tubhya idam agne madhumattamam vacaḥ 51tubhyam manīṣā iyam astu śam hṛde 51tvām giraḥ sindhum iva avanīḥ mahīḥ 51ā pṛṇanti śavasā vardhayanti ca 51tvām agne aṅgirasaḥ guhā hitam 51anu avindan śiśriyāṇam vanevane 51sa jāyase mathyamānaḥ sahaḥ mahat 51tvām āhuḥ sahasaḥ putram aṅgiraḥ 51pra agnaye bṛhate yajñiyāya 51ṛtasya vṛṣṇe asurāya manma 51ghṛtam na yajñe āsye supūtam 51giram bhare vṛṣabhāya pratīcīm 51ṛtam cikitvaḥ ṛtam it cikiddhi 51ṛtasya dhārāḥ anu tṛndhi pūrvīḥ 51na aham yātum sahasā na dvayena 51ṛtam sapāmi aruṣasya vṛṣṇaḥ 51kayā naḥ agne ṛtayan ṛtena 51bhuvaḥ navedāḥ ucathasya navyaḥ 51vedā me devaḥ ṛtupāḥ ṛtūnām 51na aham patim sanituḥ asya rāyaḥ 51ke te agne ripave bandhanāsaḥ 51ke pāyavaḥ saniṣanta dyumantaḥ 51ke dhāsim agne anṛtasya pānti 51ke āsataḥ vacasaḥ santi gopāḥ 51sakhāyaḥ te viṣuṇāḥ agne ete 51śivāsaḥ santaḥ aśivāḥ abhūvan 51adhūrṣata svayam ete vacobhiḥ 51ṛjūyate vṛjināni bruvantaḥ 51yaḥ te agne namasā yajñam īTTe 51ṛtam sapāti aruṣasya vṛṣṇaḥ 51tasya kṣayaḥ pṛthuḥ ā sādhuḥ etu 51prasarsrāṇasya nahuṣasya śeṣaḥ 51arcantaḥ tvā havāmahe 51arcantaḥ sam idhīmahi 51agne arcantaḥ ūtaye 51agneḥ stomam manāmahe 51sidhram adya divispṛśaḥ 51devasya draviṇasyavaḥ 51agniḥ juṣata naḥ giraḥ 51hotā yaḥ mānuṣeṣu ā 51sa yakṣat daivyam janam 51tvam agne saprathāḥ asi 51juṣTaḥ hotā vareṇyaḥ 51tvayā yajñam vi tanvate 51tvām agne vājasātamam 51viprāḥ vardhanti suṣTutam 51sa naḥ rāsva suvīryam 51agne nemiḥ arān iva 51devān tvam paribhūḥ asi 51ā rādhaḥ citram ṛñjase 51agnim stomena bodhaya 51samidhānaḥ amartyam 51havyā deveṣu naḥ dadhat 51tam adhvareṣu īLate 51devam martāḥ amartyam 51yajiṣTham mānuṣe jane 51tam hi śaśvantaḥ īLate 51srucā devam ghṛtaścutā 51agnim havyāya voLhave 51agniḥ jātaḥ arocata 51ghnan dasyūn jyotiṣā tamaḥ 51avindat gāḥ apaḥ svar 51agnim īLenyam kavim 51ghṛtapṛṣTham saparyata 51vetu me śṛṇavat havam 51agnim ghṛtena vāvṛdhuḥ 51stomebhiḥ viśvacarṣaṇim 51svādhībhiḥ vacasyubhiḥ 51pra vedhase kavaye vedyāya 51giram bhare yaśase pūrvyāya 51ghṛtaprasattaḥ asuraḥ suśevaḥ 51rāyaḥ dhartā dharuṇaḥ vasvaḥ agniḥ 51ṛtena ṛtam dharuṇam dhārayanta 51yajñasya śāke parame vyoman 51divaḥ dharman dharuṇe seduṣaḥ nṛṛn 51jātaiḥ ajātān abhi ye nanakṣuḥ 51aṁhoyuvaḥ tanvaḥ tanvate vi 51vayaḥ mahat duṣTaram pūrvyāya 51sa saṁvataḥ navajātaḥ tuturyāt 51siṁham na kruddham abhitaḥ pari sthuḥ 51mātā iva yat bharase paprathānaḥ 51janaṁjanam dhāyase cakṣase ca 51vayovayaḥ jarase yat dadhānaḥ 51pari tmanā viṣurūpaḥ jigāsi 51vājaḥ nu te śavasaḥ pātu antam 51urum dogham dharuṇam deva rāyaḥ 51padam na tāyuḥ guhā dadhānaḥ 51mahaḥ rāye citayan atrim aspar 51bṛhat vayaḥ hi bhānave 51arcā devāya agnaye 51yam mitram na praśastibhiḥ 51martāsaḥ dadhire puraḥ 51sa hi dyubhiḥ janānām 51hotā dakṣasya bāhvoḥ 51vi havyam agniḥ ānuṣak 51bhagaḥ na vāram ṛṇvati 51asya stome maghonaḥ 51sakhye vṛddhaśociṣaḥ 51viśvā yasmin tuviṣvaṇi 51sam arye śuṣmam ādadhuḥ 51adhā hi agne eṣām 51suvīryasya maṁhanā 51tam it yahvam na rodasī 51pari śravaḥ babhūvatuḥ 51nū naḥ ā ihi vāryam 51agne gṛṇānaḥ ā bhara 51ye vayam ye ca sūrayaḥ 51svasti dhāmahe sacā 51uta edhi pṛtsu naḥ vṛdhe 51ā yajñaiḥ deva martyaḥ 51itthā tavyāṁsam ūtaye 51agnim kṛte svadhvare 51pūruḥ īLīta avase 51asya hi svayaśastaraḥ 51āsā vidharman manyase 51tam nākam citraśociṣam 51mandram paraḥ manīṣayā 51asya vai āsā u arciṣā 51yaḥ āyukta tujā girā 51divaḥ na yasya retasā 51bṛhat śocanti arcayaḥ 51asya kratvā vicetasaḥ 51dasmasya vasu rathe ā 51adhā viśvāsu havyaḥ 51agniḥ vikṣu pra śasyate 51nū naḥ it hi vāryam 51āsā sacanta sūrayaḥ 51ūrjaḥ napāt abhiṣTaye 51pāhi śagdhi svastaye 51uta edhi pṛtsu naḥ vṛdhe 51prātar agniḥ purupriyaḥ 51viśaḥ staveta atithiḥ 51viśvāni yaḥ amartyaḥ 51havyā marteṣu raṇyati 51dvitāya mṛktavāhase 51svasya dakṣasya maṁhanā 51indum sa dhatte ānuṣak 51stotā cit te amartya 51tam vaḥ dīrghāyuśociṣam 51girā huve maghonām 51ariṣTaḥ yeṣām rathaḥ 51vi aśvadāvan īyate 51citrā vā yeṣu dīdhitiḥ 51āsan ukthā pānti ye 51stīrṇam barhiḥ svarṇare 51śravāṁsi dadhire pari 51ye me pañcāśatam daduḥ 51aśvānām sadhastuti 51dyumat agne mahi śravaḥ 51bṛhat kṛdhi maghonām 51nṛvat amṛta nṛṇām 51abhi avasthāḥ pra jāyante 51pra vavreḥ vavriḥ ciketa 51upasthe mātuḥ vi caṣTe 51juhure vi citayantaḥ 51animiṣam nṛmṇam pānti 51ā dṛLhām puram viviśuḥ 51ā śvaitreyasya jantavaḥ 51dyumat vardhanta kṛṣTayaḥ 51niṣkagrīvaḥ bṛhadukthaḥ 51enā madhvā na vājayuḥ 51priyam dugdham na kāmyam 51ajāmi jāmyoḥ sacā 51gharmaḥ na vājajaTharaḥ 51adabdhaḥ śaśvataḥ dabhaḥ 51krīLan naḥ raśme ā bhuvaḥ 51sam bhasmanā vāyunā vevidānaḥ 51tāḥ asya san dhṛṣajaḥ na tigmāḥ 51susaṁśitāḥ vakṣyaḥ vakṣaṇesthāḥ 52yam agne vājasātama 52tvam cit manyase rayim 52tam naḥ gīrbhiḥ śravāyyam 52devatrā panayā yujam 52ye agne na īrayanti te 52vṛddhāḥ ugrasya śavasaḥ 52apa dveṣaḥ apa hvaraḥ 52anyavratasya saścire 52hotāram tvā vṛṇīmahe 52agne dakṣasya sādhanam 52yajñeṣu pūrvyam girā 52prayasvantaḥ havāmahe 52itthā yathā te ūtaye 52sahasāvan divedive 52rāye ṛtāya sukrato 52gobhiḥ syāma sadhamādaḥ 52vīraiḥ syāma sadhamādaḥ 52manuṣvat tvā ni dhīmahi 52manuṣvat sam idhīmahi 52agne manuṣvat aṅgiraḥ 52devān devayate yaja 52tvam hi mānuṣe jane 52agne suprītaḥ idhyase 52srucaḥ tvā yanti ānuṣak 52sujāta sarpirāsute 52tvām viśve sajoṣasaḥ 52devāsaḥ dūtam akrata 52saparyantaḥ tvā kave 52yajñeṣu devam īLate 52devam vaḥ devayajyayā 52agnim īLīta martyaḥ 52samiddhaḥ śukra dīdihi 52ṛtasya yonim ā asadaḥ 52sasasya yonim ā asadaḥ 52pra viśvasāman atrivat 52arcā pāvakaśociṣe 52yaḥ adhvareṣu īḍyaḥ 52hotā mandratamaḥ viśi 52ni agnim jātavedasam 52dadhātā devam ṛtvijam 52pra yajñaḥ etu ānuṣak 52adyā devavyacastamaḥ 52cikitvinmanasam tvā 52devam martāsaḥ ūtaye 52vareṇyasya te avasaḥ 52iyānāsaḥ amanmahi 52agne cikiddhi asya naḥ 52idam vacaḥ sahasya 52tam tvā suśipra dampate 52stomaiḥ vardhanti atrayaḥ 52gīrbhiḥ śumbhanti atrayaḥ 52agne sahantam ā bhara 52dyumnasya prāsahā rayim 52viśvāḥ yaḥ carṣaṇīḥ abhi 52āsā vājeṣu sāsahat 52tam agne pṛtanāṣaham 52rayim sahasvaḥ ā bhara 52tvam hi satyaḥ adbhutaḥ 52dātā vājasya gomataḥ 52viśve hi tvā sajoṣasaḥ 52janāsaḥ vṛktabarhiṣaḥ 52hotāram sadmasu priyam 52vyanti vāryā puru 52sa hi smā viśvacarṣaṇiḥ 52abhimāti sahaḥ dadhe 52agne eṣu kṣayeṣu ā 52revat naḥ śukra dīdihi 52dyumat pāvaka dīdihi 52agne tvam naḥ antamaḥ 52uta trātā śivaḥ bhavā varūthyaḥ 52vasuḥ agniḥ vasuśravāḥ 52acchā nakṣi dyumattamam rayim dāḥ 52sa naḥ bodhi śrudhī havam 52uruṣyā naḥ aghāyataḥ samasmāt 52tam tvā śociṣTha dīdivaḥ 52sumnāya nūnam īmahe sakhibhyaḥ 52acchā vaḥ agnim avase 52devam gāsi sa naḥ vasuḥ 52rāsat putraḥ ṛṣūṇām 52ṛtāvā parṣati dviṣaḥ 52sa hi satyaḥ yam pūrve cit 52devāsaḥ cit yam īdhire 52hotāram mandrajihvam it 52sudītibhiḥ vibhāvasum 52sa naḥ dhītī variṣThayā 52śreṣThayā ca sumatyā 52agne rāyaḥ didīhi naḥ 52suvṛktibhiḥ vareṇya 52agniḥ deveṣu rājati 52agniḥ marteṣu āviśan 52agniḥ naḥ havyavāhanaḥ 52agnim dhībhiḥ saparyata 52agniḥ tuviśravastamam 52tuvibrahmāṇam uttamam 52atūrtam śrāvayatpatim 52putram dadāti dāśuṣe 52agniḥ dadāti satpatim 52sāsāha yaḥ yudhā nṛbhiḥ 52agniḥ atyam raghuṣyadam 52jetāram aparājitam 52yat vāhiṣTham tat agnaye 52bṛhat arca vibhāvaso 52mahiṣī iva tvat rayiḥ 52tvat vājāḥ ut īrate 52tava dyumantaḥ arcayaḥ 52grāvā iva ucyate bṛhat 52uta u te tanyatuḥ yathā 52svānaḥ arta tmanā divaḥ 52evā agnim vasūyavaḥ 52sahasānam vavandima 52sa naḥ viśvāḥ ati dviṣaḥ 52parṣat nāvā iva sukratuḥ 52agne pāvaka rociṣā 52mandrayā deva jihvayā 52ā devān vakṣi yakṣi ca 52tam tvā ghṛtasno īmahe 52citrabhāno svardṛśam 52devān ā vītaye vaha 52vītihotram tvā kave 52dyumantam sam idhīmahi 52agne bṛhantam adhvare 52agne viśvebhiḥ ā gahi 52devebhiḥ havyadātaye 52hotāram tvā vṛṇīmahe 52yajamānāya sunvate 52ā agne suvīryam vaha 52devaiḥ ā satsi barhiṣi 52samidhānaḥ sahasrajit 52agne dharmāṇi puṣyasi 52devānām dūtaḥ ukthyaḥ 52ni agnim jātavedasam 52hotravāham yaviṣThyam 52dadhātā devam ṛtvijam 52pra yajñaḥ etu ānuṣak 52adyā devavyacastamaḥ 52stṛṇīta barhiḥ āsade 52ā idam marutaḥ aśvinā 52mitraḥ sīdantu varuṇaḥ 52devāsaḥ sarvayā viśā 52anasvantā satpatiḥ māmahe me 52gāvā cetiṣThaḥ asuraḥ maghonaḥ 52traivṛṣṇaḥ agne daśabhiḥ sahasraiḥ 52vaiśvānara tryaruṇaḥ ciketa 52yaḥ me śatā ca viṁśatim ca gonām 52harī ca yuktā sudhurā dadāti 52vaiśvānara suṣTutaḥ vāvṛdhānaḥ 52agne yaccha tryaruṇāya śarma 52evā te agne sumatim cakānaḥ 52naviṣThāya navamam trasadasyuḥ 52yaḥ me giraḥ tuvijātasya pūrvīḥ 52yuktena abhi tryaruṇaḥ gṛṇāti 52yaḥ me iti pravocati 52aśvamedhāya sūraye 52dadat ṛcā sanim yate 52dadat medhām ṛtāyate 52yasya mā paruṣāḥ śatam 52uddharṣayanti ukṣaṇaḥ 52aśvamedhasya dānāḥ 52somāḥ iva tryāśiraḥ 52indrāgnī śatadāvni 52aśvamedhe suvīryam 52kṣatram dhārayatam bṛhat 52divi sūryam iva ajaram 52samiddhaḥ agniḥ divi śociḥ aśret 52pratyaṅ uṣasam urviyā vi bhāti 52eti prācī viśvavārā namobhiḥ 52devān īLānā haviṣā ghṛtācī 52samidhyamānaḥ amṛtasya rājasi 52haviḥ kṛṇvantam sacase svastaye 52viśvam sa dhatte draviṇam yam invasi 52ātithyam agne ni ca dhatte it puraḥ 52agne śardha mahate saubhagāya 52tava dyumnāni uttamāni santu 52sam jāspatyam suyamam ā kṛṇuṣva 52śatrūyatām abhi tiṣThā mahāṁsi 52samiddhasya pramahasaḥ 52agne vande tava śriyam 52vṛṣabhaḥ dyumnavān asi 52sam adhvareṣu idhyase 52samiddhaḥ agne āhuta 52devān yakṣi svadhvara 52tvam hi havyavāT asi 52ā juhotā duvasyata 52agnim prayati adhvare 52vṛṇīdhvam havyavāhanam 52trī aryamā manuṣaḥ devatātā 52trī rocanā divyā dhārayanta 52arcanti tvā marutaḥ pūtadakṣāḥ 52tvam eṣām ṛṣiḥ indra asi dhīraḥ 52anu yat īm marutaḥ mandasānam 52ārcan indram papivāṁsam sutasya 52ā adatta vajram abhi yat ahim han 52apaḥ yahvīḥ asṛjat sartavai u 52uta brahmāṇaḥ marutaḥ me asya 52indraḥ somasya suṣutasya peyāḥ 52tat hi havyam manuṣe gāḥ avindat 52ahan ahim papivān indraḥ asya 52āt rodasī vitaram vi skabhāyat 52saṁvivyānaḥ cit bhiyase mṛgam kar 52jigartim indraḥ apajargurāṇaḥ 52prati śvasantam ava dānavam han 52adha kratvā maghavan tubhyam devāḥ 52anu viśve adaduḥ somapeyam 52yat sūryasya haritaḥ patantīḥ 52puraḥ satīḥ uparāḥ etaśe kar 52nava yat asya navatim ca bhogān 52sākam vajreṇa maghavā vivṛścat 52arcanti indram marutaḥ sadhasthe 52traiṣTubhena vacasā bādhata dyām 52sakhā sakhye apacat tūyam agniḥ 52asya kratvā mahiṣā trī śatāni 52trī sākam indraḥ manuṣaḥ sarāṁsi 52sutam pibat vṛtrahatyāya somam 52trī yat śatā mahiṣāṇām aghaḥ māḥ 52trī sarāṁsi maghavā somyā apāḥ 52kāram na viśve ahvanta devāḥ 52bharam indrāya yat ahim jaghāna 52uśanā yat sahasyaīḥ ayātam 52gṛham indra jūjuvānebhiḥ aśvaiḥ 52vanvānaḥ atra saratham yayātha 52kutsena devaiḥ avanoḥ ha śuṣṇam 52pra anyat cakram avṛhaḥ sūryasya 52kutsāya anyat varivaḥ yātave akar 52anāsaḥ dasyūn amṛṇaḥ vadhena 52ni duryoṇe āvṛṇak mṛdhravācaḥ 52stomāsaḥ tvā gaurivīteḥ avardhan 52arandhayaḥ vaidathināya piprum 52ā tvām ṛjiśvā sakhyāya cakre 52pacan paktīḥ apibaḥ somam asya 52navagvāsaḥ sutasomāsaḥ indram 52daśagvāsaḥ abhi arcanti arkaiḥ 52gavyam cit ūrvam apidhānavantam 52tam cit naraḥ śaśamānāḥ apa vran 52kathā u nu te pari carāṇi vidvān 52vīryā maghavan yā cakartha 52yā ca u nu navyā kṛṇavaḥ śaviṣTha 52pra it u tā te vidatheṣu bravāma 52etā viśvā cakṛvān indra bhūri 52aparītaḥ januṣā vīryeṇa 52yā cit nu vajrin kṛṇavaḥ dadhṛṣvān 52na te vartā taviṣyāḥ asti tasyāḥ 52indra brahma kriyamāṇā juṣasva 52yā te śaviṣTha navyā akarma 52vastrā iva bhadrā sukṛtā vasūyuḥ 52ratham na dhīraḥ svapāḥ atakṣam 53kva sya vīraḥ kaḥ apaśyat indram 53sukharatham īyamānam haribhyām 53yaḥ rāyā vajrī sutasomam icchan 53tat okaḥ gantā puruhūtaḥ ūtī 53ava acacakṣam padam asya sasvar 53ugram nidhātuḥ anu āyam icchan 53apṛccham anyān uta te me āhuḥ 53indram naraḥ bubudhānāḥ aśema 53pra nu vayam sute yā te kṛtāni 53indra bravāma yāni naḥ jujoṣaḥ 53vedat avidvān śṛṇavat ca vidvān 53vahate ayam maghavā sarvasenaḥ 53sthiram manaḥ cakṛṣe jātaḥ indra 53veṣi it ekaḥ yudhaye bhūyasaḥ cit 53aśmānam cit śavasā didyutaḥ vi 53vidaḥ gavām ūrvam usriyāṇām 53paraḥ yat tvam paramaḥ ājaniṣThāḥ 53parāvati śrutyam nāma bibhrat 53ataḥ cit indrāt abhayanta devāḥ 53viśvāḥ apaḥ ajayat dāsapatnīḥ 53tubhya it ete marutaḥ suśevāḥ 53arcanti arkam sunvanti andhaḥ 53ahim ohānam apaḥ āśayānam 53pra māyābhiḥ māyinam sakṣat indraḥ 53vi sū mṛdhaḥ januṣā dānam invan 53ahan gavā maghavan saṁcakānaḥ 53atrā dāsasya namuceḥ śiraḥ yat 53avartayaḥ manave gātum icchan 53yujam hi mām akṛthāḥ āt it indra 53śiraḥ dāsasya namuceḥ mathāyan 53aśmānam cit svaryam vartamānam 53pra cakriyā iva rodasī marudbhyaḥ 53striyaḥ hi dāsaḥ āyudhāni cakre 53kim mā karan abalāḥ asya senāḥ 53antar hi akhyat ubhe asya dhene 53atha upa pra ait yudhaye dasyum indraḥ 53sam atra gāvaḥ abhitaḥ anavanta 53iheha vatsaiḥ viyutāḥ yat āsan 53sam tāḥ indraḥ asṛjat asya śākaiḥ 53yat īm somāsaḥ suṣutāḥ amandan 53yat īm somāḥ babhrudhūtāḥ amandan 53aroravīt vṛṣabhaḥ sādaneṣu 53puraṁdaraḥ papivān indraḥ asya 53punar gavām adadāt usriyāṇām 53bhadram idam ruśamāḥ agne akran 53gavām catvāri dadataḥ sahasrā 53ṛṇaṁcayasya prayatā maghāni 53prati agrabhīṣma nṛtamasya nṛṇām 53supeśasam mā ava sṛjanti astam 53gavām sahasraiḥ ruśamāsaḥ agne 53tīvrāḥ indram amamanduḥ sutāsaḥ 53aktoḥ vyuṣTau paritakmyāyāḥ 53aucchat sā rātrī paritakmyā yā 53ṛṇaṁcaye rājani ruśamānām 53atyaḥ na vājī raghuḥ ajyamānaḥ 53babhruḥ catvāri asanat sahasrā 53catuḥsahasram gavyasya paśvaḥ 53prati agrabhīṣma ruśameṣu agne 53gharmaḥ cit taptaḥ pravṛje yaḥ āsīt 53ayasmayaḥ tam u ā adāma viprāḥ 53indraḥ rathāya pravatam kṛṇoti 53yam adhyasthāt maghavā vājayantam 53yūthā iva paśvaḥ vi unoti gopāḥ 53ariṣTaḥ yāti prathamaḥ siṣāsan 53ā pra drava harivaḥ mā vi venaḥ 53piśaṅgarāte abhi naḥ sacasva 53nahi tvat indra vasyaḥ anyat asti 53amenān cit janivataḥ cakartha 53ut yat sahaḥ sahasaḥ ā ajaniṣTa 53dediṣTe indraḥ indriyāṇi viśvā 53pra acodayat sudughāḥ vavre antar 53vi jyotiṣā saṁvavṛtvat tamaḥ avar 53anavaḥ te ratham aśvāya takṣan 53tvaṣTā vajram puruhūta dyumantam 53brahmāṇaḥ indram mahayantaḥ arkaiḥ 53avardhayan ahaye hantavai u 53vṛṣṇe yat te vṛṣaṇaḥ arkam arcān 53indra grāvāṇaḥ aditiḥ sajoṣāḥ 53anaśvāsaḥ ye pavayaḥ arathāḥ 53indreṣitāḥ abhi avartanta dasyūn 53pra te pūrvāṇi karaṇāni vocam 53pra nūtanā maghavan yā cakartha 53śaktīvaḥ yat vibharāḥ rodasī ubhe 53jayan apaḥ manave dānucitrāḥ 53tat it nu te karaṇam dasma vipra 53ahim yat ghnan ojaḥ atra amimīthāḥ 53śuṣṇasya cit pari māyāḥ agṛbhṇāḥ 53prapitvam yan apa dasyūn asedhaḥ 53tvam apaḥ yadave turvaśāya 53aramayaḥ sudughāḥ pāraḥ indra 53ugram ayātam avahaḥ ha kutsam 53sam ha yat vām uśanā aranta devāḥ 53indrākutsā vahamānā rathena 53ā vām atyāḥ api karṇe vahantu 53niḥ sīm adbhyaḥ dhamathaḥ niḥ sadhasthāt 53maghonaḥ hṛdaḥ varathaḥ tamāṁsi 53vātasya yuktān suyujaḥ cit aśvān 53kaviḥ cit eṣaḥ ajagan avasyuḥ 53viśve te atra marutaḥ sakhāyaḥ 53indra brahmāṇi taviṣīm avardhan 53sūraḥ cit ratham paritakmyāyām 53pūrvam karat uparam jūjuvāṁsam 53bharat cakram etaśaḥ sam riṇāti 53puraḥ dadhat saniṣyati kratum naḥ 53ā ayam janāḥ abhicakṣe jagāma 53indraḥ sakhāyam sutasomam icchan 53vadan grāvā ava vedim bhriyāte 53yasya jīram adhvaryavaḥ caranti 53ye cākananta cākananta nū te 53martāḥ amṛta mā u te aṁhaḥ ā aran 53vāvandhi yajyūn uta teṣu dhehi 53ojaḥ janeṣu yeṣu te syāma 53adardar utsam asṛjaḥ vi khāni 53tvam arṇavān badbadhānān aramṇāḥ 53mahāntam indra parvatam vi yat var 53sṛjaḥ vi dhārāḥ ava dānavam han 53tvam utsān ṛtubhiḥ badbadhānān 53araṁhaḥ ūdhar parvatasya vajrin 53ahim cit ugra prayutam śayānam 53jaghanvān indra taviṣīm adhatthāḥ 53tyasya cit mahataḥ niḥ mṛgasya 53vadhar jaghāna taviṣībhiḥ indraḥ 53yaḥ ekaḥ it apratiḥ manyamānaḥ 53āt asmāt anyaḥ ajaniṣTa tavyān 53tyam cit eṣām svadhayā madantam 53mihaḥ napātam suvṛdham tamogām 53vṛṣaprabharmā dānavasya bhāmam 53vajreṇa vajrī ni jaghāna śuṣṇam 53tyam cit asya kratubhiḥ niṣattam 53amarmaṇaḥ vidat it asya marma 53yat īm sukṣatra prabhṛtā madasya 53yuyutsantam tamasi harmye dhāḥ 53tyam cit itthā katpayam śayānam 53asūrye tamasi vāvṛdhānam 53tam cit mandānaḥ vṛṣabhaḥ sutasya 53uccaiḥ indraḥ apagūryā jaghāna 53ut yat indraḥ mahate dānavāya 53vadhar yamiṣTa sahaḥ apratītam 53yat īm vajrasya prabhṛtau dadābha 53viśvasya jantoḥ adhamam cakāra 53tyam cit arṇam madhupam śayānam 53asinvam vavram mahi ā adat ugraḥ 53apādam atram mahatā vadhena 53ni duryoṇe āvṛṇak mṛdhravācam 53kaḥ asya śuṣmam taviṣīm varāte 53ekaḥ dhanā bharate apratītaḥ 53ime cit asya jrayasaḥ nu devī 53indrasya ojasaḥ bhiyasā jihāte 53ni asmai devī svadhitiḥ jihīte 53indrāya gātuḥ uśatī iva yeme 53sam yat ojaḥ yuvate viśvam ābhiḥ 53anu svadhāvne kṣitayaḥ namanta 53ekam nu tvā satpatim pāñcajanyam 53jātam śṛṇomi yaśasam janeṣu 53tam me jagṛbhre āśasaḥ naviṣTham 53doṣā vastoḥ havamānāsaḥ indram 53evā hi tvām ṛtuthā yātayantam 53maghā viprebhyaḥ dadatam śṛṇomi 53kim te brahmāṇaḥ gṛhate sakhāyaḥ 53ye tvāyā nidadhuḥ kāmam indra 53mahi mahe tavase dīdhye nṛṛn 53indrāya itthā tavase atavyān 53yaḥ asmai sumatim vājasātau 53stutaḥ jane samaryaḥ ciketa 53sa tvam naḥ indra dhiyasānaḥ arkaiḥ 53harīṇām vṛṣan yoktram aśreḥ 53yāḥ itthā maghavan anu joṣam 53vakṣaḥ abhi pra aryaḥ sakṣi janān 53na te te indra abhi asmat ṛṣva 53ayuktāsaḥ abrahmatā yat asan 53tiṣThā ratham adhi tam vajrahasta 53ā raśmim deva yamase svaśvaḥ 53purū yat te indra santi ukthā 53gave cakartha urvarāsu yudhyan 53tatakṣe sūryāya cit okasi sve 53vṛṣā samatsu dāsasya nāma cit 53vayam te te indra ye ca naraḥ 53śardhaḥ jajñānāḥ yātāḥ ca rathāḥ 53ā asmān jagamyāt ahiśuṣma satvā 53bhagaḥ na havyaḥ prabhṛtheṣu cāruḥ 53papṛkṣeṇyam indra tve hi ojaḥ 53nṛmṇāni ca nṛtamānaḥ amartaḥ 53sa naḥ enīm vasavānaḥ* rayim dāḥ 53pra aryaḥ stuṣe tuvimaghasya dānam 53evā naḥ indra ūtibhiḥ ava 53pāhi gṛṇataḥ śūra kārūn 53uta tvacam dadataḥ vājasātau 53piprīhi madhvaḥ suṣutasya cāroḥ 53uta tye mā paurukutsyasya sūreḥ 53trasadasyoḥ hiraṇinaḥ rarāṇāḥ 53vahantu mā daśa śyetāsaḥ asya 53gairikṣitasya kratubhiḥ nu saśce 53uta tye mā mārutāśvasya śoṇāḥ 53kratvāmaghāsaḥ vidathasya rātau 53sahasrā me cyavatānaḥ dadānaḥ 53ānūkam aryaḥ vapuṣe na ārcat 53uta tye mā dhvanyasya juṣTāḥ 53lakṣmaṇyasya surucaḥ yatānāḥ 53mahnā rāyaḥ saṁvaraṇasya ṛṣeḥ 53vrajam na gāvaḥ prayatāḥ api gman 53ajātaśatrum ajarā svarvatī 53anu svadhā amitā dasmam īyate 53sunotana pacata brahmavāhase 53puruṣTutāya prataram dadhātana 53ā yaḥ somena jaTharam apiprata 53amandata maghavā madhvaḥ andhasaḥ 53yat īm mṛgāya hantave mahāvadhaḥ 53sahasrabhṛṣTim uśanā vadham yamat 53yaḥ asmai ghraṁse uta vā yaḥ ūdhani 53somam sunoti bhavati dyumān aha 53apāpa śakraḥ tatanuṣTim ūhati 53tanūśubhram maghavā yaḥ kavāsakhaḥ 53yasya avadhīt pitaram yasya mātaram 53yasya śakraḥ bhrātaram na ataḥ īṣate 53veti it u asya prayatā yataṁkaraḥ 53na kilbiṣāt īṣate vasvaḥ ākaraḥ 53na pañcabhiḥ daśabhiḥ vaṣTi ārabham 53na asunvatā sacate puṣyatā cana 53jināti vā it amuyā hanti vā dhuniḥ 53ā devayum bhajati gomati vraje 53vitvakṣaṇaḥ samṛtau cakramāsajaḥ 53asunvataḥ viṣuṇaḥ sunvataḥ vṛdhaḥ 53indraḥ viśvasya damitā vibhīṣaṇaḥ 53yathāvaśam nayati dāsam āryaḥ 53sam īm paṇeḥ ajati bhojanam muṣe 53vi dāśuṣe bhajati sūnaram vasu 53durge cana dhriyate viśvaḥ ā puru 53janaḥ yaḥ asya taviṣīm acukrudhat 53sam yat janau sudhanau viśvaśardhasau 53avet indraḥ maghavā goṣu śubhriṣu 53yujam hi anyam akṛta pravepanī 53ut īm gavyam sṛjate satvabhiḥ dhuniḥ 53sahasrasām āgniveśim gṛṇīṣe 53śatrim agne upamām ketum aryaḥ 53tasmai āpaḥ saṁyataḥ pīpayanta 53tasmin kṣatram amavat tveṣam astu 53yaḥ te sādhiṣThaḥ avase 53indra kratuḥ tam ā bhara 53asmabhyam carṣaṇīsaham 53sasnim vājeṣu duṣTaram 53yat indra te catasraḥ 53yat śūra santi tisraḥ 53yat vā pañca kṣitīnām 53avaḥ tat su naḥ ā bhara 53ā te avaḥ vareṇyam 53vṛṣantamasya hūmahe 53vṛṣajūtiḥ hi jajñiṣe 53ābhūbhiḥ indra turvaṇiḥ 53vṛṣā hi asi rādhase 53jajñiṣe vṛṣṇi te śavaḥ 53svakṣatram te dhṛṣat manaḥ 53satrāham indra pauṁsyam 53tvam tam indra martyam 53amitrayantam adrivaḥ 53sarvarathā śatakrato 53ni yāhi śavasaḥ pate 53tvām it vṛtrahantama 53janāsaḥ vṛktabarhiṣaḥ 53ugram pūrvīṣu pūrvyam 53havante vājasātaye 53asmākam indra duṣTaram 53puroyāvānam ājiṣu 53sayāvānam dhanedhane 53vājayantam avā ratham 53asmākam indra ā ihi naḥ 53ratham avā puraṁdhyā 53vayam śaviṣTha vāryam 53divi śravaḥ dadhīmahi 53divi stomam manāmahe 53saḥ ā gamat indraḥ yaḥ vasūnām 53ciketat dātum dāmanaḥ rayīṇām 53dhanvacaraḥ na vaṁsagaḥ tṛṣāṇaḥ 53cakamānaḥ pibatu dugdham aṁśum 53ā te hanū harivaḥ śūra śipre 53ruhat somaḥ na parvatasya pṛṣThe 53anu tvā rājan arvataḥ na hinvan 53gīrbhiḥ madema puruhūta viśve 53cakram na vṛttam puruhūta vepate 53manaḥ bhiyā me amateḥ it adrivaḥ 53rathāt adhi tvā jaritā sadāvṛdha 53kuvit nu stoṣat maghavan purūvasuḥ 53eṣa grāvā iva jaritā te indra 53iyarti vācam bṛhat āśuṣāṇaḥ 53pra savyena maghavan yaṁsi rāyaḥ 53pra dakṣiṇit harivaḥ mā vi venaḥ 53vṛṣā tvā vṛṣaṇam vardhatu dyauḥ 53vṛṣā vṛṣabhyām vahase haribhyām 53sa naḥ vṛṣā vṛṣarathaḥ suśipra 53vṛṣakrato vṛṣā vajrin bhare dhāḥ 53yaḥ rohitau vājinau vājinīvān 53tribhiḥ śataiḥ sacamānau adiṣTa 53yūne sam asmai kṣitayaḥ namantām 53śrutarathāya marutaḥ duvoyā 53sam bhānunā yatate sūryasya 53ājuhvānaḥ ghṛtapṛṣThaḥ svañcāḥ 53tasmai amṛdhrāḥ uṣasaḥ vi ucchān 53yaḥ indrāya sunavāma iti āha 53samiddhāgniḥ vanavat stīrṇabarhiḥ 53yuktagrāvā sutasomaḥ jarāte 53grāvāṇaḥ yasya iṣiram vadanti 53ayat adhvaryuḥ haviṣā ava sindhum 53vadhūḥ iyam patim icchantī eti 53yaḥ īm vahāte mahiṣīm iṣirām 53ā asya śravasyāt rathaḥ ā ca ghoṣāt 53purū sahasrā pari vartayāte 53na sa rājā vyathate yasmin indraḥ 53tīvram somam pibati gosakhāyam 53ā satvanaiḥ ajati hanti vṛtram 53kṣeti kṣitīḥ subhagaḥ nāma puṣyan 53puṣyāt kṣeme abhi yoge bhavāti 53ubhe vṛtau saṁyatī sam jayāti 53priyaḥ sūrye priyaḥ agnā bhavāti 53yaḥ indrāya sutasomaḥ dadāśat 53uroḥ te indra rādhasaḥ 53vibhvī rātiḥ śatakrato 53adhā naḥ viśvacarṣaṇe 53dyumnā sukṣatra maṁhaya 53yat īm indra śravāyyam 53iṣam śaviṣTha dadhiṣe 53paprathe dīrghaśruttamam 53hiraṇyavarṇa duṣTaram 53śuṣmāsaḥ ye te adrivaḥ 53mehanā ketasāpaḥ 53ubhā devau abhiṣTaye 53divaḥ ca gmaḥ ca rājathaḥ 53uta u naḥ asya kasya cit 53dakṣasya tava vṛtrahan 53asmabhyam nṛmṇam ā bhara 53asmabhyam nṛmaṇasyase 53nū te ābhiḥ abhiṣTibhiḥ 53tava śarman śatakrato 53indra syāma sugopāḥ 53śūra syāma sugopāḥ 53yat indra citra mehanā 53asti tvādātam adrivaḥ 53rādhaḥ tat naḥ vidadvaso 53ubhayāhasti ā bhara 53yat manyase vareṇyam 53indra dyukṣam tat ā bhara 53vidyāma tasya te vayam 53akūpārasya dāvane 53yat te ditsu prarādhyam 53manaḥ asti śrutam bṛhat 53tena dṛLhā cit adrivaḥ 53ā vājam darṣi sātaye 53maṁhiṣTham vaḥ maghonām 53rājānam carṣaṇīnām 53indram upa praśastaye 53pūrvībhiḥ jujuṣe giraḥ 53asmai it kāvyam vacaḥ 53uktham indrāya śaṁsyam 53tasmai u brahmavāhase 53giraḥ vardhanti atrayaḥ 53giraḥ śumbhanti atrayaḥ 54ā yāhi adribhiḥ sutam 54somam somapate piba 54vṛṣan indra vṛṣabhiḥ vṛtrahantama 54vṛṣā grāvā vṛṣā madaḥ 54vṛṣā somaḥ ayam sutaḥ 54vṛṣan indra vṛṣabhiḥ vṛtrahantama 54vṛṣā tvā vṛṣaṇam huve 54vajrin citrābhiḥ ūtibhiḥ 54vṛṣan indra vṛṣabhiḥ vṛtrahantama 54ṛjīṣī vajrī vṛṣabhaḥ turāṣāT 54śuṣmī rājā vṛtrahā somapāvā 54yuktvā haribhyām upa yāsat arvāṅ 54mādhyaṁdine savane matsat indraḥ 54yat tvā sūrya svarbhānuḥ 54tamasā avidhyat āsuraḥ 54akṣetravit yathā mugdhaḥ 54bhuvanāni adīdhayuḥ 54svarbhānoḥ adha yat indra māyāḥ 54avaḥ divaḥ vartamānāḥ avāhan 54gūLham sūryam tamasā apavratena 54turīyeṇa brahmaṇā avindat atriḥ 54mā mām imam tava santam atre 54irasyā drugdhaḥ bhiyasā ni gārīt 54tvam mitraḥ asi satyarādhāḥ 54tau mā iha avatam varuṇaḥ ca rājā 54grāvṇaḥ brahmā yuyujānaḥ saparyan 54kīriṇā devān namasā upaśikṣan 54atriḥ sūryasya divi cakṣuḥ ā adhāt 54svarbhānoḥ apa māyāḥ aghukṣat 54yam vai sūryam svarbhānuḥ 54tamasā avidhyat āsuraḥ 54atrayaḥ tam anu avindan 54nahi anye aśaknuvan 54kaḥ nu vām mitrāvaruṇau ṛtāyan 54divaḥ vā mahaḥ pārthivasya vā de 54ṛtasya vā sadasi trāsīthām naḥ 54yajñāyate vā paśuṣaḥ na vājān 54te naḥ mitraḥ varuṇaḥ aryamā āyuḥ 54indraḥ ṛbhukṣāḥ marutaḥ juṣanta 54namobhiḥ vā ye dadhate suvṛktim 54stomam rudrāya mīLhuṣe sajoṣāḥ 54ā vām yeṣThā aśvinā huvadhyai 54vātasya patman rathyasya puṣTau 54uta vā divaḥ asurāya manma 54pra andhāṁsi iva yajyave bharadhvam 54pra sakṣaṇaḥ divyaḥ kaṇvahotā 54tritaḥ divaḥ sajoṣāḥ vātaḥ agniḥ 54pūṣā bhagaḥ prabhṛthe viśvabhojāḥ 54ājim na jagmuḥ āśvaśvatamāḥ 54pra vaḥ rayim yuktāśvam bharadhvam 54rāyaḥ eṣe avase dadhīta dhīḥ 54suśevaḥ evaiḥ auśijasya hotā 54ye vaḥ evāḥ marutaḥ turāṇām 54pra vaḥ vāyum rathayujam kṛṇudhvam 54pra devam vipram panitāram arkaiḥ 54iṣudhyavaḥ ṛtasāpaḥ puraṁdhīḥ 54vasvīḥ naḥ atra patnīḥ ā dhiye dhuḥ 54upa vaḥ eṣe vandyebhiḥ śūṣaiḥ 54pra yahvī divaḥ citayadbhiḥ arkaiḥ 54uṣāsānaktā viduṣī iva viśvam 54ā hā vahataḥ martyāya yajñam 54abhi vaḥ arce poṣyāvataḥ nṛṛn 54vāstoḥ patim tvaṣTāram rarāṇaḥ 54dhanyā sajoṣāḥ dhiṣaṇā namobhiḥ 54vanaspatīn oṣadhīḥ rāyaḥ eṣe 54tuje naḥ tane parvatāḥ santu 54svaitavaḥ ye vasavaḥ na vīrāḥ 54panitaḥ āptyaḥ yajataḥ sadā naḥ 54vardhāt naḥ śaṁsam naryaḥ abhiṣTau 54vṛṣṇaḥ astoṣi bhūmyasya garbham 54tritaḥ napātam apām suvṛkti 54gṛṇīte agniḥ etarī na śūṣaiḥ 54śociṣkeśaḥ ni riṇāti vanā 54kathā mahe rudriyāya bravāma 54kat rāye cikituṣe bhagāya 54āpaḥ oṣadhīḥ uta naḥ avantu 54dyauḥ vanā girayaḥ vṛkṣakeśāḥ 54śṛṇotu naḥ ūrjām patiḥ giraḥ sa 54nabhaḥ tarīyān iṣiraḥ parijmā 54śṛṇvantu āpaḥ puraḥ na śubhrāḥ 54pari srucaḥ babṛhāṇasya adreḥ 54vidā cit nu mahāntaḥ ye vaḥ evāḥ 54bravāma dasmāḥ vāryam dadhānāḥ 54vayaḥ cana subhvaḥ ā ava yanti 54kṣubhā martam anuyatam vadhasnaiḥ 54ā daivyāni pārthivāni janma 54apaḥ ca acchā sumakhāya vocam 54vardhantām dyāvaḥ giraḥ candrāgrāḥ 54udā vardhantām abhiṣātāḥ arṇāḥ 54padepade me jarimā ni dhāyi 54varūtrī vā śakrā yā pāyubhiḥ ca 54siṣaktu mātā mahī rasā naḥ 54smat sūribhiḥ ṛjuhastā ṛjuvaniḥ 54kathā dāśema namasā sudānūn 54evayā marutaḥ acchoktau 54praśravasaḥ marutaḥ acchoktau 54mā naḥ ahiḥ budhnyaḥ riṣe dhāt 54asmākam bhūt upamātivaniḥ 54iti cit nu prajāyai paśumatyai 54devāsaḥ vanate martyaḥ vaḥ 54ā devāsaḥ vanate martyaḥ vaḥ 54atrā śivām tanvaḥ dhāsim asyāḥ 54jarām cit me nirṛtiḥ jagrasīta 54tām vaḥ devāḥ sumatim ūrjayantīm 54iṣam aśyāma vasavaḥ śasā goḥ 54sā naḥ sudānuḥ mṛLayantī devī 54prati dravantī suvitāya gamyāḥ 54abhi naḥ iLā yūthasya mātā 54smat nadībhiḥ urvaśī vā gṛṇātu 54urvaśī vā bṛhaddivā gṛṇānā 54abhyūrṇvānā prabhṛthasya āyoḥ 54siṣaktu naḥ ūrjavyasya puṣTeḥ 54pra śaṁtamā varuṇam dīdhitī gīḥ 54mitram bhagam aditim nūnam aśyāḥ 54pṛṣadyoniḥ pañcahotā śṛṇotu 54atūrtapanthāḥ asuraḥ mayobhuḥ 54prati me stomam aditiḥ jagṛbhyāt 54sūnum na mātā hṛdyam suśevam 54brahma priyam devahitam yat asti 54aham mitre varuṇe yat mayobhu 54ut īraya kavitamam kavīnām 54unatta enam abhi madhvā ghṛtena 54sa naḥ vasūni prayatā hitāni 54candrāṇi devaḥ savitā suvāti 54sam indra naḥ manasā neṣi gobhiḥ 54sam sūribhiḥ harivaḥ sam svasti 54sam brahmaṇā devahitam yat asti 54sam devānām sumatyā yajñiyānām 54devaḥ bhagaḥ savitā rāyaḥ aṁśaḥ 54indraḥ vṛtrasya saṁjitaḥ dhanānām 54ṛbhukṣāḥ vājaḥ uta vā puraṁdhiḥ 54avantu naḥ amṛtāsaḥ turāsaḥ 54marutvataḥ apratītasya jiṣṇoḥ 54ajūryataḥ pra bravāmā kṛtāni 54na te pūrve maghavan na aparāsaḥ 54na vīryam nūtanaḥ kaḥ cana āpa 54upa stuhi prathamam ratnadheyam 54bṛhaspatim sanitāram dhanānām 54yaḥ śaṁsate stuvate śambhaviṣThaḥ 54purūvasuḥ āgamat johuvānam 54tava ūtibhiḥ sacamānāḥ ariṣTāḥ 54bṛhaspate maghavānaḥ suvīrāḥ 54ye aśvadāḥ uta vā santi godāḥ 54ye vastradāḥ subhagāḥ teṣu rāyaḥ 54visarmāṇam kṛṇuhi vittam eṣām 54ye bhuñjate apṛṇantaḥ naḥ ukthaiḥ 54apavratān prasave vāvṛdhānān 54brahmadviṣaḥ sūryāt yāvayasva 54yaḥ ohate rakṣasaḥ devavītau 54acakrebhiḥ tam marutaḥ ni yāta 54yaḥ vaḥ śamīm śaśamānasya nindāt 54tuchyān kāmān karate siṣvidānaḥ 54tam u stuhi yaḥ sviṣuḥ sudhanvā 54yaḥ viśvasya kṣayati bheṣajasya 54yakṣvā mahe saumanasāya rudram 54namobhiḥ devam asuram duvasya 54damūnasaḥ apasaḥ ye suhastāḥ 54vṛṣṇaḥ patnīḥ nadyaḥ vibhvataṣTāḥ 54sarasvatī bṛhaddivā uta rākā 54daśasyantīḥ varivasyantu śubhrāḥ 54pra sū mahe suśaraṇāya medhām 54giram bhare navyasīm jāyamānām 54yaḥ āhanāḥ duhituḥ vakṣaṇāsu 54rūpā minānaḥ akṛṇot idam naḥ 54pra suṣTutiḥ stanayantam ruvantam 54iLaḥ patim jaritar nūnam aśyāḥ 54yaḥ abdimān udanimān iyarti 54pra vidyutā rodasī ukṣamāṇaḥ 54eṣa stomaḥ mārutam śardhaḥ acchā 54rudrasya sūnūn yuvanyūn ut aśyāḥ 54kāmaḥ rāye havate mā svasti 54upa stuhi pṛṣadaśvān ayāsaḥ 54pra eṣa stomaḥ pṛthivīm antarikṣam 54vanaspatīn oṣadhīḥ rāye aśyāḥ 54devodevaḥ suhavaḥ bhūtu mahyam 54mā naḥ mātā pṛthivī durmatau dhāt 54urau devāḥ anibādhe syāma 54sam aśvinoḥ avasā nūtanena 54mayobhuvā supraṇītī gamema 54ā naḥ rayim vahatam ā uta vīrān 54ā viśvāni amṛtā saubhagāni 54ā dhenavaḥ payasā tūrṇyarthāḥ 54amardhantīḥ upa naḥ yantu madhvā 54mahaḥ rāye bṛhatīḥ sapta vipraḥ 54mayobhuvaḥ jaritā johavīti 54ā suṣTutī namasā vartayadhyai 54dyāvā vājāya pṛthivī amṛdhre 54pitā mātā madhuvacāḥ suhastā 54bharebhare naḥ yaśasau aviṣTām 54adhvaryavaḥ cakṛvāṁsaḥ madhūni 54pra vāyave bharata cāru śukram 54hotā iva naḥ prathamaḥ pāhi asya 54deva madhvaḥ rarimā te madāya 54daśa kṣipaḥ yuñjate bāhū adrim 54somasya yā śamitārā suhastā 54madhvaḥ rasam sugabhastiḥ giriṣThām 54caniścadat duduhe śukram aṁśuḥ 54asāvi te jujuṣāṇāya somaḥ 54kratve dakṣāya bṛhate madāya 54harī rathe sudhurā yoge arvāk 54indra priyā kṛṇuhi hūyamānaḥ 54ā naḥ mahīm aramatim sajoṣāḥ 54gnām devīm namasā rātahavyām 54madhoḥ madāya bṛhatīm ṛtajñām 54ā agne vaha pathibhiḥ devayānaiḥ 54añjanti yam prathayantaḥ na viprāḥ 54vapāvantam na agninā tapantaḥ 54pituḥ na putraḥ upasi preṣThaḥ 54ā gharmaḥ agnim ṛtayan asādi 54acchā mahī bṛhatī śaṁtamā gīḥ 54dūtaḥ na gantu aśvinā huvadhyai 54mayobhuvā sarathā ā yātam arvāk 54gantam nidhim dhuram āṇiḥ na nābhim 54pra tavyasaḥ namauktim turasya 54aham pūṣṇaḥ uta vāyoḥ adikṣi 54yā rādhasā coditārā matīnām 54yā vājasya draviṇodau uta tman 54ā nāmabhiḥ marutaḥ vakṣi viśvān 54ā rūpebhiḥ jātavedaḥ huvānaḥ 54yajñam giraḥ jarituḥ suṣTutim ca 54viśve ganta marutaḥ viśve ūtī 54ā naḥ divaḥ bṛhataḥ parvatāt ā 54sarasvatī yajatā gantu yajñam 54havam devī jujuṣāṇā ghṛtācī 54śagmām naḥ vācam uśatī śṛṇotu 54ā vedhasam nīlapṛṣTham bṛhantam 54bṛhaspatim sadane sādayadhvam 54sādadyonim dame ā dīdivāṁsam 54hiraṇyavarṇam aruṣam sapema 54ā dharṇasiḥ bṛhaddivaḥ rarāṇaḥ 54viśvebhiḥ gantu omabiḥ huvānaḥ 54gnāḥ vasānaḥ oṣadhīḥ amṛdhraḥ 54tridhātuśṛṅgaḥ vṛṣabhaḥ vayodhāḥ 54mātuḥ pade parame śukre āyoḥ 54vipanyavaḥ rāspirāsaḥ agman 54suśevyam namasā rātahavyāḥ 54śiśum mṛjanti āyavaḥ na vāse 54bṛhat vayaḥ bṛhate tubhyam agne 54dhiyājuraḥ mithunāsaḥ sacanta 54devodevaḥ suhavaḥ bhūtu mahyam 54mā naḥ mātā pṛthivī durmatau dhāt 54urau devāḥ anibādhe syāma 54sam aśvinoḥ avasā nūtanena 54mayobhuvā supraṇītī gamema 54ā naḥ rayim vahatam ā uta vīrān 54ā viśvāni amṛtā saubhagāni 54tam pratnathā pūrvathā viśvathā imathā 54jyeṣTḥatātim barhiṣadam svarvidam 54pratīcīnam vṛjanam dohase girā 54āśum jayantam anu yāsu vardhase 54śriye sudṛśīḥ uparasya yāḥ svar 54virocamānaḥ kakubhām acodate 54sugopāḥ asi na dabhāya sukrato 54paraḥ māyābhiḥ ṛte āsa nāma te 54atyam haviḥ sacate sat ca dhātu ca 54ariṣTagātuḥ sa hotā sahobhariḥ 54prasarsrāṇaḥ anu barhiḥ vṛṣā śiśuḥ 54madhye yuvā ajaraḥ visruhā hitaḥ 54pra vaḥ ete suyujaḥ yāman iṣTaye 54nīcīḥ amuṣmai yamyaḥ ṛtāvṛdhaḥ 54suyantubhiḥ sarvaśāsaiḥ abhīśubhiḥ 54kriviḥ nāmāni pravaṇe muṣāyati 54saṁjarbhurāṇaḥ tarubhiḥ sutegṛbham 54vayākinam cittagarbhāsu susvaruḥ 54dhāravākeṣu ṛjugātha śobhase 54vardhasva patnīḥ abhi jīvaḥ adhvare 54yādṛk eva dadṛśe tādṛk ucyate 54sam chāyayā dadhire sidhrayā apsu ā 54mahīm asmabhyam uruṣām uru jrayaḥ 54bṛhat suvīram anapacyutam sahaḥ 54veti agruḥ janivān vai ati spṛdhaḥ 54samaryatā manasā sūryaḥ kaviḥ 54ghraṁsam rakṣantam pari viśvataḥ gayam 54asmākam śarma vanavat svāvasuḥ 54jyāyāṁsam asya yatunasya ketunā 54ṛṣisvaram carati yāsu nāma te 54yādṛśmin dhāyi tam apasyayā vidat 54yaḥ u svayam vahate sa u aram karat 54samudram āsām ava tasthe agrimā 54na riṣyati savanam yasmin āyatā 54atrā na hārdi kravaṇasya rejate 54yatrā matiḥ vidyate pūtabandhanī 54sa hi kṣatrasya manasasya cittibhiḥ 54evāvadasya yajatasya sadhreḥ 54avatsārasya spṛṇavāma raṇvabhiḥ 54śaviṣTham vājam viduṣā cit ardhyam 54śyenaḥ āsām aditiḥ kakṣyaḥ madaḥ 54viśvavārasya yajatasya māyinaḥ 54sam anyamanyam arthayanti etave 54viduḥ viṣāṇam paripānam anti te 54sadāpṛṇaḥ yajataḥ vi dviṣaḥ vadhīt 54bāhuvṛktaḥ śrutavit taryaḥ vaḥ sacā 54ubhā sa varā prati eti bhāti ca 54yat īm gaṇam bhajate suprayāvabhiḥ 54sutambharaḥ yajamānasya satpatiḥ 54viśvāsām ūdhar sa dhiyām udañcanaḥ 54bharat dhenuḥ rasavat śiśriye payaḥ 54anubruvāṇaḥ adhi eti na svapan 54yaḥ jāgāra tam ṛcaḥ kāmayante 54yaḥ jāgāra tam u sāmāni yanti 54yaḥ jāgāra tam ayam somaḥ āha 54tava aham asmi sakhye nyokāḥ 54agniḥ jāgāra tam ṛcaḥ kāmayante 54agniḥ jāgāra tam u sāmāni yanti 54agniḥ jāgāra tam ayam somaḥ āha 54tava aham asmi sakhye nyokāḥ 54vidāḥ divaḥ viṣyan adrim ukthaiḥ 54āyatyāḥ uṣasaḥ arcinaḥ guḥ 54apa avṛta vrajinīḥ ut svar gāt 54vi duraḥ mānuṣīḥ devaḥ āvar 54vi sūryaḥ amatim na śriyam sāt 54ā ūrvāt gavām mātā jānatī gāt 54dhanvarṇasaḥ nadyaḥ khādoarṇāḥ 54sthūṇā iva sumitā dṛṁhata dyauḥ 54asmai ukthāya parvatasya garbhaḥ 54mahīnām januṣe pūrvyāya 54vi parvataḥ jihīta sādhata dyauḥ 54āvivāsantaḥ dasayanta bhūma 54sūktebhiḥ vaḥ vacobhiḥ devajuṣTaiḥ 54indrā nu agnī avase huvadhyai 54ukthebhiḥ hi smā kavayaḥ suyajñāḥ 54āvivāsantaḥ marutaḥ yajanti 54ā ita u nu adya sudhyaḥ bhavāma 54pra ducchunām inavāma varīyaḥ 54āre dveṣāṁsi sanutar dadhāma 54ayāma prāñcaḥ yajamānam accha 54ā itā dhiyam kṛṇavāmā sakhāyaḥ 54apa yā mātā ṛṇuta vrajam goḥ 54yayā manuḥ viśiśipram jigāya 54yayā vaṇik vaṅkuḥ āpā purīṣam 54anūnot atra hastayataḥ adriḥ 54ārcan yena daśa māsaḥ navagvāḥ 54ṛtam yatī saramā gāḥ avindat 54viśvāni satyā aṅgirāḥ cakāra 54viśve asyāḥ vyuṣi māhināyāḥ 54sam yat gobhiḥ aṅgirasaḥ navanta 54utsaḥ āsām parame sadhasthe 54ṛtasya pathā saramā vidat gāḥ 54ā sūryaḥ yātu saptāśvaḥ 54kṣetram yat asya urviyā dīrghayāthe 54raghuḥ śyenaḥ patayat andhaḥ acchā 54yuvā kaviḥ dīdayat goṣu gacchan 54ā sūryaḥ aruhat śukram arṇaḥ 54ayukta yat haritaḥ vītapṛṣThāḥ 54udnā na nāvam anayanta dhīrāḥ 54āśṛṇvatīḥ āpaḥ arvāk atiṣThan 54dhiyam vaḥ apsu dadhiṣe svarṣām 54yayā ataran daśa māsaḥ navagvāḥ 54ayā dhiyā syāma devagopāḥ 54ayā dhiyā tuturyāma ati aṁhaḥ 54hayaḥ na vidvān ayuji svayam dhuri 54tām vahāmi prataraṇīm avasyuvam 54na asyāḥ vaśmi vimucam na āvṛtam punar 54vidvān pathaḥ puraetā ṛju neṣati 54agne indra varuṇa mitra devāḥ 54śardhaḥ pra yanta māruta uta viṣṇo 54ubhā nāsatyā rudraḥ adha gnāḥ 54pūṣā bhagaḥ sarasvati juṣanta 54indrāgnī mitrāvaruṇā aditim svar 54pṛthivīm dyām marutaḥ parvatān apaḥ 54huve viṣṇum pūṣaṇam brahmaṇaḥ patim 54bhagam nu śaṁsam savitāram ūtaye 54uta naḥ viṣṇuḥ uta vātaḥ asridhaḥ 54draviṇodāḥ uta somaḥ mayaḥ karat 54uta ṛbhavaḥ uta rāye naḥ aśvinā 54uta tvaṣTā uta vibhvā anu maṁsate 54uta tyat naḥ mārutam śardhaḥ ā gamat 54divikṣayam yajatam barhiḥ āsade 54bṛhaspatiḥ śarma pūṣā uta naḥ yamat 54varūthyam varuṇaḥ mitraḥ aryamā 54uta tye naḥ parvatāsaḥ suśastayaḥ 54sudītayaḥ nadyaḥ trāmaṇe bhuvan 54bhagaḥ vibhaktā śavasā avasā ā gamat 54uruvyacāḥ aditiḥ śrotu me havam 54devānām patnīḥ uśatīḥ avantu naḥ 54pra avantu naḥ tujaye vājasātaye 54yāḥ pārthivāsaḥ yāḥ apām api vrate 54tā naḥ devīḥ suhavāḥ śarma yacchata 54uta gnāḥ vyantu devapatnīḥ 54indrāṇī agnāyī aśvinī rāT 54ā rodasī varuṇānī śṛṇotu 54vyantu devīḥ yaḥ ṛtuḥ janīnām 54prayuñjatī divaḥ eti bruvāṇā 54mahī mātā duhituḥ bodhayantī 54āvivāsantī yuvatiḥ manīṣā 54pitṛbhyaḥ ā sadane johuvānā 54ajirāsaḥ tadapaḥ īyamānāḥ 54ātasthivāṁsaḥ amṛtasya nābhim 54anantāsaḥ uravaḥ viśvataḥ sīm 54pari dyāvāpṛthivī yanti panthāḥ 54ukṣā samudraḥ aruṣaḥ suparṇaḥ 54pūrvasya yonim pituḥ ā viveśa 54madhye divaḥ nihitaḥ pṛśniḥ aśmā 54vi cakrame rajasaḥ pāti antau 54catvāraḥ īm bibhrati kṣemayantaḥ 54daśa garbham carase dhāpayante 54tridhātavaḥ paramāḥ asya gāvaḥ 54divaḥ caranti pari sadyaḥ antān 54idam vapuḥ nivacanam janāsaḥ 54caranti yat nadyaḥ tasthuḥ āpaḥ 54dve yat īm bibhṛtaḥ mātuḥ anye 54iheha jāte yamyā sabandhū 54vi tanvate dhiyaḥ asmai apāṁsi 54vastrā putrāya mātaraḥ vayanti 54upaprakṣe vṛṣaṇaḥ modamānāḥ 54divaḥ pathā vadhvaḥ yanti accha 54tat astu mitrāvaruṇā tat agne 54śam yoḥ asmabhyam idam astu śastam 54aśīmahi gādham uta pratiṣThām 54namaḥ dive bṛhate sādanāya 54kat u priyāya dhāmne manāmahe 54svakṣatrāya svayaśase mahe vayam 54āmenyasya rajasaḥ yat abhre ā 54apaḥ vṛṇānā vitanoti māyinī 54tāḥ atnata vayunam vīravakṣaṇam 54samānyā vṛtayā viśvam ā rajaḥ 54apa u apācīḥ aparāḥ apa ījate 54pra pūrvābhiḥ tirate devayuḥ janaḥ 54ā grāvabhiḥ ahanyebhiḥ aktubhiḥ 54variṣTham vajram ā jigharti māyini 54śatam vā yasya pracaran sve dame 54saṁvartayantaḥ vi ca vartayan ahā 54tām asya rītim paraśoḥ iva prati 54anīkam akhyam bhuje asya varpasaḥ 54sacā yadi pitumantam iva kṣayam 54ratnam dadhāti bharahūtaye viśe 54sa jihvayā caturanīkaḥ ṛñjate 54cāru vasānaḥ varuṇaḥ yatan arim 54na tasya vidma puruṣatvatā vayam 54yataḥ bhagaḥ savitā dāti vāryam 54devam vaḥ adya savitāram ā īṣe 54bhagam ca ratnam vibhajantam āyoḥ 54ā vām narā purubhujā vavṛtyām 54divedive cit aśvinā sakhīyan 54prati prayāṇam asurasya vidvān 54sūktaiḥ devam savitāram duvasya 54upa bruvīta namasā vijānan 54jyeṣTham ca ratnam vibhajantam āyoḥ 54adatrayā dayate vāryāṇi 54pūṣā bhagaḥ aditiḥ vasto usraḥ 54indraḥ viṣṇuḥ varuṇaḥ mitraḥ agniḥ 54ahāni bhadrā janayanta dasmāḥ 54tat naḥ anarvā savitā varūtham 54tat sindhavaḥ iṣayantaḥ anu gman 54upa yat voce adhvarasya hotā 54rāyaḥ syāma patayaḥ vājaratnāḥ 54pra ye vasubhyaḥ īvat ā namaḥ duḥ 54ye mitre varuṇe sūktavācaḥ 54ava etu abhvam kṛṇutā varīyaḥ 54divaspṛthivyoḥ avasā madema 55viśvaḥ devasya netuḥ 55martaḥ vurīta sakhyam 55viśvaḥ rāye iṣudhyati 55dyumnam vṛṇīta puṣyase 55te te deva netar 55ye ca imān anuśase 55te rāyā te hi āpṛce 55sacemahi sacathyaīḥ 55ataḥ naḥ ā nṛṛn atithīn 55ataḥ patnīḥ daśasyata 55āre viśvam patheṣThām 55dviṣaḥ yuyotu yūyuviḥ 55yatra vahniḥ abhihitaḥ 55dudravat droṇyaḥ paśuḥ 55nṛmaṇāḥ vīrapastyaḥ 55arṇā dhīrā iva sanitā 55eṣa te deva netar 55rathaspatiḥ śam rayiḥ 55śam rāye śam svastaye 55iṣastutaḥ manāmahe 55devastutaḥ manāmahe 55agne sutasya pītaye 55viśvaiḥ ūmebhiḥ ā gahi 55devebhiḥ havyadātaye 55ṛtadhītayaḥ ā gata 55satyadharmāṇaḥ adhvaram 55agneḥ pibata jihvayā 55viprebhiḥ vipra santya 55prātaryāvabhiḥ ā gahi 55devebhiḥ somapītaye 55ayam somaḥ camū sutaḥ 55amatre pari sicyate 55priyaḥ indrāya vāyave 55vāyo ā yāhi vītaye 55juṣāṇaḥ havyadātaye 55pibā sutasya andhasaḥ 55abhi prayaḥ 55indraḥ ca vāyo eṣām 55sutānām pītim arhathaḥ 55tān juṣethām arepasau 55abhi prayaḥ 55sutāḥ indrāya vāyave 55somāsaḥ dadhyāśiraḥ 55nimnam na yanti sindhavaḥ 55abhi prayaḥ 55sajūḥ viśvebhiḥ devebhiḥ 55aśvibhyām uṣasā sajūḥ 55ā yāhi agne atrivat 55sute raṇa 55sajūḥ mitrāvaruṇābhyām 55sajūḥ somena viṣṇunā 55ā yāhi agne atrivat 55sute raṇa 55sajūḥ ādityaiḥ vasubhiḥ 55sajūḥ indreṇa vāyunā 55ā yāhi agne atrivat 55sute raṇa 55svasti naḥ mimītām aśvinā bhagaḥ 55svasti devī aditiḥ anarvaṇaḥ 55svasti pūṣā asuraḥ dadhātu naḥ 55svasti dyāvāpṛthivī sucetunā 55svastaye vāyum upa bravāmahai 55somam svasti bhuvanasya yaḥ patiḥ 55bṛhaspatim sarvagaṇam svastaye 55svastaye ādityāsaḥ bhavantu naḥ 55viśve devāḥ naḥ adyā svastaye 55vaiśvānaraḥ vasuḥ agniḥ svastaye 55devāḥ avantu ṛbhavaḥ svastaye 55svasti naḥ rudraḥ pātu aṁhasaḥ 55svasti mitrāvaruṇā 55svasti pathye revati 55svasti naḥ indraḥ ca agniḥ ca 55svasti naḥ adite kṛdhi 55svasti panthām anu carema 55sūryācandramasau iva 55punar dadatā aghnatā 55jānatā sam gamemahi 55pra śyāvāśva dhṛṣṇuyā 55arcā marudbhiḥ ṛkvabhiḥ 55ye adrogham anuṣvadham 55śravaḥ madanti yajñiyāḥ 55te hi sthirasya śavasaḥ 55sakhāyaḥ santi dhṛṣṇuyā 55te yāman ā dhṛṣadvinaḥ 55tmanā pānti śaśvataḥ 55te syandrāsaḥ na ukṣaṇaḥ 55ati skandanti śarvarīḥ 55marutām adhā mahaḥ 55divi kṣamā ca manmahe 55marutsu vaḥ dadhīmahi 55stomam yajñam ca dhṛṣṇuyā 55viśve ye mānuṣā yugā 55pānti martyam riṣaḥ 55arhantaḥ ye sudānavaḥ 55naraḥ asāmiśavasaḥ 55pra yajñam yajñiyebhyaḥ 55divaḥ arcā marudbhyaḥ 55ā rukmaiḥ ā yudhā naraḥ 55ṛṣvāḥ ṛṣTīḥ asṛkṣata 55anu enān aha vidyutaḥ 55marutaḥ jajjhatīḥ iva 55bhānuḥ arta tmanā divaḥ 55ye vāvṛdhanta pārthivāḥ 55ye urau antarikṣe ā 55vṛjane vā nadīnām 55sadhasthe vā mahaḥ divaḥ 55śardhaḥ mārutam ut śaṁsa 55satyaśavasam ṛbhvasam 55uta sma te śubhe naraḥ 55pra syandrāḥ yujata tmanā 55uta sma te paruṣṇyām 55ūrṇāḥ vasata śundhyavaḥ 55uta pavyā rathānām 55adrim bhindanti ojasā 55āpathayaḥ vipathayaḥ 55antaspathāḥ anupathāḥ 55etebhiḥ mahyam nāmabhiḥ 55yajñam viṣTāraḥ ohate 55adhā naraḥ ni ohate 55adhā niyutaḥ ohate 55adhā pārāvatāḥ iti 55citrā rūpāṇi darśyā 55chandastubhaḥ kubhanyavaḥ 55utsam ā kīriṇaḥ nṛtuḥ 55te me ke cit na tāyavaḥ 55ūmāḥ āsan dṛśi tviṣe 55ye ṛṣvāḥ ṛṣTividyutaḥ 55kavayaḥ santi vedhasaḥ 55tam ṛṣe mārutam gaṇam 55namasyā ramayā girā 55accha ṛṣe mārutam gaṇam 55dānā mitram na yoṣaṇā 55divaḥ vā dhṛṣṇavaḥ ojasā 55stutāḥ dhībhiḥ iṣaṇyata 55nū manvānaḥ eṣām 55devān acchā na vakṣaṇā 55dānā saceta sūribhiḥ 55yāmaśrutebhiḥ añjibhiḥ 55pra ye me bandhveṣe 55gām vocanta sūrayaḥ 55pṛśnim vocanta mātaram 55adhā pitaram iṣmiṇam 55rudram vocanta śikvasaḥ 55sapta me sapta śākinaḥ 55ekamekā śatā daduḥ 55yamunāyām adhi śrutam 55ut rādhaḥ gavyam mṛje 55ni rādhaḥ aśvyam mṛje 55kaḥ veda jānam eṣām 55kaḥ vā purā sumneṣu āsa marutām 55yat yuyujre kilāsyaḥ 55ā etān ratheṣu tasthuṣaḥ 55kaḥ śuśrāva kathā yayuḥ 55kasmai sasruḥ sudāse anu āpayaḥ 55iLābhiḥ vṛṣTayaḥ saha 55te me āhuḥ ye āyayuḥ 55upa dyubhiḥ vibhiḥ made 55naraḥ maryāḥ arepasaḥ 55imān paśyan iti stuhi 55ye añjiṣu ye vāśīṣu svabhānavaḥ 55srakṣu rukmeṣu khādiṣu 55śrāyāḥ ratheṣu dhanvasu 55yuṣmākam smā rathān anu 55mude dadhe marutaḥ jīradānavaḥ 55vṛṣTī dyāvaḥ yatīḥ iva 55ā yam naraḥ sudānavaḥ dadāśuṣe 55divaḥ kośam acucyavuḥ 55vi parjanyam sṛjanti rodasī anu 55dhanvanā yanti vṛṣTayaḥ 55tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ 55pra sasruḥ dhenavaḥ yathā 55syannāḥ aśvāḥ iva adhvanaḥ vimocane 55vi yat vartante enyaḥ 55ā yāta marutaḥ divaḥ 55ā antarikṣāt amāt uta 55mā ava sthāta parāvataḥ 55mā vaḥ rasā anitabhā kubhā krumuḥ 55mā vaḥ sindhuḥ ni rīramat 55mā vaḥ pari sthāt sarayuḥ purīṣiṇī 55asme it sumnam astu vaḥ 55tam vaḥ śardham rathānām 55tveṣam gaṇam mārutam navyasīnām 55anu pra yanti vṛṣTayaḥ 55śardhaṁśardham vaḥ eṣām 55vrātaṁvrātam gaṇaṁgaṇam suśastibhiḥ 55anu krāmema dhītibhiḥ 55kasmai adya sujātāya 55rātahavyāya pra yayuḥ 55enā yāmena marutaḥ 55yena tokāya tanayāya dhānyam 55bījam vahadhve akṣitam 55asmabhyam tat dhattana yat vaḥ īmahe 55rādhaḥ viśvāyu saubhagam 55ati iyāma nidaḥ tiraḥ svastibhiḥ 55hitvā avadyam arātīḥ 55vṛṣTvī śam yoḥ āpaḥ usri bheṣajam 55syāma marutaḥ saha 55sudevaḥ samaha asati 55suvīraḥ naraḥ marutaḥ sa martyaḥ 55yam trāyadhve syāma te 55stuhi bhojān stuvataḥ asya yāmani 55raṇan gāvaḥ na yavase 55yataḥ pūrvān iva sakhīn anu hvaya 55girā gṛṇīhi kāminaḥ 55pra śardhāya mārutāya svabhānave 55imām vācam anajā parvatacyute 55gharmastubhe divaḥ ā pṛṣThayajvane 55dyumnaśravase mahi nṛmṇam arcata 55pra vaḥ marutaḥ taviṣāḥ udanyavaḥ 55vayovṛdhaḥ aśvayujaḥ parijrayaḥ 55sam vidyutā dadhati vāśati tritaḥ 55svaranti āpaḥ avanā parijrayaḥ 55vidyunmahasaḥ naraḥ aśmadidyavaḥ 55vātatviṣaḥ marutaḥ parvatacyutaḥ 55abdayā cit muhuḥ ā hrādunīvṛtaḥ 55stanayadamāḥ rabhasāḥ udojasaḥ 55vi aktūn rudrāḥ vi ahāni śikvasaḥ 55vi antarikṣam vi rajāṁsi dhūtayaḥ 55vi yat ajrān ajatha nāvaḥ īm yathā 55vi durgāṇi marutaḥ na aha riṣyatha 55tat vīryam vaḥ marutaḥ mahitvanam 55dīrgham tatāna sūryaḥ na yojanam 55etāḥ na yāme agṛbhītaśociṣaḥ 55anaśvadām yat ni ayātanā girim 55abhrāji śardhaḥ marutaḥ yat arṇasam 55moṣathā vṛkṣam kapanā iva vedhasaḥ 55adha smā naḥ aramatim sajoṣasaḥ 55cakṣuḥ iva yantam anu neṣathā sugam 55na sa jīyate marutaḥ na hanyate 55na sredhati na vyathate na riṣyati 55na asya rāyaḥ upa dasyanti na ūtayaḥ 55ṛṣim vā yam rājānam vā suṣūdatha 55niyutvantaḥ grāmajitaḥ yathā naraḥ 55aryamaṇaḥ na marutaḥ kabandhinaḥ 55pinvanti utsam yat ināsaḥ asvaran 55vi undanti pṛthivīm madhvaḥ andhasā 55pravatvatī iyam pṛthivī marudbhyaḥ 55pravatvatī dyauḥ bhavati prayadbhyaḥ 55pravatvatīḥ pathyāḥ antarikṣyāḥ 55pravatvantaḥ parvatāḥ jīradānavaḥ 55yat marutaḥ sabharasaḥ svarṇaraḥ 55sūrye udite madathā divaḥ naraḥ 55na vaḥ aśvāḥ śrathayanta aha sisrataḥ 55sadyaḥ asya adhvanaḥ pāram aśnutha 55aṁseṣu vaḥ ṛṣTayaḥ patsu khādayaḥ 55vakṣassu rukmāḥ marutaḥ rathe śubhaḥ 55agnibhrājasaḥ vidyutaḥ gabhastyoḥ 55śiprāḥ śīrṣasu vitatāḥ hiraṇyayīḥ 55tam nākam aryaḥ agṛbhītaśociṣam 55ruśat pippalam marutaḥ vi dhūnutha 55sam acyanta vṛjanā atitviṣanta yat 55svaranti ghoṣam vitatam ṛtāyavaḥ 55yuṣmādattasya marutaḥ vicetasaḥ 55rāyaḥ syāma rathyaḥ vayasvataḥ 55na yaḥ yucchati tiṣyaḥ yathā divaḥ 55asme rāranta marutaḥ sahasriṇam 55yūyam rayim marutaḥ spārhavīram 55yūyam ṛṣim avatha sāmavipram 55yūyam arvantam bharatāya vājam 55yūyam dhattha rājānam śruṣTimantam 55tat vaḥ yāmi draviṇam sadyaūtayaḥ 55yenā svar na tatanāma nṛṛn abhi 55idam su me marutaḥ haryatā vacaḥ 55yasya tarema tarasā śatam himāḥ 55prayajyavaḥ marutaḥ bhrājadṛṣTayaḥ 55bṛhat vayaḥ dadhire rukmavakṣasaḥ 55īyante aśvaiḥ suyamebhiḥ āśubhiḥ 55śubham yātām anu rathāḥ avṛtsata 55svayam dadhidhve taviṣīm yathā vida 55bṛhat mahāntaḥ urviyā vi rājatha 55uta antarikṣam mamire vi ojasā 55śubham yātām anu rathāḥ avṛtsata 55sākam jātāḥ subhvaḥ sākam ukṣitāḥ 55śriye cit ā prataram vāvṛdhuḥ naraḥ 55virokiṇaḥ sūryasya iva raśmayaḥ 55śubham yātām anu rathāḥ avṛtsata 55ābhūṣeṇyam vaḥ marutaḥ mahitvanam 55didṛkṣeṇyam sūryasya iva cakṣaṇam 55uta u asmān amṛtatve dadhātana 55śubham yātām anu rathāḥ avṛtsata 55ut īrayathā marutaḥ samudrataḥ 55yuyam vṛṣTim varṣayathā purīṣiṇaḥ 55na vaḥ dasrāḥ upa dasyanti dhenavaḥ 55śubham yātām anu rathāḥ avṛtsata 55yat aśvān dhūrṣu pṛṣatīḥ ayugdhvam 55hiraṇyayān prati atkān amugdhvam 55viśvāḥ it spṛdhaḥ marutaḥ vi asyatha 55śubham yātām anu rathāḥ avṛtsata 55na parvatāḥ na nadyaḥ varanta vaḥ 55yatra acidhvam marutaḥ gacchatha it u tat 55uta dyāvāpṛthivī yāthanā pari 55śubham yātām anu rathāḥ avṛtsata 55yat pūrvyam marutaḥ yat ca nūtanam 55yat udyate vasavaḥ yat ca śasyate 55viśvasya tasya bhavathā navedasaḥ 55śubham yātām anu rathāḥ avṛtsata 55mṛLata naḥ marutaḥ mā vadhiṣTana 55asmabhyam śarma bahulam vi yantana 55adhi stotrasya sakhyasya gātana 55śubham yātām anu rathāḥ avṛtsata 55yūyam asmān nayata vasyaḥ acchā 55niḥ aṁhatibhyaḥ marutaḥ gṛṇānāḥ 55juṣadhvam naḥ havyadātim yajatrāḥ 55vayam syāma patayaḥ rayīṇām 55agne śardhantam ā gaṇam 55piṣTam rukmebhiḥ añjibhiḥ 55viśaḥ adya marutām ava hvaye 55divaḥ cit rocanāt adhi 55yathā cit manyase hṛdā 55tat it me jagmuḥ āśasaḥ 55ye te nediṣTham havanāni āgaman 55tān vardha bhīmasaṁdṛśaḥ 55mīLhuṣmatī iva pṛthivī parāhatā 55madantī eti asmat ā 55ṛkṣaḥ na vaḥ marutaḥ śimīvān amaḥ 55dudhraḥ gauḥ iva bhīmayuḥ 55ni ye riṇanti ojasā 55vṛthā gāvaḥ na durdhuraḥ 55aśmānam cit svaryam parvatam girim 55pra cyāvayanti yāmabhiḥ 55ut tiṣTha nūnam eṣām 55stomaiḥ samukṣitānām 55marutām purutamam apūrvyam 55gavām sargam iva hvaye 55yuṅgdhvam hi aruṣī rathe 55yuṅgdhvam ratheṣu rohitaḥ 55yuṅgdhvam harī ajirā dhuri voLhave 55vahiṣThā dhuri voLhave 55uta sya vājī aruṣaḥ tuviṣvaṇiḥ 55iha sma dhāyi darśataḥ 55mā vaḥ yāmeṣu marutaḥ ciram karat 55pra tam ratheṣu codata 55ratham nu mārutam vayam 55śravasyum ā huvāmahe 55ā yasmin tasthau suraṇāni bibhratī 55sacā marutsu rodasī 55tam vaḥ śardham ratheśubham 55tveṣam panasyum ā huve 55yasmin sujātā subhagā mahīyate 55sacā marutsu mīLhuṣī 55ā rudrāsaḥ indravantaḥ sajoṣasaḥ 55hiraṇyarathāḥ suvitāya gantana 55iyam vaḥ asmat prati haryate matiḥ 55tṛṣṇaje na divaḥ utsāḥ udanyave 55vāśīmantaḥ ṛṣTimantaḥ manīṣiṇaḥ 55sudhanvānaḥ iṣumantaḥ niṣaṅgiṇaḥ 55svaśvāḥ stha surathāḥ pṛśnimātaraḥ 55svāyudhāḥ marutaḥ yāthanā śubham 55dhūnutha dyām parvatān dāśuṣe vasu 55ni vaḥ vanā jihate yāmanaḥ bhiyā 55kopayatha pṛthivīm pṛśnimātaraḥ 55śubhe yat ugrāḥ pṛṣatīḥ ayugdhvam 55vātatviṣaḥ marutaḥ varṣanirṇijaḥ 55yamāḥ iva susadṛśaḥ supeśasaḥ 55piśaṅgāśvāḥ aruṇāśvāḥ arepasaḥ 55pratvakṣasaḥ mahinā dyauḥ iva uravaḥ 55purudrapsāḥ añjimantaḥ sudānavaḥ 55tveṣasaṁdṛśaḥ anavabhrarādhasaḥ 55sujātāsaḥ januṣā rukmavakṣasaḥ 55divaḥ arkāḥ amṛtam nāma bhejire 55ṛṣTayaḥ vaḥ marutaḥ aṁsayoḥ adhi 55sahaḥ ojaḥ bāhvoḥ vaḥ balam hitam 55nṛmṇā śīrṣasu āyudhā ratheṣu vaḥ 55viśvā vaḥ śrīḥ adhi tanūṣu pipiśe 55gomat aśvāvat rathavat suvīram 55candravat rādhaḥ marutaḥ dadā naḥ 55praśastim naḥ kṛṇuta rudriyāsaḥ 55bhakṣīya vaḥ avasaḥ daivyasya 55haye naraḥ marutaḥ mṛLatā naḥ 55tuvīmaghāsaḥ amṛtāḥ ṛtajñāḥ 55satyaśrutaḥ kavayaḥ yuvānaḥ 55bṛhadgirayaḥ bṛhat ukṣamāṇāḥ 55tam u nūnam taviṣīmantam eṣām 55stuṣe gaṇam mārutam navyasīnām 55ye āśvaśvāḥ amavat vahante 55uta īśire amṛtasya svarājaḥ 55tveṣam gaṇam tavasam khādihastam 55dhunivratam māyinam dātivāram 55mayobhuvaḥ ye amitāḥ mahitvā 55vandasva vipra tuvirādhasaḥ nṛṛn 55ā vaḥ yantu udavāhāsaḥ adya 55vṛṣTim ye viśve marutaḥ junanti 55ayam yaḥ agniḥ marutaḥ samiddhaḥ 55etam juṣadhvam kavayaḥ yuvānaḥ 55yūyam rājānam iryam janāya 55vibhvataṣTam janayathā yajatrāḥ 55yuṣmat eti muṣTihā bāhujūtaḥ 55yuṣmat sadaśvaḥ marutaḥ suvīraḥ 55arāḥ iva it acaramāḥ ahā iva 55prapra jāyante akavāḥ mahobhiḥ 55pṛśneḥ putrāḥ upamāsaḥ rabhiṣThāḥ 55svayā matyā marutaḥ sam mimikṣuḥ 55yat pra ayāsiṣTa pṛṣatībhiḥ aśvaiḥ 55vīLupavibhiḥ marutaḥ rathebhiḥ 55kṣodante āpaḥ riṇate vanāni 55ava usriyaḥ vṛṣabhaḥ krandatu dyauḥ 55prathiṣTa yāman pṛthivī cit eṣām 55bhartā iva garbham svam it śavaḥ dhuḥ 55vātān hi aśvān dhuri āyuyujre 55varṣam svedam cakrire rudriyāsaḥ 55haye naraḥ marutaḥ mṛLatā naḥ 55tuvīmaghāsaḥ amṛtāḥ ṛtajñāḥ 55satyaśrutaḥ kavayaḥ yuvānaḥ 55bṛhadgirayaḥ bṛhat ukṣamāṇāḥ 55pra vaḥ spaT akran suvitāya dāvane 55arcā dive pra pṛthivyai ṛtam bhare 55ukṣante aśvān taruṣantaḥ ā rajaḥ 55anu svam bhānum śrathayante arṇavaiḥ 55amāt eṣām bhiyasā bhūmiḥ ejati 55nauḥ na pūrṇā kṣarati vyathiḥ yatī 55dūredṛśaḥ ye citayante emabhiḥ 55antar mahe vidathe yetire naraḥ 55gavām iva śriyase śṛṅgam uttamam 55sūryaḥ na cakṣuḥ rajasaḥ visarjane 55atyāḥ iva subhvaḥ cāravaḥ sthana 55maryāḥ iva śriyase cetathā naraḥ 55kaḥ vaḥ mahānti mahatām ut aśnavat 55kaḥ kāvyā marutaḥ kaḥ ha pauṁsyā 55yūyam ha bhūmim kiraṇam na rejatha 55pra yat bharadhve suvitāya dāvane 55aśvāḥ iva it aruṣāsaḥ sabandhavaḥ 55śūrāḥ iva prayudhaḥ pra uta yuyudhuḥ 55maryāḥ iva suvṛdhaḥ vāvṛdhuḥ naraḥ 55sūryasya cakṣuḥ pra minanti vṛṣTibhiḥ 55te ajyeṣThāḥ akaniṣThāsaḥ udbhidaḥ 55amadhyamāsaḥ mahasā vi vāvṛdhuḥ 55sujātāsaḥ januṣā pṛśnimātaraḥ 55divaḥ maryāḥ ā naḥ acchā jigātana 55vayaḥ na ye śreṇīḥ paptuḥ ojasā 55antān divaḥ bṛhataḥ sānunaḥ pari 55aśvāsaḥ eṣām ubhaye yathā viduḥ 55pra parvatasya nabhanūn acucyavuḥ 55mimātu dyauḥ aditiḥ vītaye naḥ 55sam dānucitrāḥ uṣasaḥ yatantām 55ā acucyavuḥ divyam kośam ete 55ṛṣe rudrasya marutaḥ gṛṇānāḥ 56īLe agnim svavasam namobhiḥ 56iha prasattaḥ vi cayat kṛtam naḥ 56rathaiḥ iva pra bhare vājayadbhiḥ 56pradakṣiṇit marutām stomam ṛdhyām 56ā ye tasthuḥ pṛṣatīṣu śrutāsu 56sukheṣu rudrāḥ marutaḥ ratheṣu 56vanā cit ugrāḥ jihate ni vaḥ bhiyā 56pṛthivī cit rejate parvataḥ cit 56parvataḥ cit mahi vṛddhaḥ bibhāya 56divaḥ cit sānu rejata svane vaḥ 56yat krīLatha marutaḥ ṛṣTimantaḥ 56āpaḥ iva sadhryañcaḥ dhavadhve 56varāḥ iva it raivatāsaḥ hiraṇyaiḥ 56abhi svadhābhiḥ tanvaḥ pipiśre 56śriye śreyāṁsaḥ tavasaḥ ratheṣu 56satrā mahāṁsi cakrire tanūṣu 56ajyeṣThāsaḥ akaniṣThāsaḥ ete 56sam bhrātaraḥ vāvṛdhuḥ saubhagāya 56yuvā pitā svapāḥ rudraḥ eṣām 56sudughā pṛśniḥ sudinā marudbhyaḥ 56yat uttame marutaḥ madhyame vā 56yat vā avame subhagāsaḥ divi stha 56ataḥ naḥ rudrāḥ uta vā nu asya 56agne vittāt haviṣaḥ yat yajāma 56agniḥ ca yat marutaḥ viśvavedasaḥ 56divaḥ vahadhve uttarāt adhi snubhiḥ 56te mandasānāḥ dhunayaḥ riśādasaḥ 56vāmam dhatta yajamānāya sunvate 56agne marudbhiḥ śubhayadbhiḥ ṛkvabhiḥ 56somam piba mandasānaḥ gaṇaśribhiḥ 56pāvakebhiḥ viśvaminvebhiḥ āyubhiḥ 56vaiśvānara pradivā ketunā sajūḥ 56ke sthā naraḥ śreṣThatamāḥ 56ye ekaekaḥ āyaya 56paramasyāḥ parāvataḥ 56kva vaḥ aśvāḥ kva abhīśavaḥ 56katham śeka kathā yaya 56pṛṣThe sadaḥ nasoḥ yamaḥ 56jaghane codaḥ eṣām 56vi sakthāni naraḥ yamuḥ 56putrakṛthe na janayaḥ 56parā vīrāsaḥ etana 56maryāsaḥ bhadrajānayaḥ 56agnitapaḥ yathā asatha 56sanat sā aśvyam paśum 56uta gavyam śatāvayam 56śyāvāśvastutāya yā 56doḥ vīrāya upabarbṛhat 56uta tvā strī śaśīyasī 56puṁsaḥ bhavati vasyasī 56adevatrāt arādhasaḥ 56vi yā jānāti jasurim 56vi tṛṣyantam vi kāminam 56devatrā kṛṇute manaḥ 56uta ghā nemaḥ astutaḥ 56pumān iti bruve paṇiḥ 56sa vairadeye it samaḥ 56uta me arapat yuvatiḥ mamanduṣī 56prati śyāvāya vartanim 56vi rohitā purumīLhāya yematuḥ 56viprāya dīrghayaśase 56yaḥ me dhenūnām śatam 56vaidadaśviḥ yathā dadat 56tarantaḥ iva maṁhanā 56ye īm vahante āśubhiḥ 56pibantaḥ madiram madhu 56atra śravāṁsi dadhire 56yeṣām śriyā adhi rodasī 56vibhrājante ratheṣu ā 56divi rukmaḥ iva upari 56yuvā sa mārutaḥ gaṇaḥ 56tveṣarathaḥ anedyaḥ 56śubhaṁyāvā apratiṣkutaḥ 56kaḥ veda nūnam eṣām 56yatrā madanti dhūtayaḥ 56ṛtajātāḥ arepasaḥ 56yūyam martam vipanyavaḥ 56praṇetāraḥ itthā dhiyā 56śrotāraḥ yāmahūtiṣu 56te naḥ vasūni kāmyā 56puruścandrā riśādasaḥ 56ā yajñiyāsaḥ vavṛttana 56etam me stomam ūrmye 56dārbhyāya parā vaha 56giraḥ devi rathīḥ iva 56uta me vocatāt iti 56sutasome rathavītau 56na kāmaḥ apa veti me 56eṣa kṣeti rathavītiḥ 56maghavā gomatīḥ anu 56parvateṣu apaśritaḥ 56ṛtena ṛtam apihitam dhruvam vām 56sūryasya yatra vimucanti aśvān 56daśa śatā saha tasthuḥ tat ekam 56devānām śreṣTham vapuṣām apaśyam 56tat su vām mitrāvaruṇā mahitvam 56īrmā tasthuṣīḥ ahabhiḥ duduhre 56viśvāḥ pinvathaḥ svasarasya dhenāḥ 56anu vām ekaḥ paviḥ ā vavarta 56adhārayatam pṛthivīm uta dyām 56mitrarājānā varuṇā mahobhiḥ 56vardhayatam oṣadhīḥ pinvatam gāḥ 56ava vṛṣTim sṛjatam jīradānū 56ā vām aśvāsaḥ suyujaḥ vahantu 56yataraśmayaḥ upa yantu arvāk 56ghṛtasya nirṇik anu vartate vām 56upa sindhavaḥ pradivi kṣaranti 56anu śrutām amatim vardhat urvīm 56barhiḥ iva yajuṣā rakṣamāṇā 56namasvantā dhṛtadakṣā adhi garte 56mitra āsāthe varuṇā iLāsu antar 56akravihastā sukṛte paraspā 56yam trāsāthe varuṇā iLāsu antar 56rājānā kṣatram ahṛṇīyamānā 56sahasrasthūṇam bibhṛthaḥ saha dvau 56hiraṇyanirṇik ayaḥ asya sthūṇā 56vi bhrājate divi aśvājanī iva 56bhadre kṣetre nimitā tilvile vā 56sanema madhvaḥ adhigartyasya 56hiraṇyarūpam uṣasaḥ vyuṣTau 56ayasthūṇam uditā sūryasya 56ā rohathaḥ varuṇa mitra gartam 56ataḥ cakṣāthe aditim ditim ca 56yat baṁhiṣTham na atividhe sudānū 56acchidram śarma bhuvanasya gopā 56tena naḥ mitrāvaruṇau aviṣTam 56siṣāsantaḥ jigīvāṁsaḥ syāma 56ṛtasya gopau adhi tiṣThathaḥ ratham 56satyadharmāṇā parame vyomani 56yam atra mitrāvaruṇā avathaḥ yuvam 56tasmai vṛṣTiḥ madhumat pinvate divaḥ 56samrājau asya bhuvanasya rājathaḥ 56mitrāvaruṇā vidathe svardṛśā 56vṛṣTim vām rādhaḥ amṛtatvam īmahe 56dyāvāpṛthivī vi caranti tanyavaḥ 56samrājau ugrā vṛṣabhā divaḥ patī 56pṛthivyāḥ mitrāvaruṇā vicarṣaṇī 56citrebhiḥ abhraiḥ upa tiṣThathaḥ ravam 56dyām varṣayathaḥ asurasya māyayā 56māyā vām mitrāvaruṇā divi śritā 56sūryaḥ jyotiḥ carati citram āyudham 56tam abhreṇa vṛṣTyā gūhathaḥ divi 56parjanya drapsāḥ madhumantaḥ īrate 56ratham yuñjate marutaḥ śubhe sukham 56śūraḥ na mitrāvaruṇā gaviṣTiṣu 56rajāṁsi citrā vi caranti tanyavaḥ 56divaḥ samrājā payasā naḥ ukṣatam 56vācam su mitrāvaruṇau irāvatīm 56parjanyaḥ citrām vadati tviṣīmatīm 56abhrā vasata marutaḥ su māyayā 56dyām varṣayatam aruṇām arepasam 56dharmaṇā mitrāvaruṇā vipaścitā 56vratā rakṣethe asurasya māyayā 56ṛtena viśvam bhuvanam vi rājathaḥ 56sūryam ā dhatthaḥ divi citryam ratham 56varuṇam vaḥ riśādasam 56ṛcā mitram havāmahe 56pari vrajā iva bāhvoḥ 56jaganvāṁsā svarṇaram 56tā bāhavā sucetunā 56pra yantam asmai arcate 56śevam hi jāryam vām 56viśvāsu kṣāsu joguve 56yat nūnam aśyām gatim 56mitrasya yāyām pathā 56asya priyasya śarmaṇi 56ahiṁsānasya saścire 56yuvābhyām mitrāvaruṇā 56upamam dheyām ṛcā 56yat ha kṣaye maghonām 56stotṛṛṇām ca spūrdhase 56ā naḥ mitra sudītibhiḥ 56varuṇaḥ ca sadhasthe ā 56sve kṣaye maghonām 56sakhīnām ca vṛdhase 56yuvam naḥ yeṣu varuṇā 56kṣatram bṛhat ca bibhṛthaḥ 56uru naḥ vājasātaye 56kṛtam rāye svastaye 56ucchantyām me yajatā 56devakṣatre ruśadgavi 56sutam somam na hastibhiḥ 56ā paḍbhiḥ dhāvatam narā 56bibhratau arcanānasam 56yaḥ ciketa sa sukratuḥ 56devatrā sa bravītu naḥ 56varuṇaḥ yasya darśataḥ 56mitraḥ vā vanate giraḥ 56tā hi śreṣThavarcasā 56rājānā dīrghaśruttamā 56tā satpatī ṛtāvṛdhā 56ṛtāvānā janejane 56tā vām iyānaḥ avase 56pūrvau upa bruve sacā 56svaśvāsaḥ su cetunā 56vājān abhi pra dāvane 56mitraḥ aṁhoḥ cit āt uru 56kṣayāya gātum vanate 56mitrasya hi pratūrvataḥ 56sumatiḥ asti vidhataḥ 56vayam mitrasya avasi 56syāma saprathastame 56anehasaḥ tvotayaḥ 56satrā varuṇaśeṣasaḥ 56yuvam mitrā imam janam 56yatathaḥ sam ca nayathaḥ 56mā maghonaḥ pari khyatam 56mā u asmākam ṛṣīṇām 56gopīthe naḥ uruṣyatam 56ā cikitāna sukratū 56devau marta riśādasā 56varuṇāya ṛtapeśase 56dadhīta prayase mahe 56tā hi kṣatram avihrutam 56samyak asuryam āśāte 56adha vratā iva mānuṣam 56svar na dhāyi darśatam 56tā vām eṣe rathānām 56urvīm gavyūtim eṣām 56rātahavyasya suṣTutim 56dadhṛk stomaiḥ manāmahe 56adhā hi kāvyā yuvam 56dakṣasya pūrbhiḥ adbhutā 56ni ketunā janānām 56cikethe pūtadakṣasā 56tat ṛtam pṛthivi bṛhat 56śravaeṣe ṛṣīṇām 56jrayasānau aram pṛthu 56ati kṣaranti yāmabhiḥ 56ā yat vām īyacakṣasā 56mitrā vayam ca sūrayaḥ 56vyaciṣThe bahupāyye 56yatemahi svarājye 56baT itthā devā niṣkṛtam 56ādityā yajatam bṛhat 56varuṇa mitra aryaman 56varṣiṣTham kṣatram āśāthe 56ā yat yonim hiraṇyayam 56varuṇa mitra sadathaḥ 56dhartārā carṣaṇīnām 56yantam sumnam riśādasā 56viśve hi viśvavedasaḥ 56varuṇaḥ mitraḥ aryamā 56vratā padā iva saścire 56pānti martyam riṣaḥ 56te hi satyāḥ ṛtaspṛśaḥ 56ṛtāvānaḥ janejane 56sunīthāsaḥ sudānavaḥ 56aṁhoḥ cit urucakrayaḥ 56kaḥ nu vām mitra astutaḥ 56varuṇaḥ vā tanūnām 56tat su vām ā īṣate matiḥ 56atribhyaḥ ā īṣate matiḥ 56pra vaḥ mitrāya gāyata 56varuṇāya vipā girā 56mahikṣatrau ṛtam bṛhat 56samrājā yā ghṛtayonī 56mitraḥ ca ubhā varuṇaḥ ca 56devā deveṣu praśastā 56tā naḥ śaktam pārthivasya 56mahaḥ rāyaḥ divyasya 56mahi vām kṣatram deveṣu 56ṛtam ṛtena sapantā 56iṣiram dakṣam āśāte 56adruhā devau vardhete 56vṛṣTidyāvā rītyāpā 56iṣaḥ patī dānumatyāḥ 56bṛhantam gartam āśāte 56trī rocanā varuṇa trīn uta dyūn 56trīṇi mitra dhārayathaḥ rajāṁsi 56vāvṛdhānau amatim kṣatriyasya 56anu vratam rakṣamāṇau ajuryam 56irāvatīḥ varuṇa dhenavaḥ vām 56madhumat vām sindhavaḥ mitra duhre 56trayaḥ tasthuḥ vṛṣabhāsaḥ tisṛṇām 56dhiṣaṇānām retodhāḥ vi dyumantaḥ 56prātar devīm aditim johavīmi 56madhyaṁdine uditā sūryasya 56rāye mitrāvaruṇā sarvatātā 56īLe tokāya tanayāya śam yoḥ 56yā dhartārā rajasaḥ rocanasya 56uta ādityā divyā pārthivasya 56na vām devāḥ amṛtāḥ ā minanti 56vratāni mitrāvaruṇā dhruvāṇi 57purūruṇā cit hi asti 57avaḥ nūnam vām varuṇa 57mitra vaṁsi vām sumatim 57tā vām samyak adruhvāṇā 57iṣam aśyāma dhāyase 57vayam te rudrā syāma 57pātam naḥ rudrā pāyubhiḥ 57uta trāyethām sutrātrā 57turyāma dasyūn tanūbhiḥ 57mā kasya adbhutakratū 57yakṣam bhujemā tanūbhiḥ 57mā śeṣasā mā tanasā 57ā naḥ gantam riśādasā 57varuṇa mitra barhaṇā 57upa imam cārum adhvaram 57viśvasya hi pracetasā 57varuṇa mitra rājathaḥ 57īśānā pipyatam dhiyaḥ 57upa naḥ sutam ā gatam 57varuṇa mitra dāśuṣaḥ 57asya somasya pītaye 57ā mitre varuṇe vayam 57gīrbhiḥ juhumaḥ atrivat 57ni barhiṣi sadatam somapītaye 57vratena sthaḥ dhruvakṣemā 57dharmaṇā yātayajjanā 57ni barhiṣi sadatam somapītaye 57mitraḥ ca naḥ varuṇaḥ ca 57juṣetām yajñam iṣTaye 57ni barhiṣi sadatām somapītaye 57yat adya sthaḥ parāvati 57yat arvāvati aśvinā 57yat vā purū purubhujā 57yat antarikṣe ā gatam 57iha tyā purubhūtamā 57purū daṁsāṁsi bibhratā 57varasyā yāmi adhrigū 57huve tuviṣTamā bhuje 57īrmā anyat vapuṣe vapuḥ 57cakram rathasya yemathuḥ 57pari anyā nāhuṣā yugā 57mahnā rajāṁsi dīyathaḥ 57tat ū su vām enā kṛtam 57viśvā yat vām anu stave 57nānā jātau arepasā 57sam asme bandhum ā īyathuḥ 57ā yat vām sūryā ratham 57tiṣThat raghuṣyadam sadā 57pari vām aruṣāḥ vayaḥ 57ghṛṇāḥ varante ātapaḥ 57yuvoḥ atriḥ ciketati 57narā sumnena cetasā 57gharmam yat vām arepasam 57nāsatyā āsnā bhuraṇyati 57ugraḥ vām kakuhaḥ yayiḥ 57śṛṇve yāmeṣu saṁtaniḥ 57yat vām daṁsobhiḥ aśvinā 57atriḥ narā āvavartati 57madhvaḥ ū su madhūyuvā 57rudrā siṣakti pipyuṣī 57yat samudrā ati parṣathaḥ 57pakvāḥ pṛkṣaḥ bharanta vām 57satyam it vai u aśvinā 57yuvām āhuḥ mayobhuvā 57tā yāman yāmahūtamā 57yāman ā mṛLayattamā 57imā brahmāṇi vardhanā 57aśvibhyām santu śaṁtamā 57yā takṣāma rathān iva 57avocāma bṛhat namaḥ 57kū sthaḥ devau aśvinā 57adyā divaḥ manāvasū 57tat śravathaḥ vṛṣaṇvasū 57atriḥ vām ā vivāsati 57kuha tyā kuha nu śrutā 57divi devā nāsatyā 57kasmin ā yatathaḥ jane 57kaḥ vām nadīnām sacā 57kam yāthaḥ kam ha gacchathaḥ 57kam acchā yuñjāthe ratham 57kasya brahmāṇi raṇyathaḥ 57vayam vām uśmasi iṣTaye 57pauram cit hi udaprutam 57paurā paurāya jinvathaḥ 57yat īm gṛbhītatātaye 57siṁham iva druhaḥ pade 57pra cyavānāt jujuruṣaḥ 57vavrim atkam na muñcathaḥ 57yuvā yadī kṛthaḥ punar 57ā kāmam ṛṇve vadhvaḥ 57asti hi vām iha stotā 57smasi vām saṁdṛśi śriye 57nū śrutam me ā gatam 57avobhiḥ vājinīvasū 57kaḥ vām adya purūṇām 57ā vavne martyānām 57kaḥ vipraḥ vipravāhasā 57kaḥ yajñaiḥ vājinīvasū 57ā vām rathaḥ rathānām 57yeṣThaḥ yātu aśvinā 57purū cit asmayuḥ tiraḥ 57āṅgūṣaḥ martyeṣu ā 57śam ū su vām madhūyuvā 57asmākam astu carkṛtiḥ 57arvācīnā vicetasā 57vibhiḥ śyenā iva dīyatam 57aśvinā yat ha karhi cit 57śuśrūyātam imam havam 57vasvīḥ ū su vām bhujaḥ 57pṛñcanti su vām pṛcaḥ 57prati priyatamam ratham 57vṛṣaṇam vasuvāhanam 57stotā vām aśvinau ṛṣiḥ 57stomena prati bhūṣati 57mādhvī mama śrutam havam 57atyāyātam aśvinā 57tiraḥ viśvāḥ aham sanā 57dasrā hiraṇyavartanī 57suṣumnā sindhuvāhasā 57mādhvī mama śrutam havam 57ā naḥ ratnāni bibhratau 57aśvinā gacchatam yuvam 57rudrā hiraṇyavartanī 57juṣāṇā vājinīvasū 57mādhvī mama śrutam havam 57suṣTubhaḥ vām vṛṣaṇvasū 57rathe vāṇīcī āhitā 57uta vām kakuhaḥ mṛgaḥ 57pṛkṣaḥ kṛṇoti vāpuṣaḥ 57mādhvī mama śrutam havam 57bodhinmanasā rathyā 57iṣirā havanaśrutā 57vibhiḥ cyavānam aśvinā 57ni yāthaḥ advayāvinam 57mādhvī mama śrutam havam 57ā vām narā manoyujaḥ 57aśvāsaḥ pruṣitapsavaḥ 57vayaḥ vahantu pītaye 57saha sumnebhiḥ aśvinā 57mādhvī mama śrutam havam 57aśvinau ā iha gacchatam 57nāsatyā mā vi venatam 57tiraḥ cit aryayā pari 57vartiḥ yātam adābhyā 57mādhvī mama śrutam havam 57asmin yajñe adābhyā 57jaritāram śubhaḥ patī 57avasyum aśvinā yuvam 57gṛṇantam upa bhūṣathaḥ 57mādhvī mama śrutam havam 57abhūt uṣāḥ ruśatpaśuḥ 57ā agniḥ adhāyi ṛtviyaḥ 57ayoji vām vṛṣaṇvasū 57rathaḥ dasrau amartyaḥ 57mādhvī mama śrutam havam 57ā bhāti agniḥ uṣasām anīkam 57ut viprāṇām devayāḥ vācaḥ asthuḥ 57arvāñcā nūnam rathyā iha yātam 57pīpivāṁsam aśvinā gharmam accha 57na saṁskṛtam pra mimītaḥ gamiṣThā 57anti nūnam aśvinā upastutā iha 57divā abhipitve avasā āgamiṣThā 57prati avartim dāśuṣe śambhaviṣThā 57uta ā yātam saṁgave prātar ahnaḥ 57madhyaṁdine uditā sūryasya 57divā naktam avasā śaṁtamena 57na idānīm pītiḥ aśvinā ā tatāna 57idam hi vām pradivi sthānam okaḥ 57ime gṛhāḥ aśvinā idam duroṇam 57ā naḥ divaḥ bṛhataḥ parvatāt ā 57adbhyaḥ yātam iṣam ūrjam vahantā 57sam aśvinoḥ avasā nūtanena 57mayobhuvā supraṇītī gamema 57ā naḥ rayim vahatam ā uta vīrān 57ā viśvāni amṛtā saubhagāni 57prātaryāvāṇā prathamā yajadhvam 57purā gṛdhrāt araruṣaḥ pibātaḥ 57prātar hi yajñam aśvinā dadhāte 57pra śaṁsanti kavayaḥ pūrvabhājaḥ 57prātar yajadhvam aśvinā hinota 57na sāyam asti devayāḥ ajuṣTam 57uta anyaḥ asmat yajate vi ca āvaḥ 57pūrvaḥpūrvaḥ yajamānaḥ vanīyān 57hiraṇyatvak madhuvarṇaḥ ghṛtasnuḥ 57pṛkṣaḥ vahan ā rathaḥ vartate vām 57manojavāḥ aśvinā vātaraṁhāḥ 57yena atiyāthaḥ duritāni viśvā 57yaḥ bhūyiṣTham nāsatyābhyām viveṣa 57caniṣTham pitvaḥ rarate vibhāge 57sa tokam asya pīparat śamībhiḥ 57anūrdhvabhāsaḥ sadam it tuturyāt 57sam aśvinoḥ avasā nūtanena 57mayobhuvā supraṇītī gamema 57ā naḥ rayim vahatam ā uta vīrān 57ā viśvāni amṛtā saubhagāni 57aśvinau ā iha gacchatam 57nāsatyā mā vi venatam 57haṁsau iva patatam ā sutān upa 57aśvinā hariṇau iva 57gaurau iva anu yavasam 57haṁsau iva patatam ā sutān upa 57aśvinā vājinīvasū 57juṣethām yajñam iṣTaye 57haṁsau iva patatam ā sutān upa 57atriḥ yat vām avarohan ṛbīsam 57ajohavīt nādhamānā iva yoṣā 57śyenasya cit javasā nūtanena 57ā agacchatam aśvinā śaṁtamena 57vi jihīṣva vanaspate 57yoniḥ sūṣyantyāḥ iva 57śrutam me aśvinā havam 57saptavadhrim ca muñcatam 57bhītāya nādhamānāya 57ṛṣaye saptavadhraye 57māyābhiḥ aśvinā yuvam 57vṛkṣam sam ca vi ca acathaḥ 57yathā vātaḥ puṣkariṇīm 57samiṅgayati sarvataḥ 57evā te garbhaḥ ejatu 57niraitu daśamāsyaḥ 57yathā vātaḥ yathā vanam 57yathā samudraḥ ejati 57evā tvam daśamāsya 57saha ava ihi jarāyuṇā 57daśa māsān śaśayānaḥ 57kumāraḥ adhi mātari 57niraitu jīvaḥ akṣataḥ 57jīvaḥ jīvantyāḥ adhi 57mahe naḥ adya bodhaya 57uṣaḥ rāye divitmatī 57yathā cit naḥ abodhayaḥ 57satyaśravasi vāyye 57sujāte aśvasūnṛte 57yā sunīthe śaucadrathe 57vi aucchaḥ duhitar divaḥ 57sā vi uccha sahīyasi 57satyaśravasi vāyye 57sujāte aśvasūnṛte 57sā naḥ adya ābharadvasuḥ 57vi ucchā duhitar divaḥ 57yā u vi aucchaḥ sahīyasi 57satyaśravasi vāyye 57sujāte aśvasūnṛte 57abhi ye tvā vibhāvari 57stomaiḥ gṛṇanti vahnayaḥ 57maghaiḥ maghoni suśriyaḥ 57dāmanvantaḥ surātayaḥ 57sujāte aśvasūnṛte 57yat cit hi te gaṇāḥ ime 57chadayanti maghattaye 57pari cit vaṣTayaḥ dadhuḥ 57dadataḥ rādhaḥ ahrayam 57sujāte aśvasūnṛte 57ā eṣu dhāḥ vīravat yaśaḥ 57uṣaḥ maghoni sūriṣu 57ye naḥ rādhāṁsi ahrayā 57maghavānaḥ arāsata 57sujāte aśvasūnṛte 57tebhyaḥ dyumnam bṛhat yaśaḥ 57uṣaḥ maghoni ā vaha 57ye naḥ rādhāṁsi aśvyā 57gavyā bhajanta sūrayaḥ 57sujāte aśvasūnṛte 57uta naḥ gomatīḥ iṣaḥ 57ā vahā duhitar divaḥ 57sākam sūryasya raśmibhiḥ 57śukraiḥ śocadbhiḥ arcibhiḥ 57sujāte aśvasūnṛte 57vi ucchā duhitar divaḥ 57mā ciram tanuthāḥ apaḥ 57na it tvā stenam yathā ripum 57tapāti sūraḥ arciṣā 57sujāte aśvasūnṛte 57etāvat vā it uṣaḥ tvam 57bhūyaḥ vā dātum arhasi 57yā stotṛbhyaḥ vibhāvari 57ucchantī na pramīyase 57sujāte aśvasūnṛte 58dyutadyāmānam bṛhatīm ṛtena 58ṛtāvarīm aruṇapsum vibhātīm 58devīm uṣasam svar āvahantīm 58prati viprāsaḥ matibhiḥ jarante 58eṣā janam darśatā bodhayantī 58sugān pathaḥ kṛṇvatī yāti agre 58bṛhadrathā bṛhatī viśvaminvā 58uṣāḥ jyotiḥ yacchati agre ahnām 58eṣā gobhiḥ aruṇebhiḥ yujānā 58asredhantī rayim aprāyu cakre 58pathaḥ radantī suvitāya devī 58puruṣTutā viśvavārā vi bhāti 58eṣā vyenī bhavati dvibarhāḥ 58āviṣkṛṇvānā tanvam purastāt 58ṛtasya panthām anu eti sādhu 58prajānatī iva na diśaḥ mināti 58eṣā śubhrā na tanvaḥ vidānā 58ūrdhvā iva snātī dṛśaye naḥ asthāt 58apa dveṣaḥ bādhamānā tamāṁsi 58uṣāḥ divaḥ duhitā jyotiṣā ā agāt 58eṣā pratīcī duhitā divaḥ nṛṛn 58yoṣā iva bhadrā ni riṇīte apsaḥ 58vyūrṇvatī dāśuṣe vāryāṇi 58punar jyotiḥ yuvatiḥ pūrvathā akar 58yuñjate manaḥ uta yuñjate dhiyaḥ 58viprāḥ viprasya bṛhataḥ vipaścitaḥ 58vi hotrāḥ dadhe vayunāvit ekaḥ it 58mahī devasya savituḥ pariṣTutiḥ 58viśvā rūpāṇi prati muñcate kaviḥ 58pra asāvīt bhadram dvipade catuṣpade 58vi nākam akhyat savitā vareṇyaḥ 58anu prayāṇam uṣasaḥ vi rājati 58yasya prayāṇam anu anye it yayuḥ 58devāḥ devasya mahimānam ojasā 58yaḥ pārthivāni vimame saḥ etaśaḥ 58rajāṁsi devaḥ savitā mahitvanā 58uta yāsi savitar trīṇi rocanā 58uta sūryasya raśmibhiḥ sam ucyasi 58uta rātrīm ubhayataḥ pari īyase 58uta mitraḥ bhavasi deva dharmabhiḥ 58uta īśiṣe prasavasya tvam ekaḥ it 58uta pūṣā bhavasi deva yāmabhiḥ 58uta idam viśvam bhuvanam vi rājasi 58śyāvāśvaḥ te savitar stomam ānaśe 58tat savituḥ vṛṇīmahe 58vayam devasya bhojanam 58śreṣTham sarvadhātamam 58turam bhagasya dhīmahi 58asya hi svayaśastaram 58savituḥ kat cana priyam 58na minanti svarājyam 58sa hi ratnāni dāśuṣe 58suvāti savitā bhagaḥ 58tam bhāgam citram īmahe 58adyā naḥ deva savitar 58prajāvat sāvīḥ saubhagam 58parā duṣvapnyam suva 58viśvāni deva savitar 58duritāni parā suva 58yat bhadram tat naḥ ā suva 58anāgasaḥ aditaye 58devasya savituḥ save 58viśvā vāmāni dhīmahi 58ā viśvadevam satpatim 58sūktaiḥ adyā vṛṇīmahe 58satyasavam savitāram 58yaḥ ime ubhe ahanī 58puraḥ eti aprayucchan 58svādhīḥ devaḥ savitā 58yaḥ imā viśvā jātāni 58āśrāvayati ślokena 58pra ca suvāti savitā 58acchā vada tavasam gīrbhiḥ ābhiḥ 58stuhi parjanyam namasā ā vivāsa 58kanikradat vṛṣabhaḥ jīradānuḥ 58retaḥ dadhāti oṣadhīṣu garbham 58vi vṛkṣān hanti uta hanti rakṣasaḥ 58viśvam bibhāya bhuvanam mahāvadhāt 58uta anāgāḥ īṣate vṛṣṇyāvataḥ 58yat parjanyaḥ stanayan hanti duṣkṛtaḥ 58rathī iva kaśayā aśvān abhikṣipan 58āviḥ dūtān kṛṇute varṣyān aha 58dūrāt siṁhasya stanathāḥ ut īrate 58yat parjanyaḥ kṛṇute varṣyam nabhaḥ 58pra vātāḥ vānti patayanti vidyutaḥ 58ut oṣadhīḥ jihate pinvate svar 58irā viśvasmai bhuvanāya jāyate 58yat parjanyaḥ pṛthivīm retasā avati 58yasya vrate pṛthivī nannamīti 58yasya vrate śaphavat jarbhurīti 58yasya vrate oṣadhīḥ viśvarūpāḥ 58sa naḥ parjanya mahi śarma yaccha 58divaḥ naḥ vṛṣTim marutaḥ rarīdhvam 58pra pinvata vṛṣṇaḥ aśvasya dhārāḥ 58arvāṅ etena stanayitnunā ā ihi 58apaḥ niṣiñcan asuraḥ pitā naḥ 58abhi kranda stanaya garbham ā dhāḥ 58udanvatā pari dīyā rathena 58dṛtim su karṣa viṣitam nyañcam 58samāḥ bhavantu udvataḥ nipādāḥ 58mahāntam kośam ut acā ni siñca 58syandantām kulyāḥ viṣitāḥ purastāt 58ghṛtena dyāvāpṛthivī vi undhi 58suprapāṇam bhavatu aghnyābhyaḥ 58yat parjanya kanikradat 58stanayan haṁsi duṣkṛtaḥ 58prati idam viśvam modate 58yat kim ca pṛthivyām adhi 58avarṣīḥ varṣam ut u sū gṛbhāya 58akar dhanvāni atyetavai u 58ajījanaḥ oṣadhīḥ bhojanāya kam 58uta prajābhyaḥ avidaḥ manīṣām 58baT itthā parvatānām 58khidram bibharṣi pṛthivi 58pra yā bhūmim pravatvati 58mahnā jinoṣi mahini 58stomāsaḥ tvā vicāriṇi 58prati stobhanti aktubhiḥ 58pra yā vājam na heṣantam 58perum asyasi arjuni 58dṛLhā cit yā vanaspatīn 58kṣmayā dardharṣi ojasā 58yat te abhrasya vidyutaḥ 58divaḥ varṣanti vṛṣTayaḥ 58pra samrāje bṛhat arcā gabhīram 58brahma priyam varuṇāya śrutāya 58vi yaḥ jaghāna śamitā iva carma 58upastire pṛthivīm sūryāya 58vaneṣu vi antarikṣam tatāna 58vājam arvatsu payaḥ usriyāsu 58hṛtsu kratum varuṇaḥ apsu agnim 58divi sūryam adadhāt somam adrau 58nīcīnabāram varuṇaḥ kavandham 58pra sasarja rodasī antarikṣam 58tena viśvasya bhuvanasya rājā 58yavam na vṛṣTiḥ vi unatti bhūma 58unatti bhūmim pṛthivīm uta dyām 58yadā dugdham varuṇaḥ vaṣTi āt it 58sam abhreṇa vasata parvatāsaḥ 58taviṣīyantaḥ śrathayanta vīrāḥ 58imām ū su āsurasya śrutasya 58mahīm māyām varuṇasya pra vocam 58mānena iva tasthivān antarikṣe 58vi yaḥ mame pṛthivīm sūryeṇa 58imām ū nu kavitamasya māyām 58mahīm devasya nakiḥ ā dadharṣa 58ekam yat udnā na pṛṇanti enīḥ 58āsiñcantīḥ avanayaḥ samudram 58aryamyam varuṇa mitryam vā 58sakhāyam vā sadam it bhrātaram vā 58veśam vā nityam varuṇa araṇam vā 58yat sīm āgaḥ cakṛmā śiśrathaḥ tat 58kitavāsaḥ yat riripuḥ na dīvi 58yat vā ghā satyam uta yat na vidma 58sarvā tā vi sya śithirā iva deva 58adhā te syāma varuṇa priyāsaḥ 58indrāgnī yam avathaḥ 58ubhā vājeṣu martyam 58dṛLhā cit sa pra bhedati 58dyumnā vāṇīḥ iva tritaḥ 58yā pṛtanāsu duṣTarā 58yā vājeṣu śravāyyā 58yā pañca carṣaṇīḥ abhi 58indrāgnī tā havāmahe 58tayoḥ it amavat śavaḥ 58tigmā didyut maghonoḥ 58prati druṇā gabhastyoḥ 58gavām vṛtraghne ā īṣate 58tā vām eṣe rathānām 58indrāgnī havāmahe 58patī turasya rādhasaḥ 58vidvāṁsā girvaṇastamā 58tā vṛdhantau anu dyūn 58martāya devau adabhā 58arhantā cit puraḥ dadhe 58aṁśā iva devau arvate 58eva indrāgnibhyām 58ahāvi havyam śūṣyam 58ghṛtam na pūtam adribhiḥ 58tā sūriṣu śravaḥ bṛhat 58rayim gṛṇatsu didhṛtam 58iṣam gṛṇatsu didhṛtam 58pra vaḥ mahe matayaḥ yantu viṣṇave 58marutvate girijāḥ evayāmarut 58pra śardhāya prayajyave sukhādaye 58tavase bhandadiṣTaye 58dhunivratāya śavase 58pra ye jātāḥ mahinā ye ca nu svayam 58pra vidmanā bruvate evayāmarut 58kratvā tat vaḥ marutaḥ na ādhṛṣe śavaḥ 58dānā mahnā tat eṣām 58adhṛṣTāsaḥ na adrayaḥ 58pra ye divaḥ bṛhataḥ śṛṇvire girā 58suśukvānaḥ subhvaḥ evayāmarut 58na yeṣām irī sadhasthe īṣTe ā 58agnayaḥ na svavidyutaḥ 58pra syandrāsaḥ dhunīnām 58sa cakrame mahataḥ niḥ urukramaḥ 58samānasmāt sadasaḥ evayāmarut 58yadā ayukta tmanā svāt adhi snubhiḥ 58viṣpardhasaḥ vimahasaḥ 58jigāti śevṛdhaḥ nṛbhiḥ 58svanaḥ na vaḥ amavān rejayat vṛṣā 58tveṣaḥ yayiḥ taviṣaḥ evayāmarut 58yenā sahantaḥ ṛñjata svarociṣaḥ 58sthāraśmānaḥ hiraṇyayāḥ 58svāyudhāsaḥ iṣmiṇaḥ 58apāraḥ vaḥ mahimā vṛddhaśavasaḥ 58tveṣam śavaḥ avatu evayāmarut 58sthātāraḥ hi prasitau saṁdṛśi sthana 58te naḥ uruṣyatā nidaḥ 58śuśukvāṁsaḥ na agnayaḥ 58te rudrāsaḥ sumakhāḥ agnayaḥ yathā 58tuvidyumnāḥ avantu evayāmarut 58dīrgham pṛthu paprathe sadma pārthivam 58yeṣām ajmeṣu ā mahaḥ 58śardhāṁsi adbhutainasām 58adveṣaḥ naḥ marutaḥ gātum ā itana 58śrotā havam jarituḥ evayāmarut 58viṣṇoḥ mahaḥ samanyavaḥ yuyotana 58smat rathyaḥ na daṁsanā 58apa dveṣāṁsi sanutar 58gantā naḥ yajñam yajñiyāḥ suśami 58śrotā havam arakṣaḥ evayāmarut 58jyeṣThāsaḥ na parvatāsaḥ vyomani 58yūyam tasya pracetasaḥ 58syāta durdhartavaḥ nidaḥ 6tvam hi agne prathamaḥ manotā 6asyāḥ dhiyaḥ abhavaḥ dasma hotā 6tvam sīm vṛṣan akṛṇoḥ duṣTarītu 6sahaḥ viśvasmai sahase sahadhyai 6adhā hotā ni asīdaḥ yajīyān 6iLaḥ pade iṣayan īḍyaḥ san 6tam tvā naraḥ prathamam devayantaḥ 6mahaḥ rāye citayantaḥ anu gman 6vṛtā iva yantam bahubhiḥ vasavyaīḥ 6tve rayim jāgṛvāṁsaḥ anu gman 6ruśantam agnim darśatam bṛhantam 6vapāvantam viśvahā dīdivāṁsam 6padam devasya namasā vyantaḥ 6śravasyavaḥ śravaḥ āpan amṛktam 6nāmāni cit dadhire yajñiyāni 6bhadrāyām te raṇayanta saṁdṛṣTau 6tvām vardhanti kṣitayaḥ pṛthivyām 6tvām rāyaḥ ubhayāsaḥ janānām 6tvam trātā taraṇe cetyaḥ bhūḥ 6pitā mātā sadam it mānuṣāṇām 6saparyeṇyaḥ sa priyaḥ vikṣu agniḥ 6hotā mandraḥ ni sasādā yajīyān 6tam tvā vayam dame ā dīdivāṁsam 6upa jñubādhaḥ namasā sadema 6tam tvā vayam sudhyaḥ navyam agne 6sumnāyavaḥ īmahe devayantaḥ 6tvam viśaḥ anayaḥ dīdyānaḥ 6divaḥ agne bṛhatā rocanena 6viśām kavim viśpatim śaśvatīnām 6nitośanam vṛṣabham carṣaṇīnām 6pretīṣaṇim iṣayantam pāvakam 6rājantam agnim yajatam rayīṇām 6saḥ agne īje śaśame ca martaḥ 6yaḥ te ānaT samidhā havyadātim 6yaḥ āhutim pari vedā namobhiḥ 6viśvā it sa vāmā dadhate tvotaḥ 6asmai u te mahi mahe vidhema 6namobhiḥ agne samidhā uta havyaiḥ 6vedī sūno sahasaḥ gīrbhiḥ ukthaiḥ 6ā te bhadrāyām sumatau yatema 6ā yaḥ tatantha rodasī vi bhāsā 6śravobhiḥ ca śravasyaḥ tarutraḥ 6bṛhadbhiḥ vājaiḥ sthavirebhiḥ asme 6revadbhiḥ agne vitaram vi bhāhi 6nṛvat vaso sadam it dhehi asme 6bhūri tokāya tanayāya paśvaḥ 6pūrvīḥ iṣaḥ bṛhatīḥ āreaghāḥ 6asme bhadrā sauśravasāni santu 6purūṇi agne purudhā tvāyā 6vasūni rājan vasutā te aśyām 6purūṇi hi tve puruvāra santi 6agne vasu vidhate rājani tve 6tvam hi kṣaitavat yaśaḥ 6agne mitraḥ na patyase 6tvam vicarṣaṇe śravaḥ 6vaso puṣTim na puṣyasi 6tvām hi smā carṣaṇayaḥ 6yajñebhiḥ gīrbhiḥ īLate 6tvām vājī yāti avṛkaḥ 6rajastūḥ viśvacarṣaṇiḥ 6sajoṣaḥ tvā divaḥ naraḥ 6yajñasya ketum indhate 6yat ha sya mānuṣaḥ janaḥ 6sumnāyuḥ juhve adhvare 6ṛdhat yaḥ te sudānave 6dhiyā martaḥ śaśamate 6ūtī sa bṛhataḥ divaḥ 6dviṣaḥ aṁhaḥ na tarati 6samidhā yaḥ te āhutim 6niśitim martyaḥ naśat 6vayāvantam sa puṣyati 6kṣayam agne śatāyuṣam 6tveṣaḥ te dhūmaḥ ṛṇvati 6divi san śukraḥ ātataḥ 6sūraḥ na hi dyutā tvam 6kṛpā pāvaka rocase 6adhā hi vikṣu īḍyaḥ 6asi priyaḥ naḥ atithiḥ 6raṇvaḥ puri iva jūryaḥ 6sūnuḥ na trayayāyyaḥ 6kratvā hi droṇe ajyase 6agne vājī na kṛtvyaḥ 6parijmā iva svadhā gayaḥ 6atyaḥ na hvāryaḥ śiśuḥ 6tvam tyā cit acyutā 6agne paśuḥ na yavase 6dhāmā ha yat te ajara 6vanā vṛścanti śikvasaḥ 6veṣi hi adhvarīyatām 6agne hotā dame viśām 6samṛdhaḥ viśpate kṛṇu 6juṣasva havyam aṅgiraḥ 6acchā naḥ mitramahaḥ deva devān 6agne vocaḥ sumatim rodasyoḥ 6vīhi svastim sukṣitim divaḥ nṛṛn 6dviṣaḥ aṁhāṁsi duritā tarema 6tā tarema tava avasā tarema 6agne sa kṣeṣat ṛtapāḥ ṛtejāḥ 6uru jyotiḥ naśate devayuḥ te 6yam tvam mitreṇa varuṇaḥ sajoṣāḥ 6deva pāsi tyajasā martam aṁhaḥ 6īje yajñebhiḥ śaśame śamībhiḥ 6ṛdhadvārāya agnaye dadāśa 6evā cana tam yaśasām ajuṣTiḥ 6na aṁhaḥ martam naśate na pradṛptiḥ 6sūraḥ na yasya dṛśatiḥ arepāḥ 6bhīmā yat eti śucataḥ te ā dhīḥ 6heṣasvataḥ śurudhaḥ na ayam aktoḥ 6kutrā cit raṇvaḥ vasatiḥ vanejāḥ 6tigmam cit ema mahi varpaḥ asya 6bhasat aśvaḥ na yamasānaḥ āsā 6vijehamānaḥ paraśuḥ na jihvām 6draviḥ na drāvayati dāru dhakṣat 6saḥ it astā iva prati dhāt asiṣyan 6śiśītā tejaḥ ayasaḥ na dhārām 6citradhrajatiḥ aratiḥ yaḥ aktoḥ 6veḥ na druṣadvā raghupatmajaṁhāḥ 6saḥ īm rebhaḥ na prati vasto usrāḥ 6śociṣā rārapīti mitramahāḥ 6naktam yaḥ īm aruṣaḥ yaḥ divā nṛṛn 6amartyaḥ aruṣaḥ yaḥ divā nṛṛn 6divaḥ na yasya vidhataḥ navīnot 6vṛṣā rukṣaḥ oṣadhīṣu nūnot 6ghṛṇā na yaḥ dhrajasā patmanā yan 6ā rodasī vasunā dam supatnī 6dhāyobhiḥ vā yaḥ yujyebhiḥ arkaiḥ 6vidyut na davidyot svebhiḥ śuṣmaiḥ 6śardhaḥ vā yaḥ marutām tatakṣa 6ṛbhuḥ na tveṣaḥ rabhasānaḥ adyaut 6yathā hotar manuṣaḥ devatātā 6yajñebhiḥ sūno sahasaḥ yajāsi 6evā naḥ adya samanā samānān 6uśan agne uśataḥ yakṣi devān 6sa naḥ vibhāvā cakṣaṇiḥ na vastoḥ 6agniḥ vandāru vedyaḥ canaḥ dhāt 6viśvāyuḥ yaḥ amṛtaḥ martyeṣu 6uṣarbhut bhūt atithiḥ jātavedāḥ 6dyāvaḥ na yasya panayanti abhvam 6bhāsāṁsi vaste sūryaḥ na śukraḥ 6vi yaḥ inoti ajaraḥ pāvakaḥ 6aśnasya cit śiśnathat pūrvyāṇi 6vadmā hi sūno asi admasadvā 6cakre agniḥ januṣā ajma annam 6sa tvam naḥ ūrjasane ūrjam dhāḥ 6rājā iva jeḥ avṛke kṣeṣi antar 6nitikti yaḥ vāraṇam annam atti 6vāyuḥ na rāṣTrī ati eti aktūn 6turyāma yaḥ te ādiśām arātīḥ 6atyaḥ na hrutaḥ patataḥ parihrut 6ā sūryaḥ na bhānumadbhiḥ arkaiḥ 6agne tatantha rodasī vi bhāsā 6citraḥ nayat pari tamāṁsi aktaḥ 6śociṣā patman auśijaḥ na dīyan 6tvām hi mandratamam arkaśokaiḥ 6vavṛmahe mahi naḥ śroṣi agne 6indram na tvā śavasā devatā 6vāyum pṛṇanti rādhasā nṛtamāḥ 6nū naḥ agne avṛkebhiḥ svasti 6veṣi rāyaḥ pathibhiḥ parṣi aṁhaḥ 6tā sūribhyaḥ gṛṇate rāsi sumnam 6madema śatahimāḥ suvīrāḥ 6huve vaḥ sūnum sahasaḥ yuvānam 6adroghavācam matibhiḥ yaviṣTham 6yaḥ invati draviṇāni pracetāḥ 6viśvavārāṇi puruvāraḥ adhruk 6tve vasūni purvaṇīka hotar 6doṣā vastoḥ ā īrire yajñiyāsaḥ 6kṣāma iva viśvā bhuvanāni yasmin 6sam saubhagāni dadhire pāvake 6tvam vikṣu pradivaḥ sīdaḥ āsu 6kratvā rathīḥ abhavaḥ vāryāṇām 6ataḥ inoṣi vidhate cikitvaḥ 6vi ānuṣak jātavedaḥ vasūni 6yaḥ naḥ sanutyaḥ abhidāsat agne 6yaḥ antaraḥ mitramahaḥ vanuṣyāt 6tam ajarebhiḥ vṛṣabhiḥ tava svaiḥ 6tapā tapiṣTha tapasā tapasvān 6yaḥ te yajñena samidhā yaḥ ukthaiḥ 6arkebhiḥ sūno sahasaḥ dadāśat 6sa martyeṣu amṛta pracetāḥ 6rāyā dyumnena śravasā vi bhāti 6sa tat kṛdhi iṣitaḥ tūyam agne 6spṛdhaḥ bādhasva sahasā sahasvān 6yat śasyase dyubhiḥ aktaḥ vacobhiḥ 6tat juṣasva jarituḥ ghoṣi manma 6aśyāma tam kāmam agne tava ūtī 6aśyāma rayim rayivaḥ suvīram 6aśyāma vājam abhi vājayantaḥ 6aśyāma dyumnam ajara ajaram te 6pra navyasā sahasaḥ sūnum acchā 6yajñena gātum avaḥ icchamānaḥ 6vṛścadvanam kṛṣṇayāmam ruśantam 6vītī hotāram divyam jigāti 6sa śvitānaḥ tanyatuḥ rocanasthāḥ 6ajarebhiḥ nānadadbhiḥ yaviṣThaḥ 6yaḥ pāvakaḥ purutamaḥ purūṇi 6pṛthūni agniḥ anuyāti bharvan 6vi te viṣvak vātajūtāsaḥ agne 6bhāmāsaḥ śuce śucayaḥ caranti 6tuvimrakṣāsaḥ divyāḥ navagvāḥ 6vanā vananti dhṛṣatā rujantaḥ 6ye te śukrāsaḥ śucayaḥ śuciṣmaḥ 6kṣām vapanti viṣitāsaḥ aśvāḥ 6adha bhramaḥ te urviyā vi bhāti 6yātayamānaḥ adhi sānu pṛśneḥ 6adha jihvā pāpatīti pra vṛṣṇaḥ 6goṣuyudhaḥ na aśaniḥ sṛjānā 6śūrasya iva prasitiḥ kṣātiḥ agneḥ 6durvartuḥ bhīmaḥ dayate vanāni 6ā bhānunā pārthivāni jrayāṁsi 6mahaḥ todasya dhṛṣatā tatantha 6sa bādhasva apa bhayā sahobhiḥ 6spṛdhaḥ vanuṣyan vanuṣaḥ ni jūrva 6sa citra citram citayantam asme 6citrakṣatra citratamam vayodhām 6candram rayim puruvīram bṛhantam 6candra candrābhiḥ gṛṇate yuvasva 6mūrdhānam divaḥ aratim pṛthivyāḥ 6vaiśvānaram ṛte ā jātam agnim 6kavim samrājam atithim janānām 6āsan ā pātram janayanta devāḥ 6nābhim yajñānām sadanam rayīṇām 6mahām āhāvam abhi sam navanta 6vaiśvānaram rathyam adhvarāṇām 6yajñasya ketum janayanta devāḥ 6tvat vipraḥ jāyate vājī agne 6tvat vīrāsaḥ abhimātiṣāhaḥ 6vaiśvānara tvam asmāsu dhehi 6vasūni rājan spṛhayāyyāṇi 6tvām viśve amṛta jāyamānam 6śiśum na devāḥ abhi sam navante 6tava kratubhiḥ amṛtatvam āyan 6vaiśvānara yat pitroḥ adīdeḥ 6vaiśvānara tava tāni vratāni 6mahāni agne nakiḥ ā dadharṣa 6yat jāyamānaḥ pitroḥ upasthe 6avindaḥ ketum vayuneṣu ahnām 6vaiśvānarasya vimitāni cakṣasā 6sānūni divaḥ amṛtasya ketunā 6tasya it u viśvā bhuvanā adhi mūrdhani 6vayāḥ iva ruruhuḥ sapta visruhaḥ 6vi yaḥ rajāṁsi amimīta sukratuḥ 6vaiśvānaraḥ vi divaḥ rocanā kaviḥ 6pari yaḥ viśvā bhuvanāni paprathe 6adabdhaḥ gopāḥ amṛtasya rakṣitā 6pṛkṣasya vṛṣṇaḥ aruṣasya nū sahaḥ 6pra nu vocam vidathā jātavedasaḥ 6vaiśvānarāya matiḥ navyasī śuciḥ 6somaḥ iva pavate cāruḥ agnaye 6sa jāyamānaḥ parame vyomani 6vratāni agniḥ vratapāḥ arakṣata 6vi antarikṣam amimīta sukratuḥ 6vaiśvānaraḥ mahinā nākam aspṛśat 6vi astabhnāt rodasī mitraḥ adbhutaḥ 6antarvāvat akṛṇot jyotiṣā tamaḥ 6vi carmaṇī iva dhiṣaṇe avartayat 6vaiśvānaraḥ viśvam adhatta vṛṣṇyam 6apām upasthe mahiṣāḥ agṛbhṇata 6viśaḥ rājānam upa tasthuḥ ṛgmiyam 6ā dūtaḥ agnim abharat vivasvataḥ 6vaiśvānaram mātariśvā parāvataḥ 6yugeyuge vidathyam gṛṇadbhyaḥ 6agne rayim yaśasam dhehi navyasīm 6pavyā iva rājan aghaśaṁsam ajara 6nīcā ni vṛśca vaninam na tejasā 6asmākam agne maghavatsu dhāraya 6anāmi kṣatram ajaram suvīryam 6vayam jayema śatinam sahasriṇam 6vaiśvānara vājam agne tava ūtibhiḥ 6adabdhebhiḥ tava gopābhiḥ iṣTe 6asmākam pāhi triṣadhastha sūrīn 6rakṣā ca naḥ daduṣām śardhaḥ agne 6vaiśvānara pra ca tārīḥ stavānaḥ 6ahar ca kṛṣṇam ahar arjunam ca 6vi vartete rajasī vedyābhiḥ 6vaiśvānaraḥ jāyamānaḥ na rājā 6ava atirat jyotiṣā agniḥ tamāṁsi 6na aham tantum na vi jānāmi otum 6na yam vayanti samare atamānāḥ 6kasya svit putraḥ iha vaktvāni 6paraḥ vadāti avareṇa pitrā 6saḥ it tantum sa vi jānāti otum 6sa vaktvāni ṛtuthā vadāti 6yaḥ īm ciketat amṛtasya gopāḥ 6avaḥ caran paraḥ anyena paśyan 6ayam hotā prathamaḥ paśyata imam 6idam jyotiḥ amṛtam martyeṣu 6ayam sa jajñe dhruvaḥ ā niṣattaḥ 6amartyaḥ tanvā vardhamānaḥ 6dhruvam jyotiḥ nihitam dṛśaye kam 6manaḥ javiṣTham patayatsu antar 6viśve devāḥ samanasaḥ saketāḥ 6ekam kratum abhi vi yanti sādhu 6vi me karṇā patayataḥ vi cakṣuḥ 6vi idam jyotiḥ hṛdaye āhitam yat 6vi me manaḥ carati dūraādhīḥ 6kim svit vakṣyāmi kim u nū maniṣye 6viśve devāḥ anamasyan bhiyānāḥ 6tvām agne tamasi tasthivāṁsam 6vaiśvānaraḥ avatu ūtaye naḥ 6amartyaḥ avatu ūtaye naḥ 61puraḥ vaḥ mandram divyam suvṛktim 61prayati yajñe agnim adhvare dadhidhvam 61puraḥ ukthebhiḥ sa hi naḥ vibhāvā 61svadhvarā karati jātavedāḥ 61tam u dyumaḥ purvaṇīka hotar 61agne agnibhiḥ manuṣaḥ idhānaḥ 61stomam yam asmai mamatā iva śūṣam 61ghṛtam na śuci matayaḥ pavante 61pīpāya sa śravasā martyeṣu 61yaḥ agnaye dadāśa vipraḥ ukthaiḥ 61citrābhiḥ tam ūtibhiḥ citraśociḥ 61vrajasya sātā gomataḥ dadhāti 61ā yaḥ paprau jāyamānaḥ urvī 61dūredṛśā bhāsā kṛṣṇādhvā 61adha bahu cit tamaḥ ūrmyāyāḥ 61tiraḥ śociṣā dadṛśe pāvakaḥ 61nū naḥ citram puruvājābhiḥ ūtī 61agne rayim maghavadbhyaḥ ca dhehi 61ye rādhasā śravasā ca ati anyān 61suvīryebhiḥ ca abhi santi janān 61imam yajñam canaḥ dhāḥ agne uśan 61yam te āsānaḥ juhute haviṣmān 61bharadvājeṣu dadhiṣe suvṛktim 61avīḥ vājasya gadhyasya sātau 61vi dveṣāṁsi inuhi vardhaya iLām 61madema śatahimāḥ suvīrāḥ 61yajasva hotar iṣitaḥ yajīyān 61agne bādhaḥ marutām na prayukti 61ā naḥ mitrāvaruṇā nāsatyā 61dyāvā hotrāya pṛthivī vavṛtyāḥ 61tvam hotā mandratamaḥ naḥ adhruk 61antar devaḥ vidathā martyeṣu 61pāvakayā juhvā vahniḥ āsā 61agne yajasva tanvam tava svām 61dhanyā cit hi tve dhiṣaṇā vaṣTi 61pra devān janma gṛṇate yajadhyai 61vepiṣThaḥ aṅgirasām yat ha vipraḥ 61madhu chandaḥ bhanati rebhaḥ iṣTau 61adidyutat su apākaḥ vibhāvā 61agne yajasva rodasī urūcī 61āyum na yam namasā rātahavyāḥ 61añjanti suprayasam pañca janāḥ 61vṛñje ha yat namasā barhiḥ agnau 61ayāmi sruk ghṛtavatī suvṛktiḥ 61amyakṣi sadma sadane pṛthivyāḥ 61aśrāyi yajñaḥ sūrye na cakṣuḥ 61daśasyā naḥ purvaṇīka hotar 61devebhiḥ agne agnibhiḥ idhānaḥ 61rāyaḥ sūno sahasaḥ vāvasānāḥ 61ati srasema vṛjanam na aṁhaḥ 61madhye hotā duroṇe barhiṣaḥ rāT 61agniḥ todasya rodasī yajadhyai 61ayam sa sūnuḥ sahasaḥ ṛtāvā 61dūrāt sūryaḥ na śociṣā tatāna 61ā yasmin tve su apāke yajatra 61yakṣat rājan sarvatātā iva nu dyauḥ 61triṣadhasthaḥ tataruṣaḥ na jaṁhaḥ 61havyā maghāni mānuṣā yajadhyai 61tejiṣThā yasya aratiḥ vanerāT 61todaḥ adhvan na vṛdhasānaḥ adyaut 61adroghaḥ na dravitā cetati tman 61amartyaḥ avartraḥ oṣadhīṣu 61sa asmākebhiḥ etarī na śūṣaiḥ 61agniḥ stave dame ā jātavedāḥ 61drvannaḥ vanvan kratvā na arvā 61usraḥ pitā iva jārayāyi yajñaiḥ 61adha sma asya panayanti bhāsaḥ 61vṛthā yat takṣat anuyāti pṛthvīm 61sadyaḥ yaḥ syandraḥ viṣitaḥ dhavīyān 61ṛṇaḥ na tāyuḥ ati dhanvā rāT 61sa tvam naḥ arvan nidāyāḥ 61viśvebhiḥ agne agnibhiḥ idhānaḥ 61veṣi rāyaḥ vi yāsi ducchunāḥ 61madema śatahimāḥ suvīrāḥ 61tvat viśvā subhaga saubhagāni 61agne vi yanti vaninaḥ na vayāḥ 61śruṣTī rayiḥ vājaḥ vṛtratūrye 61divaḥ vṛṣTiḥ īḍyaḥ rītiḥ apām 61tvam bhagaḥ naḥ ā hi ratnam iṣe 61parijmā iva kṣayasi dasmavarcāḥ 61agne mitraḥ na bṛhataḥ ṛtasya 61asi kṣattā vāmasya deva bhūreḥ 61sa satpatiḥ śavasā hanti vṛtram 61agne vipraḥ vi paṇeḥ bharti vājam 61yam tvam pracetaḥ ṛtajāta rāyā 61sajoṣāḥ naptrā apām hinoṣi 61yaḥ te sūno sahasaḥ gīrbhiḥ ukthaiḥ 61yajñaiḥ martaḥ niśitim vedyā ānaT 61viśvam sa deva prati vāram agne 61dhatte dhānyam patyate vasavyaīḥ 61tā nṛbhyaḥ ā sauśravasā suvīrā 61agne sūno sahasaḥ puṣyase dhāḥ 61kṛṇoṣi yat śavasā bhūri paśvaḥ 61vayaḥ vṛkāya araye jasuraye 61vadmā sūno sahasaḥ naḥ vihāyāḥ 61agne tokam tanayam vāji naḥ dāḥ 61viśvābhiḥ gīrbhiḥ abhi pūrtim aśyām 61madema śatahimāḥ suvīrāḥ 61agnā yaḥ martyaḥ duvaḥ 61dhiyam jujoṣa dhītibhiḥ 61bhasat nu sa pra pūrvyaḥ 61iṣam vurīta avase 61agniḥ it hi pracetāḥ 61agniḥ vedhastamaḥ ṛṣiḥ 61agnim hotāram īLate 61yajñeṣu manuṣaḥ viśaḥ 61nānā hi agne avase 61spardhante rāyaḥ aryaḥ 61tūrvantaḥ dasyum āyavaḥ 61vrataiḥ sīkṣantaḥ avratam 61agniḥ apsām ṛtīṣaham 61vīram dadāti satpatim 61yasya trasanti śavasaḥ 61saṁcakṣi śatravaḥ bhiyā 61agniḥ hi vidmanā nidaḥ 61devaḥ martam uruṣyati 61sahāvā yasya avṛtaḥ 61rayiḥ vājeṣu avṛtaḥ 61acchā naḥ mitramahaḥ deva devān 61agne vocaḥ sumatim rodasyoḥ 61vīhi svastim sukṣitim divaḥ nṛṛn 61dviṣaḥ aṁhāṁsi duritā tarema 61tā tarema tava avasā tarema 61imam ū su vaḥ atithim uṣarbudham 61viśvāsām viśām patim ṛñjase girā 61veti it divaḥ januṣā kat cit ā śuciḥ 61jyok cit atti garbhaḥ yat acyutam 61mitram na yam sudhitam bhṛgavaḥ dadhuḥ 61vanaspatau īḍyam ūrdhvaśociṣam 61sa tvam suprītaḥ vītahavye adbhuta 61praśastibhiḥ mahayase divedive 61sa tvam dakṣasya avṛkaḥ vṛdhaḥ bhūḥ 61aryaḥ parasya antarasya taruṣaḥ 61rāyaḥ sūno sahasaḥ martyeṣu ā 61chardiḥ yaccha vītahavyāya saprathaḥ 61bharadvājāya saprathaḥ 61dyutānam vaḥ atithim svarṇaram 61agnim hotāram manuṣaḥ svadhvaram 61vipram na dyukṣavacasam suvṛktibhiḥ 61havyavāham aratim devam ṛñjase 61pāvakayā yaḥ citayantyā kṛpā 61kṣāman ruruce uṣasaḥ na bhānunā 61tūrvan na yāman etaśasya nū raṇe 61ā yaḥ ghṛṇe na tatṛṣāṇaḥ ajaraḥ 61agnimagnim vaḥ samidhā duvasyata 61priyampriyam vaḥ atithim gṛṇīṣaṇi 61upa vaḥ gīrbhiḥ amṛtam vivāsata 61devaḥ deveṣu vanate hi vāryam 61devaḥ deveṣu vanate hi naḥ duvaḥ 61samiddham agnim samidhā girā gṛṇe 61śucim pāvakam puraḥ adhvare dhruvam 61vipram hotāram puruvāram adruham 61kavim sumnaiḥ īmahe jātavedasam 61tvām dūtam agne amṛtam yugeyuge 61havyavāham dadhire pāyum īḍyam 61devāsaḥ ca martāsaḥ ca jāgṛvim 61vibhum viśpatim namasā ni sedire 61vibhūṣan agne ubhayān anu vratā 61dūtaḥ devānām rajasī sam īyase 61yat te dhītim sumatim āvṛṇīmahe 61adha smā naḥ trivarūthaḥ śivaḥ bhava 61tam supratīkam sudṛśam svañcam 61avidvāṁsaḥ viduṣTaram sapema 61sa yakṣat viśvā vayunāni vidvān 61pra havyam agniḥ amṛteṣu vocat 61tam agne pāsi uta tam piparṣi 61yaḥ te ānaT kavaye śūra dhītim 61yajñasya vā niśitim vā uditim vā 61tam it pṛṇakṣi śavasā uta rāyā 61tvam agne vanuṣyataḥ ni pāhi 61tvam u naḥ sahasāvan avadyāt 61sam tvā dhvasmanvat abhi etu pāthaḥ 61sam rayiḥ spṛhayāyyaḥ sahasrī 61agniḥ hotā gṛhapatiḥ sa rājā 61viśvā veda janimā jātavedāḥ 61devānām uta yaḥ martyānām 61yajiṣThaḥ sa pra yajatām ṛtāvā 61agne yat adya viśaḥ adhvarasya hotar 61pāvakaśoce veḥ tvam hi yajvā 61ṛtā yajāsi mahinā vi yat bhūḥ 61havyā vaha yaviṣTha yā te adya 61abhi prayāṁsi sudhitāni hi khyaḥ 61ni tvā dadhīta rodasī yajadhyai 61avā naḥ maghavan vājasātau 61agne viśvāni duritā tarema 61tā tarema tava avasā tarema 61agne viśvebhiḥ svanīka devaiḥ 61ūrṇāvantam prathamaḥ sīda yonim 61kulāyinam ghṛtavantam savitre 61yajñam naya yajamānāya sādhu 61imam u tyam atharvavat 61agnim manthanti vedhasaḥ 61yam aṅkūyantam ā anayan 61amūram śyāvyābhyaḥ 61janiṣvā devavītaye 61sarvatātā svastaye 61ā devān vakṣi amṛtān ṛtāvṛdhaḥ 61yajñam deveṣu pispṛśaḥ 61vayam u tvā gṛhapate janānām 61agne akarma samidhā bṛhantam 61asthūri naḥ gārhapatyāni santu 61tigmena naḥ tejasā sam śiśādhi 61tvam agne yajñānām 61hotā viśveṣām hitaḥ 61devebhiḥ mānuṣe jane 61sa naḥ mandrābhiḥ adhvare 61jihvābhiḥ yajā mahaḥ 61ā devān vakṣi yakṣi ca 61vetthā hi vedhaḥ adhvanaḥ 61pathaḥ ca deva añjasā 61agne yajñeṣu sukrato 61tvām īLe adha dvitā 61bharataḥ vājibhiḥ śunam 61īje yajñeṣu yajñiyam 61tvam imā vāryā puru 61divodāsāya sunvate 61bharadvājāya dāśuṣe 61tvam dūtaḥ amartyaḥ 61ā vahā daivyam janam 61śṛṇvan viprasya suṣTutim 61tvām agne svādhyaḥ 61martāsaḥ devavītaye 61yajñeṣu devam īLate 61tava pra yakṣi saṁdṛśam 61uta kratum sudānavaḥ 61viśve juṣanta kāminaḥ 61tvam hotā manurhitaḥ 61vahniḥ āsā viduṣTaraḥ 61agne yakṣi divaḥ viśaḥ 61agne ā yāhi vītaye 61gṛṇānaḥ havyadātaye 61ni hotā satsi barhiṣi 61tam tvā samidbhiḥ aṅgiraḥ 61ghṛtena vardhayāmasi 61bṛhat śocā yaviṣThya 61sa naḥ pṛthu śravāyyam 61acchā deva vivāsasi 61bṛhat agne suvīryam 61tvām agne puṣkarāt adhi 61atharvā niḥ amanthata 61mūrdhnaḥ viśvasya vāghataḥ 61tam u tvā dadhyaṅ ṛṣiḥ 61putraḥ īdhe atharvaṇaḥ 61vṛtrahaṇam puraṁdaram 61tam u tvā pāthyaḥ vṛṣā 61sam īdhe dasyuhantamam 61dhanaṁjayam raṇeraṇe 61ā ihi ū su bravāṇi te 61agne itthā itarāḥ giraḥ 61ebhiḥ vardhāse indubhiḥ 61yatra kva ca te manaḥ 61dakṣam dadhase uttaram 61tatrā sadaḥ kṛṇavase 61nahi te pūrtam akṣipat 61bhuvat nemānām vaso 61athā duvaḥ vanavase 61ā agniḥ agāmi bhārataḥ 61vṛtrahā purucetanaḥ 61divodāsasya satpatiḥ 61sa hi viśvā ati pārthivā 61rayim dāśat mahitvanā 61vanvan avātaḥ astṛtaḥ 61sa pratnavat navīyasā 61agne dyumnena saṁyatā 61bṛhat tatantha bhānunā 61pra vaḥ sakhāyaḥ agnaye 61stomam yajñam ca dhṛṣṇuyā 61arca gāya ca vedhase 61sa hi yaḥ mānuṣā yugā 61sīdat hotā kavikratuḥ 61dūtaḥ ca havyavāhanaḥ 61tā rājānā śucivratā 61ādityān mārutam gaṇam 61vaso yakṣi iha rodasī 61vasvī te agne saṁdṛṣTiḥ 61iṣayate martyāya 61ūrjaḥ napāt amṛtasya 61kratvā dāḥ astu śreṣThaḥ 61adya tvā vanvan surekṇāḥ 61martaḥ ānāśa suvṛktim 61te te agne tvotāḥ 61iṣayantaḥ viśvam āyuḥ 61tarantaḥ aryaḥ arātīḥ 61vanvantaḥ aryaḥ arātīḥ 61agniḥ tigmena śociṣā 61yāsat viśvam ni atriṇam 61agniḥ naḥ vanate rayim 61suvīram rayim ā bhara 61jātavedaḥ vicarṣaṇe 61jahi rakṣāṁsi sukrato 61tvam naḥ pāhi aṁhasaḥ 61jātavedaḥ aghāyataḥ 61rakṣā naḥ brahmaṇaḥ kave 61yaḥ naḥ agne durevaḥ ā 61martaḥ vadhāya dāśati 61tasmāt naḥ pāhi aṁhasaḥ 61tvam tam deva jihvayā 61pari bādhasva duṣkṛtam 61martaḥ yaḥ naḥ jighāṁsati 61bharadvājāya saprathaḥ 61śarma yaccha sahantya 61agne vareṇyam vasu 61agniḥ vṛtrāṇi jaṅghanat 61draviṇasyuḥ vipanyayā 61samiddhaḥ śukraḥ āhutaḥ 61garbhe mātuḥ pituḥ pitā 61vididyutānaḥ akṣare 61sīdan ṛtasya yonim ā 61brahma prajāvat ā bhara 61jātavedaḥ vicarṣaṇe 61agne yat dīdayat divi 61upa tvā raṇvasaṁdṛśam 61prayasvantaḥ sahaskṛta 61agne sasṛjmahe giraḥ 61upa chāyām iva ghṛṇeḥ 61aganma śarma te vayam 61agne hiraṇyasaṁdṛśaḥ 61yaḥ ugraḥ iva śaryahā 61tigmaśṛṅgaḥ na vaṁsagaḥ 61agne puraḥ rurojitha 61ā yam haste na khādinam 61śiśum jātam na bibhrati 61viśām agnim svadhvaram 61pra devam devavītaye 61bharatā vasuvittamam 61ā sve yonau ni sīdatu 61ā jātam jātavedasi 61priyam śiśīta atithim 61syone ā gṛhapatim 61agne yukṣvā hi ye tava 61aśvāsaḥ deva sādhavaḥ 61aram vahanti manyave 61acchā naḥ yāhi ā vaha 61abhi prayāṁsi vītaye 61ā devān somapītaye 61ut agne bhārata dyumat 61ajasreṇa davidyutat 61śocā vi bhāhi ajara 61vītī yaḥ devam martaḥ duvasyet 61agnim īLīta adhvare haviṣmān 61hotāram satyayajam rodasyoḥ 61uttānahastaḥ namasā ā vivāset 61ā te agne ṛcā haviḥ 61hṛdā taṣTam bharāmasi 61te te bhavantu ukṣaṇaḥ 61ṛṣabhāsaḥ vaśāḥ uta 61agnim devāsaḥ agriyam 61indhate vṛtrahantamam 61yenā vasūni ābhṛtā 61tṛLhā rakṣāṁsi vājinā 61pibā somam abhi yam ugra tardaḥ 61ūrvam gavyam mahi gṛṇānaḥ indra 61vi yaḥ dhṛṣṇo vadhiṣaḥ vajrahasta 61viśvā vṛtram amitriyā śavobhiḥ 61saḥ īm pāhi yaḥ ṛjīṣī tarutraḥ 61yaḥ śipravān vṛṣabhaḥ yaḥ matīnām 61yaḥ gotrabhit vajrabhṛt yaḥ hariṣThāḥ 61saḥ indra citrān abhi tṛndhi vājān 61evā pāhi pratnathā mandatu tvā 61śrudhi brahma vāvṛdhasva uta gīrbhiḥ 61āviḥ sūryam kṛṇuhi pīpihi iṣaḥ 61jahi śatrūn abhi gāḥ indra tṛndhi 61te tvā madāḥ bṛhat indra svadhāvaḥ 61ime pītāḥ ukṣayanta dyumantam 61mahām anūnam tavasam vibhūtim 61matsarāsaḥ jarhṛṣanta prasāham 61yebhiḥ sūryam uṣasam mandasānaḥ 61avāsayaḥ apa dṛLhāni dardrat 61mahām adrim pari gāḥ indra santam 61nutthāḥ acyutam sadasaḥ pari svāt 61tava kratvā tava tat daṁsanābhiḥ 61āmāsu pakvam śacyā ni dīdhar 61aurṇoḥ duraḥ usriyābhyaḥ vi dṛLhā 61ut ūrvāt gāḥ asṛjaḥ aṅgirasvān 61paprātha kṣām mahi daṁsaḥ vi urvīm 61upa dyām ṛṣvaḥ bṛhat indra stabhāyaḥ 61adhārayaḥ rodasī devaputre 61pratne mātarā yahvī ṛtasya 61adha tvā viśve puraḥ indra devāḥ 61ekam tavasam dadhire bharāya 61adevaḥ yat abhi auhiṣTa devān 61svarṣātā vṛṇate indram atra 61adha dyauḥ cit te apa sā nu vajrāt 61dvitā anamat bhiyasā svasya manyoḥ 61ahim yat indraḥ abhyohasānam 61ni cit viśvāyuḥ śayathe jaghāna 61adha tvaṣTā te mahaḥ ugra vajram 61sahasrabhṛṣTim vavṛtat śatāśrim 61nikāmam aramaṇasam yena 61navantam ahim sam piṇak ṛjīṣin 61vardhān yam viśve marutaḥ sajoṣāḥ 61pacat śatam mahiṣān indra tubhyam 61pūṣā viṣṇuḥ trīṇi sarāṁsi dhāvan 61vṛtrahaṇam madiram aṁśum asmai 61ā kṣodaḥ mahi vṛtam nadīnām 61pariṣThitam asṛjaḥ ūrmim apām 61tāsām anu pravataḥ indra panthām 61pra ārdayaḥ nīcīḥ apasaḥ samudram 61evā tā viśvā cakṛvāṁsam indram 61mahām ugram ajuryam sahodām 61suvīram tvā svāyudham suvajram 61ā brahma navyam avase vavṛtyāt 61sa naḥ vājāya śravase iṣe ca 61rāye dhehi dyumataḥ indra viprān 61bharadvāje nṛvataḥ indra sūrīn 61divi ca sma edhi pārye naḥ indra 61ayā vājam devahitam sanema 61madema śatahimāḥ suvīrāḥ 61tam u stuhi yaḥ abhibhūtyojāḥ 61vanvan avātaḥ puruhūtaḥ indraḥ 61aṣāLham ugram sahamānam ābhiḥ 61gīrbhiḥ vardha vṛṣabham carṣaṇīnām 61sa yudhmaḥ satvā khajakṛt samadvā 61tuvimrakṣaḥ nadanumān ṛjīṣī 61bṛhadreṇuḥ cyavanaḥ mānuṣīṇām 61ekaḥ kṛṣTīnām abhavat sahāvā 61tvam ha nu tyat adamāyaḥ dasyūn 61ekaḥ kṛṣTīḥ avanoḥ āryāya 61asti svit nu vīryam tat te indra 61na svit asti tat ṛtuthā vi vocaḥ 61sat it hi te tuvijātasya manye 61sahaḥ sahiṣTha turataḥ turasya 61ugram ugrasya tavasaḥ tavīyaḥ 61aradhrasya radhraturaḥ babhūva 61tat naḥ pratnam sakhyam astu yuṣme 61itthā vadadbhiḥ valam aṅgirobhiḥ 61han acyutacyut dasma iṣayantam 61ṛṇoḥ puraḥ vi duraḥ asya viśvāḥ 61sa hi dhībhiḥ havyaḥ asti ugraḥ 61īśānakṛt mahati vṛtratūrye 61sa tokasātā tanaye sa vajrī 61vitantasāyyaḥ abhavat samatsu 61sa majmanā janima mānuṣāṇām 61amartyena nāmnā ati pra sarsre 61sa dyumnena sa śavasā uta rāyā 61sa vīryeṇa nṛtamaḥ samokāḥ 61sa yaḥ na muhe na mithū janaḥ bhūt 61sumantunāmā cumurim dhunim ca 61vṛṇak piprum śambaram śuṣṇam indraḥ 61purām cyautnāya śayathāya nū cit 61udāvatā tvakṣasā panyasā ca 61vṛtrahatyāya ratham indra tiṣTha 61dhiṣva vajram haste ā dakṣiṇatrā 61abhi pra manda purudatra māyāḥ 61agniḥ na śuṣkam vanam indra hetī 61rakṣaḥ ni dhakṣi aśaniḥ na bhīmā 61gambhīrayā ṛṣvayā yaḥ ruroja 61adhvānayat duritā dambhayat ca 61ā sahasram pathibhiḥ indra rāyā 61tuvidyumna tuvivājebhiḥ arvāk 61yāhi sūno sahasaḥ yasya nū cit 61adevaḥ īśe puruhūta yotoḥ 61pra tuvidyumnasya sthavirasya ghṛṣveḥ 61divaḥ rarapśe mahimā pṛthivyāḥ 61na asya śatruḥ na pratimānam asti 61na pratiṣThiḥ purumāyasya sahyoḥ 61pra tat te adyā karaṇam kṛtam bhūt 61kutsam yat āyum atithigvam asmai 61purū sahasrā ni śiśāḥ abhi kṣām 61ut tūrvayāṇam dhṛṣatā ninetha 61anu tvā ahighne adha deva devāḥ 61madan viśve kavitamam kavīnām 61karaḥ yatra varivaḥ bādhitāya 61dive janāya tanve gṛṇānaḥ 61anu dyāvāpṛthivī tat te ojaḥ 61amartyāḥ jihate indra devāḥ 61kṛṣvā kṛtno akṛtam yat te asti 61uktham navīyaḥ janayasva yajñaiḥ 61mahān indraḥ nṛvat ā carṣaṇiprāḥ 61uta dvibarhāḥ aminaḥ sahobhiḥ 61asmadryak vāvṛdhe vīryāya 61uruḥ pṛthuḥ sukṛtaḥ kartṛbhiḥ bhūt 61indram eva dhiṣaṇā sātaye dhāt 61bṛhantam ṛṣvam ajaram yuvānam 61aṣāLhena śavasā śūśuvāṁsam 61sadyaḥ cit yaḥ vāvṛdhe asāmi 61pṛthū karasnā bahulā gabhastī 61asmadryak sam mimīhi śravāṁsi 61yūthā iva paśvaḥ paśupāḥ damūnāḥ 61asmān indra abhi ā vavṛtsva ājau 61tam vaḥ indram catinam asya śākaiḥ 61iha nūnam vājayantaḥ huvema 61yathā cit pūrve jaritāraḥ āsuḥ 61anedyāḥ anavadyāḥ ariṣTāḥ 61dhṛtavrataḥ dhanadāḥ somavṛddhaḥ 61sa hi vāmasya vasunaḥ purukṣuḥ 61sam jagmire pathyāḥ rāyaḥ asmin 61samudre na sindhavaḥ yādamānāḥ 61śaviṣTham naḥ ā bhara śūra śavaḥ 61ojiṣTham ojaḥ abhibhūte ugram 61viśvā dyumnā vṛṣṇyā mānuṣāṇām 61asmabhyam dāḥ harivaḥ mādayadhyai 61yaḥ te madaḥ pṛtanāṣāT amṛdhraḥ 61indra tam naḥ ā bhara śūśuvāṁsam 61yena tokasya tanayasya sātau 61maṁsīmahi jigīvāṁsaḥ tvotāḥ 61ā naḥ bhara vṛṣaṇam śuṣmam indra 61dhanaspṛtam śūśuvāṁsam sudakṣam 61yena vaṁsāma pṛtanāsu śatrūn 61tava ūtibhiḥ uta jāmīn ajāmīn 61ā te śuṣmaḥ vṛṣabhaḥ etu paścāt 61ā uttarāt adharāt ā purastāt 61ā viśvataḥ abhi sam etu arvāṅ 61indra dyumnam svarvat dhehi asme 61nṛvat te indra nṛtamābhiḥ ūtī 61vaṁsīmahi vāmam śromatebhiḥ 61īkṣe hi vasvaḥ ubhayasya rājan 61dhāḥ ratnam mahi sthūram bṛhantam 61marutvantam vṛṣabham vāvṛdhānam 61akavārim divyam śāsam indram 61viśvāsāham avase nūtanāya 61ugram sahodām iha tam huvema 61janam vajrin mahi cit manyamānam 61ebhyaḥ nṛbhyaḥ randhayā yeṣu asmi 61adhā hi tvā pṛthivyām śūrasātau 61havāmahe tanaye goṣu apsu 61vayam te ebhiḥ puruhūta sakhyaiḥ 61śatroḥśatroḥ uttare it syāma 61ghnantaḥ vṛtrāṇi ubhayāni śūra 61rāyā madema bṛhatā tvotāḥ 62dyauḥ na yaḥ indra abhi bhūma aryaḥ 62tasthau rayiḥ śavasā pṛtsu janān 62tam naḥ sahasrabharam urvarāsām 62daddhi sūno sahasaḥ vṛtraturam 62divaḥ na tubhyam anu indra satrā 62asuryam devebhiḥ dhāyi viśvam 62ahim yat vṛtram apaḥ vavrivāṁsam 62han ṛjīṣin viṣṇunā sacānaḥ 62tūrvan ojīyān tavasaḥ tavīyān 62kṛtabrahmā indraḥ vṛddhamahāḥ 62rājā abhavat madhunaḥ somyasya 62viśvāsām yat purām dartnum āvat 62śataiḥ apadran paṇayaḥ indra atra 62daśoṇaye kavaye arkasātau 62vadhaiḥ śuṣṇasya aśuṣasya māyāḥ 62pitvaḥ na arirecīt kim cana pra 62mahaḥ druhaḥ apa viśvāyu dhāyi 62vajrasya yat patane pādi śuṣṇaḥ 62uru sa saratham sārathaye kar 62indraḥ kutsāya sūryasya sātau 62pra śyenaḥ na madiram aṁśum asmai 62śiraḥ dāsasya namuceḥ mathāyan 62pra āvat namīm sāpyam sasantam 62pṛṇak rāyā sam iṣā sam svasti 62vi piproḥ ahimāyasya dṛLhāḥ 62puraḥ vajrin śavasā na dardar 62sudāman tat rekṇaḥ apramṛṣyam 62ṛjiśvane dātram dāśuṣe dāḥ 62sa vetasum daśamāyam daśoṇim 62tūtujim indraḥ svabhiṣTisumnaḥ 62ā tugram śaśvat ibham dyotanāya 62mātuḥ na sīm upa sṛjai iyadhyai 62saḥ īm spṛdhaḥ vanate apratītaḥ 62bibhrat vajram vṛtrahaṇam gabhastau 62tiṣThat harī adhi astā iva garte 62vacoyujā vahataḥ indram ṛṣvam 62sanema te avasā navyaḥ indra 62pra pūravaḥ stavante enā yajñaiḥ 62sapta yat puraḥ śarma śāradīḥ dart 62han dāsīḥ purukutsāya śikṣan 62tvam vṛdhaḥ indra pūrvyaḥ bhūḥ 62varivasyan uśane kāvyāya 62parā navavāstvam anudeyam 62mahe pitre dadātha svam napātam 62tvam dhuniḥ indra dhunimatīḥ 62ṛṇoḥ apaḥ sīrāḥ na sravantīḥ 62pra yat samudram ati śūra parṣi 62pārayā turvaśam yadum svasti 62tava ha tyat indra viśvam ājau 62sastaḥ dhunīcumurī yā ha siṣvap 62dīdayat it tubhyam somebhiḥ sunvan 62dabhītiḥ idhmabhṛtiḥ pakthī arkaiḥ 62imā u tvā purutamasya kāroḥ 62havyam vīra havyāḥ havante 62dhiyaḥ ratheṣThām ajaram navīyaḥ 62rayiḥ vibhūtiḥ īyate vacasyā 62tam u stuṣe indram yaḥ vidānaḥ 62girvāhasam gīrbhiḥ yajñavṛddham 62yasya divam ati mahnā pṛthivyāḥ 62purumāyasya ririce mahitvam 62saḥ it tamaḥ avayunam tatanvat 62sūryeṇa vayunavat cakāra 62kadā te martāḥ amṛtasya dhāma 62iyakṣantaḥ na minanti svadhāvaḥ 62yaḥ tā cakāra sa kuha svit indraḥ 62kam ā janam carati kāsu vikṣu 62kaḥ te yajñaḥ manase śam varāya 62kaḥ arkaḥ indra katamaḥ sa hotā 62idā hi te veviṣataḥ purājāḥ 62pratnāsaḥ āsuḥ purukṛt sakhāyaḥ 62ye madhyamāsaḥ uta nūtanāsaḥ 62uta avamasya puruhūta bodhi 62tam pṛcchantaḥ avarāsaḥ parāṇi 62pratnā te indra śrutyā anu yemuḥ 62arcāmasi vīra brahmavāhaḥ 62yāt eva vidma tāt tvā mahāntam 62abhi tvā pājaḥ rakṣasaḥ vi tasthe 62mahi jajñānam abhi tat su tiṣTha 62tava pratnena yujyena sakhyā 62vajreṇa dhṛṣṇo apa tā nudasva 62sa tu śrudhi indra nūtanasya 62brahmaṇyataḥ vīra kārudhāyaḥ 62tvam hi āpiḥ pradivi pitṛṛṇām 62śaśvat babhūtha suhavaḥ eṣTau 62pra ūtaye varuṇam mitram indram 62marutaḥ kṛṣva avase naḥ adya 62pra pūṣaṇam viṣṇum agnim puraṁdhim 62savitāram oṣadhīḥ parvatān ca 62ime u tvā puruśāka prayajyo 62jaritāraḥ abhi arcanti arkaiḥ 62śrudhī havam ā huvataḥ huvānaḥ 62na tvāvān anyaḥ amṛta tvat asti 62nū me ā vācam upa yāhi vidvān 62viśvebhiḥ sūno sahasaḥ yajatraiḥ 62ye agnijihvāḥ ṛtasāpaḥ āsuḥ 62ye manum cakruḥ uparam dasāya 62sa naḥ bodhi puraetā sugeṣu 62uta durgeṣu pathikṛt vidānaḥ 62ye aśramāsaḥ uravaḥ vahiṣThāḥ 62tebhiḥ naḥ indra abhi vakṣi vājam 62yaḥ ekaḥ it havyaḥ carṣaṇīnām 62indram tam gīrbhiḥ abhi arce ābhiḥ 62yaḥ patyate vṛṣabhaḥ vṛṣṇyāvān 62satyaḥ satvā purumāyaḥ sahasvān 62tam u naḥ pūrve pitaraḥ navagvāḥ 62sapta viprāsaḥ abhi vājayantaḥ 62nakṣaddābham taturim parvateṣThām 62adroghavācam matibhiḥ śaviṣTham 62tam īmahe indram asya rāyaḥ 62puruvīrasya nṛvataḥ purukṣoḥ 62yaḥ askṛdhoyuḥ ajaraḥ svarvān 62tam ā bhara harivaḥ mādayadhyai 62tat naḥ vi vocaḥ yadi te purā cit 62jaritāraḥ ānaśuḥ sumnam indra 62kaḥ te bhāgaḥ kim vayaḥ dudhra khidvaḥ 62puruhūta purūvaso asuraghnaḥ 62tam pṛcchantī vajrahastam ratheṣThām 62indram vepī vakvarī yasya nū gīḥ 62tuvigrābham tuvikūrmim rabhodām 62gātum iṣe nakṣate tumram accha 62ayā ha tyam māyayā vāvṛdhānam 62manojuvā svatavaḥ parvatena 62acyutā cit vīLitā svojaḥ 62rujaḥ vi dṛLhā dhṛṣatā virapśin 62tam vaḥ dhiyā navyasyā śaviṣTham 62pratnam pratnavat paritaṁsayadhyai 62sa naḥ vakṣat animānaḥ suvahmā 62indraḥ viśvāni ati durgahāṇi 62ā janāya druhvaṇe pārthivāni 62divyāni dīpayaḥ antarikṣā 62tapā vṛṣan viśvataḥ śociṣā tān 62brahmadviṣe śocaya kṣām apaḥ ca 62bhuvaḥ janasya divyasya rājā 62pārthivasya jagataḥ tveṣasaṁdṛk 62dhiṣva vajram dakṣiṇe indra haste 62viśvāḥ ajurya dayase vi māyāḥ 62ā saṁyatam indra naḥ svastim 62śatrutūryāya bṛhatīm amṛdhrām 62yayā dāsāni āryāṇi vṛtrā 62karaḥ vajrin sutukā nāhuṣāṇi 62sa naḥ niyudbhiḥ puruhūta vedhaḥ 62viśvavārābhiḥ ā gahi prayajyo 62na yāḥ adevaḥ varate na devaḥ 62ā ābhiḥ yāhi tūyam ā madryadrik 62sute it tvam nimiślaḥ indra some 62stome brahmaṇi śasyamāne ukthe 62yat vā yuktābhyām maghavan haribhyām 62bibhrat vajram bāhvoḥ indra yāsi 62yat vā divi pārye suṣvim indra 62vṛtrahatye avasi śūrasātau 62yat vā dakṣasya bibhyuṣaḥ abibhyat 62arandhayaḥ śardhataḥ indra dasyūn 62pātā sutam indraḥ astu somam 62praṇenīḥ ugraḥ jaritāram ūtī 62kartā vīrāya suṣvaye ulokam 62dātā vasu stuvate kīraye cit 62gantā iyānti savanā haribhyām 62babhriḥ vajram papiḥ somam dadiḥ gāḥ 62kartā vīram naryam sarvavīram 62śrotā havam gṛṇataḥ stomavāhāḥ 62asmai vayam yat vāvāna tat viviṣmaḥ 62indrāya yaḥ naḥ pradivaḥ apaḥ kar 62sute some stumasi śaṁsat ukthā 62indrāya brahma vardhanam yathā asat 62brahmāṇi hi cakṛṣe vardhanāni 62tāvat te indra matibhiḥ viviṣmaḥ 62sute some sutapāḥ śaṁtamāni 62rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ 62sa naḥ bodhi puroLāśam rarāṇaḥ 62pibā tu somam goṛjīkam indra 62ā idam barhiḥ yajamānasya sīda 62urum kṛdhi tvāyataḥ ulokam 62sa mandasvā hi anu joṣam ugra 62pra tvā yajñāsaḥ ime aśnuvantu 62pra ime havāsaḥ puruhūtam asme 62ā tvā iyam dhīḥ avase indra yamyāḥ 62tam vaḥ sakhāyaḥ sam yathā suteṣu 62somebhiḥ īm pṛṇatā bhojam indram 62kuvit tasmai asati naḥ bharāya 62na suṣvim indraḥ avase mṛdhāti 62eva it indraḥ sute astāvi some 62bharadvājeṣu kṣayat it maghonaḥ 62asat yathā jaritre uta sūriḥ 62indraḥ rāyaḥ viśvavārasya dātā 62vṛṣā madaḥ indre ślokaḥ ukthā 62sacā someṣu sutapāḥ ṛjīṣī 62arcatryaḥ maghavā nṛbhyaḥ ukthaiḥ 62dyukṣaḥ rājā girām akṣitotiḥ 62taturiḥ vīraḥ naryaḥ vicetāḥ 62śrotā havam gṛṇataḥ urvyūtiḥ 62vasuḥ śaṁsaḥ narām kārudhāyāḥ 62vājī stutaḥ vidathe dāti vājam 62akṣaḥ na cakryoḥ śūra bṛhan 62pra te mahnā ririce rodasyoḥ 62vṛkṣasya nu te puruhūta vayāḥ 62vi ūtayaḥ ruruhuḥ indra pūrvīḥ 62śacīvataḥ te puruśāka śākāḥ 62gavām iva srutayaḥ saṁcaraṇīḥ 62vatsānām na tantayaḥ te indra 62dāmanvantaḥ adāmānaḥ sudāman 62anyat adya karvaram anyat u śvaḥ 62asat ca sat muhuḥ ācakriḥ indraḥ 62mitraḥ naḥ atra varuṇaḥ ca pūṣā 62aryaḥ vaśasya paryetā asti 62vi tvat āpaḥ na parvatasya pṛṣThāt 62ukthebhiḥ indra anayanta yajñaiḥ 62tam tvā ābhiḥ suṣTutibhiḥ vājayantaḥ 62ājim na jagmuḥ girvāhaḥ aśvāḥ 62na yam jaranti śaradaḥ na māsāḥ 62na dyāvaḥ indram avakarśayanti 62vṛddhasya cit vardhatām asya tanūḥ 62stomebhiḥ ukthaiḥ ca śasyamānā 62na vīLave namate na sthirāya 62na śardhate dasyujūtāya stavān 62ajrāḥ indrasya girayaḥ cit ṛṣvāḥ 62gambhīre cit bhavati gādham asmai 62gambhīreṇa naḥ uruṇā amatrin 62pra iṣaḥ yandhi sutapāvan vājān 62sthāḥ ū su ūrdhvaḥ ūtī ariṣaṇyan 62aktoḥ vyuṣTau paritakmyāyām 62sacasva nāyam avase abhīke 62itaḥ vā tam indra pāhi riṣaḥ 62amā ca enam araṇye pāhi riṣaḥ 62madema śatahimāḥ suvīrāḥ 62yā te ūtiḥ avamā yā paramā 62yā madhyamā indra śuṣmin asti 62tābhiḥ ū su vṛtrahatye avīḥ naḥ 62ebhiḥ ca vājaiḥ mahān naḥ ugra 62ābhiḥ spṛdhaḥ mithatīḥ ariṣaṇyan 62amitrasya vyathayā manyum indra 62ābhiḥ viśvāḥ abhiyujaḥ viṣūcīḥ 62āryāya viśaḥ ava tārīḥ dāsīḥ 62indra jāmayaḥ uta ye ajāmayaḥ 62arvācīnāsaḥ vanuṣaḥ yuyujre 62tvam eṣām vithurā śavāṁsi 62jahi vṛṣṇyāni kṛṇuhī parācaḥ 62śūraḥ vā śūram vanate śarīraiḥ 62tanūrucā taruṣi yat kṛṇvaite 62toke vā goṣu tanaye yat apsu 62vi krandasī urvarāsu bravaite 62nahi tvā śūraḥ na turaḥ na dhṛṣṇuḥ 62na tvā yodhaḥ manyamānaḥ yuyodha 62indra nakiḥ tvā prati asti eṣām 62viśvā jātāni abhi asi tāni 62sa patyate ubhayoḥ nṛmṇam ayoḥ 62yadī vedhasaḥ samithe havante 62vṛtre vā mahaḥ nṛvati kṣaye vā 62vyacasvantā yadi vitantasaite 62adha smā te carṣaṇayaḥ yat ejān 62indra trātā uta bhavā varūtā 62asmākāsaḥ ye nṛtamāsaḥ aryaḥ 62indra sūrayaḥ dadhire puraḥ naḥ 62anu te dāyi mahe indriyāya 62satrā te viśvam anu vṛtrahatye 62anu kṣatram anu sahaḥ yajatra 62indra devebhiḥ anu te nṛṣahye 62evā naḥ spṛdhaḥ sam ajā samatsu 62indra rārandhi mithatīḥ adevīḥ 62vidyāma vastoḥ avasā gṛṇantaḥ 62bharadvājāḥ uta te indra nūnam 62śrudhī naḥ indra hvayāmasi tvā 62mahaḥ vājasya sātau vāvṛṣāṇāḥ 62sam yat viśaḥ ayanta śūrasātau 62ugram naḥ avaḥ pārye ahan dāḥ 62tvām vājī havate vājineyaḥ 62mahaḥ vājasya gadhyasya sātau 62tvām vṛtreṣu indra satpatim tarutram 62tvām caṣTe muṣTihā goṣu yudhyan 62tvam kavim codayaḥ arkasātau 62tvam kutsāya śuṣṇam dāśuṣe vark 62tvam śiraḥ amarmaṇaḥ parā ahan 62atithigvāya śaṁsyam kariṣyan 62tvam ratham pra bharaḥ yodham ṛṣvam 62āvaḥ yudhyantam vṛṣabham daśadyum 62tvam tugram vetasave sacā ahan 62tvam tujim gṛṇantam indra tūtoḥ 62tvam tat uktham indra barhaṇā kar 62pra yat śatā sahasrā śūra darṣi 62ava gireḥ dāsam śambaram han 62pra āvaḥ divodāsam citrābhiḥ ūtī 62tvam śraddhābhiḥ mandasānaḥ somaiḥ 62dabhītaye cumurim indra siṣvap 62tvam rajim piThīnase daśasyan 62ṣaṣTim sahasrā śacyā sacā ahan 62aham cana tat sūribhiḥ ānaśyām 62tava jyāyaḥ indra sumnam ojaḥ 62tvayā yat stavante sadhavīra vīrāḥ 62trivarūthena nahuṣā śaviṣTha 62vayam te asyām indra dyumnahūtau 62sakhāyaḥ syāma mahina preṣThāḥ 62prātardaniḥ kṣatraśrīḥ astu śreṣThaḥ 62ghane vṛtrāṇām sanaye dhanānām 62kim asya made kim u asya pītau 62indraḥ kim asya sakhye cakāra 62raṇāḥ vā ye niṣadi kim te asya 62purā vividre kim u nūtanāsaḥ 62sat asya made sat u asya pītau 62indraḥ sat asya sakhye cakāra 62raṇāḥ vā ye niṣadi sat te asya 62purā vividre sat u nūtanāsaḥ 62nahi nu te mahimanaḥ samasya 62na maghavan maghavattvasya vidma 62na rādhasorādhasaḥ nūtanasya 62indra nakiḥ dadṛśe indriyam te 62etat tyat te indriyam aceti 62yena avadhīḥ varaśikhasya śeṣaḥ 62vajrasya yat te nihatasya śuṣmāt 62svanāt cit indra paramaḥ dadāra 62vadhīt indraḥ varaśikhasya śeṣaḥ 62abhyāvartine cāyamānāya śikṣan 62vṛcīvataḥ yat hariyūpīyāyām 62han pūrve ardhe bhiyasā aparaḥ dart 62triṁśacchatam varmiṇaḥ indra sākam 62yavyāvatyām puruhūta śravasyā 62vṛcīvantaḥ śarave patyamānāḥ 62pātrā bhindānāḥ nyarthāni āyan 62yasya gāvau aruṣā sūyavasyū 62antar ū su carataḥ rerihāṇā 62sa sṛñjayāya turvaśam parā adāt 62vṛcīvataḥ daivavātāya śikṣan 62dvayān agne rathinaḥ viṁśatim gāḥ 62vadhūmataḥ maghavā mahyam samrāT 62abhyāvartī cāyamānaḥ dadāti 62dūṇāśā iyam dakṣiṇā pārthavānām 62ā gāvaḥ agman uta bhadram akran 62sīdantu goṣThe raṇayantu asme 62prajāvatīḥ pururūpāḥ iha syuḥ 62indrāya pūrvīḥ uṣasaḥ duhānāḥ 62indraḥ yajvane pṛṇate ca śikṣati 62upa it dadāti na svam muṣāyati 62bhūyobhūyaḥ rayim it asya vardhayan 62abhinne khilye ni dadhāti devayum 62na tāḥ naśanti na dabhāti taskaraḥ 62na āsām āmitraḥ vyathiḥ ā dadharṣati 62devān ca yābhiḥ yajate dadāti ca 62jyok it tābhiḥ sacate gopatiḥ saha 62na tāḥ arvā reṇukakāTaḥ aśnute 62na saṁskṛtatram upa yanti tāḥ abhi 62urugāyam abhayam tasya tāḥ anu 62gāvaḥ martasya vi caranti yajvanaḥ 62gāvaḥ bhagaḥ gāvaḥ indraḥ me acchān 62gāvaḥ somasya prathamasya bhakṣaḥ 62imāḥ yāḥ gāvaḥ sa janāsaḥ indraḥ 62icchāmi it hṛdā manasā cit indram 62yūyam gāvaḥ medayathā kṛśam cit 62aśrīram cit kṛṇuthā supratīkam 62bhadram gṛham kṛṇutha bhadravācaḥ 62bṛhat vaḥ vayaḥ ucyate sabhāsu 62prajāvatīḥ sūyavasam riśantīḥ 62śuddhāḥ apaḥ suprapāṇe pibantīḥ 62mā vaḥ stenaḥ īśata mā aghaśaṁsaḥ 62pari vaḥ hetiḥ rudrasya vṛjyāḥ 62upa idam upaparcanam 62āsu goṣu upa pṛcyatām 62upa ṛṣabhasya retasi 62upa indra tava vīrye 62indram vaḥ naraḥ sakhyāya sepuḥ 62mahaḥ yantaḥ sumataye cakānāḥ 62mahaḥ hi dātā vajrahastaḥ asti 62mahām u raṇvam avase yajadhvam 62ā yasmin haste naryā mimikṣuḥ 62ā rathe hiraṇyaye ratheṣThāḥ 62ā raśmayaḥ gabhastyoḥ sthūrayoḥ 62ā adhvan aśvāsaḥ vṛṣaṇaḥ yujānāḥ 62śriye te pādā duvaḥ ā mimikṣuḥ 62dhṛṣṇuḥ vajrī śavasā dakṣiṇāvān 62vasānaḥ atkam surabhim dṛśe kam 62svar na nṛto iṣiraḥ babhūtha 62sa somaḥ āmiślatamaḥ sutaḥ bhūt 62yasmin paktiḥ pacyate santi dhānāḥ 62indram naraḥ stuvantaḥ brahmakārāḥ 62ukthā śaṁsantaḥ devavātatamāḥ 62na te antaḥ śavasaḥ dhāyi asya 62vi tu bābadhe rodasī mahitvā 62ā tā sūriḥ pṛṇati tūtujānaḥ 62yūthā iva apsu samījamānaḥ ūtī 62eva it indraḥ suhavaḥ ṛṣvaḥ astu 62ūtī anūtī hiriśipraḥ satvā 62evā hi jātaḥ asamātyojāḥ 62purū ca vṛtrā hanati ni dasyūn 63bhūyaḥ it vāvṛdhe vīryāya 63ekaḥ ajuryaḥ dayate vasūni 63pra ririce divaḥ indraḥ pṛthivyāḥ 63ardham it asya prati rodasī ubhe 63adhā manye bṛhat asuryam asya 63yāni dādhāra nakiḥ ā mināti 63divedive sūryaḥ darśataḥ bhūt 63vi sadmāni urviyā sukratuḥ dhāt 63adyā cit nū cit tat apaḥ nadīnām 63yat ābhyaḥ aradaḥ gātum indra 63ni parvatāḥ admasadaḥ na seduḥ 63tvayā dṛLhāni sukrato rajāṁsi 63satyam it tat na tvāvān anyaḥ asti 63indra devaḥ na martyaḥ jyāyān 63ahan ahim pariśayānam arṇaḥ 63ava asṛjaḥ apaḥ acchā samudram 63tvam apaḥ vi duraḥ viṣūcīḥ 63indra dṛLham arujaḥ parvatasya 63rājā abhavaḥ jagataḥ carṣaṇīnām 63sākam sūryam janayan dyām uṣāsam 63abhūḥ ekaḥ rayipate rayīṇām 63ā hastayoḥ adhithāḥ indra kṛṣTīḥ 63vi toke apsu tanaye ca sūre 63avocanta carṣaṇayaḥ vivācaḥ 63tvat bhiyā indra pārthivāni viśvā 63acyutā cit cyāvayante rajāṁsi 63dyāvākṣāmā parvatāsaḥ vanāni 63viśvam dṛLham bhayate ajman ā te 63tvam kutsena abhi śuṣṇam indra 63aśuṣam yudhya kuyavam gaviṣTau 63daśa prapitve adha sūryasya 63muṣāyaḥ cakram aviveḥ apāṁsi 63tvam śatāni ava śambarasya 63puraḥ jaghantha apratīni dasyoḥ 63aśikṣaḥ yatra śacyā śacīvaḥ 63divodāsāya sunvate sutakre 63bharadvājāya gṛṇate vasūni 63sa satyasatvan mahate raṇāya 63ratham ā tiṣTha tuvinṛmṇa bhīmam 63yāhi prapathin avasā upa madrik 63pra ca śruta śrāvaya carṣaṇibhyaḥ 63apūrvyā purutamāni asmai 63mahe vīrāya tavase turāya 63virapśine vajriṇe śaṁtamāni 63vacāṁsi āsā sthavirāya takṣam 63sa mātarā sūryeṇā kavīnām 63avāsayat rujat adrim gṛṇānaḥ 63svādhībhiḥ ṛkvabhiḥ vāvaśānaḥ 63ut usriyāṇām asṛjat nidānam 63sa vahnibhiḥ ṛkvabhiḥ goṣu śaśvat 63mitajñubhiḥ purukṛtvā jigāya 63puraḥ purohā sakhibhiḥ sakhīyan 63dṛLhāḥ ruroja kavibhiḥ kaviḥ san 63sa nīvyābhiḥ jaritāram acchā 63mahaḥ vājebhiḥ mahadbhiḥ ca śuṣmaiḥ 63puruvīrābhiḥ vṛṣabha kṣitīnām 63ā girvaṇaḥ suvitāya pra yāhi 63sa sargeṇa śavasā taktaḥ atyaiḥ 63apaḥ indraḥ dakṣiṇataḥ turāṣāT 63itthā sṛjānāḥ anapāvṛt artham 63divedive viviṣuḥ apramṛṣyam 63yaḥ ojiṣThaḥ indra tam su naḥ dāḥ 63madaḥ vṛṣan svabhiṣTiḥ dāsvān 63sauvaśvyam yaḥ vanavat svaśvaḥ 63vṛtrā samatsu sāsahat amitrān 63tvām hi indra avase vivācaḥ 63havante carṣaṇayaḥ śūrasātau 63tvam viprebhiḥ vi paṇīn aśāyaḥ 63tvotaḥ it sanitā vājam arvā 63tvam tān indra ubhayān amitrān 63dāsā vṛtrāṇi āryā ca śūra 63vadhīḥ vanā iva sudhitebhiḥ atkaiḥ 63ā pṛtsu darṣi nṛṇām nṛtama 63sa tvam naḥ indra akavābhiḥ ūtī 63sakhā viśvāyuḥ avitā vṛdhe bhūḥ 63svarṣātā yat hvayāmasi tvā 63yudhyantaḥ nemadhitā pṛtsu śūra 63nūnam naḥ indra aparāya ca syāḥ 63bhavā mṛLīkaḥ uta naḥ abhiṣTau 63itthā gṛṇantaḥ mahinasya śarman 63divi syāma pārye goṣatamāḥ 63sam ca tve jagmuḥ giraḥ indra pūrvīḥ 63vi ca tvat yanti vibhvaḥ manīṣāḥ 63purā nūnam ca stutayaḥ ṛṣīṇām 63paspṛdhre indre adhi ukthārkā 63puruhūtaḥ yaḥ purugūrtaḥ ṛbhvā 63ekaḥ purupraśastaḥ asti yajñaiḥ 63rathaḥ na mahe śavase yujānaḥ 63asmābhiḥ indraḥ anumādyaḥ bhūt 63na yam hiṁsanti dhītayaḥ na vāṇīḥ 63indram nakṣanti it abhi vardhayantīḥ 63yadi stotāraḥ śatam yat sahasram 63gṛṇanti girvaṇasam śam tat asmai 63asmai etat divi arcā iva māsā 63mimikṣaḥ indre ni ayāmi somaḥ 63janam na dhanvan abhi sam yat āpaḥ 63satrā vāvṛdhuḥ havanāni yajñaiḥ 63asmai etat mahi āṅgūṣam asmai 63indrāya stotram matibhiḥ avāci 63asat yathā mahati vṛtratūrye 63indraḥ viśvāyuḥ avitā vṛdhaḥ ca 63kadā bhuvan rathakṣayāṇi brahma 63kadā stotre sahasrapoṣyam dāḥ 63kadā stomam vāsayaḥ asya rāyā 63kadā dhiyaḥ karasi vājaratnāḥ 63karhi svit tat indra yat nṛbhiḥ nṛṛn 63vīraiḥ vīrān nīLayāse jaya ājīn 63tridhātu gāḥ adhi jayāsi goṣu 63indra dyumnam svarvat dhehi asme 63karhi svit tat indra yat jaritre 63viśvapsu brahma kṛṇavaḥ śaviṣTha 63kadā dhiyaḥ na niyutaḥ yuvāse 63kadā gomaghā havanāni gacchāḥ 63sa gomaghāḥ jaritre aśvaścandrāḥ 63vājaśravasaḥ adhi dhehi pṛkṣaḥ 63pīpihi iṣaḥ sudughām indra dhenum 63bharadvājeṣu surucaḥ rurucyāḥ 63tam ā nūnam vṛjanam anyathā cit 63śūraḥ yat śakra vi duraḥ gṛṇīṣe 63mā niḥ aram śukradughasya dhenoḥ 63āṅgirasān brahmaṇā vipra jinva 63satrā madāsaḥ tava viśvajanyāḥ 63satrā rāyaḥ adha ye pārthivāsaḥ 63satrā vājānām abhavaḥ vibhaktā 63yat deveṣu dhārayathāḥ asuryam 63anu pra yeje janaḥ ojaḥ asya 63satrā dadhire anu vīryāya 63syūmagṛbhe dudhaye arvate ca 63kratum vṛñjanti api vṛtrahatye 63tam sadhrīcīḥ ūtayaḥ vṛṣṇyāni 63pauṁsyāni niyutaḥ saścuḥ indram 63samudram na sindhavaḥ ukthaśuṣmāḥ 63uruvyacasam giraḥ ā viśanti 63sa rāyaḥ khām upa sṛjā gṛṇānaḥ 63puruścandrasya tvam indra vasvaḥ 63patiḥ babhūtha asamaḥ janānām 63ekaḥ viśvasya bhuvanasya rājā 63sa tu śrudhi śrutyā yaḥ duvoyuḥ 63dyauḥ na bhūma abhi rāyaḥ aryaḥ 63asaḥ yathā naḥ śavasā cakānaḥ 63yugeyuge vayasā cekitānaḥ 63arvāk ratham viśvavāram te ugra 63indra yuktāsaḥ harayaḥ vahantu 63kīriḥ cit hi tvā havate svarvān 63ṛdhīmahi sadhamādaḥ te adya 63pra u droṇe harayaḥ karma agman 63punānāsaḥ ṛjyantaḥ abhūvan 63indraḥ naḥ asya pūrvyaḥ papīyāt 63dyukṣaḥ madasya somyasya rājā 63āsasrāṇāsaḥ śavasānam accha 63indram sucakre rathyāsaḥ aśvāḥ 63abhi śravaḥ ṛjyantaḥ vaheyuḥ 63nū cit nu vāyoḥ amṛtam vi dasyet 63variṣThaḥ asya dakṣiṇām iyarti 63indraḥ maghonām tuvikūrmitamaḥ 63yayā vajrivaḥ pariyāsi aṁhaḥ 63maghā ca dhṛṣṇo dayase vi sūrīn 63indraḥ vājasya sthavirasya dātā 63indraḥ gīrbhiḥ vardhatām vṛddhamahāḥ 63indraḥ vṛtram haniṣThaḥ astu satvā 63ā tā sūriḥ pṛṇati tūtujānaḥ 63apāt itaḥ ut u naḥ citratamaḥ 63mahīm bharṣat dyumatīm indrahūtim 63panyasīm dhītim daivyasya yāman 63janasya rātim vanate sudānuḥ 63dūrāt cit ā vasataḥ asya karṇā 63ghoṣāt indrasya tanyati bruvāṇaḥ 63ā iyam enam devahūtiḥ vavṛtyāt 63madryak indram iyam ṛcyamānā 63tam vaḥ dhiyā paramayā purājām 63ajaram indram abhi anūṣi arkaiḥ 63brahmā ca giraḥ dadhire sam asmin 63mahān ca stomaḥ adhi vardhat indre 63vardhāt yam yajñaḥ uta somaḥ indram 63vardhāt brahma giraḥ ukthā ca manma 63vardha aha enam uṣasaḥ yāman aktoḥ 63vardhān māsāḥ śaradaḥ dyāvaḥ indram 63evā jajñānam sahase asāmi 63vāvṛdhānam rādhase ca śrutāya 63mahām ugram avase vipra nūnam 63ā vivāsema vṛtratūryeṣu 63mandrasya kaveḥ divyasya vahneḥ 63vipramanmanaḥ vacanasya madhvaḥ 63apāḥ naḥ tasya sacanasya deva 63iṣaḥ yuvasva gṛṇate goagrāḥ 63ayam uśānaḥ pari adrim usrāḥ 63ṛtadhītibhiḥ ṛtayuk yujānaḥ 63rujat arugṇam vi valasya sānum 63paṇīn vacobhiḥ abhi yodhat indraḥ 63ayam dyotayat adyutaḥ vi aktūn 63doṣā vastoḥ śaradaḥ induḥ indra 63imam ketum adadhuḥ nū cit ahnām 63śucijanmanaḥ uṣasaḥ cakāra 63ayam rocayat arucaḥ rucānaḥ 63ayam vāsayat vi ṛtena pūrvīḥ 63ayam īyate ṛtayugbhiḥ aśvaiḥ 63svarvidā nābhinā carṣaṇiprāḥ 63nū gṛṇānaḥ gṛṇate pratna rājan 63iṣaḥ pinva vasudeyāya pūrvīḥ 63apaḥ oṣadhīḥ aviṣā vanāni 63gāḥ arvataḥ nṛṛn ṛcase rirīhi 64indra piba tubhyam sutaḥ madāya 64ava sya harī vi mucā sakhāyā 64uta pra gāya gaṇe ā niṣadya 64athā yajñāya gṛṇate vayaḥ dhāḥ 64asya piba yasya jajñānaḥ indra 64madāya kratve apibaḥ virapśin 64tam u te gāvaḥ naraḥ āpaḥ adriḥ 64indum sam ahyan pītaye sam asmai 64samiddhe agnau sute indra some 64ā tvā vahantu harayaḥ vahiṣThāḥ 64tvāyatā manasā johavīmi 64indra ā yāhi suvitāya mahe naḥ 64ā yāhi śaśvat uśatā yayātha 64indra mahā manasā somapeyam 64upa brahmāṇi śṛṇavaḥ imā naḥ 64athā te yajñaḥ tanve vayaḥ dhāt 64yat indra divi pārye yat ṛdhak 64yat vā sve sadane yatra vā asi 64ataḥ naḥ yajñam avase niyutvān 64sajoṣāḥ pāhi girvaṇaḥ marudbhiḥ 64aheLamānaḥ upa yāhi yajñam 64tubhyam pavante indavaḥ sutāsaḥ 64gāvaḥ na vajrin svam okaḥ acchā 64indra ā gahi prathamaḥ yajñiyānām 64yā te kākut sukṛtā yā variṣThā 64yayā śaśvat pibasi madhvaḥ ūrmim 64tayā pāhi pra te adhvaryuḥ asthāt 64sam te vajraḥ vartatām indra gavyuḥ 64eṣa drapsaḥ vṛṣabhaḥ viśvarūpaḥ 64indrāya vṛṣṇe sam akāri somaḥ 64etam piba harivaḥ sthātar ugra 64yasya īśiṣe pradivi yaḥ te annam 64sutaḥ somaḥ asutāt indra vasyān 64ayam śreyān cikituṣe raṇāya 64etam titirvaḥ upa yāhi yajñam 64tena viśvāḥ taviṣīḥ ā pṛṇasva 64hvayāmasi tvā ā indra yāhi arvāṅ 64aram te somaḥ tanve bhavāti 64śatakrato mādayasvā suteṣu 64pra asmān ava pṛtanāsu pra vikṣu 64prati asmai pipīṣate 64viśvāni viduṣe bhara 64araṁgamāya jagmaye 64apaścāddaghvane nare 64ā īm enam pratyetana 64somebhiḥ somapātamam 64amatrebhiḥ ṛjīṣiṇam 64indram sutebhiḥ indubhiḥ 64yadī sutebhiḥ indubhiḥ 64somebhiḥ pratibhūṣatha 64vedā viśvasya medhiraḥ 64dhṛṣat taṁtam it ā īṣate 64asmāasmai it andhasaḥ 64adhvaryo pra bharā sutam 64kuvit samasya jenyasya śardhataḥ 64abhiśasteḥ avasparat 64yasya tyat śambaram made 64divodāsāya randhayaḥ 64ayam sa somaḥ indra te sutaḥ piba 64yasya tīvrasutam madam 64madhyam antam ca rakṣase 64ayam sa somaḥ indra te sutaḥ piba 64yasya gāḥ antar aśmanaḥ 64made dṛLhāḥ avāsṛjaḥ 64ayam sa somaḥ indra te sutaḥ piba 64yasya mandānaḥ andhasaḥ 64māghonam dadhiṣe śavaḥ 64ayam sa somaḥ indra te sutaḥ piba 64yaḥ rayivaḥ rayiṁtamaḥ 64yaḥ dyumnaiḥ dyumnavattamaḥ 64somaḥ sutaḥ saḥ indra te 64asti svadhāpate madaḥ 64yaḥ śagmaḥ tuviśagma te 64rāyaḥ dāmā matīnām 64somaḥ sutaḥ saḥ indra te 64asti svadhāpate madaḥ 64yena vṛddhaḥ na śavasā 64turaḥ na svābhiḥ ūtibhiḥ 64somaḥ sutaḥ saḥ indra te 64asti svadhāpate madaḥ 64tyam u vaḥ aprahaṇam 64gṛṇīṣe śavasaḥ patim 64indram viśvāsāham naram 64maṁhiṣTham viśvacarṣaṇim 64yam vardhayanti it giraḥ 64patim turasya rādhasaḥ 64tam it nu asya rodasī 64devī śuṣmam saparyataḥ 64tat vaḥ ukthasya barhaṇā 64indrāya upastṛṇīṣaṇi 64vipaḥ na yasya ūtayaḥ 64vi yat rohanti sakṣitaḥ 64avidat dakṣam mitraḥ navīyān 64papānaḥ devebhyaḥ vasyaḥ acait 64sasavān staulābhiḥ dhautarībhiḥ 64uruṣyā pāyuḥ abhavat sakhibhyaḥ 64ṛtasya pathi vedhāḥ apāyi 64śriye manāṁsi devāsaḥ akran 64dadhānaḥ nāma mahaḥ vacobhiḥ 64vapuḥ dṛśaye venyaḥ vi āvar 64dyumattamam dakṣam dhehi asme 64sedhā janānām pūrvīḥ arātīḥ 64varṣīyaḥ vayaḥ kṛṇuhi śacībhiḥ 64dhanasya sātau asmān aviḍḍhi 64indra tubhyam it maghavan abhūma 64vayam dātre harivaḥ mā vi venaḥ 64nakiḥ āpiḥ dadṛśe martyatrā 64kim aṅga radhracodanam tvā āhuḥ 64mā jasvane vṛṣabha naḥ rarīthāḥ 64mā te revataḥ sakhye riṣāma 64pūrvīḥ te indra niṣṣidhaḥ janeṣu 64jahi asuṣvīn pra vṛha apṛṇataḥ 64ut abhrāṇi iva stanayan iyarti 64indraḥ rādhāṁsi aśvyāni gavyā 64tvam asi pradivaḥ kārudhāyāḥ 64mā tvā adāmānaḥ ā dabhan maghonaḥ 64adhvaryo vīra pra mahe sutānām 64indrāya bhara sa hi asya rājā 64yaḥ pūrvyābhiḥ uta nūtanābhiḥ 64gīrbhiḥ vāvṛdhe gṛṇatām ṛṣīṇām 64asya made puru varpāṁsi vidvān 64indraḥ vṛtrāṇi apratī jaghāna 64tam u pra hoṣi madhumantam asmai 64somam vīrāya śipriṇe pibadhyai 64pātā sutam indraḥ astu somam 64hantā vṛtram vajreṇa mandasānaḥ 64gantā yajñam parāvataḥ cit acchā 64vasuḥ dhīnām avitā kārudhāyāḥ 64idam tyat pātram indrapānam 64indrasya priyam amṛtam apāyi 64matsat yathā saumanasāya devam 64vi asmat dveṣaḥ yuyavat vi aṁhaḥ 64enā mandānaḥ jahi śūra śatrūn 64jāmim ajāmim maghavan amitrān 64abhiṣeṇān abhi ādediśānān 64parācaḥ indra pra mṛṇā jahī ca 64āsu smā naḥ maghavan indra pṛtsu 64asmabhyam mahi varivaḥ sugam kar 64apām tokasya tanayasya jeṣe 64indra sūrīn kṛṇuhi smā naḥ ardham 64ā tvā harayaḥ vṛṣaṇaḥ yujānāḥ 64vṛṣarathāsaḥ vṛṣaraśmayaḥ atyāḥ 64asmatrāñcaḥ vṛṣaṇaḥ vajravāhaḥ 64vṛṣṇe madāya suyujaḥ vahantu 64ā te vṛṣan vṛṣaṇaḥ droṇam asthuḥ 64ghṛtapruṣaḥ na ūrmayaḥ madantaḥ 64indra pra tubhyam vṛṣabhiḥ sutānām 64vṛṣṇe bharanti vṛṣabhāya somam 64vṛṣā asi divaḥ vṛṣabhaḥ pṛthivyāḥ 64vṛṣā sindhūnām vṛṣabhaḥ stiyānām 64vṛṣṇe te induḥ vṛṣabha pīpāya 64svāduḥ rasaḥ madhupeyaḥ varāya 64ayam devaḥ sahasā jāyamānaḥ 64indreṇa yujā paṇim astabhāyat 64ayam svasya pituḥ āyudhāni 64induḥ amuṣṇāt aśivasya māyāḥ 64ayam akṛṇot uṣasaḥ supatnīḥ 64ayam sūrye adadhāt jyotiḥ antar 64ayam tridhātu divi rocaneṣu 64triteṣu vindat amṛtam nigūLham 64ayam dyāvāpṛthivī vi skabhāyat 64ayam ratham ayunak saptaraśmim 64ayam goṣu śacyā pakvam antar 64somaḥ dādhāra daśayantram utsam 64yaḥ ā anayat parāvataḥ 64sunītī turvaśam yadum 64indraḥ sa naḥ yuvā sakhā 64avipre cit vayaḥ dadhat 64anāśunā cit arvatā 64indraḥ jetā hitam dhanam 64mahīḥ asya praṇītayaḥ 64pūrvīḥ uta praśastayaḥ 64na asya kṣīyante ūtayaḥ 64sakhāyaḥ brahmavāhase 64arcata pra ca gāyata 64sa hi naḥ pramatiḥ mahī 64tvam ekasya vṛtrahan 64avitā dvayoḥ asi 64uta īdṛśe yathā vayam 64nayasi it u ati dviṣaḥ 64kṛṇoṣi ukthaśaṁsinaḥ 64nṛbhiḥ suvīraḥ ucyase 64brahmāṇam brahmavāhasam 64gīrbhiḥ sakhāyam ṛgmiyam 64gām na dohase huve 64yasya viśvāni hastayoḥ 64ūcuḥ vasūni ni dvitā 64vīrasya pṛtanāṣahaḥ 64vi dṛLhāni cit adrivaḥ 64janānām śacīpate 64vṛha māyā anānata 64tam u tvā satya somapāḥ 64indra vājānām pate 64ahūmahi śravasyavaḥ 64tam u tvā yaḥ purā āsitha 64yaḥ vā nūnam hite dhane 64havyaḥ sa śrudhī havam 64dhībhiḥ arvadbhiḥ arvataḥ 64vājān indra śravāyyān 64tvayā jeṣma hitam dhanam 64abhūḥ u vīra girvaṇaḥ 64mahān indra dhane hite 64bhare vitantasāyyaḥ 64yā te ūtiḥ amitrahan 64makṣūjavastamā asati 64tayā naḥ hinuhī ratham 64sa rathena rathītamaḥ 64asmākena abhiyugvanā 64jeṣi jiṣṇo hitam dhanam 64yaḥ ekaḥ it tam u stuhi 64kṛṣTīnām vicarṣaṇiḥ 64patiḥ jajñe vṛṣakratuḥ 64yaḥ gṛṇatām it āsitha 64āpiḥ ūtī śivaḥ sakhā 64sa tvam naḥ indra mṛLaya 64dhiṣva vajram gabhastyoḥ 64rakṣohatyāya vajrivaḥ 64sāsahīṣThāḥ abhi spṛdhaḥ 64pratnam rayīṇām yujam 64sakhāyam kīricodanam 64brahmavāhastamam huve 64sa hi viśvāni pārthivā 64ekaḥ vasūni patyate 64girvaṇastamaḥ adhriguḥ 64sa naḥ niyudbhiḥ ā pṛṇa 64kāmam vājebhiḥ aśvibhiḥ 64gomadbhiḥ gopate dhṛṣat 64tat vaḥ gāya sute sacā 64puruhūtāya satvane 64śam yat gave na śākine 64na ghā vasuḥ ni yamate 64dānam vājasya gomataḥ 64yat sīm upa śravat giraḥ 64kuvitsasya pra hi vrajam 64gomantam dasyuhā gamat 64śacībhiḥ apa naḥ varat 64imāḥ u tvā śatakrato 64abhi pra nonuvuḥ giraḥ 64indra vatsam na mātaraḥ 64dūṇāśam sakhyam tava 64gauḥ asi vīra gavyate 64aśvaḥ aśvāyate bhava 64sa mandasvā hi andhasaḥ 64rādhase tanvā mahe 64na stotāram nide karaḥ 64imāḥ u tvā sutesute 64nakṣante girvaṇaḥ giraḥ 64vatsam gāvaḥ na dhenavaḥ 64purūtamam purūṇām 64stotṛṛṇām vivāci 64vājebhiḥ vājayatām 64asmākam indra bhūtu te 64stomaḥ vāhiṣThaḥ antamaḥ 64asmān rāye mahe hinu 64adhi bṛbuḥ paṇīnām 64varṣiṣThe mūrdhan asthāt 64uruḥ kakṣaḥ na gāṅgyaḥ 64yasya vāyoḥ iva dravat 64bhadrā rātiḥ sahasriṇī 64sadyaḥ dānāya maṁhate 64tat su naḥ viśve aryaḥ ā 64sadā gṛṇanti kāravaḥ 64bṛbum sahasradātamam 64sūrim sahasrasātamam 64tvām it hi havāmahe 64sātā vājasya kāravaḥ 64tvām vṛtreṣu indra satpatim naraḥ 64tvām kāṣThāsu arvataḥ 64sa tvam naḥ citra vajrahasta dhṛṣṇuyā 64mahaḥ stavānaḥ adrivaḥ 64gām aśvam rathyam indra sam kira 64satrā vājam na jigyuṣe 64yaḥ satrāhā vicarṣaṇiḥ 64indram tam hūmahe vayam 64sahasramuṣka tuvinṛmṇa satpate 64bhavā samatsu naḥ vṛdhe 64bādhase janān vṛṣabhaḥ iva manyunā 64ghṛṣau mīLhe ṛcīṣama 64asmākam bodhi avitā mahādhane 64tanūṣu apsu sūrye 64indra jyeṣTham naḥ ā bhara 64ojiṣTham papuri śravaḥ 64yena ime citra vajrahasta rodasī 64ā ubhe suśipra prāḥ 64tvām ugram avase carṣaṇīsaham 64rājan deveṣu hūmahe 64viśvā su naḥ vithurā pibdanā vaso 64amitrān suṣahān kṛdhi 64yat indra nāhuṣīṣu ā 64ojaḥ nṛmṇam ca kṛṣTiṣu 64yat vā pañca kṣitīnām dyumnam ā bhara 64satrā viśvāni pauṁsyā 64yat vā tṛkṣau maghavan druhyau ā jane 64yat pūrau kat ca vṛṣṇyam 64asmabhyam tat rirīhi sam nṛṣāhye 64amitrān pṛtsu turvaṇe 64indra tridhātu śaraṇam 64trivarūtham svastimat 64chardiḥ yaccha maghavadbhyaḥ ca mahyam ca 64yāvayā didyum ebhyaḥ 64ye gavyatā manasā śatrum ādabhuḥ 64abhipraghnanti dhṛṣṇuyā 64adha smā naḥ maghavan indra girvaṇaḥ 64tanūpāḥ antamaḥ bhava 64adha smā naḥ vṛdhe bhava 64indra nāyam avā yudhi 64yat antarikṣe patayanti parṇinaḥ 64didyavaḥ tigmamūrdhānaḥ 64yatra śūrāsaḥ tanvaḥ vitanvate 64priyā śarma pitṛṛṇām 64adha smā yaccha tanve tane ca chardiḥ 64acittam yāvaya dveṣaḥ 64yat indra sarge arvataḥ 64codayāse mahādhane 64asamane adhvani vṛjine pathi 64śyenān iva śravasyataḥ 64sindhūn iva pravaṇe āśuyā yataḥ 64yadi klośam anu svani 64ā ye vayaḥ na varvṛtati āmiṣi 64gṛbhītāḥ bāhvoḥ gavi 64svāduḥ kila ayam madhumān uta ayam 64tīvraḥ kila ayam rasavān uta ayam 64uta u nu asya papivāṁsam indram 64na kaḥ cana sahate āhaveṣu 64ayam svāduḥ iha madiṣThaḥ āsa 64yasya indraḥ vṛtrahatye mamāda 64purūṇi yaḥ cyautnā śambarasya 64vi navatim nava ca dehyaḥ han 64ayam me pītaḥ ut iyarti vācam 64ayam manīṣām uśatīm ajīgar 64ayam ṣaT urvīḥ amimīta dhīraḥ 64na yābhyaḥ bhuvanam kat cana āre 64ayam sa yaḥ varimāṇam pṛthivyāḥ 64varṣmāṇam divaḥ akṛṇot ayam saḥ 64ayam pīyūṣam tisṛṣu pravatsu 64somaḥ dādhāra uru antarikṣam 64ayam vidat citradṛśīkam arṇaḥ 64śukrasadmanām uṣasām anīke 64ayam mahān mahatā skambhanena 64ut dyām astabhnāt vṛṣabhaḥ marutvān 64dhṛṣat piba kalaśe somam indra 64vṛtrahā śūra samare vasūnām 64mādhyaṁdine savane ā vṛṣasva 64rayisthānaḥ rayim asmāsu dhehi 64indra pra naḥ puraetā iva paśya 64pra naḥ naya prataram vasyaḥ accha 64bhavā supāraḥ atipārayaḥ naḥ 64bhavā sunītiḥ uta vāmanītiḥ 64urum naḥ lokam anu neṣi vidvān 64svarvat jyotiḥ abhayam svasti 64ṛṣvā te indra sthavirasya bāhū 64upa stheyāma śaraṇā bṛhantā 64variṣThe naḥ indra vandhure dhāḥ 64vahiṣThayoḥ śatāvan aśvayoḥ ā 64iṣam ā vakṣi iṣām varṣiṣThām 64mā naḥ tārīt maghavan rāyaḥ aryaḥ 64indra mṛLa mahyam jīvātum iccha 64codaya dhiyam ayasaḥ na dhārām 64yat kim ca aham tvāyuḥ idam vadāmi 64tat juṣasva kṛdhi mā devavantam 64trātāram indram avitāram indram 64havehave suhavam śūram indram 64hvayāmi śakram puruhūtam indram 64svasti naḥ maghavā dhātu indraḥ 64indraḥ sutrāmā svavān avobhiḥ 64sumṛLīkaḥ bhavatu viśvavedāḥ 64bādhatām dveṣaḥ abhayam kṛṇotu 64suvīryasya patayaḥ syāma 64tasya vayam sumatau yajñiyasya 64api bhadre saumanase syāma 64sa sutrāmā svavān indraḥ asme 64ārāt cit dveṣaḥ sanutar yuyotu 64ava tve indra pravataḥ na ūrmiḥ 64giraḥ brahmāṇi niyutaḥ dhavante 64urū na rādhaḥ savanā purūṇi 64apaḥ gāḥ vajrin yuvase sam indūn 64kaḥ īm stavat kaḥ pṛṇāt kaḥ yajāte 64yat ugram it maghavā viśvahā avet 64pādau iva praharan anyamanyam 64kṛṇoti pūrvam aparam śacībhiḥ 64śṛṇve vīraḥ ugramugram damāyan 64anyamanyam atinenīyamānaḥ 64edhamānadviT ubhayasya rājā 64coṣkūyate viśaḥ indraḥ manuṣyān 64parā pūrveṣām sakhyā vṛṇakti 64vitarturāṇaḥ aparebhiḥ eti 64anānubhūtīḥ avadhūnvānaḥ 64pūrvīḥ indraḥ śaradaḥ tartarīti 64rūpaṁrūpam pratirūpaḥ babhūva 64tat asya rūpam praticakṣaṇāya 64indraḥ māyābhiḥ pururūpaḥ īyate 64yuktāḥ hi asya harayaḥ śatā daśa 64yujānaḥ haritā rathe 64bhūri tvaṣTā iha rājati 64kaḥ viśvāhā dviṣataḥ pakṣaḥ āsate 64uta āsīneṣu sūriṣu 64agavyūti kṣetram ā aganma devāḥ 64urvī satī bhūmiḥ aṁhūraṇā abhūt 64bṛhaspate pra cikitsā gaviṣTau 64itthā sate jaritre indra panthām 64divedive sadṛśīḥ anyam ardham 64kṛṣṇāḥ asedhat apa sadmanaḥ jāḥ 64ahan dāsā vṛṣabhaḥ vasnayantā 64udavraje varcinam śambaram ca 64prastokaḥ it nu rādhasaḥ te indra 64daśa kośayīḥ daśa vājinaḥ adāt 64divodāsāt atithigvasya rādhaḥ 64śāmbaram vasu prati agrabhīṣma 64daśa aśvān daśa kośān 64daśa vastrā adhibhojanā 64daśa u hiraṇyapiṇḍān 64divodāsāt asāniṣam 64daśa rathān praṣTimataḥ 64śatam gāḥ atharvabhyaḥ 64aśvathaḥ pāyave adāt 64mahi rādhaḥ viśvajanyam dadhānān 64bharadvājān sārñjayaḥ abhi ayaṣTa 64vanaspate vīḍvaṅgaḥ hi bhūyāḥ 64asmatsakhā prataraṇaḥ suvīraḥ 64gobhiḥ saṁnaddhaḥ asi vīLayasva 64āsthātā te jayatu jetvāni 64divaḥ pṛthivyāḥ pari ojaḥ udbhṛtam 64vanaspatibhyaḥ pari ābhṛtam sahaḥ 64apām ojmānam pari gobhiḥ āvṛtam 64indrasya vajram haviṣā ratham yaja 64indrasya vajraḥ marutām anīkam 64mitrasya garbhaḥ varuṇasya nābhiḥ 64sa imām naḥ havyadātim juṣāṇaḥ 64deva ratha prati havyā gṛbhāya 64upa śvāsaya pṛthivīm uta dyām 64purutrā te manutām viṣThitam jagat 64sa dundubhe sajūḥ indreṇa devaiḥ 64dūrāt davīyaḥ apa sedha śatrūn 64ā krandaya balam ojaḥ naḥ ā dhāḥ 64niḥ stanihi duritā bādhamānaḥ 64apa protha dundubhe ducchunāḥ itaḥ 64indrasya muṣTiḥ asi vīLayasva 64ā amūḥ aja pratyāvartaya imāḥ 64ketumat dundubhiḥ vāvadīti 64sam aśvaparṇāḥ caranti naḥ naraḥ 64asmākam indra rathinaḥ jayantu 64yajñāyajñā vaḥ agnaye 64girāgirā ca dakṣase 64prapra vayam amṛtam jātavedasam 64priyam mitram na śaṁsiṣam 64ūrjaḥ napātam sa hina ayam asmayuḥ 64dāśema havyadātaye 64bhuvat vājeṣu avitā bhuvat vṛdhaḥ 64uta trātā tanūnām 64vṛṣā hi agne ajaraḥ 64mahān vibhāsi arciṣā 64ajasreṇa śociṣā śośucat śuce 64sudītibhiḥ su dīdihi 64mahaḥ devān yajasi yakṣi ānuṣak 64tava kratvā uta daṁsanā 64arvācaḥ sīm kṛṇuhi agne avase 64rāsva vājā uta vaṁsva 64yam āpaḥ adrayaḥ vanā 64garbham ṛtasya piprati 64sahasā yaḥ mathitaḥ jāyate nṛbhiḥ 64pṛthivyāḥ adhi sānavi 64ā yaḥ paprau bhānunā rodasī ubhe 64dhūmena dhāvate divi 64tiraḥ tamaḥ dadṛśe ūrmyāsu ā 64śyāvāsu aruṣaḥ vṛṣā 64ā śyāvā aruṣaḥ vṛṣā 64bṛhadbhiḥ agne arcibhiḥ 64śukreṇa deva śociṣā 64bharadvāje samidhānaḥ yaviṣThya 64revat naḥ śukra dīdihi 64dyumat pāvaka dīdihi 64viśvāsām gṛhapatiḥ viśām asi 64tvam agne mānuṣīṇām 64śatam pūrbhiḥ yaviṣTha pāhi aṁhasaḥ 64sameddhāram śatam himāḥ 64stotṛbhyaḥ ye ca dadati 64tvam naḥ citraḥ ūtyā 64vaso rādhāṁsi codaya 64asya rāyaḥ tvam agne rathīḥ asi 64vidāḥ gādham tuce tu naḥ 64parṣi tokam tanayam partṛbhiḥ tvam 64adabdhaiḥ aprayutvabhiḥ 64agne heLāṁsi daivyā yuyodhi naḥ 64adevāni hvarāṁsi ca 64ā sakhāyaḥ sabardughām 64dhenum ajadhvam upa navyasā vacaḥ 64sṛjadhvam anapasphurām 64yā śardhāya mārutāya svabhānave 64śravaḥ amṛtyu dhukṣata 64yā mṛLīke marutām turāṇām 64yā sumnaiḥ evayāvarī 64bharadvājāya ava dhukṣata dvitā 64dhenum ca viśvadohasam 64iṣam ca viśvabhojasam 64tam vaḥ indram na sukratum 64varuṇam iva māyinam 64aryamaṇam na mandram sṛprabhojasam 64viṣṇum na stuṣe ādiśe 64tveṣam śardhaḥ na mārutam tuviṣvaṇi 64anarvāṇam pūṣaṇam sam yathā śatā 64sam sahasrā kāriṣat carṣaṇibhyaḥ ā 64āviḥ gūLhā vasū karat 64suvedā naḥ vasū karat 64ā mā pūṣan upa drava 64śaṁsiṣam nu te apikarṇe āghṛṇe 64aghāḥ aryaḥ arātayaḥ 64mā kākambīram ut vṛhaḥ vanaspatim 64aśastīḥ vi hi nīnaśaḥ 64mā uta sūraḥ ahar evā cana 64grīvāḥ ādadhate veḥ 64dṛteḥ iva te avṛkam astu sakhyam 64acchidrasya dadhanvataḥ 64supūrṇasya dadhanvataḥ 64paraḥ hi martyaiḥ asi 64samaḥ devaiḥ uta śriyā 64abhi khyaḥ pūṣan pṛtanāsu naḥ tvam 64avā nūnam yathā purā 64vāmī vāmasya dhūtayaḥ 64praṇītiḥ astu sūnṛtā 64devasya vā marutaḥ martyasya vā 64ījānasya prayajyavaḥ 64sadyaḥ cit yasya carkṛtiḥ 64pari dyām devaḥ na eti sūryaḥ 64tveṣam śavaḥ dadhire nāma yajñiyam 64marutaḥ vṛtraham śavaḥ 64jyeṣTham vṛtraham śavaḥ 64sakṛt ha dyauḥ ajāyata 64sakṛt bhūmiḥ ajāyata 64pṛśnyāḥ dugdham sakṛt payaḥ 64tat anyaḥ na anu jāyate 64stuṣe janam suvratam navyasībhiḥ 64gīrbhiḥ mitrāvaruṇā sumnayantā 64te ā gamantu te iha śruvantu 64sukṣatrāsaḥ varuṇaḥ mitraḥ agniḥ 64viśoviśaḥ īḍyam adhvareṣu 64adṛptakratum aratim yuvatyoḥ 64divaḥ śiśum sahasaḥ sūnum agnim 64yajñasya ketum aruṣam yajadhyai 64aruṣasya duhitarā virūpe 64stṛbhiḥ anyā pipiśe sūraḥ anyā 64mithasturā vicarantī pāvake 64manma śrutam nakṣataḥ ṛcyamāne 64pra vāyum acchā bṛhatī manīṣā 64bṛhadrayim viśvavāram rathaprām 64dyutadyāmā niyutaḥ patyamānaḥ 64kaviḥ kavim iyakṣasi prayajyo 64sa me vapuḥ chadayat aśvinoḥ yaḥ 64rathaḥ virukmān manasā yujānaḥ 64yena narā nāsatyā iṣayadhyai 64vartiḥ yāthaḥ tanayāya tmane ca 64parjanyavātā vṛṣabhā pṛthivyāḥ 64purīṣāṇi jinvatam apyāni 64satyaśrutaḥ kavayaḥ yasya gīrbhiḥ 64jagataḥ sthātar jagat ā kṛṇudhvam 64pāvīravī kanyā citrāyuḥ 64sarasvatī vīrapatnī dhiyam dhāt 64gnābhiḥ acchidram śaraṇam sajoṣāḥ 64durādharṣam gṛṇate śarma yaṁsat 64pathaspathaḥ paripatim vacasyā 64kāmena kṛtaḥ abhi ānaT arkam 64sa naḥ rāsat śurudhaḥ candrāgrāḥ 64dhiyaṁdhiyam sīṣadhāti pra pūṣā 64prathamabhājam yaśasam vayodhām 64supāṇim devam sugabhastim ṛbhvam 64hotā yakṣat yajatam pastyānām 64agniḥ tvaṣTāram suhavam vibhāvā 64bhuvanasya pitaram gīrbhiḥ ābhiḥ 64rudram divā vardhayā rudram aktau 64bṛhantam ṛṣvam ajaram suṣumnam 64ṛdhak huvema kavinā iṣitāsaḥ 64ā yuvānaḥ kavayaḥ yajñiyāsaḥ 64marutaḥ ganta gṛṇataḥ varasyām 64acitram cit hi jinvathā vṛdhantaḥ 64itthā nakṣantaḥ naraḥ aṅgirasvat 64pra vīrāya pra tavase turāya 64ajā yūthā iva paśurakṣiḥ astam 64sa pispṛśati tanvī śrutasya 64stṛbhiḥ na nākam vacanasya vipaḥ 64yaḥ rajāṁsi vimame pārthivāni 64triḥ cit viṣṇuḥ manave bādhitāya 64tasya te śarman upadadyamāne 64rāyā madema tanvā tanā ca 64tat naḥ ahiḥ budhnyaḥ adbhiḥ arkaiḥ 64tat parvataḥ tat savitā canaḥ dhāt 64tat oṣadhībhiḥ abhi rātiṣācaḥ 64bhagaḥ puraṁdhiḥ jinvatu pra rāye 64nū naḥ rayim rathyam carṣaṇiprām 64puruvīram mahaḥ ṛtasya gopām 64kṣayam dāta ajaram yena janān 64spṛdhaḥ adevīḥ abhi cakramāma 64viśaḥ ādevīḥ abhi aśnavāma 65huve vaḥ devīm aditim namobhiḥ 65mṛLīkāya varuṇam mitram agnim 65abhikṣadām aryamaṇam suśevam 65trātṛṛn devān savitāram bhagam ca 65sujyotiṣaḥ sūrya dakṣapitṛṛn 65anāgāstve sumahaḥ vīhi devān 65dvijanmānaḥ ye ṛtasāpaḥ satyāḥ 65svarvantaḥ yajatāḥ agnijihvāḥ 65uta dyāvāpṛthivī kṣatram uru 65bṛhat rodasī śaraṇam suṣumne 65mahaḥ karathaḥ varivaḥ yathā naḥ 65asme kṣayāya dhiṣaṇe anehaḥ 65ā naḥ rudrasya sūnavaḥ namantām 65adyā hūtāsaḥ vasavaḥ adhṛṣTāḥ 65yat īm arbhe mahati vā hitāsaḥ 65bādhe marutaḥ ahvāma devān 65mimyakṣa yeṣu rodasī nu devī 65siṣakti pūṣā abhyardhayajvā 65śrutvā havam marutaḥ yat ha yātha 65bhūmā rejante adhvani pravikte 65abhi tyam vīram girvaṇasam arca 65indram brahmaṇā jaritar navena 65śravat it havam upa ca stavānaḥ 65rāsat vājān upa mahaḥ gṛṇānaḥ 65omānam āpaḥ mānuṣīḥ amṛktam 65dhāta tokāya tanayāya śam yoḥ 65yūyam hi sthā bhiṣajaḥ mātṛtamāḥ 65viśvasya sthātuḥ jagataḥ janitrīḥ 65ā naḥ devaḥ savitā trāyamāṇaḥ 65hiraṇyapāṇiḥ yajataḥ jagamyāt 65yaḥ datravān uṣasaḥ na pratīkam 65vyūrṇute dāśuṣe vāryāṇi 65uta tvam sūno sahasaḥ naḥ adya 65ā devān asmin adhvare vavṛtyāḥ 65syām aham te sadam it rātau 65tava syām agne avasā suvīraḥ 65uta tyā me havam ā jagmyātam 65nāsatyā dhībhiḥ yuvam aṅga viprā 65atrim na mahaḥ tamasaḥ amumuktam 65tūrvatam narā duritāt abhīke 65te naḥ rāyaḥ dyumataḥ vājavataḥ 65dātāraḥ bhūta nṛvataḥ purukṣoḥ 65daśasyantaḥ divyāḥ pārthivāsaḥ 65gojātāḥ apyāḥ mṛLatā ca devāḥ 65te naḥ rudraḥ sarasvatī sajoṣāḥ 65mīLhuṣmantaḥ viṣṇuḥ mṛLantu vāyuḥ 65ṛbhukṣāḥ vājaḥ daivyaḥ vidhātā 65parjanyāvātā pipyatām iṣam naḥ 65uta sya devaḥ savitā bhagaḥ naḥ 65apām napāt avatu dānu papriḥ 65tvaṣTā devebhiḥ janibhiḥ sajoṣāḥ 65dyauḥ devebhiḥ pṛthivī samudraiḥ 65uta naḥ ahiḥ budhnyaḥ śṛṇotu 65ajaḥ ekapāt pṛthivī samudraḥ 65viśve devāḥ ṛtāvṛdhaḥ huvānāḥ 65stutāḥ mantrāḥ kaviśastāḥ avantu 65evā napātaḥ mama tasya dhībhiḥ 65bharadvājāḥ abhi arcanti arkaiḥ 65gnāḥ hutāsaḥ vasavaḥ adhṛṣTāḥ 65viśve stutāsaḥ bhūtā yajatrāḥ 65ut u tyat cakṣuḥ mahi mitrayoḥ ā 65eti priyam varuṇayoḥ adabdham 65ṛtasya śuci darśatam anīkam 65rukmaḥ na divaḥ uditā vi adyaut 65veda yaḥ trīṇi vidathāni eṣām 65devānām janma sanutar ā ca vipraḥ 65ṛju marteṣu vṛjinā ca paśyan 65abhi caṣTe sūraḥ aryaḥ evān 65stuṣe u vaḥ mahaḥ ṛtasya gopān 65aditim mitram varuṇam sujātān 65aryamaṇam bhagam adabdhadhītīn 65acchā voce sadhanyaḥ pāvakān 65riśādasaḥ satpatīn adabdhān 65mahaḥ rājñaḥ suvasanasya dātṛṛn 65yūnaḥ sukṣatrān kṣayataḥ divaḥ nṛṛn 65ādityān yāmi aditim duvoyu 65dyauḥ pitar pṛthivi mātar adhruk 65agne bhrātar vasavaḥ mṛLatā naḥ 65viśve ādityāḥ adite sajoṣāḥ 65asmabhyam śarma bahulam vi yanta 65mā naḥ vṛkāya vṛkye samasmai 65aghāyate rīradhatā yajatrāḥ 65yūyam hi sthā rathyaḥ naḥ tanūnām 65yūyam dakṣasya vacasaḥ babhūva 65mā vaḥ enaḥ anyakṛtam bhujema 65mā tat karma vasavaḥ yat cayadhve 65viśvasya hi kṣayatha viśvadevāḥ 65svayam ripuḥ tanvam rīriṣīṣTa 65namaḥ it ugram namaḥ ā vivāse 65namaḥ dādhāra pṛthivīm uta dyām 65namaḥ devebhyaḥ namaḥ īśe eṣām 65kṛtam cit enaḥ namasā ā vivāse 65ṛtasya vaḥ rathyaḥ pūtadakṣān 65ṛtasya pastyasadaḥ adabdhān 65tān ā namobhiḥ urucakṣasaḥ nṛṛn 65viśvān vaḥ ā name mahaḥ yajatrāḥ 65te hi śreṣThavarcasaḥ te u naḥ 65tiraḥ viśvāni duritā nayanti 65sukṣatrāsaḥ varuṇaḥ mitraḥ agniḥ 65ṛtadhītayaḥ vakmarājasatyāḥ 65te naḥ indraḥ pṛthivī kṣāma vardhan 65pūṣā bhagaḥ aditiḥ pañca janāḥ 65suśarmāṇaḥ svavasaḥ sunīthāḥ 65bhavantu naḥ sutrātrāsaḥ sugopāḥ 65nū sadmānam divyam naṁśi devāḥ 65bhāradvājaḥ sumatim yāti hotā 65āsānebhiḥ yajamānaḥ miyedhaiḥ 65devānām janma vasūyuḥ vavanda 65apa tyam vṛjinam ripum 65stenam agne durādhyam 65daviṣTham asya satpate 65kṛdhī sugam 65grāvāṇaḥ soma naḥ hi kam 65sakhitvanāya vāvaśuḥ 65jahī ni atriṇam paṇim 65vṛkaḥ hi saḥ 65yūyam hi sthā sudānavaḥ 65indrajyeṣThāḥ abhidyavaḥ 65kartā naḥ adhvan ā sugam 65gopāḥ amā 65api panthām aganmahi 65svastigām anehasam 65yena viśvāḥ pari dviṣaḥ 65vṛṇakti vindate vasu 65na tat divā na pṛthivyā anu manye 65na yajñena na uta śamībhiḥ ābhiḥ 65ubjantu tam subhvaḥ parvatāsaḥ 65ni hīyatām atiyājasya yaṣTā 65ati vā yaḥ marutaḥ manyate naḥ 65brahma vā yaḥ kriyamāṇam ninitsāt 65tapūṁṣi tasmai vṛjināni santu 65brahmadviṣam abhi tam śocatu dyauḥ 65kim aṅga tvā brahmaṇaḥ soma gopām 65kim aṅga tvā āhuḥ abhiśastipām naḥ 65kim aṅga naḥ paśyasi nidyamānān 65brahmadviṣe tapuṣim hetim asya 65avantu mām uṣasaḥ jāyamānāḥ 65avantu mā sindhavaḥ pinvamānāḥ 65avantu mā parvatāsaḥ dhruvāsaḥ 65avantu mā pitaraḥ devahūtau 65viśvadānīm sumanasaḥ syāma 65paśyema nu sūryam uccarantam 65tathā karat vasupatiḥ vasūnām 65devān ohānaḥ avasā āgamiṣThaḥ 65indraḥ nediṣTham avasā āgamiṣThaḥ 65sarasvatī sindhubhiḥ pinvamānā 65parjanyaḥ naḥ oṣadhībhiḥ mayobhuḥ 65agniḥ suśaṁsaḥ suhavaḥ pitā iva 65viśve devāsaḥ ā gata 65śṛṇutā me imam havam 65ā idam barhiḥ ni sīdata 65yaḥ vaḥ devāḥ ghṛtasnunā 65havyena pratibhūṣati 65tam viśve upa gacchatha 65upa naḥ sūnavaḥ giraḥ 65śṛṇvantu amṛtasya ye 65sumṛLīkāḥ bhavantu naḥ 65viśve devāḥ ṛtāvṛdhaḥ 65ṛtubhiḥ havanaśrutaḥ 65juṣantām yujyam payaḥ 65stotram indraḥ marudgaṇaḥ 65tvaṣTṛmān mitraḥ aryamā 65imā havyā juṣanta naḥ 65imam naḥ agne adhvaram 65hotar vayunaśaḥ yaja 65cikitvān daivyam janam 65viśve devāḥ śṛṇuta imam havam me 65ye antarikṣe ye upa dyavi stha 65ye agnijihvāḥ uta vā yajatrāḥ 65āsadya asmin barhiṣi mādayadhvam 65viśve devāḥ mama śṛṇvantu yajñiyāḥ 65ubhe rodasī apām napāt ca manma 65mā vaḥ vacāṁsi paricakṣyāṇi vocam 65sumneṣu it vaḥ antamāḥ madema 65ye ke ca jmā mahinaḥ ahimāyāḥ 65divaḥ jajñire apām sadhasthe 65te asmabhyam iṣaye viśvam āyuḥ 65kṣapaḥ usrāḥ varivasyantu devāḥ 65agnīparjanyau avatam dhiyam me 65asmin have suhavā suṣTutim naḥ 65iLām anyaḥ janayat garbham anyaḥ 65prajāvatīḥ iṣaḥ ā dhattam asme 65stīrṇe barhiṣi samidhāne agnau 65sūktena mahā namasā ā vivāse 65asmin naḥ adya vidathe yajatrāḥ 65viśve devāḥ haviṣi mādayadhvam 65vayam u tvā pathaḥ pate 65ratham na vājasātaye 65dhiye pūṣan ayujmahi 65abhi naḥ naryam vasu 65vīram prayatadakṣiṇam 65vāmam gṛhapatim naya 65aditsantam cit āghṛṇe 65pūṣan dānāya codaya 65paṇeḥ cit vi mradā manaḥ 65vi pathaḥ vājasātaye 65cinuhi vi mṛdhaḥ jahi 65sādhantām ugra naḥ dhiyaḥ 65pari tṛndhi paṇīnām 65ārayā hṛdayā kave 65atha īm asmabhyam randhaya 65vi pūṣan ārayā tuda 65paṇeḥ iccha hṛdi priyam 65atha īm asmabhyam randhaya 65ā rikha kikirā kṛṇu 65paṇīnām hṛdayā kave 65atha īm asmabhyam randhaya 65yām pūṣan brahmacodanīm 65ārām bibharṣi āghṛṇe 65tayā samasya hṛdayam 65ā rikha kikirā kṛṇu 65yā te aṣTrā goopaśā 65āghṛṇe paśusādhanī 65tasyāḥ te sumnam īmahe 65uta naḥ goṣaṇim dhiyam 65aśvasām vājasām uta 65nṛvat kṛṇuhi vītaye 65sam pūṣan viduṣā naya 65yaḥ añjasā anuśāsati 65yaḥ eva idam iti bravat 65sam u pūṣṇā gamemahi 65yaḥ gṛhān abhiśāsati 65ime eva iti ca bravat 65pūṣṇaḥ cakram na riṣyati 65na kośaḥ ava padyate 65na u asya vyathate paviḥ 65yaḥ asmai haviṣā avidhat 65na tam pūṣā api mṛṣyate 65prathamaḥ vindate vasu 65pūṣā gāḥ anu etu naḥ 65pūṣā rakṣatu arvataḥ 65pūṣā vājam sanotu naḥ 65pūṣan anu pra gāḥ ihi 65yajamānasya sunvataḥ 65asmākam stuvatām uta 65mākiḥ neśat mākīm riṣat 65mākīm sam śāri kevaTe 65atha ariṣTābhiḥ ā gahi 65śṛṇvantam pūṣaṇam vayam 65iryam anaṣTavedasam 65īśānam rāyaḥ īmahe 65pūṣan tava vrate vayam 65na riṣyema kadā cana 65stotāraḥ te iha smasi 65pari pūṣā parastāt 65hastam dadhātu dakṣiṇam 65punar naḥ naṣTam ā ajatu 65ā ihi vām vimucaḥ napāt 65āghṛṇe sam sacāvahai 65rathīḥ ṛtasya naḥ bhava 65rathītamam kapardinam 65īśānam rādhasaḥ mahaḥ 65rāyaḥ sakhāyam īmahe 65rāyaḥ dhārā asi āghṛṇe 65vasoḥ rāśiḥ ajāśva 65dhīvatodhīvataḥ sakhā 65pūṣaṇam nu ajāśvam 65upa stoṣāma vājinam 65svasuḥ yaḥ jāraḥ ucyate 65mātuḥ didhiṣum abravam 65svasuḥ jāraḥ śṛṇotu naḥ 65bhrātā indrasya sakhā mama 65ā ajāsaḥ pūṣaṇam rathe 65niśṛmbhāḥ te janaśriyam 65devam vahantu bibhrataḥ 65yaḥ enam ādideśati 65karambhāt iti pūṣaṇam 65na tena devaḥ ādiśe 65uta ghā sa rathītamaḥ 65sakhyā satpatiḥ yujā 65indraḥ vṛtrāṇi jighnate 65uta adaḥ paruṣe gavi 65sūraḥ cakram hiraṇyayam 65ni airayat rathītamaḥ 65yat adya tvā puruṣTuta 65bravāma dasra mantumaḥ 65tat su naḥ manma sādhaya 65imam ca naḥ gaveṣaṇam 65sātaye sīṣadhaḥ gaṇam 65ārāt pūṣan asi śrutaḥ 65ā te svastim īmahe 65āreaghām upāvasum 65adyā ca sarvatātaye 65śvaḥ ca sarvatātaye 65indrā nu pūṣaṇā vayam 65sakhyāya svastaye 65huvema vājasātaye 65somam anyaḥ upa asadat 65pātave camvoḥ sutam 65karambham anyaḥ icchati 65ajāḥ anyasya vahnayaḥ 65harī anyasya sambhṛtā 65tābhyām vṛtrāṇi jighnate 65yat indraḥ anayat ritaḥ 65mahīḥ apaḥ vṛṣantamaḥ 65tatra pūṣā abhavat sacā 65tām pūṣṇaḥ sumatim vayam 65vṛkṣasya pra vayām iva 65indrasya ca ā rabhāmahe 65ut pūṣaṇam yuvāmahe 65abhīśūn iva sārathiḥ 65mahyai indram svastaye 65śukram te anyat yajatam te anyat 65viṣurūpe ahanī dyauḥ iva asi 65viśvāḥ hi māyāḥ avasi svadhāvaḥ 65bhadrā te pūṣan iha rātiḥ astu 65ajāśvaḥ paśupāḥ vājapastyaḥ 65dhiyaṁjinvaḥ bhuvane viśve arpitaḥ 65aṣTrām pūṣā śithirām udvarīvṛjat 65saṁcakṣāṇaḥ bhuvanā devaḥ īyate 65yāḥ te pūṣan nāvaḥ antar samudre 65hiraṇyayīḥ antarikṣe caranti 65tābhiḥ yāsi dūtyām sūryasya 65kāmena kṛta śravaḥ icchamānaḥ 65pūṣā subandhuḥ divaḥ ā pṛthivyāḥ 65iLaḥ patiḥ maghavā dasmavarcāḥ 65yam devāsaḥ adaduḥ sūryāyai 65kāmena kṛtam tavasam svañcam 65pra nu vocā suteṣu vām 65vīryā yāni cakrathuḥ 65hatāsaḥ vām pitaraḥ devaśatravaḥ 65indrāgnī jīvathaḥ yuvam 65baT itthā mahimā vām 65indrāgnī paniṣThaḥ ā 65samānaḥ vām janitā bhrātarā yuvam 65yamau ihehamātarā 65okivāṁsā sute sacā 65aśvā saptī iva adane 65indrā nu agnī avasā iha vajriṇā 65vayam devā havāmahe 65yaḥ indrāgnī suteṣu vām 65stavat teṣu ṛtāvṛdhā 65joṣavākam vadataḥ pajrahoṣiṇā 65na devā bhasathaḥ cana 65indrāgnī kaḥ asya vām 65devau martaḥ ciketati 65viṣūcaḥ aśvān yuyujānaḥ īyate 65ekaḥ samāne ā rathe 65indrāgnī apāt iyam 65pūrvā ā agāt padvatībhyaḥ 65hitvī śiraḥ jihvayā vāvadat carat 65triṁśat padā ni akramīt 65indrāgnī ā hi tanvate 65naraḥ dhanvāni bāhvoḥ 65mā naḥ asmin mahādhane 65parā varktam gaviṣTiṣu 65indrāgnī tapanti mā 65aghāḥ aryaḥ arātayaḥ 65apa dveṣāṁsi ā kṛtam 65yuyutam sūryāt adhi 65indrāgnī yuvoḥ api 65vasu divyāni pārthivā 65ā naḥ iha pra yacchatam 65rayim viśvāyupoṣasam 65indrāgnī ukthavāhasā 65stomebhiḥ havanaśrutā 65viśvābhiḥ gīrbhiḥ ā gatam 65asya somasya pītaye 66śnathat vṛtram uta sanoti vājam 66indrā yaḥ agnī sahurī saparyāt 66irajyantā vasavyasya bhūreḥ 66sahastamā sahasā vājayantā 66tā yodhiṣTam abhi gāḥ indra nūnam 66apaḥ svar uṣasaḥ agne ūLhāḥ 66diśaḥ svar uṣasaḥ indra citrāḥ 66apaḥ gāḥ agne yuvase niyutvān 66ā vṛtrahaṇā vṛtrahabhiḥ śuṣmaiḥ 66indra yātam namobhiḥ agne arvāk 66yuvam rādhobhiḥ akavebhiḥ indra 66agne asme bhavatam uttamebhiḥ 66tā huve yayoḥ idam 66papne viśvam purā kṛtam 66indrāgnī na mardhataḥ 66ugrā vighaninā mṛdhaḥ 66indrāgnī havāmahe 66tā naḥ mṛLātaḥ īdṛśe 66hataḥ vṛtrāṇi āryā 66hataḥ dāsāni satpatī 66hataḥ viśvāḥ apa dviṣaḥ 66indrāgnī yuvām ime 66abhi stomāḥ anūṣata 66pibatam śambhuvā sutam 66yāḥ vām santi puruspṛhaḥ 66niyutaḥ dāśuṣe narā 66indrāgnī tābhiḥ ā gatam 66tābhiḥ ā gacchatam narā 66upa idam savanam sutam 66indrāgnī somapītaye 66tam īLiṣva yaḥ arciṣā 66vanā viśvā pariṣvajat 66kṛṣṇā kṛṇoti jihvayā 66yaḥ iddhe āvivāsati 66sumnam indrasya martyaḥ 66dyumnāya sutarāḥ apaḥ 66tā naḥ vājavatīḥ iṣaḥ 66āśūn pipṛtam arvataḥ 66indram agnim ca voLhave 66ubhā vām indraagnī āhuvadhyai 66ubhā rādhasaḥ saha mādayadhyai 66ubhā dātārau iṣām rayīṇām 66ubhā vājasya sātaye huve vām 66ā naḥ gavyebhiḥ aśvyaiḥ 66vasavyaīḥ upa gacchatam 66sakhāyau devau sakhyāya śambhuvā 66indrāgnī tā havāmahe 66indrāgnī śṛṇutam havam 66yajamānasya sunvataḥ 66vītam havyāni ā gatam 66pibatam somyam madhu 66iyam adadāt rabhasam ṛṇacyutam 66divodāsam vadhryaśvāya dāśuṣe 66yā śaśvantam ācakhāda avasam paṇim 66tā te dātrāṇi taviṣā sarasvati 66iyam śuṣmebhiḥ bisakhāḥ iva arujat 66sānu girīṇām taviṣebhiḥ ūrmibhiḥ 66pārāvataghnīm avase suvṛktibhiḥ 66sarasvatīm ā vivāsema dhītibhiḥ 66sarasvati devanidaḥ ni barhaya 66prajām viśvasya bṛsayasya māyinaḥ 66uta kṣitibhyaḥ avanīḥ avindaḥ 66viṣam ebhyaḥ asravaḥ vājinīvati 66pra naḥ devī sarasvatī 66vājebhiḥ vājinīvatī 66dhīnām avitrī avatu 66yaḥ tvā devi sarasvati 66upabrūte dhane hite 66indram na vṛtratūrye 66tvam devi sarasvati 66avā vājeṣu vājini 66radā pūṣā iva naḥ sanim 66uta syā naḥ sarasvatī 66ghorā hiraṇyavartaniḥ 66vṛtraghnī vaṣTi suṣTutim 66yasyāḥ anantaḥ ahrutaḥ 66tveṣaḥ cariṣṇuḥ arṇavaḥ 66amaḥ carati roruvat 66sā naḥ viśvāḥ ati dviṣaḥ 66svasṛṛḥ anyāḥ ṛtāvarī 66atan ahā iva sūryaḥ 66uta naḥ priyā priyāsu 66saptasvasā sujuṣTā 66sarasvatī stomyā bhūt 66āpapruṣī pārthivāni 66uru rajaḥ antarikṣam 66sarasvatī nidaḥ pātu 66triṣadhasthā saptadhātuḥ 66pañca jātā vardhayantī 66vājevāje havyā bhūt 66pra yā mahimnā mahinā āsu cekite 66dyumnebhiḥ anyāḥ apasām apastamā 66rathaḥ iva bṛhatī vibhvane kṛtā 66upastutyā cikituṣā sarasvatī 66sarasvati abhi naḥ neṣi vasyaḥ 66mā apa spharīḥ payasā mā naḥ ā dhak 66juṣasva naḥ sakhyā veśyā ca 66mā tvat kṣetrāṇi araṇāni ganma 66stuṣe narā divaḥ asya prasantā 66aśvinā huve jaramāṇaḥ arkaiḥ 66yā sadyaḥ usrā vyuṣi jmaḥ antān 66yuyūṣataḥ pari urū varāṁsi 66tā yajñam ā śucibhiḥ cakramāṇā 66rathasya bhānum rurucuḥ rajobhiḥ 66purū varāṁsi amitā mimānā 66apaḥ dhanvāni ati yāthaḥ ajrān 66tā ha tyat vartiḥ yat aradhram ugrā 66itthā dhiyaḥ ūhathuḥ śaśvat aśvaiḥ 66manojavebhiḥ iṣiraiḥ śayadhyai 66pari vyathiḥ dāśuṣaḥ martyasya 66tā navyasaḥ jaramāṇasya manma 66upa bhūṣataḥ yuyujānasaptī 66śubham pṛkṣam iṣam ūrjam vahantā 66hotā yakṣat pratnaḥ adhruk yuvānā 66tā valgū dasrā puruśākatamā 66pratnā navyasā vacasā ā vivāse 66yā śaṁsate stuvate śambhaviṣThā 66babhūvatuḥ gṛṇate citrarātī 66tā bhujyum vibhiḥ adbhyaḥ samudrāt 66tugrasya sūnum ūhathuḥ rajobhiḥ 66areṇubhiḥ yojanebhiḥ bhujantā 66patatribhiḥ arṇasaḥ niḥ upasthāt 66vi jayuṣā rathyā yātam adrim 66śrutam havam vṛṣaṇā vadhrimatyāḥ 66daśasyantā śayave pipyathuḥ gām 66iti cyavānā sumatim bhuraṇyū 66yat rodasī pradivaḥ asti bhūmā 66heLaḥ devānām uta martyatrā 66tat ādityāḥ vasavaḥ rudriyāsaḥ 66rakṣoyuje tapuḥ agham dadhāta 66yaḥ īm rājānau ṛtuthā vidadhat 66rajasaḥ mitraḥ varuṇaḥ ciketat 66gambhīrāya rakṣase hetim asya 66droghāya cit vacase ānavāya 66antaraiḥ cakraiḥ tanayāya vartiḥ 66dyumatā ā yātam nṛvatā rathena 66sanutyena tyajasā martyasya 66vanuṣyatām api śīrṣā vavṛktam 66ā paramābhiḥ uta madhyamābhiḥ 66niyudbhiḥ yātam avamābhiḥ arvāk 66dṛLhasya cit gomataḥ vi vrajasya 66duraḥ vartam gṛṇate citrarātī 66kva tyā valgū puruhūtā adya 66dūtaḥ na stomaḥ avidat namasvān 66ā yaḥ arvāk nāsatyā vavarta 66preṣThā hi asathaḥ asya manman 66aram me gantam havanāya asmai 66gṛṇānā yathā pibāthaḥ andhaḥ 66pari ha tyat vartiḥ yāthaḥ riṣaḥ 66na yat paraḥ na antaraḥ tuturyāt 66akāri vām andhasaḥ varīman 66astāri barhiḥ suprāyaṇatamam 66uttānahastaḥ yuvayuḥ vavanda 66ā vām nakṣantaḥ adrayaḥ āñjan 66ūrdhvaḥ vām agniḥ adhvareṣu asthāt 66pra rātiḥ eti jūrṇinī ghṛtācī 66pra hotā gūrtamanāḥ urāṇaḥ 66ayukta yaḥ nāsatyā havīman 66adhi śriye duhitā sūryasya 66ratham tasthau purubhujā śatotim 66pra māyābhiḥ māyinā bhūtam atra 66narā nṛtū janiman yajñiyānām 66yuvam śrībhiḥ darśatābhiḥ ābhiḥ 66śubhe puṣTim ūhathuḥ sūryāyāḥ 66pra vām vayaḥ vapuṣe anu paptan 66nakṣat vāṇī suṣTutā dhiṣṇyā vām 66ā vām vayaḥ aśvāsaḥ vahiṣThāḥ 66abhi prayaḥ nāsatyā vahantu 66pra vām rathaḥ manojavāḥ asarji 66iṣaḥ pṛkṣaḥ iṣidhaḥ anu pūrvīḥ 66puru hi vām purubhujā deṣṇam 66dhenum naḥ iṣam pinvatam asakrām 66stutaḥ ca vām mādhvī suṣTutiḥ ca 66rasāḥ ca ye vām anu rātim agman 66uta me ṛjre purayasya raghvī 66sumīLhe śatam peruke ca pakvā 66śāṇḍaḥ dāt hiraṇinaḥ smaddiṣTīn 66daśa vaśāsaḥ abhiṣācaḥ ṛṣvān 66sam vām śatā nāsatyā sahasrā 66aśvānām purupanthāḥ gire dāt 66bharadvājāya vīra nū gire dāt 66hatā rakṣāṁsi purudaṁsasā syuḥ 66ā vām sumne variman sūribhiḥ syām 66ut u śriye uṣasaḥ rocamānāḥ 66asthuḥ apām na ūrmayaḥ ruśantaḥ 66kṛṇoti viśvā supathā sugāni 66abhūt u vasvī dakṣiṇā maghonī 66bhadrā dadṛkṣe urviyā vi bhāsi 66ut te śociḥ bhānavaḥ dyām apaptan 66āviḥ vakṣaḥ kṛṇuṣe śumbhamānā 66uṣaḥ devi rocamānā mahobhiḥ 66vahanti sīm aruṇāsaḥ ruśantaḥ 66gāvaḥ subhagām urviyā prathānām 66apa ījate śūraḥ astā iva śatrūn 66bādhate tamaḥ ajiraḥ na voLhā 66sugā uta te supathā parvateṣu 66avāte apaḥ tarasi svabhāno 66sā naḥ ā vaha pṛthuyāman ṛṣve 66rayim divaḥ duhitar iṣayadhyai 66sā ā vaha yā ukṣabhiḥ avātā 66uṣaḥ varam vahasi joṣam anu 66tvam divaḥ duhitar yā ha devī 66pūrvahūtau maṁhanā darśatā bhūḥ 66ut te vayaḥ cit vasateḥ apaptan 66naraḥ ca ye pitubhājaḥ vyuṣTau 66amā sate vahasi bhūri vāmam 66uṣaḥ devi dāśuṣe martyāya 66eṣā syā naḥ duhitā divojāḥ 66kṣitīḥ ucchantī mānuṣīḥ ajīgar 66yā bhānunā ruśatā rāmyāsu 66ajñāyi tiraḥ tamasaḥ cit aktūn 66vi tat yayuḥ aruṇayugbhiḥ aśvaiḥ 66citram bhānti uṣasaḥ candrarathāḥ 66agram yajñasya bṛhataḥ nayantīḥ 66vi tāḥ bādhante tamaḥ ūrmyāyāḥ 66śravaḥ vājam iṣam ūrjam vahantīḥ 66ni dāśuṣe uṣasaḥ martyāya 66maghonīḥ vīravat patyamānāḥ 66avaḥ dhāta vidhate ratnam adya 66idā hi vaḥ vidhate ratnam asti 66idā vīrāya dāśuṣe uṣāsaḥ 66idā viprāya jarate yat ukthā 66ni sma māvate vahathā purā cit 66idā hi te uṣaḥ adrisāno 66gotrā gavām aṅgirasaḥ gṛṇanti 66vi arkeṇa bibhiduḥ brahmaṇā ca 66satyā nṛṇām abhavat devahūtiḥ 66ucchā divaḥ duhitar pratnavat naḥ 66bharadvājavat vidhate maghoni 66suvīram rayim gṛṇate rirīhi 66urugāyam adhi dhehi śravaḥ naḥ 66vapuḥ nu tat cikituṣe cit astu 66samānam nāma dhenu patyamānam 66marteṣu anyat dohase pīpāya 66sakṛt śukram duduhe pṛśniḥ ūdhar 66ye agnayaḥ na śośucan idhānāḥ 66dviḥ yat triḥ marutaḥ vāvṛdhanta 66areṇavaḥ hiraṇyayāsaḥ eṣām 66sākam nṛmṇaiḥ pauṁsyebhiḥ ca bhūvan 66rudrasya ye mīLhuṣaḥ santi putrāḥ 66yān ca ū nu dādhṛviḥ bharadhyai 66vide hi mātā mahaḥ mahī sā 66sā it pṛśniḥ subhve garbham ā adhāt 66na ye īṣante januṣaḥ ayā nu 66antar santaḥ avadyāni punānāḥ 66niḥ yat duhre śucayaḥ anu joṣam 66anu śriyā tanvam ukṣamāṇāḥ 66makṣū na yeṣu dohase cit ayāḥ 66ā nāma dhṛṣṇu mārutam dadhānāḥ 66na ye staunāḥ ayāsaḥ mahnā 66nū cit sudānuḥ ava yāsat ugrān 66te it ugrāḥ śavasā dhṛṣṇuṣeṇāḥ 66ubhe yujanta rodasī sumeke 66adha sma eṣu rodasī svaśociḥ 66ā amavatsu tasthau na rokaḥ 66anenaḥ vaḥ marutaḥ yāmaḥ astu 66anaśvaḥ cit yam ajati arathīḥ 66anavasaḥ anabhīśuḥ rajastūḥ 66vi rodasī pathyāḥ yāti sādhan 66na asya vartā na tarutā nu asti 66marutaḥ yam avatha vājasātau 66toke vā goṣu tanaye yam apsu 66sa vrajam dartā pārye adha dyoḥ 66pra citram arkam gṛṇate turāya 66mārutāya svatavase bharadhvam 66ye sahāṁsi sahasā sahante 66rejate agne pṛthivī makhebhyaḥ 66tviṣīmantaḥ adhvarasya iva didyut 66tṛṣucyavasaḥ juhvaḥ na agneḥ 66arcatrayaḥ dhunayaḥ na vīrāḥ 66bhrājajjanmānaḥ marutaḥ adhṛṣTāḥ 66tam vṛdhantam mārutam bhrājadṛṣTim 66rudrasya sūnum havasā ā vivāse 66divaḥ śardhāya śucayaḥ manīṣāḥ 66girayaḥ na āpaḥ ugrāḥ aspṛdhran 66viśveṣām vaḥ satām jyeṣThatamā 66gīrbhiḥ mitrāvaruṇā vāvṛdhadhyai 66sam yā raśmā iva yamatuḥ yamiṣThā 66dvā janān asamā bāhubhiḥ svaiḥ 66iyam mat vām pra stṛṇīte manīṣā 66upa priyā namasā barhiḥ accha 66yantam naḥ mitrāvaruṇau adhṛṣTam 66chardiḥ yat vām varūthyam sudānū 66ā yātam mitrāvaruṇā suśasti 66upa priyā namasā hūyamānā 66sam yau apnasthaḥ apasā iva janān 66śrudhīyataḥ cit yatathaḥ mahitvā 66aśvā na yā vājinā pūtabandhū 66ṛtā yat garbham aditiḥ bharadhyai 66pra yā mahi mahāntā jāyamānā 66ghorā martāya ripave ni dīdhar 66viśve yat vām maṁhanā mandamānāḥ 66kṣatram devāsaḥ adadhuḥ sajoṣāḥ 66pari yat bhūthaḥ rodasī cit urvī 66santi spaśaḥ adabdhāsaḥ amūrāḥ 66tā hi kṣatram dhārayethe anu dyūn 66dṛṁhethe sānum upamāt iva dyoḥ 66dṛLhaḥ nakṣatraḥ uta viśvadevaḥ 66bhūmim ā atān dyām dhāsinā āyoḥ 66tā vigram dhaithe jaTharam pṛṇadhyai 66ā yat sadma sabhṛtayaḥ pṛṇanti 66na mṛṣyante yuvatayaḥ avātāḥ 66vi yat payaḥ viśvajinvā bharante 66tā jihvayā sadam ā idam sumedhāḥ 66ā yat vām satyaḥ aratiḥ ṛte bhūt 66tat vām mahitvam ghṛtānnau astu 66yuvam dāśuṣe vi cayiṣTam aṁhaḥ 66pra yat vām mitrāvaruṇā spūrdhan 66priyā dhāma yuvadhitā minanti 66na ye devāsaḥ ohasā na martāḥ 66ayajñasācaḥ apyaḥ na putrāḥ 66vi yat vācam kīstāsaḥ bharante 66śaṁsanti ke cit nividaḥ manānāḥ 66āt vām bravāma satyāni ukthā 66nakiḥ devebhiḥ yatathaḥ mahitvā 66avoḥ itthā vām chardiṣaḥ abhiṣTau 66yuvoḥ mitrāvaruṇau askṛdhoyu 66anu yat gāvaḥ sphurān ṛjipyam 66dhṛṣṇum yat raṇe vṛṣaṇam yunajan 66śruṣTī vām yajñaḥ udyataḥ sajoṣāḥ 66manuṣvat vṛktabarhiṣaḥ yajadhyai 66ā yaḥ indrāvaruṇau iṣe adya 66mahe sumnāya mahe āvavartat 66tā hi śreṣThā devatātā tujā 66śūrāṇām śaviṣThā tā hi bhūtam 66maghonām maṁhiṣThā tuviśuṣmā 66ṛtena vṛtraturā sarvasenā 66tā gṛṇīhi namasyebhiḥ śūṣaiḥ 66sumnebhiḥ indrāvaruṇā cakānā 66vajreṇa anyaḥ śavasā hanti vṛtram 66siṣakti anyaḥ vṛjaneṣu vipraḥ 66gnāḥ ca yat naraḥ ca vāvṛdhanta 66viśve devāsaḥ narām svagūrtāḥ 66pra ebhyaḥ indrāvaruṇā mahitvā 66dyauḥ ca pṛthivi bhūtam urvī 66saḥ it sudānuḥ svavān ṛtāvā 66indrā yaḥ vām varuṇā dāśati tman 66iṣā sa dviṣaḥ taret dāsvān 66vaṁsat rayim rayivataḥ ca janān 66yam yuvam dāśvadhvarāya devā 66rayim dhatthaḥ vasumantam purukṣum 66asme saḥ indrāvaruṇau api syāt 66pra yaḥ bhanakti vanuṣām aśastīḥ 66uta naḥ sutrātraḥ devagopāḥ 66sūribhyaḥ indrāvaruṇā rayiḥ syāt 66yeṣām śuṣmaḥ pṛtanāsu sāhvān 66pra sadyaḥ dyumnā tirate taturiḥ 66nū naḥ indrāvaruṇā gṛṇānā 66pṛṅktam rayim sauśravasāya devā 66itthā gṛṇantaḥ mahinasya śardhaḥ 66apaḥ na nāvā duritā tarema 66pra samrāje bṛhate manma nu priyam 66arca devāya varuṇāya saprathaḥ 66ayam yaḥ urvī mahinā mahivrataḥ 66kratvā vibhāti ajaraḥ na śociṣā 66indrāvaruṇā sutapau imam sutam 66somam pibatam madyam dhṛtavratā 66yuvoḥ rathaḥ adhvaram devavītaye 66prati svasaram upa yāti pītaye 66indrāvaruṇā madhumattamasya 66vṛṣṇaḥ somasya vṛṣaṇā ā vṛṣethām 66idam vām andhaḥ pariṣiktam asme 66āsadya asmin barhiṣi mādayethām 66sam vām karmaṇā sam iṣā hinomi 66indrāviṣṇū apasaḥ pāre asya 66juṣethām yajñam draviṇam ca dhattam 66ariṣTaiḥ naḥ pathibhiḥ pārayantā 66yā viśvāsām janitārā matīnām 66indrāviṣṇū kalaśā somadhānā 66pra vām giraḥ śasyamānāḥ avantu 66pra stomāsaḥ gīyamānāsaḥ arkaiḥ 66indrāviṣṇū madapatī madānām 66ā somam yātam draviṇaḥ dadhānā 66sam vām añjantu aktubhiḥ matīnām 66sam stomāsaḥ śasyamānāsaḥ ukthaiḥ 66ā vām aśvāsaḥ abhimātiṣāhaḥ 66indrāviṣṇū sadhamādaḥ vahantu 66juṣethām viśvā havanā matīnām 66upa brahmāṇi śṛṇutam giraḥ me 66indrāviṣṇū tat panayāyyam vām 66somasya made uru cakramāthe 66akṛṇutam antarikṣam varīyaḥ 66aprathatam jīvase naḥ rajāṁsi 66indrāviṣṇū haviṣā vāvṛdhānā 66agrādvānā namasā rātahavyā 66ghṛtāsutī draviṇam dhattam asme 66samudraḥ sthaḥ kalaśaḥ somadhānaḥ 66indrāviṣṇū pibatam madhvaḥ asya 66somasya dasrā jaTharam pṛṇethām 66ā vām andhāṁsi madirāṇi agman 66upa brahmāṇi śṛṇutam havam me 66ubhā jigyathuḥ na parā jayethe 66na parā jigye kataraḥ cana enoḥ 66indraḥ ca viṣṇo yat apaspṛdhethām 66tredhā sahasram vi tat airayethām 67ghṛtavatī bhuvanānām abhiśriyā 67urvī pṛthvī madhudughe supeśasā 67dyāvāpṛthivī varuṇasya dharmaṇā 67viṣkabhite ajare bhūriretasā 67asaścantī bhūridhāre payasvatī 67ghṛtam duhāte sukṛte śucivrate 67rājantī asya bhuvanasya rodasī 67asme retaḥ siñcatam yat manurhitam 67yaḥ vām ṛjave kramaṇāya rodasī 67martaḥ dadāśa dhiṣaṇe sa sādhati 67pra prajābhiḥ jāyate dharmaṇaḥ pari 67yuvoḥ siktā viṣurūpāṇi savratā 67ghṛtena dyāvāpṛthivī abhīvṛte 67ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā 67urvī pṛthvī hotṛvūrye purohite 67te it viprāḥ īLate sumnam iṣTaye 67madhu naḥ dyāvāpṛthivī mimikṣatām 67madhuścutā madhudughe madhuvrate 67dadhāne yajñam draviṇam ca devatā 67mahi śravaḥ vājam asme suvīryam 67ūrjam naḥ dyauḥ ca pṛthivī ca pinvatām 67pitā mātā viśvavidā sudaṁsasā 67saṁrarāṇe rodasī viśvaśambhuvā 67sanim vājam rayim asme sam invatām 67ut u sya devaḥ savitā hiraṇyayā 67bāhū ayaṁsta savanāya sukratuḥ 67ghṛtena pāṇī abhi pruṣṇute makhaḥ 67yuvā sudakṣaḥ rajasaḥ vidharmaṇi 67devasya vayam savituḥ savīmani 67śreṣThe syāma vasunaḥ ca dāvane 67yaḥ viśvasya dvipadaḥ yaḥ catuṣpadaḥ 67niveśane prasave ca asi bhūmanaḥ 67adabdhebhiḥ savitar pāyubhiḥ tvam 67śivebhiḥ adya pari pāhi naḥ gayam 67hiraṇyajihvaḥ suvitāya navyase 67rakṣā mākiḥ naḥ aghaśaṁsaḥ īśata 67ut u sya devaḥ savitā damūnāḥ 67hiraṇyapāṇiḥ pratidoṣam asthāt 67ayohanuḥ yajataḥ mandrajihvaḥ 67ā dāśuṣe suvati bhūri vāmam 67ut ū ayān upavaktā iva bāhū 67hiraṇyayā savitā supratīkā 67divaḥ rohāṁsi aruhat pṛthivyāḥ 67arīramat patayat kat cit abhvam 67vāmam adya savitar vāmam u śvaḥ 67divedive vāmam asmabhyam sāvīḥ 67vāmasya hi kṣayasya deva bhūreḥ 67ayā dhiyā vāmabhājaḥ syāma 67indrāsomā mahi tat vām mahitvam 67yuvam mahāni prathamāni cakrathuḥ 67yuvam sūryam vividathuḥ yuvam svar 67viśvā tamāṁsi ahatam nidaḥ ca 67indrāsomā vāsayathaḥ uṣāsam 67ut sūryam nayathaḥ jyotiṣā saha 67upa dyām skambhathuḥ skambhanena 67aprathatam pṛthivīm mātaram vi 67indrāsomau ahim apaḥ pariṣThām 67hathaḥ vṛtram anu vām dyauḥ amanyata 67pra arṇāṁsi airayatam nadīnām 67ā samudrāṇi paprathuḥ purūṇi 67indrāsomā pakvam āmāsu antar 67ni gavām it dadhathuḥ vakṣaṇāsu 67jagṛbhathuḥ anapinaddham āsu 67ruśat citrāsu jagatīṣu antar 67indrāsomā yuvam aṅga tarutram 67apatyasācam śrutyam rarāthe 67yuvam śuṣmam naryam carṣaṇibhyaḥ 67sam vivyathuḥ pṛtanāṣāham ugrā 67yaḥ adribhit prathamajāḥ ṛtāvā 67bṛhaspatiḥ āṅgirasaḥ haviṣmān 67dvibarhajmā prāgharmasat pitā naḥ 67ā rodasī vṛṣabhaḥ roravīti 67janāya cit yaḥ īvate ulokam 67bṛhaspatiḥ devahūtau cakāra 67ghnan vṛtrāṇi vi puraḥ dardarīti 67jayan śatrūn amitrān pṛtsu sāhan 67bṛhaspatiḥ sam ajayat vasūni 67mahaḥ vrajān gomataḥ devaḥ eṣaḥ 67apaḥ siṣāsan svar apratītaḥ 67bṛhaspatiḥ hanti amitram arkaiḥ 67somārudrā dhārayethām asuryam 67pra vām iṣTayaḥ aram aśnuvantu 67damedame sapta ratnā dadhānā 67śam naḥ bhūtam dvipade śam catuṣpade 67somārudrā vi vṛhatam viṣūcīm 67amīvā yā naḥ gayam āviveśa 67āre bādhethām nirṛtim parācaiḥ 67asme bhadrā sauśravasāni santu 67somārudrā yuvam etāni asme 67viśvā tanūṣu bheṣajāni dhattam 67ava syatam muñcatam yat naḥ asti 67tanūṣu baddham kṛtam enaḥ asmat 67tigmāyudhau tigmahetī suśevau 67somārudrau iha su mṛLatam naḥ 67pra naḥ muñcatam varuṇasya pāśāt 67gopāyatam naḥ sumanasyamānā 67jīmūtasya iva bhavati pratīkam 67yat varmī yāti samadām upasthe 67anāviddhayā tanvā jaya tvam 67sa tvā varmaṇaḥ mahimā pipartu 67dhanvanā gāḥ dhanvanā ājim jayema 67dhanvanā tīvrāḥ samadaḥ jayema 67dhanuḥ śatroḥ apakāmam kṛṇoti 67dhanvanā sarvāḥ pradiśaḥ jayema 67vakṣyantī iva it ā ganīganti karṇam 67priyam sakhāyam pariṣasvajānā 67yoṣā iva śiṅkte vitatā adhi dhanvan 67jyā iyam samane pārayantī 67te ācarantī samanā iva yoṣā 67mātā iva putram bibhṛtām upasthe 67apa śatrūn vidhyatām saṁvidāne 67ārtnī ime viṣphurantī amitrān 67bahvīnām pitā bahuḥ asya putraḥ 67ciścā kṛṇoti samanā avagatya 67iṣudhiḥ saṅkāḥ pṛtanāḥ ca sarvāḥ 67pṛṣThe ninaddhaḥ jayati prasūtaḥ 67rathe tiṣThan nayati vājinaḥ puraḥ 67yatrayatra kāmayate suṣārathiḥ 67abhīśūnām mahimānam panāyata 67manaḥ paścāt anu yacchanti raśmayaḥ 67tīvrān ghoṣān kṛṇvate vṛṣapāṇayaḥ 67aśvāḥ rathebhiḥ saha vājayantaḥ 67avakrāmantaḥ prapadaiḥ amitrān 67kṣiṇanti śatrūn anapavyayantaḥ 67rathavāhanam haviḥ asya nāma 67yatra āyudham nihitam asya varma 67tatrā ratham upa śagmam sadema 67viśvāhā vayam sumanasyamānāḥ 67svāduṣaṁsadaḥ pitaraḥ vayodhāḥ 67kṛchreśritaḥ śaktīvantaḥ gabhīrāḥ 67citrasenāḥ iṣubalāḥ amṛdhrāḥ 67satovīrāḥ uravaḥ vrātasāhāḥ 67brāhmaṇāsaḥ pitaraḥ somyāsaḥ 67śive naḥ dyāvāpṛthivī anehasā 67pūṣā naḥ pātu duritāt ṛtāvṛdhaḥ 67rakṣā mākiḥ naḥ aghaśaṁsaḥ īśata 67suparṇam vaste mṛgaḥ asyāḥ dantaḥ 67gobhiḥ saṁnaddhā patati prasūtā 67yatrā naraḥ sam ca vi ca dravanti 67tatra asmabhyam iṣavaḥ śarma yaṁsan 67ṛjīte pari vṛṅdhi naḥ 67aśmā bhavatu naḥ tanūḥ 67somaḥ adhi bravītu naḥ 67aditiḥ śarma yacchatu 67ā jaṅghanti sānu eṣām 67jaghanān upa jighnate 67aśvājani pracetasaḥ 67aśvān samatsu codaya 67ahiḥ iva bhogaiḥ pari eti bāhum 67jyāyāḥ hetim paribādhamānaḥ 67hastaghnaḥ viśvā vayunāni vidvān 67pumān pumāṁsam pari pātu viśvataḥ 67ālāktā yā ruruśīrṣṇī 67atha u yasyāḥ ayaḥ mukham 67idam parjanyaretase 67iṣvai devyai bṛhat namaḥ 67avasṛṣTā parā pata 67śaravye brahmasaṁśite 67gaccha amitrān pra padyasva 67mā amīṣām kam cana ut śiṣaḥ 67yatra bāṇāḥ sampatanti 67kumārāḥ viśikhāḥ iva 67tatrā naḥ brahmaṇaḥ patiḥ 67aditiḥ śarma yacchatu 67viśvāhā śarma yacchatu 67marmāṇi te varmaṇā chādayāmi 67somaḥ tvā rājā amṛtena anu vastām 67uroḥ varīyaḥ varuṇaḥ te kṛṇotu 67jayantam tvā anu devāḥ madantu 67yaḥ naḥ svaḥ araṇaḥ 67yaḥ ca niṣTyaḥ jighāṁsati 67devāḥ tam sarve dhūrvantu 67brahma varma mama antaram 7agnim naraḥ dīdhitibhiḥ araṇyoḥ 7hastacyutī janayanta praśastam 7dūredṛśam gṛhapatim atharyum 7tam agnim aste vasavaḥ ni ṛṇvan 7supraticakṣam avase kutaḥ cit 7dakṣāyyaḥ yaḥ dame āsa nityaḥ 7preddhaḥ agne dīdihi puraḥ naḥ 7ajasrayā sūrmyā yaviṣTha 7tvām śaśvantaḥ upa yanti vājāḥ 7pra te agnayaḥ agnibhyaḥ varam niḥ 7suvīrāsaḥ śośucanta dyumantaḥ 7yatrā naraḥ samāsate sujātāḥ 7dāḥ naḥ agne dhiyā rayim suvīram 7svapatyam sahasya praśastam 7na yam yāvā tarati yātumāvān 7upa yam eti yuvatiḥ sudakṣam 7doṣā vastoḥ haviṣmatī ghṛtācī 7upa svā enam aramatiḥ vasūyuḥ 7viśvāḥ agne apa daha arātīḥ 7yebhiḥ tapobhiḥ adahaḥ jarūtham 7pra nisvaram cātayasva amīvām 7ā yaḥ te agne idhate anīkam 7vasiṣTha śukra dīdivaḥ pāvaka 7uta u naḥ ebhiḥ stavathaiḥ iha syāḥ 7vi ye te agne bhejire anīkam 7martāḥ naraḥ pitryāsaḥ purutrā 7uta u naḥ ebhiḥ sumanāḥ iha syāḥ 7ime naraḥ vṛtrahatyeṣu śūrāḥ 7viśvāḥ adevīḥ abhi santu māyāḥ 7ye me dhiyam panayanta praśastām 7mā śūne agne ni sadāma nṛṇām 7mā aśeṣasaḥ avīratā pari tvā 7prajāvatīṣu duryāsu durya 7yam aśvī nityam upayāti yajñam 7prajāvantam svapatyam kṣayam naḥ 7svajanmanā śeṣasā vāvṛdhānam 7pāhi naḥ agne rakṣasaḥ ajuṣTāt 7pāhi dhūrteḥ araruṣaḥ aghāyoḥ 7tvā yujā pṛtanāyūn abhi syām 7sa it agniḥ agnīn ati astu anyān 7yatra vājī tanayaḥ vīLupāṇiḥ 7sahasrapāthāḥ akṣarā sameti 7sa it agniḥ yaḥ vanuṣyataḥ nipāti 7sameddhāram aṁhasaḥ uruṣyāt 7sujātāsaḥ pari caranti vīrāḥ 7ayam saḥ agniḥ āhutaḥ purutrā 7yam īśānaḥ sam it indhe haviṣmān 7pari yam eti adhvareṣu hotā 7tve agne āhavanāni bhūri 7īśānāsaḥ ā juhuyāma nityā 7ubhā kṛṇvantaḥ vahatū miyedhe 7imā u agne vītatamāni havyā 7ajasraḥ vakṣi devatātim accha 7prati naḥ īm surabhīṇi vyantu 7mā naḥ agne avīrate parā dāḥ 7durvāsase amataye mā naḥ asyai 7mā naḥ kṣudhe mā rakṣase ṛtāvaḥ 7mā naḥ dame mā vane ā juhūrthāḥ 7nū me brahmāṇi agne ut śaśādhi 7tvam deva maghavadbhyaḥ suṣūdaḥ 7rātau syāma ubhayāsaḥ ā te 7yūyam pāta svastibhiḥ sadā naḥ 7tvam agne suhavaḥ raṇvasaṁdṛk 7sudītī sūno sahasaḥ didīhi 7mā tve sacā tanaye nitye ā dhak 7mā vīraḥ asmat naryaḥ vi dāsīt 7mā naḥ agne durbhṛtaye sacā eṣu 7deveddheṣu agniṣu pra vocaḥ 7mā te asmān durmatayaḥ bhṛmāt cit 7devasya sūno sahasaḥ naśanta 7sa martaḥ agne svanīka revān 7amartye yaḥ ājuhoti havyam 7sa devatā vasuvanim dadhāti 7yam sūriḥ arthī pṛcchamānaḥ eti 7mahaḥ naḥ agne suvitasya vidvān 7rayim sūribhyaḥ ā vahā bṛhantam 7yena vayam sahasāvan madema 7avikṣitāsaḥ āyuṣā suvīrāḥ 7nū me brahmāṇi agne ut śaśādhi 7tvam deva maghavadbhyaḥ suṣūdaḥ 7rātau syāma ubhayāsaḥ ā te 7yūyam pāta svastibhiḥ sadā naḥ 7juṣasva naḥ samidham agne adya 7śocā bṛhat yajatam dhūmam ṛṇvan 7upa spṛśa divyam sānu stūpaiḥ 7sam raśmibhiḥ tatanaḥ sūryasya 7narāśaṁsasya mahimānam eṣām 7upa stoṣāma yajatasya yajñaiḥ 7ye sukratavaḥ śucayaḥ dhiyaṁdhāḥ 7svadanti devāḥ ubhayāni havyā 7īLenyam vaḥ asuram sudakṣam 7antar dūtam rodasī satyavācam 7manuṣvat agnim manunā samiddham 7sam adhvarāya sadam it mahema 7saparyavaḥ bharamāṇāḥ abhijñu 7pra vṛñjate namasā barhiḥ agnau 7ājuhvānāḥ ghṛtapṛṣTham pṛṣadvat 7adhvaryavaḥ haviṣā marjayadhvam 7svādhyaḥ vi duraḥ devayantaḥ 7aśiśrayuḥ rathayuḥ devatātā 7pūrvī śiśum na mātarā rihāṇe 7sam agruvaḥ na samaneṣu añjan 7uta yoṣaṇe divye mahī naḥ 7uṣāsānaktā sudughā iva dhenuḥ 7barhiṣadā puruhūte maghonī 7ā yajñiye suvitāya śrayetām 7viprā yajñeṣu mānuṣeṣu kārū 7manye vām jātavedasā yajadhyai 7ūrdhvam naḥ adhvaram kṛtam haveṣu 7tā deveṣu vanathaḥ vāryāṇi 7ā bhāratī bhāratībhiḥ sajoṣāḥ 7iLā devaiḥ manuṣyebhiḥ agniḥ 7sarasvatī sārasvatebhiḥ arvāk 7tisraḥ devīḥ barhiḥ ā idam sadantu 7tat naḥ turīpam adha poṣayitnu 7deva tvaṣTar vi rarāṇaḥ syasva 7yataḥ vīraḥ karmaṇyaḥ sudakṣaḥ 7yuktagrāvā jāyate devakāmaḥ 7vanaspate ava sṛja upa devān 7agniḥ haviḥ śamitā sūdayāti 7sa it u hotā satyataraḥ yajāti 7yathā devānām janimāni veda 7ā yāhi agne samidhānaḥ arvāṅ 7indreṇa devaiḥ saratham turebhiḥ 7barhiḥ naḥ āstām aditiḥ suputrā 7svāhā devāḥ amṛtāḥ mādayantām 7agnim vaḥ devam agnibhiḥ sajoṣāḥ 7yajiṣTham dūtam adhvare kṛṇudhvam 7yaḥ martyeṣu nidhruviḥ ṛtāvā 7tapurmūrdhā ghṛtānnaḥ pāvakaḥ 7prothat aśvaḥ na yavase aviṣyan 7yadā mahaḥ saṁvaraṇāt vi asthāt 7āt asya vātaḥ anu vāti śociḥ 7adha sma te vrajanam kṛṣṇam asti 7ut yasya te navajātasya vṛṣṇaḥ 7agne caranti ajarāḥ idhānāḥ 7acchā dyām aruṣaḥ dhūmaḥ eti 7sam dūtaḥ agne īyase hi devān 7vi yasya te pṛthivyām pājaḥ aśret 7tṛṣu yat annā samavṛkta jambhaiḥ 7senā iva sṛṣTā prasitiḥ te eti 7yavam na dasma juhvā vivekṣi 7tam it doṣā tam uṣasi yaviṣTham 7agnim atyam na marjayanta naraḥ 7niśiśānāḥ atithim asya yonau 7dīdāya śociḥ āhutasya vṛṣṇaḥ 7susaṁdṛk te svanīka pratīkam 7vi yat rukmaḥ na rocase upāke 7divaḥ na te tanyatuḥ eti śuṣmaḥ 7citraḥ na sūraḥ prati cakṣi bhānum 7yathā vaḥ svāhā agnaye dāśema 7pari iLābhiḥ ghṛtavadbhiḥ ca havyaiḥ 7tebhiḥ naḥ agne amitaiḥ mahobhiḥ 7śatam pūrbhiḥ āyasībhiḥ ni pāhi 7yāḥ vā te santi dāśuṣe adhṛṣTāḥ 7giraḥ vā yābhiḥ nṛvatīḥ uruṣyāḥ 7tābhiḥ naḥ sūno sahasaḥ ni pāhi 7smat sūrīn jaritṛṛn jātavedaḥ 7niḥ yat pūtā iva svadhitiḥ śuciḥ gāt 7svayā kṛpā tanvā rocamānaḥ 7ā yaḥ mātroḥ uśenyaḥ janiṣTa 7devayajyāya sukratuḥ pāvakaḥ 7etā naḥ agne saubhagā didīhi 7api kratum sucetasam vatema 7viśvā stotṛbhyaḥ gṛṇate ca santu 7yūyam pāta svastibhiḥ sadā naḥ 7pra vaḥ śukrāya bhānave bharadhvam 7havyam matim ca agnaye supūtam 7yaḥ daivyāni mānuṣā janūṁṣi 7antar viśvāni vidmanā jigāti 7sa gṛtsaḥ agniḥ taruṇaḥ cit astu 7yataḥ yaviṣThaḥ ajaniṣTa mātuḥ 7sam yaḥ vanā yuvate śucidan 7bhūri cit annā sam it atti sadyaḥ 7asya devasya saṁsadi anīke 7yam martāsaḥ śyetam jagṛbhre 7ni yaḥ gṛbham pauruṣeyīm uvoca 7durokam agniḥ āyave śuśoca 7ayam kaviḥ akaviṣu pracetāḥ 7marteṣu agniḥ amṛtaḥ ni dhāyi 7sa mā naḥ atra juhuraḥ sahasvaḥ 7sadā tve sumanasaḥ syāma 7ā yaḥ yonim devakṛtam sasāda 7kratvā hi agniḥ amṛtān atārīt 7tam oṣadhīḥ ca vaninaḥ ca garbham 7bhūmiḥ ca viśvadhāyasam bibharti 7īśe hi agniḥ amṛtasya bhūreḥ 7īśe rāyaḥ suvīryasya dātoḥ 7mā tvā vayam sahasāvan avīrāḥ 7mā apsavaḥ pari sadāma mā aduvaḥ 7pariṣadyam hi araṇasya rekṇaḥ 7nityasya rāyaḥ patayaḥ syāma 7na śeṣaḥ agne anyajātam asti 7acetānasya mā pathaḥ vi dukṣaḥ 7nahi grabhāya araṇaḥ suśevaḥ 7anyodaryaḥ manasā mantavai u 7adhā cit okaḥ punar it saḥ eti 7ā naḥ vājī abhīṣāT etu navyaḥ 7tvam agne vanuṣyataḥ ni pāhi 7tvam u naḥ sahasāvan avadyāt 7sam tvā dhvasmanvat abhi etu pāthaḥ 7sam rayiḥ spṛhayāyyaḥ sahasrī 7etā naḥ agne saubhagā didīhi 7api kratum sucetasam vatema 7viśvā stotṛbhyaḥ gṛṇate ca santu 7yūyam pāta svastibhiḥ sadā naḥ 7pra agnaye tavase bharadhvam 7giram divaḥ arataye pṛthivyāḥ 7yaḥ viśveṣām amṛtānām upasthe 7vaiśvānaraḥ vāvṛdhe jāgṛvadbhiḥ 7pṛṣTaḥ divi dhāyi agniḥ pṛthivyām 7netā sindhūnām vṛṣabhaḥ stiyānām 7sa mānuṣīḥ abhi viśaḥ vi bhāti 7vaiśvānaraḥ vāvṛdhānaḥ vareṇa 7tvat bhiyā viśaḥ āyan asiknīḥ 7asamanāḥ jahatīḥ bhojanāni 7vaiśvānara pūrave śośucānaḥ 7puraḥ yat agne darayan adīdeḥ 7tava tridhātu pṛthivī uta dyauḥ 7vaiśvānara vratam agne sacanta 7tvam bhāsā rodasī ā tatantha 7ajasreṇa śociṣā śośucānaḥ 7tvām agne haritaḥ vāvaśānāḥ 7giraḥ sacante dhunayaḥ ghṛtācīḥ 7patim kṛṣTīnām rathyam rayīṇām 7vaiśvānaram uṣasām ketum ahnām 7tve asuryam vasavaḥ ni ṛṇvan 7kratum hi te mitramahaḥ juṣanta 7tvam dasyūn okasaḥ agne ājaḥ 7uru jyotiḥ janayan āryāya 7sa jāyamānaḥ parame vyoman 7vāyuḥ na pāthaḥ pari pāsi sadyaḥ 7tvam bhuvanā janayan abhi kran 7apatyāya jātavedaḥ daśasyan 7tām agne asme iṣam ā īrayasva 7vaiśvānara dyumatīm jātavedaḥ 7yayā rādhaḥ pinvasi viśvavāra 7pṛthu śravaḥ dāśuṣe martyāya 7tam naḥ agne maghavadbhyaḥ purukṣum 7rayim ni vājam śrutyam yuvasva 7vaiśvānara mahi naḥ śarma yaccha 7rudrebhiḥ agne vasubhiḥ sajoṣāḥ 7pra samrājaḥ asurasya praśastim 7puṁsaḥ kṛṣTīnām anumādyasya 7indrasya iva pra tavasaḥ kṛtāni 7vande dārum vandamānaḥ vivakmi 7kavim ketum dhāsim bhānum adreḥ 7hinvanti śam rājyam rodasyoḥ 7puraṁdarasya gīrbhiḥ ā vivāse 7agneḥ vratāni pūrvyā mahāni 7ni akratūn grathinaḥ mṛdhravācaḥ 7paṇīn aśraddhān avṛdhān ayajñān 7prapra tān dasyūn agniḥ vivāya 7pūrvaḥ cakāra aparān ayajyūn 7yaḥ apācīne tamasi madantīḥ 7prācīḥ cakāra nṛtamaḥ śacībhiḥ 7tam īśānam vasvaḥ agnim gṛṇīṣe 7anānatam damayantam pṛtanyūn 7yaḥ dehyaḥ anamayat vadhasnaiḥ 7yaḥ aryapatnīḥ uṣasaḥ cakāra 7sa nirudhyā nahuṣaḥ yahvaḥ agniḥ 7viśaḥ cakre balihṛtaḥ sahobhiḥ 7yasya śarman upa viśve janāsaḥ 7evaiḥ tasthuḥ sumatim bhikṣamāṇāḥ 7vaiśvānaraḥ varam ā rodasyoḥ 7ā agniḥ sasāda pitroḥ upastham 7ā devaḥ dade budhnyā vasūni 7vaiśvānaraḥ uditā sūryasya 7ā samudrāt avarāt ā parasmāt 7ā agniḥ dade divaḥ ā pṛthivyāḥ 7pra vaḥ devam cit sahasānam agnim 7aśvam na vājinam hiṣe namobhiḥ 7bhavā naḥ dūtaḥ adhvarasya vidvān 7tmanā deveṣu vivide mitadruḥ 7ā yāhi agne pathyāḥ anu svāḥ 7mandraḥ devānām sakhyam juṣāṇaḥ 7ā sānu śuṣmaiḥ nadayan pṛthivyāḥ 7jambhebhiḥ viśvam uśadhak vanāni 7prācīnaḥ yajñaḥ sudhitam hi barhiḥ 7prīṇīte agniḥ īLitaḥ na hotā 7ā mātarā viśvavāre huvānaḥ 7yataḥ yaviṣTha jajñiṣe suśevaḥ 7sadyaḥ adhvare rathiram jananta 7mānuṣāsaḥ vicetasaḥ yaḥ eṣām 7viśām adhāyi viśpatiḥ duroṇe 7agniḥ mandraḥ madhuvacāḥ ṛtāvā 7asādi vṛtaḥ vahniḥ ājaganvān 7agniḥ brahmā nṛṣadane vidhartā 7dyauḥ ca yam pṛthivī vāvṛdhāte 7ā yam hotā yajati viśvavāram 7ete dyumnebhiḥ viśvam ā atiranta 7mantram ye vāram naryāḥ atakṣan 7pra ye viśaḥ tiranta śroṣamāṇāḥ 7ā ye me asya dīdhayan ṛtasya 7nū tvām agne īmahe vasiṣThāḥ 7īśānam sūno sahasaḥ vasūnām 7iṣam stotṛbhyaḥ maghavadbhyaḥ ānaT 7yūyam pāta svastibhiḥ sadā naḥ 7indhe rājā sam aryaḥ namobhiḥ 7yasya pratīkam āhutam ghṛtena 7naraḥ havyebhiḥ īLate sabādhaḥ 7ā agniḥ agre uṣasām aśoci 7ayam u sya sumahān avedi 7hotā mandraḥ manuṣaḥ yahvaḥ agniḥ 7vi bhāḥ akar sasṛjānaḥ pṛthivyām 7kṛṣṇapaviḥ oṣadhībhiḥ vavakṣe 7kayā naḥ agne vi vasaḥ suvṛktim 7kām u svadhām ṛṇavaḥ śasyamānaḥ 7kadā bhavema patayaḥ sudatra 7rāyaḥ vantāraḥ duṣTarasya sādhoḥ 7prapra ayam agniḥ bharatasya śṛṇve 7vi yat sūryaḥ na rocate bṛhat bhāḥ 7abhi yaḥ pūrum pṛtanāsu tasthau 7dyutānaḥ daivyaḥ atithiḥ śuśoca 7asan it tve āhavanāni bhūri 7bhuvaḥ viśvebhiḥ sumanāḥ anīkaiḥ 7stutaḥ cit agne śṛṇviṣe gṛṇānaḥ 7svayam vardhasva tanvam sujāta 7idam vacaḥ śatasāḥ saṁsahasram 7ut agnaye janiṣīṣTa dvibarhāḥ 7śam yat stotṛbhyaḥ āpaye bhavāti 7dyumat amīvacātanam rakṣohā 7nū tvām agne īmahe vasiṣThāḥ 7īśānam sūno sahasaḥ vasūnām 7iṣam stotṛbhyaḥ maghavadbhyaḥ ānaT 7yūyam pāta svastibhiḥ sadā naḥ 7abodhi jāraḥ uṣasām upasthāt 7hotā mandraḥ kavitamaḥ pāvakaḥ 7dadhāti ketum ubhayasya jantoḥ 7havyā deveṣu draviṇam sukṛtsu 7sa sukratuḥ yaḥ vi duraḥ paṇīnām 7punānaḥ arkam purubhojasam naḥ 7hotā mandraḥ viśām damūnāḥ 7tiraḥ tamaḥ dadṛśe rāmyāṇām 7amūraḥ kaviḥ aditiḥ vivasvān 7susaṁsat mitraḥ atithiḥ śivaḥ naḥ 7citrabhānuḥ uṣasām bhāti agre 7apām garbhaḥ prasvaḥ ā viveśa 7īLenyaḥ vaḥ manuṣaḥ yugeṣu 7samanagāḥ aśucat jātavedāḥ 7susaṁdṛśā bhānunā yaḥ vibhāti 7prati gāvaḥ samidhānam budhanta 7agne yāhi dūtyam mā riṣaṇyaḥ 7devān acchā brahmakṛtā gaṇena 7sarasvatīm marutaḥ aśvinā apaḥ 7yakṣi devān ratnadheyāya viśvān 7tvām agne samidhānaḥ vasiṣThaḥ 7jarūtham han yakṣi rāye puraṁdhim 7puruṇīthā jātavedaḥ jarasva 7yūyam pāta svastibhiḥ sadā naḥ 71uṣaḥ na jāraḥ pṛthu pājaḥ aśret 71davidyutat dīdyat śośucānaḥ 71vṛṣā hariḥ śuciḥ ā bhāti bhāsā 71dhiyaḥ hinvānaḥ uśatīḥ ajīgar 71svar na vastoḥ uṣasām aroci 71yajñam tanvānāḥ uśijaḥ na manma 71agniḥ janmāni devaḥ ā vi vidvān 71dravat dūtaḥ devayāvā vaniṣThaḥ 71acchā giraḥ matayaḥ devayantīḥ 71agnim yanti draviṇam bhikṣamāṇāḥ 71susaṁdṛśam supratīkam svañcam 71havyavāham aratim mānuṣāṇām 71indram naḥ agne vasubhiḥ sajoṣāḥ 71rudram rudrebhiḥ ā vahā bṛhantam 71ādityebhiḥ aditim viśvajanyām 71bṛhaspatim ṛkvabhiḥ viśvavāram 71mandram hotāram uśijaḥ yaviṣTham 71agnim viśaḥ īLate adhvareṣu 71sa hi kṣapāvān abhavat rayīṇām 71atandraḥ dūtaḥ yajathāya devān 71mahān asi adhvarasya praketaḥ 71na ṛte tvat amṛtāḥ mādayante 71ā viśvebhiḥ saratham yāhi devaiḥ 71ni agne hotā prathamaḥ sada iha 71tvām īLate ajiram dūtyāya 71haviṣmantaḥ sadam it mānuṣāsaḥ 71yasya devaiḥ ā asadaḥ barhiḥ agne 71ahāni asmai sudinā bhavanti 71triḥ cit aktoḥ pra cikituḥ vasūni 71tve antar dāśuṣe martyāya 71manuṣvat agne iha yakṣi devān 71bhavā naḥ dūtaḥ abhiśastipāvā 71agniḥ īśe bṛhataḥ adhvarasya 71agniḥ viśvasya haviṣaḥ kṛtasya 71kratum hi asya vasavaḥ juṣanta 71athā devāḥ dadhire havyavāham 71ā agne vaha haviradyāya devān 71indrajyeṣThāsaḥ iha mādayantām 71imam yajñam divi deveṣu dhehi 71yūyam pāta svastibhiḥ sadā naḥ 71aganma mahā namasā yaviṣTham 71yaḥ dīdāya samiddhaḥ sve duroṇe 71citrabhānum rodasī antar urvī 71svāhutam viśvataḥ pratyañcam 71sa mahnā viśvā duritāni sāhvān 71agniḥ stave dame ā jātavedāḥ 71sa naḥ rakṣiṣat duritāt avadyāt 71asmān gṛṇataḥ uta naḥ maghonaḥ 71tvam varuṇaḥ uta mitraḥ agne 71tvām vardhanti matibhiḥ vasiṣThāḥ 71tve vasu suṣaṇanāni santu 71yūyam pāta svastibhiḥ sadā naḥ 71pra agnaye viśvaśuce dhiyaṁdhe 71asuraghne manma dhītim bharadhvam 71bhare haviḥ na barhiṣi prīṇānaḥ 71vaiśvānarāya yataye matīnām 71tvam agne śociṣā śośucānaḥ 71ā rodasī apṛṇāḥ jāyamānaḥ 71tvam devān abhiśasteḥ amuñcaḥ 71vaiśvānara jātavedaḥ mahitvā 71jātaḥ yat agne bhuvanā vi akhyaḥ 71paśūn na gopāḥ iryaḥ parijmā 71vaiśvānara brahmaṇe vinda gātum 71yūyam pāta svastibhiḥ sadā naḥ 71samidhā jātavedase 71devāya devahūtibhiḥ 71havirbhiḥ śukraśociṣe namasvinaḥ 71vayam dāśema agnaye 71vayam te agne samidhā vidhema 71vayam dāśema suṣTutī yajatra 71vayam ghṛtena adhvarasya hotar 71vayam deva haviṣā bhadraśoce 71ā naḥ devebhiḥ upa devahūtim 71agne yāhi vaṣaTkṛtim juṣāṇaḥ 71tubhyam devāya dāśataḥ syāma 71yūyam pāta svastibhiḥ sadā naḥ 71upasadyāya mīLhuṣe 71āsye juhutā haviḥ 71yaḥ naḥ nediṣTham āpyam 71yaḥ pañca carṣaṇīḥ abhi 71niṣasāda damedame 71kaviḥ gṛhapatiḥ yuvā 71sa naḥ vedaḥ amātyam 71agniḥ rakṣatu viśvataḥ 71uta asmān pātu aṁhasaḥ 71navam nu stomam agnaye 71divaḥ śyenāya jījanam 71vasvaḥ kuvit vanāti naḥ 71spārhāḥ yasya śriyaḥ dṛśe 71rayiḥ vīravataḥ yathā 71agre yajñasya śocataḥ 71sa imām vetu vaṣaTkṛtim 71agniḥ juṣata naḥ giraḥ 71yajiṣThaḥ havyavāhanaḥ 71ni tvā nakṣya viśpate 71dyumantam deva dhīmahi 71suvīram agne āhuta 71kṣapaḥ usraḥ ca dīdihi 71svagnayaḥ tvayā vayam 71suvīraḥ tvam asmayuḥ 71upa tvā sātaye naraḥ 71viprāsaḥ yanti dhītibhiḥ 71upa akṣarā sahasriṇī 71agniḥ rakṣāṁsi sedhati 71śukraśociḥ amartyaḥ 71śuciḥ pāvakaḥ īḍyaḥ 71sa naḥ rādhāṁsi ā bhara 71īśānaḥ sahasaḥ yaho 71bhagaḥ ca dātu vāryam 71tvam agne vīravat yaśaḥ 71devaḥ ca savitā bhagaḥ 71ditiḥ ca dāti vāryam 71agne rakṣā naḥ aṁhasaḥ 71prati sma deva rīṣataḥ 71tapiṣThaiḥ ajaraḥ daha 71adhā mahī naḥ āyasī 71anādhṛṣTaḥ nṛpītaye 71pūḥ bhavā śatabhujiḥ 71tvam naḥ pāhi aṁhasaḥ 71doṣāvastar aghāyataḥ 71divā naktam adābhya 71enā vaḥ agnim namasā 71ūrjaḥ napātam ā huve 71priyam cetiṣTham aratim svadhvaram 71viśvasya dūtam amṛtam 71sa yojate aruṣā viśvabhojasā 71sa dudravat svāhutaḥ 71subrahmā yajñaḥ suśamī vasūnām 71devam rādhaḥ janānām 71ut asya śociḥ asthāt 71ājuhvānasya mīLhuṣaḥ 71ut dhūmāsaḥ aruṣāsaḥ divispṛśaḥ 71sam agnim indhate naraḥ 71tam tvā dūtam kṛṇmahe yaśastamam 71devān ā vītaye vaha 71viśvā sūno sahasaḥ martabhojanā 71rāsva tat yat tvā īmahe 71tvam agne gṛhapatiḥ 71tvam hotā naḥ adhvare 71tvam potā viśvavāra pracetāḥ 71yakṣi veṣi ca vāryam 71kṛdhi ratnam yajamānāya sukrato 71tvam hi ratnadhāḥ asi 71ā naḥ ṛte śiśīhi viśvam ṛtvijam 71suśaṁsaḥ yaḥ ca dakṣate 71tve agne svāhuta 71priyāsaḥ santu sūrayaḥ 71yantāraḥ ye maghavānaḥ janānām 71ūrvān dayanta gonām 71yeṣām iLā ghṛtahastā duroṇe ā 71api prātā niṣīdati 71tān trāyasva sahasya druhaḥ nidaḥ 71yacchā naḥ śarma dīrghaśrut 71sa mandrayā ca jihvayā 71vahniḥ āsā viduṣTaraḥ 71agne rayim maghavadbhyaḥ naḥ ā vaha 71havyadātim ca sūdaya 71ye rādhāṁsi dadati aśvyā maghā 71kāmena śravasaḥ mahaḥ 71tān aṁhasaḥ pipṛhi partṛbhiḥ tvam 71śatam pūrbhiḥ yaviṣThya 71devaḥ vaḥ draviṇodāḥ 71pūrṇām vivaṣTi āsicam 71ut vā siñcadhvam upa vā pṛṇadhvam 71āt it vaḥ devaḥ ohate 71tam hotāram adhvarasya pracetasam 71vahnim devāḥ akṛṇvata 71dadhāti ratnam vidhate suvīryam 71agniḥ janāya dāśuṣe 71agne bhava suṣamidhā samiddhaḥ 71uta barhiḥ urviyā vi stṛṇītām 71uta dvāraḥ uśatīḥ vi śrayantām 71uta devān uśataḥ ā vaha iha 71agne vīhi haviṣā yakṣi devān 71svadhvarā kṛṇuhi jātavedaḥ 71svadhvarā karati jātavedāḥ 71yakṣat devān amṛtān piprayat ca 71vaṁsva viśvā vāryāṇi pracetaḥ 71satyā bhavantu āśiṣaḥ naḥ adya 71tvām u te dadhire havyavāham 71devāsaḥ agne ūrjaḥ ā napātam 71te te devāya dāśataḥ syāma 71mahaḥ naḥ ratnā vi dadhaḥ iyānaḥ 71tve ha yat pitaraḥ cit naḥ indra 71viśvā vāmā jaritāraḥ asanvan 71tve gāvaḥ sudughāḥ tve hi aśvāḥ 71tvam vasu devayate vaniṣThaḥ 71rājā iva hi janibhiḥ kṣeṣi eva 71ava dyubhiḥ abhi viduḥ kaviḥ san 71piśa giraḥ maghavan gobhiḥ aśvaiḥ 71tvāyataḥ śiśīhi rāye asmān 71imāḥ u tvā paspṛdhānāsaḥ atra 71mandrāḥ giraḥ devayantīḥ upa sthuḥ 71arvācī te pathyā rāyaḥ etu 71syāma te sumatau indra śarman 71dhenum na tvā sūyavase dudukṣan 71upa brahmāṇi sasṛje vasiṣThaḥ 71tvām it me gopatim viśvaḥ āha 71ā naḥ indraḥ sumatim gantu accha 71arṇāṁsi cit paprathānā sudāse 71indraḥ gādhāni akṛṇot supārā 71śardhantam śimyum ucathasya navyaḥ 71śāpam sindhūnām akṛṇot aśastīḥ 71puroLāḥ it turvaśaḥ yakṣuḥ āsīt 71rāye matsyāsaḥ niśitāḥ api iva 71śruṣTim cakruḥ bhṛgavaḥ druhyavaḥ ca 71sakhā sakhāyam atarat viṣūcoḥ 71ā pakthāsaḥ bhalānasaḥ bhananta 71ā alināsaḥ viṣāṇinaḥ śivāsaḥ 71ā yaḥ anayat sadhamāḥ āryasya 71gavyā tṛtsubhyaḥ ajagan yudhā nṛṛn 71durādhyaḥ aditim srevayantaḥ 71acetasaḥ vi jagṛbhre paruṣṇīm 71mahnā avivyak pṛthivīm patyamānaḥ 71paśuḥ kaviḥ aśayat cāyamānaḥ 71īyuḥ artham na nyartham paruṣṇīm 71āśuḥ cana it abhipitvam jagāma 71sudāse indraḥ sutukān amitrān 71arandhayat mānuṣe vadhrivācaḥ 71īyuḥ gāvaḥ na yavasāt agopāḥ 71yathākṛtam abhi mitram citāsaḥ 71pṛśnigāvaḥ pṛśninipreṣitāsaḥ 71śruṣTim cakruḥ niyutaḥ rantayaḥ ca 71ekam ca yaḥ viṁśatim ca śravasyā 71vaikarṇayoḥ janān rājā ni astar 71dasmaḥ na sadman ni śiśāti barhiḥ 71śūraḥ sargam akṛṇot indraḥ eṣām 71adha śrutam kavaṣam vṛddham apsu 71anu druhyum ni vṛṇak vajrabāhuḥ 71vṛṇānāḥ atra sakhyāya sakhyam 71tvāyantaḥ ye amadan anu tvā 71vi sadyaḥ viśvā dṛṁhitāni eṣām 71indraḥ puraḥ sahasā sapta dardar 71vi ānavasya tṛtsave gayam bhāk 71jeṣma pūrum vidathe mṛdhravācam 71ni gavyavaḥ anavaḥ druhyavaḥ ca 71ṣaṣTiḥ śatā suṣupuḥ ṣaT sahasrā 71ṣaṣTiḥ vīrāsaḥ adhi ṣaT duvoyu 71viśvā it indrasya vīryā kṛtāni 71indreṇa ete tṛtsavaḥ veviṣāṇāḥ 71āpaḥ na sṛṣTāḥ adhavanta nīcīḥ 71durmitrāsaḥ prakalavit mimānāḥ 71jahuḥ viśvāni bhojanā sudāse 71ardham vīrasya śṛtapām anindram 71parā śardhantam nunude abhi kṣām 71indraḥ manyum manyumyaḥ mimāya 71bheje pathaḥ vartanim patyamānaḥ 71ādhreṇa cit tat u ekam cakāra 71siṁhyam cit petvenā jaghāna 71ava sraktīḥ veśyā avṛścat indraḥ 71pra ayacchat viśvā bhojanā sudāse 71śaśvantaḥ hi śatravaḥ rāradhuḥ te 71bhedasya cit śardhataḥ vinda randhim 71martān enaḥ stuvataḥ yaḥ kṛṇoti 71tigmam tasmin ni jahi vajram indra 71āvat indram yamunā tṛtsavaḥ ca 71pra atra bhedam sarvatātā muṣāyat 71ajāsaḥ ca śigravaḥ yakṣavaḥ ca 71balim śīrṣāṇi jabhruḥ aśvyāni 71na te indra sumatayaḥ na rāyaḥ 71saṁcakṣe pūrvāḥ uṣasaḥ na nūtnāḥ 71devakam cit mānyamānam jaghantha 71ava tmanā bṛhataḥ śambaram bhet 71pra ye gṛhāt amamaduḥ tvāyā 71parāśaraḥ śatayātuḥ vasiṣThaḥ 71na te bhojasya sakhyam mṛṣanta 71adhā sūribhyaḥ sudinā vi ucchān 71dve naptuḥ devavataḥ śate goḥ 71dvā rathā vadhūmantā sudāsaḥ 71arhan agne paijavanasya dānam 71hotā iva sadma pari emi rebhan 71catvāraḥ mā paijavanasya dānāḥ 71smaddiṣTayaḥ kṛśaninaḥ nireke 71ṛjrāsaḥ mā pṛthiviṣThāḥ sudāsaḥ 71tokam tokāya śravase vahanti 71yasya śravaḥ rodasī antar urvī 71śīrṣṇeśīrṣṇe vibabhājā vibhaktā 71sapta it indram na sravataḥ gṛṇanti 71ni yudhyāmadhim aśiśāt abhīke 71imam naraḥ marutaḥ saścata anu 71divodāsam na pitaram sudāsaḥ 71aviṣTanā paijavanasya ketam 71dūṇāśam kṣatram ajaram duvoyu 71yaḥ tigmaśṛṅgaḥ vṛṣabhaḥ na bhīmaḥ 71ekaḥ kṛṣTīḥ cyāvayati pra viśvāḥ 71yaḥ śaśvataḥ adāśuṣaḥ gayasya 71prayantā asi suṣvitarāya vedaḥ 71tvam ha tyat indra kutsam āvaḥ 71śuśrūṣamāṇaḥ tanvā samarye 71dāsam yat śuṣṇam kuyavam ni asmai 71arandhayaḥ ārjuneyāya śikṣan 71tvam dhṛṣṇo dhṛṣatā vītahavyam 71pra āvaḥ viśvābhiḥ ūtibhiḥ sudāsam 71pra paurukutsim trasadasyum āvaḥ 71kṣetrasātā vṛtrahatyeṣu pūrum 71tvam nṛbhiḥ nṛmaṇaḥ devavītau 71bhūrīṇi vṛtrā haryaśva haṁsi 71tvam ni dasyum cumurim dhunim ca 71asvāpayaḥ dabhītaye suhantu 71tava cyautnāni vajrahasta tāni 71nava yat puraḥ navatim ca sadyaḥ 71niveśane śatatamā aviveṣīḥ 71ahan ca vṛtram namucim uta ahan 71sanā tā te indra bhojanāni 71rātahavyāya dāśuṣe sudāse 71vṛṣṇe te harī vṛṣaṇā yunajmi 71vyantu brahmāṇi puruśāka vājam 71mā te asyām sahasāvan pariṣTau 71aghāya bhūma harivaḥ parādai 71trāyasva naḥ avṛkebhiḥ varūthaiḥ 71tava priyāsaḥ sūriṣu syāma 71priyāsaḥ it te maghavan abhiṣTau 71naraḥ madema śaraṇe sakhāyaḥ 71ni turvaśam ni yādvam śiśīhi 71atithigvāya śaṁsyam kariṣyan 71sadyaḥ cit nu te maghavan abhiṣTau 71naraḥ śaṁsanti ukthaśāsaḥ ukthā 71ye te havebhiḥ vi paṇīn adāśan 71asmān vṛṇīṣva yujyāya tasmai 71ete stomāḥ narām nṛtama tubhyam 71asmadryañcaḥ dadataḥ maghāni 71teṣām indra vṛtrahatye śivaḥ bhūḥ 71sakhā ca śūraḥ avitā ca nṛṇām 71nū indra śūra stavamānaḥ ūtī 71brahmajūtaḥ tanvā vāvṛdhasva 71upa naḥ vājān mimīhi upa stīn 71yūyam pāta svastibhiḥ sadā naḥ 72ugraḥ jajñe vīryāya svadhāvān 72cakriḥ apaḥ naryaḥ yat kariṣyan 72jagmiḥ yuvā nṛṣadanam avobhiḥ 72trātā naḥ indraḥ enasaḥ mahaḥ cit 72hantā vṛtram indraḥ śūśuvānaḥ 72pra āvīt nu vīraḥ jaritāram ūtī 72kartā sudāse aha vai ulokam 72dātā vasu muhuḥ ā dāśuṣe bhūt 72yudhmaḥ anarvā khajakṛt samadvā 72śūraḥ satrāṣāT januṣā īm aṣāLhaḥ 72vi āse indraḥ pṛtanāḥ svojāḥ 72adhā viśvam śatrūyantam jaghāna 72ubhe cit indra rodasī mahitvā 72ā paprātha taviṣībhiḥ tuviṣmaḥ 72ni vajram indraḥ harivān mimikṣan 72sam andhasā madeṣu vai uvoca 72vṛṣā jajāna vṛṣaṇam raṇāya 72tam u cit nārī naryam sasūva 72pra yaḥ senānīḥ adha nṛbhyaḥ asti 72inaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ 72nū cit sa bhreṣate janaḥ na reṣat 72manaḥ yaḥ asya ghoram āvivāsāt 72yajñaiḥ yaḥ indre dadhate duvāṁsi 72kṣayat sa rāye ṛtapāḥ ṛtejāḥ 72yat indra pūrvaḥ aparāya śikṣan 72ayat jyāyān kanīyasaḥ deṣṇam 72amṛtaḥ it pari āsīta dūram 72ā citra citryam bharā rayim naḥ 72yaḥ te indra priyaḥ janaḥ dadāśat 72asat nireke adrivaḥ sakhā te 72vayam te asyām sumatau caniṣThāḥ 72syāma varūthe aghnataḥ nṛpītau 72eṣa stomaḥ acikradat vṛṣā te 72uta stāmuḥ maghavan akrapiṣTa 72rāyaḥ kāmaḥ jaritāram te ā agan 72tvam aṅga śakra vasvaḥ ā śakaḥ naḥ 72sa naḥ indra tvayatāyai iṣe dhāḥ 72tmanā ca ye maghavānaḥ junanti 72vasvī su te jaritre astu śaktiḥ 72yūyam pāta svastibhiḥ sadā naḥ 72asāvi devam goṛjīkam andhaḥ 72ni asmin indraḥ januṣā īm uvoca 72bodhāmasi tvā haryaśva yajñaiḥ 72bodhā naḥ stomam andhasaḥ madeṣu 72pra yanti yajñam vipayanti barhiḥ 72somamādaḥ vidathe dudhravācaḥ 72ni u bhriyante yaśasaḥ gṛbhāt ā 72dūraupabdaḥ vṛṣaṇaḥ nṛṣācaḥ 72tvam indra sravitavai apaḥ kar 72pariṣThitāḥ ahinā śūra pūrvīḥ 72tvat vāvakre rathyaḥ na dhenāḥ 72rejante viśvā kṛtrimāṇi bhīṣā 72bhīmaḥ viveṣa āyudhebhiḥ eṣām 72apāṁsi viśvā naryāṇi vidvān 72indraḥ puraḥ jarhṛṣāṇaḥ vi dūdhot 72vi vajrahastaḥ mahinā jaghāna 72na yātavaḥ indra jūjuvuḥ naḥ 72na vandanā śaviṣTha vedyābhiḥ 72sa śardhat aryaḥ viṣuṇasya jantoḥ 72mā śiśnadevāḥ api guḥ ṛtam naḥ 72abhi kratvā indra bhūḥ adha jman 72na te vivyak mahimānam rajāṁsi 72svenā hi vṛtram śavasā jaghantha 72na śatruḥ antam vividat yudhā te 72devāḥ cit te asuryāya pūrve 72anu kṣatrāya mamire sahāṁsi 72indraḥ maghāni dayate viṣahya 72indram vājasya johuvanta sātau 72kīriḥ cit hi tvām avase juhāva 72īśānam indra saubhagasya bhūreḥ 72avaḥ babhūtha śatamūte asme 72abhikṣattuḥ tvāvataḥ varūtā 72sakhāyaḥ te indra viśvaha syāma 72namovṛdhāsaḥ mahinā tarutra 72vanvantu smā te avasā samīke 72abhītim aryaḥ vanuṣām śavāṁsi 72sa naḥ indra tvayatāyai iṣe dhāḥ 72tmanā ca ye maghavānaḥ junanti 72vasvī su te jaritre astu śaktiḥ 72yūyam pāta svastibhiḥ sadā naḥ 72pibā somam indra mandatu tvā 72yam te suṣāva haryaśva adriḥ 72sotuḥ bāhubhyām suyataḥ na arvā 72yaḥ te madaḥ yujyaḥ cāruḥ asti 72yena vṛtrāṇi haryaśva haṁsi 72sa tvām indra prabhūvaso mamattu 72bodhā su me maghavan vācam ā imām 72yām te vasiṣThaḥ arcati praśastim 72imā brahma sadhamāde juṣasva 72śrudhī havam vipipānasya adreḥ 72bodhā viprasya arcataḥ manīṣām 72kṛṣvā duvāṁsi antamā sacā imā 72na te giraḥ api mṛṣye turasya 72na suṣTutim asuryasya vidvān 72sadā te nāma svayaśaḥ vivakmi 72bhūri hi te savanā mānuṣeṣu 72bhūri manīṣī havate tvām it 72mā āre asmat maghavan jyok kar 72tubhya it imā savanā śūra viśvā 72tubhyam brahmāṇi vardhanā kṛṇomi 72tvam nṛbhiḥ havyaḥ viśvadhā asi 72nū cit nu te manyamānasya dasma 72ut aśnuvanti mahimānam ugra 72na vīryam indra te na rādhaḥ 72ye ca pūrve ṛṣayaḥ ye ca nūtnāḥ 72indra brahmāṇi janayanta viprāḥ 72asme te santu sakhyā śivāni 72yūyam pāta svastibhiḥ sadā naḥ 72ut u brahmāṇi airata śravasyā 72indram samarye mahayā vasiṣTha 72ā yaḥ viśvāni śavasā tatāna 72upaśrotā me īvataḥ vacāṁsi 72ayāmi ghoṣaḥ indra devajāmiḥ 72irajyanta yat śurudhaḥ vivāci 72nahi svam āyuḥ cikite janeṣu 72tāni it aṁhāṁsi ati parṣi asmān 72yuje ratham gaveṣaṇam haribhyām 72upa brahmāṇi jujuṣāṇam asthuḥ 72vi bādhiṣTa sya rodasī mahitvā 72indraḥ vṛtrāṇi apratī jaghanvān 72āpaḥ cit pipyuḥ staryaḥ na gāvaḥ 72nakṣan ṛtam jaritāraḥ te indra 72yāhi vāyuḥ na niyutaḥ naḥ acchā 72tvam hi dhībhiḥ dayase vi vājān 72te tvā madāḥ indra mādayantu 72śuṣmiṇam tuvirādhasam jaritre 72ekaḥ devatrā dayase hi martān 72asmin śūra savane mādayasva 72eva it indram vṛṣaṇam vajrabāhum 72vasiṣThāsaḥ abhi arcanti arkaiḥ 72sa naḥ stutaḥ vīravat dhātu gomat 72yūyam pāta svastibhiḥ sadā naḥ 72yoniḥ te indra sadane akāri 72tam ā nṛbhiḥ puruhūta pra yāhi 72asaḥ yathā naḥ avitā vṛdhe ca 72dadaḥ vasūni mamadaḥ ca somaiḥ 72gṛbhītam te manaḥ indra dvibarhāḥ 72sutaḥ somaḥ pariṣiktā madhūni 72visṛṣTadhenā bharate suvṛktiḥ 72iyam indram johuvatī manīṣā 72ā naḥ divaḥ ā pṛthivyāḥ ṛjīṣin 72idam barhiḥ somapeyāya yāhi 72vahantu tvā harayaḥ madryañcam 72āṅgūṣam acchā tavasam madāya 72ā naḥ viśvābhiḥ ūtibhiḥ sajoṣāḥ 72brahma juṣāṇaḥ haryaśva yāhi 72varīvṛjat sthavirebhiḥ suśipra 72asme dadhat vṛṣaṇam śuṣmam indra 72eṣa stomaḥ mahe ugrāya vāhe 72dhuri iva atyaḥ na vājayan adhāyi 72indra tvā ayam arkaḥ īTTe vasūnām 72divi iva dyām adhi naḥ śromatam dhāḥ 72evā naḥ indra vāryasya pūrdhi 72pra te mahīm sumatim vevidāma 72iṣam pinva maghavadbhyaḥ suvīrām 72yūyam pāta svastibhiḥ sadā naḥ 72ā te mahaḥ indra ūtī ugra 72samanyavaḥ yat samaranta senāḥ 72patāti didyut naryasya bāhvoḥ 72mā te manaḥ viṣvadryak vi cārīt 72ni durge indra śnathihi amitrān 72abhi ye naḥ martāsaḥ amanti 72āre tam śaṁsam kṛṇuhi ninitsoḥ 72ā naḥ bhara sambharaṇam vasūnām 72śatam te śiprin ūtayaḥ sudāse 72sahasram śaṁsāḥ uta rātiḥ astu 72jahi vadhar vanuṣaḥ martyasya 72asme dyumnam adhi ratnam ca dhehi 72tvāvataḥ hi indra kratve asmi 72tvāvataḥ avituḥ śūra rātau 72viśvā it ahāni taviṣīvaḥ ugra 72okaḥ kṛṇuṣva harivaḥ na mardhīḥ 72kutsāḥ ete haryaśvāya śūṣam 72indre sahaḥ devajūtam iyānāḥ 72satrā kṛdhi suhanā śūra vṛtrā 72vayam tarutrāḥ sanuyāma vājam 72evā naḥ indra vāryasya pūrdhi 72pra te mahīm sumatim vevidāma 72iṣam pinva maghavadbhyaḥ suvīrām 72yūyam pāta svastibhiḥ sadā naḥ 72na somaḥ indram asutaḥ mamāda 72na abrahmāṇaḥ maghavānam sutāsaḥ 72tasmai uktham janaye yat jujoṣan 72nṛvat navīyaḥ śṛṇavat yathā naḥ 72ukthaukthe somaḥ indram mamāda 72nīthenīthe maghavānam sutāsaḥ 72yat īm sabādhaḥ pitaram na putrāḥ 72samānadakṣāḥ avase havante 72cakāra tā kṛṇavat nūnam anyā 72yāni bruvanti vedhasaḥ suteṣu 72janīḥ iva patiḥ ekaḥ samānaḥ 72ni māmṛje puraḥ indraḥ su sarvāḥ 72evā tam āhuḥ uta śṛṇve indraḥ 72ekaḥ vibhaktā taraṇiḥ maghānām 72mithasturaḥ ūtayaḥ yasya pūrvīḥ 72asme bhadrāṇi saścata priyāṇi 72evā vasiṣThaḥ indram ūtaye nṛṛn 72kṛṣTīnām vṛṣabham sute gṛṇāti 72sahasriṇaḥ upa naḥ māhi vājān 72yūyam pāta svastibhiḥ sadā naḥ 72indram naraḥ nemadhitā havante 72yat pāryāḥ yunajate dhiyaḥ tāḥ 72śūraḥ nṛṣātā śavasaḥ cakānaḥ 72ā gomati vraje bhajā tvam naḥ 72yaḥ indra śuṣmaḥ maghavan te asti 72śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ 72tvam hi dṛLhā maghavan vicetāḥ 72apā vṛdhi parivṛtam na rādhaḥ 72indraḥ rājā jagataḥ carṣaṇīnām 72adhi kṣami viṣurūpam yat asti 72tataḥ dadāti dāśuṣe vasūni 72codat rādhaḥ upastutaḥ cit arvāk 72nū cit naḥ indraḥ maghavā sahūtī 72dānaḥ vājam ni yamate naḥ ūtī 72anūnā yasya dakṣiṇā pīpāya 72vāmam nṛbhyaḥ abhivītā sakhibhyaḥ 72nū indra rāye varivaḥ kṛdhī naḥ 72ā te manaḥ vavṛtyāma maghāya 72gomat aśvāvat rathavat vyantaḥ 72yūyam pāta svastibhiḥ sadā naḥ 72brahmā naḥ indra upa yāhi vidvān 72arvāñcaḥ te harayaḥ santu yuktāḥ 72viśve cit hi tvā vihavanta martāḥ 72asmākam it śṛṇuhi viśvaminva 72havam te indra mahimā vi ānaT 72brahma yat pāsi śavasin ṛṣīṇām 72ā yat vajram dadhiṣe haste ugra 72ghoraḥ san kratvā janiṣThāḥ aṣāLhaḥ 72tava praṇītī indra johuvānān 72sam yat nṛṛn na rodasī ninetha 72mahe kṣatrāya śavase hi jajñe 72atūtujim cit tūtujiḥ aśiśnat 72ebhiḥ naḥ indra ahabhiḥ daśasya 72durmitrāsaḥ hi kṣitayaḥ pavante 72prati yat caṣTe anṛtam anenāḥ 72ava dvitā varuṇaḥ māyī naḥ sāt 72vocema it indram maghavānam enam 72mahaḥ rāyaḥ rādhasaḥ yat dadat naḥ 72yaḥ arcataḥ brahmakṛtim aviṣThaḥ 72yūyam pāta svastibhiḥ sadā naḥ 72ayam somaḥ indra tubhyam sunve 72ā tu pra yāhi harivaḥ tadokāḥ 72pibā tu asya suṣutasya cāroḥ 72dadaḥ maghāni maghavan iyānaḥ 72brahman vīra brahmakṛtim juṣāṇaḥ 72arvācīnaḥ haribhiḥ yāhi tūyam 72asmin ū su savane mādayasva 72upa brahmāṇi śṛṇavaḥ imā naḥ 72kā te asti araṁkṛtiḥ sūktaiḥ 72kadā nūnam te maghavan dāśema 72viśvāḥ matīḥ ā tatane tvāyā 72adhā me indra śṛṇavaḥ havā imā 72uta u ghā te puruṣyāḥ it āsan 72yeṣām pūrveṣām aśṛṇoḥ ṛṣīṇām 72adha aham tvā maghavan johavīmi 72tvam naḥ indra asi pramatiḥ pitā iva 72vocema it indram maghavānam enam 72mahaḥ rāyaḥ rādhasaḥ yat dadat naḥ 72yaḥ arcataḥ brahmakṛtim aviṣThaḥ 72yūyam pāta svastibhiḥ sadā naḥ 73ā naḥ deva śavasā yāhi śuṣmin 73bhavā vṛdhaḥ indra rāyaḥ asya 73mahe nṛmṇāya nṛpate suvajra 73mahi kṣatrāya pauṁsyāya śūra 73havante u tvā havyam vivāci 73tanūṣu śūrāḥ sūryasya sātau 73tvam viśveṣu senyaḥ janeṣu 73tvam vṛtrāṇi randhayā suhantu 73ahā yat indra sudinā vyucchān 73dadhaḥ yat ketum upamam samatsu 73ni agniḥ sīdat asuraḥ na hotā 73huvānaḥ atra subhagāya devān 73vayam te te indra ye ca deva 73stavanta śūra dadataḥ maghāni 73yacchā sūribhyaḥ upamam varūtham 73svābhuvaḥ jaraṇām aśnavanta 73vocema it indram maghavānam enam 73mahaḥ rāyaḥ rādhasaḥ yat dadat naḥ 73yaḥ arcataḥ brahmakṛtim aviṣThaḥ 73yūyam pāta svastibhiḥ sadā naḥ 73pra vaḥ indrāya mādanam 73haryaśvāya gāyata 73sakhāyaḥ somapāvne 73śaṁsa it uktham sudānave 73uta dyukṣam yathā naraḥ 73cakṛmā satyarādhase 73tvam naḥ indra vājayuḥ 73tvam gavyuḥ śatakrato 73tvam hiraṇyayuḥ vaso 73vayam indra tvāyavaḥ 73abhi pra nonumaḥ vṛṣan 73viddhī tu asya naḥ vaso 73mā naḥ nide ca vaktave 73aryaḥ randhīḥ arāvṇe 73tve api kratuḥ mama 73tvam varma asi saprathaḥ 73puroyodhaḥ ca vṛtrahan 73tvayā prati bruve yujā 73mahān uta asi yasya te 73anu svadhāvarī sahaḥ 73mamnāte indra rodasī 73tam tvā marutvatī pari 73bhuvat vāṇī sayāvarī 73nakṣamāṇā saha dyubhiḥ 73ūrdhvāsaḥ tvā anu indavaḥ 73bhuvan dasmam upa dyavi 73sam te namanta kṛṣTayaḥ 73pra vaḥ mahe mahivṛdhe bharadhvam 73pracetase pra sumatim kṛṇudhvam 73viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ 73uruvyacase mahine suvṛktim 73indrāya brahma janayanta viprāḥ 73tasya vratāni na minanti dhīrāḥ 73indram vāṇīḥ anuttamanyum eva 73satrā rājānam dadhire sahadhyai 73haryaśvāya barhayā sam āpīn 73mā u su tvā vāghataḥ cana 73āre asmat ni rīraman 73ārāttāt cit sadhamādam naḥ ā gahi 73iha vā san upa śrudhi 73ime hi te brahmakṛtaḥ sute sacā 73madhau na makṣaḥ āsate 73indre kāmam jaritāraḥ vasūyavaḥ 73rathe na pādam ā dadhuḥ 73rāyaskāmaḥ vajrahastam sudakṣiṇam 73putraḥ na pitaram huve 73ime indrāya sunvire 73somāsaḥ dadhyāśiraḥ 73tān ā madāya vajrahasta pītaye 73haribhyām yāhi okaḥ ā 73śravat śrutkarṇaḥ īyate vasūnām 73nū cit naḥ mardhiṣat giraḥ 73sadyaḥ cit yaḥ sahasrāṇi śatā dadat 73nakiḥ ditsantam ā minat 73sa vīraḥ apratiṣkutaḥ 73indreṇa śūśuve nṛbhiḥ 73yaḥ te gabhīrā savanāni vṛtrahan 73sunoti ā ca dhāvati 73bhavā varūtham maghavan maghonām 73yat samajāsi śardhataḥ 73vi tvāhatasya vedanam bhajemahi 73ā dūṇāśaḥ bharā gayam 73sunotā somapāvne 73somam indrāya vajriṇe 73pacatā paktīḥ avase kṛṇudhvam it 73pṛṇan it pṛṇate mayaḥ 73mā sredhata sominaḥ dakṣatā mahe 73kṛṇudhvam rāye ātuje 73taraṇiḥ it jayati kṣeti puṣyati 73na devāsaḥ kavatnave 73nakiḥ sudāsaḥ ratham 73pari āsa na rīramat 73indraḥ yasya avitā yasya marutaḥ 73gamat sa gomati vraje 73gamat vājam vājayan indra martyaḥ 73yasya tvam avitā bhuvaḥ 73asmākam bodhi avitā rathānām 73asmākam śūra nṛṇām 73ut it nu asya ricyate 73aṁśaḥ dhanam na jigyuṣaḥ 73yaḥ indraḥ harivān na dabhanti tam ripaḥ 73dakṣam dadhāti somini 73mantram akharvam sudhitam supeśasam 73dadhāta yajñiyeṣu ā 73pūrvīḥ cana prasitayaḥ taranti tam 73yaḥ indre karmaṇā bhuvat 73kaḥ tam indra tvāvasum 73ā martyaḥ dadharṣati 73śraddhā it te maghavan pārye divi 73vājī vājam siṣāsati 73maghonaḥ sma vṛtrahatyeṣu codaya 73ye dadati priyā vasu 73tava praṇītī haryaśva sūribhiḥ 73viśvā tarema duritā 73tava it indra avamam vasu 73tvam puṣyasi madhyamam 73satrā viśvasya paramasya rājasi 73nakiḥ tvā goṣu vṛṇvate 73tvam viśvasya dhanadāḥ asi śrutaḥ 73ye īm bhavanti ājayaḥ 73tava ayam viśvaḥ puruhūta pārthivaḥ 73avasyuḥ nāma bhikṣate 73yat indra yāvataḥ tvam 73etāvat aham īśīya 73stotāram it didhiṣeya radāvaso 73na pāpatvāya rāsīya 73śikṣeyam it mahayate divedive 73rāyaḥ ā kuhacidvide 73nahi tvat anyat maghavan naḥ āpyam 73vasyaḥ asti pitā cana 73taraṇiḥ it siṣāsati 73vājam puraṁdhyā yujā 73ā vaḥ indram puruhūtam name girā 73nemim taṣTā iva sudrvam 73na duṣTutī martyaḥ vindate vasu 73na sredhantam rayiḥ naśat 73suśaktiḥ it maghavan tubhyam māvate 73deṣṇam yat pārye divi 73abhi tvā śūra nonumaḥ 73adugdhāḥ iva dhenavaḥ 73īśānam asya jagataḥ svardṛśam 73īśānam indra tasthuṣaḥ 73na tvāvān anyaḥ divyaḥ na pārthivaḥ 73na jātaḥ na janiṣyate 73aśvāyantaḥ maghavan indra vājinaḥ 73gavyantaḥ tvā havāmahe 73abhī sataḥ tat ā bhara 73indra jyāyaḥ kanīyasaḥ 73purūvasuḥ hi maghavan sanāt asi 73bharebhare ca havyaḥ 73parā nudasva maghavan amitrān 73suvedā naḥ vasū kṛdhi 73asmākam bodhi avitā mahādhane 73bhavā vṛdhaḥ sakhīnām 73indra kratum naḥ ā bhara 73pitā putrebhyaḥ yathā 73śikṣā naḥ asmin puruhūta yāmani 73jīvāḥ jyotiḥ aśīmahi 73mā naḥ ajñātāḥ vṛjanāḥ durādhyaḥ 73mā aśivāsaḥ ava kramuḥ 73tvayā vayam pravataḥ śaśvatīḥ apaḥ 73ati śūra tarāmasi 73śvityañcaḥ mā dakṣiṇataskapardāḥ 73dhiyaṁjinvāsaḥ abhi hi pramanduḥ 73uttiṣThan voce pari barhiṣaḥ nṛṛn 73na me dūrāt avitave vasiṣThāḥ 73dūrāt indram anayan ā sutena 73tiraḥ vaiśantam ati pāntam ugram 73pāśadyumnasya vāyatasya somāt 73sutāt indraḥ avṛṇītā vasiṣThān 73eva it nu kam sindhum ebhiḥ tatāra 73eva it nu kam bhedam ebhiḥ jaghāna 73eva it nu kam dāśarājñe sudāsam 73pra āvat indraḥ brahmaṇā vaḥ vasiṣThāḥ 73juṣTī naraḥ brahmaṇā vaḥ pitṛṛṇām 73akṣam avyayam na kilā riṣātha 73yat śakvarīṣu bṛhatā raveṇa 73indre śuṣmam adadhātā vasiṣThāḥ 73ut dyām iva it tṛṣṇajaḥ nāthitāsaḥ 73adīdhayuḥ dāśarājñe vṛtāsaḥ 73vasiṣThasya stuvataḥ indraḥ aśrot 73urum tṛtsubhyaḥ akṛṇot ulokam 73daṇḍāḥ iva it goajanāsaḥ āsan 73paricchinnāḥ bharatāḥ arbhakāsaḥ 73abhavat ca puraetā vasiṣThaḥ 73āt it tṛtsūnām viśaḥ aprathanta 73trayaḥ kṛṇvanti bhuvaneṣu retaḥ 73tisraḥ prajāḥ āryāḥ jyotiragrāḥ 73trayaḥ gharmāsaḥ uṣasam sacante 73sarvān it tān anu viduḥ vasiṣThāḥ 73sūryasya iva vakṣathaḥ jyotiḥ eṣām 73samudrasya iva mahimā gabhīraḥ 73vātasya iva prajavaḥ na anyena 73stomaḥ vasiṣThāḥ anvetave vaḥ 73te it niṇyam hṛdayasya praketaiḥ 73sahasravalśam abhi sam caranti 73yamena tatam paridhim vayantaḥ 73apsarasaḥ upa seduḥ vasiṣThāḥ 73vidyutaḥ jyotiḥ pari saṁjihānam 73mitrāvaruṇā yat apaśyatām tvā 73tat te janma uta ekam vasiṣTha 73agastyaḥ yat tvā viśaḥ ājabhāra 73uta asi maitrāvaruṇaḥ vasiṣTha 73urvaśyāḥ brahman manasaḥ adhi jātaḥ 73drapsam skannam brahmaṇā daivyena 73viśve devāḥ puṣkare tvā adadanta 73sa praketaḥ ubhayasya pravidvān 73sahasradānaḥ uta vā sadānaḥ 73yamena tatam paridhim vayiṣyan 73apsarasaḥ pari jajñe vasiṣThaḥ 73satre ha jātau iṣitā namobhiḥ 73kumbhe retaḥ siṣicatuḥ samānam 73tataḥ ha mānaḥ ut iyāya madhyāt 73tataḥ jātam ṛṣim āhuḥ vasiṣTham 73ukthabhṛtam sāmabhṛtam bibharti 73grāvāṇam bibhrat pra vadāti agre 73upa enam ādhvam sumanasyamānāḥ 73ā vaḥ gacchāti pratṛdaḥ vasiṣThaḥ 73pra śukrā etu devī manīṣā 73asmat sutaṣTaḥ rathaḥ na vājī 73viduḥ pṛthivyāḥ divaḥ janitram 73śṛṇvanti āpaḥ adha kṣarantīḥ 73āpaḥ cit asmai pinvanta pṛthvīḥ 73vṛtreṣu śūrāḥ maṁsante ugrāḥ 73ā dhūrṣu asmai dadhāta aśvān 73indraḥ na vajrī hiraṇyabāhuḥ 73abhi pra sthāta ahā iva yajñam 73yātā iva patman tmanā hinota 73tmanā samatsu hinota yajñam 73dadhāta ketum janāya vīram 73ut asya śuṣmāt bhānuḥ na ārta 73bibharti bhāram pṛthivī na bhūma 73hvayāmi devān ayātuḥ agne 73sādhan ṛtena dhiyam dadhāmi 73abhi vaḥ devīm dhiyam dadhidhvam 73pra vaḥ devatrā vācam kṛṇudhvam 73ā caṣTe āsām pāthaḥ nadīnām 73varuṇaḥ ugraḥ sahasracakṣāḥ 73rājā rāṣTrānām peśaḥ nadīnām 73anuttam asmai kṣatram viśvāyu 73aviṣTa u asmān viśvāsu vikṣu 73adyum kṛṇota śaṁsam ninitsoḥ 73vi etu didyut dviṣām aśevā 73yuyota viṣvak rapaḥ tanūnām 73avīt naḥ agniḥ havyāt namobhiḥ 73preṣThaḥ asmai adhāyi stomaḥ 73sajūḥ devebhiḥ apām napātam 73sakhāyam kṛdhvam śivaḥ naḥ astu 73abjām ukthaiḥ ahim gṛṇīṣe 73budhne nadīnām rajassu sīdan 73mā naḥ ahiḥ budhnyaḥ riṣe dhāt 73mā yajñaḥ asya sridhat ṛtāyoḥ 73uta naḥ eṣu nṛṣu śravaḥ dhuḥ 73pra rāye yantu śardhantaḥ aryaḥ 73tapanti śatrum svar na bhūmā 73mahāsenāsaḥ amebhiḥ eṣām 73ā yat naḥ patnīḥ gamanti acchā 73tvaṣTā supāṇiḥ dadhātu vīrān 73prati naḥ stomam tvaṣTā juṣeta 73syāt asme aramatiḥ vasūyuḥ 73tā naḥ rāsan rātiṣācaḥ vasūni 73ā rodasī varuṇānī śṛṇotu 73varūtrībhiḥ suśaraṇaḥ naḥ astu 73tvaṣTā sudatraḥ vi dadhātu rāyaḥ 73tat naḥ rāyaḥ parvatāḥ tat naḥ āpaḥ 73tat rātiṣācaḥ oṣadhīḥ uta dyauḥ 73vanaspatibhiḥ pṛthivī sajoṣāḥ 73ubhe rodasī pari pāsataḥ naḥ 73anu tat urvī rodasī jihātām 73anu dyukṣaḥ varuṇaḥ indrasakhā 73anu viśve marutaḥ ye sahāsaḥ 73rāyaḥ syāma dharuṇam dhiyadhyai 73tat naḥ indraḥ varuṇaḥ mitraḥ agniḥ 73āpaḥ oṣadhīḥ vaninaḥ juṣanta 73śarman syāma marutām upasthe 73yūyam pāta svastibhiḥ sadā naḥ 73śam naḥ indrāgnī bhavatām avobhiḥ 73śam naḥ indrāvaruṇā rātahavyā 73śam indrāsomā suvitāya śam yoḥ 73śam naḥ indrāpūṣaṇā vājasātau 73śam naḥ bhagaḥ śam u naḥ śaṁsaḥ astu 73śam naḥ puraṁdhiḥ śam u santu rāyaḥ 73śam naḥ satyasya suyamasya śaṁsaḥ 73śam naḥ aryamā purujātaḥ astu 73śam naḥ dhātā śam u dhartā naḥ astu 73śam naḥ urūcī bhavatu svadhābhiḥ 73śam rodasī bṛhatī śam naḥ adriḥ 73śam naḥ devānām suhavāni santu 73śam naḥ agniḥ jyotiranīkaḥ astu 73śam naḥ mitrāvaruṇau aśvinā śam 73śam naḥ sukṛtām sukṛtāni santu 73śam naḥ iṣiraḥ abhi vātu vātaḥ 73śam naḥ dyāvāpṛthivī pūrvahūtau 73śam antarikṣam dṛśaye naḥ astu 73śam naḥ oṣadhīḥ vaninaḥ bhavantu 73śam naḥ rajasaḥ patiḥ astu jiṣṇuḥ 73śam naḥ indraḥ vasubhiḥ devaḥ astu 73śam ādityebhiḥ varuṇaḥ suśaṁsaḥ 73śam naḥ rudraḥ rudrebhiḥ jalāṣaḥ 73śam naḥ tvaṣTā gnābhiḥ iha śṛṇotu 73śam naḥ somaḥ bhavatu brahma śam naḥ 73śam naḥ grāvāṇaḥ śam u santu yajñāḥ 73śam naḥ svarūṇām mitayaḥ bhavantu 73śam naḥ prasvaḥ śam u astu vediḥ 73śam naḥ sūryaḥ urucakṣāḥ ut etu 73śam naḥ catasraḥ pradiśaḥ bhavantu 73śam naḥ parvatāḥ dhruvayaḥ bhavantu 73śam naḥ sindhavaḥ śam u santu āpaḥ 73śam naḥ aditiḥ bhavatu vratebhiḥ 73śam naḥ bhavantu marutaḥ svarkāḥ 73śam naḥ viṣṇuḥ śam u pūṣā naḥ astu 73śam naḥ bhavitram śam u astu vāyuḥ 73śam naḥ devaḥ savitā trāyamāṇaḥ 73śam naḥ bhavantu uṣasaḥ vibhātīḥ 73śam naḥ parjanyaḥ bhavatu prajābhyaḥ 73śam naḥ kṣetrasya patiḥ astu śambhuḥ 73śam naḥ devāḥ viśvadevāḥ bhavantu 73śam sarasvatī saha dhībhiḥ astu 73śam abhiṣācaḥ śam u rātiṣācaḥ 73śam naḥ divyāḥ pārthivāḥ śam naḥ apyāḥ 73śam naḥ satyasya patayaḥ bhavantu 73śam naḥ arvantaḥ śam u santu gāvaḥ 73śam naḥ ṛbhavaḥ sukṛtaḥ suhastāḥ 73śam naḥ bhavantu pitaraḥ haveṣu 73śam naḥ ajaḥ ekapāt devaḥ astu 73śam naḥ ahiḥ budhnyaḥ śam samudraḥ 73śam naḥ apām napāt peruḥ astu 73śam naḥ pṛśniḥ bhavatu devagopā 73ādityāḥ rudrāḥ vasavaḥ juṣanta 73idam brahma kriyamāṇam navīyaḥ 73śṛṇvantu naḥ divyāḥ pārthivāsaḥ 73gojātāḥ uta ye yajñiyāsaḥ 73ye devānām yajñiyāḥ yajñiyānām 73manoḥ yajatrāḥ amṛtāḥ ṛtajñāḥ 73te naḥ rāsantām urugāyam adya 73yūyam pāta svastibhiḥ sadā naḥ 73pra brahma etu sadanāt ṛtasya 73vi raśmibhiḥ sasṛje sūryaḥ gāḥ 73vi sānunā pṛthivī sasre urvī 73pṛthu pratīkam adhi ā īdhe agniḥ 73imām vām mitrāvaruṇā suvṛktim 73iṣam na kṛṇve asurā navīyaḥ 73inaḥ vām anyaḥ padavīḥ adabdhaḥ 73janam ca mitraḥ yatati bruvāṇaḥ 73ā vātasya dhrajataḥ rante ityāḥ 73apīpayanta dhenavaḥ na sūdāḥ 73mahaḥ divaḥ sadane jāyamānaḥ 73acikradat vṛṣabhaḥ sasmin ūdhan 73girā yaḥ etā yunajat harī te 73indra priyā surathā śūra dhāyū 73pra yaḥ manyum ririkṣataḥ mināti 73ā sukratum aryamaṇam vavṛtyām 73yajante asya sakhyam vayaḥ ca 73namasvinaḥ sve ṛtasya dhāman 73vi pṛkṣaḥ bābadhe nṛbhiḥ stavānaḥ 73idam namaḥ rudrāya preṣTham 73ā yat sākam yaśasaḥ vāvaśānāḥ 73sarasvatī saptathī sindhumātā 73yāḥ suṣvayanta sudughāḥ sudhārāḥ 73abhi svena payasā pīpyānāḥ 73uta tye naḥ marutaḥ mandasānāḥ 73dhiyam tokam ca vājinaḥ avantu 73mā naḥ pari khyat akṣarā carantī 73avīvṛdhan yujyam te rayim naḥ 73pra vaḥ mahīm aramatim kṛṇudhvam 73pra pūṣaṇam vidathyam na vīram 73bhagam dhiyaḥ avitāram naḥ asyāḥ 73sātau vājam rātiṣācam puraṁdhim 73accha ayam vaḥ marutaḥ ślokaḥ etu 73acchā viṣṇum niṣiktapām avobhiḥ 73uta prajāyai gṛṇate vayaḥ dhuḥ 73yūyam pāta svastibhiḥ sadā naḥ 73ā vaḥ vāhiṣThaḥ vahatu stavadhyai 73rathaḥ vājāḥ ṛbhukṣaṇaḥ amṛktaḥ 73abhi tripṛṣThaiḥ savaneṣu somaiḥ 73made suśiprāḥ mahabhiḥ pṛṇadhvam 73yūyam ha ratnam maghavatsu dhattha 73svardṛśaḥ ṛbhukṣaṇaḥ amṛktam 73sam yajñeṣu svadhāvantaḥ pibadhvam 73vi naḥ rādhāṁsi matibhiḥ dayadhvam 73uvocitha hi maghavan deṣṇam 73mahaḥ arbhasya vasunaḥ vibhāge 73ubhā te pūrṇā vasunā gabhastī 73na sūnṛtā ni yamate vasavyā 73tvam indra svayaśāḥ ṛbhukṣāḥ 73vājaḥ na sādhuḥ astam eṣi ṛkvā 73vayam nu te dāśvāṁsaḥ syāma 73brahma kṛṇvantaḥ harivaḥ vasiṣThāḥ 73sanitā asi pravataḥ dāśuṣe cit 73yābhiḥ viveṣaḥ haryaśva dhībhiḥ 73vavanmā nu te yujyābhiḥ ūtī 73kadā naḥ indra rāyaḥ ā daśasyeḥ 73vāsayasi iva vedhasaḥ tvam naḥ 73kadā naḥ indra vacasaḥ bubodhaḥ 73astam tātyā dhiyā rayim suvīram 73pṛkṣaḥ naḥ arvā ni uhīta vājī 73abhi yam devī nirṛtiḥ cit īśe 73nakṣante indram śaradaḥ supṛkṣaḥ 73upa tribandhuḥ jaradaṣTim eti 73asvaveśam yam kṛṇavanta martāḥ 73ā naḥ rādhāṁsi savitar stavadhyai 73ā rāyaḥ yantu parvatasya rātau 73sadā naḥ divyaḥ pāyuḥ siṣaktu 73yūyam pāta svastibhiḥ sadā naḥ 73ut u sya devaḥ savitā yayāma 73hiraṇyayīm amatim yām aśiśret 73nūnam bhagaḥ havyaḥ mānuṣebhiḥ 73vi yaḥ ratnā purūvasuḥ dadhāti 73ut u tiṣTha savitar śrudhi asya 73hiraṇyapāṇe prabhṛtau ṛtasya 73vi urvīm pṛthvīm amatim sṛjānaḥ 73ā nṛbhyaḥ martabhojanam suvānaḥ 73api stutaḥ savitā devaḥ astu 73yam ā cit viśve vasavaḥ gṛṇanti 73sa naḥ stomān namasyaḥ canaḥ dhāt 73viśvebhiḥ pātu pāyubhiḥ ni sūrīn 73abhi yam devī aditiḥ gṛṇāti 73savam devasya savituḥ juṣāṇā 73abhi samrājaḥ varuṇaḥ gṛṇanti 73abhi mitrāsaḥ aryamā sajoṣāḥ 73abhi ye mithaḥ vanuṣaḥ sapante 73rātim divaḥ rātiṣācaḥ pṛthivyāḥ 73ahiḥ budhnyaḥ uta naḥ śṛṇotu 73varūtrī ekadhenubhiḥ ni pātu 73anu tat naḥ jāspatiḥ maṁsīṣTa 73ratnam devasya savituḥ iyānaḥ 73bhagam ugraḥ avase johavīti 73bhagam anugraḥ adha yāti ratnam 73śam naḥ bhavantu vājinaḥ haveṣu 73devatātā mitadravaḥ svarkāḥ 73jambhayantaḥ ahim vṛkam rakṣāṁsi 73sanemi asmat yuyavan amīvāḥ 73vājevāje avata vājinaḥ naḥ 73dhaneṣu viprāḥ amṛtāḥ ṛtajñāḥ 73asya madhvaḥ pibata mādayadhvam 73tṛptāḥ yāta pathibhiḥ devayānaiḥ 73ūrdhvaḥ agniḥ sumatim vasvaḥ aśret 73pratīcī jūrṇiḥ devatātim eti 73bhejāte adrī rathyā iva panthām 73ṛtam hotā naḥ iṣitaḥ yajāti 73pra vāvṛje suprayāḥ barhiḥ eṣām 73ā viśpatī iva bīriTe iyāte 73viśām aktoḥ uṣasaḥ pūrvahūtau 73vāyuḥ pūṣā svastaye niyutvān 73jmayā atra vasavaḥ ranta devāḥ 73urau antarikṣe marjayanta śubhrāḥ 73arvāk pathaḥ urujrayaḥ kṛṇudhvam 73śrotā dūtasya jagmuṣaḥ naḥ asya 73te hi yajñeṣu yajñiyāsaḥ ūmāḥ 73sadhastham viśve abhi santi devāḥ 73tān adhvare uśataḥ yakṣi agne 73śruṣTī bhagam nāsatyā puraṁdhim 73ā agne giraḥ divaḥ ā pṛthivyāḥ 73mitram vaha varuṇam indram agnim 73ā aryamaṇam aditim viṣṇum eṣām 73sarasvatī marutaḥ mādayantām 73rare havyam matibhiḥ yajñiyānām 73nakṣat kāmam martyānām asinvan 73dhātā rayim avidasyam sadāsām 73sakṣīmahi yujyebhiḥ nu devaiḥ 73nū rodasī abhiṣTute vasiṣThaiḥ 73ṛtāvānaḥ varuṇaḥ mitraḥ agniḥ 73yacchantu candrāḥ upamam naḥ arkam 73yūyam pāta svastibhiḥ sadā naḥ 74ā u śruṣTiḥ vidathyā sam etu 74prati stomam dadhīmahi turāṇām 74yat adya devaḥ savitā suvāti 74syāma asya ratninaḥ vibhāge 74mitraḥ tat naḥ varuṇaḥ rodasī ca 74dyubhaktam indraḥ aryamā dadātu 74dideṣTu devī aditiḥ rekṇaḥ 74vāyuḥ ca yat niyuvaite bhagaḥ ca 74sa it ugraḥ astu marutaḥ sa śuṣmī 74yam martyam pṛṣadaśvāḥ avātha 74uta īm agniḥ sarasvatī junanti 74na tasya rāyaḥ paryetā asti 74ayam hi netā varuṇaḥ ṛtasya 74mitraḥ rājānaḥ aryamā apaḥ dhuḥ 74suhavā devī aditiḥ anarvā 74te naḥ aṁhaḥ ati parṣan ariṣTān 74asya devasya mīLhuṣaḥ avayāḥ 74viṣṇoḥ eṣasya prabhṛthe havirbhiḥ 74vide hi rudraḥ rudriyam mahitvam 74yāsiṣTam vartiḥ aśvinau irāvat 74mā atra pūṣan āghṛṇe irasyaḥ 74varūtrī yat rātiṣācaḥ ca rāsan 74mayobhuvaḥ naḥ arvantaḥ ni pāntu 74vṛṣTim parijmā vātaḥ dadātu 74nū rodasī abhiṣTute vasiṣThaiḥ 74ṛtāvānaḥ varuṇaḥ mitraḥ agniḥ 74yacchantu candrāḥ upamam naḥ arkam 74yūyam pāta svastibhiḥ sadā naḥ 74prātar agnim prātar indram havāmahe 74prātar mitrāvaruṇā prātar aśvinā 74prātar bhagam pūṣaṇam brahmaṇaḥ patim 74prātar somam uta rudram huvema 74prātarjitam bhagam ugram huvema 74vayam putram aditeḥ yaḥ vidhartā 74ādhraḥ cit yam manyamānaḥ turaḥ cit 74rājā cit yam bhagam bhakṣi iti āha 74bhaga praṇetar bhaga satyarādhaḥ 74bhaga imām dhiyam ut avā dadat naḥ 74bhaga pra naḥ janaya gobhiḥ aśvaiḥ 74bhaga pra nṛbhiḥ nṛvantaḥ syāma 74uta idānīm bhagavantaḥ syāma 74uta prapitve uta madhye ahnām 74uta uditā maghavan sūryasya 74vayam devānām sumatau syāma 74bhagaḥ eva bhagavān astu devāḥ 74tena vayam bhagavantaḥ syāma 74tam tvā bhaga sarvaḥ it johavīti 74sa naḥ bhaga puraetā bhava iha 74sam adhvarāya uṣasaḥ namanta 74dadhikrāvā iva śucaye padāya 74arvācīnam vasuvidam bhagam naḥ 74ratham iva aśvāḥ vājinaḥ ā vahantu 74aśvāvatīḥ gomatīḥ naḥ uṣāsaḥ 74vīravatīḥ sadam ucchantu bhadrāḥ 74ghṛtam duhānāḥ viśvataḥ prapītāḥ 74yūyam pāta svastibhiḥ sadā naḥ 74pra brahmāṇaḥ aṅgirasaḥ nakṣanta 74pra krandanuḥ nabhanyasya vetu 74pra dhenavaḥ udaprutaḥ navanta 74yujyātām adrī adhvarasya peśaḥ 74sugaḥ te agne sanavittaḥ adhvā 74yukṣvā sute haritaḥ rohitaḥ ca 74ye vā sadman aruṣāḥ vīravāhaḥ 74huve devānām janimāni sattaḥ 74sam u vaḥ yajñam mahayan namobhiḥ 74pra hotā mandraḥ ririce upāke 74yajasva su purvaṇīka devān 74ā yajñiyām aramatim vavṛtyāḥ 74yadā vīrasya revataḥ duroṇe 74syonaśīḥ atithiḥ āciketat 74suprītaḥ agniḥ sudhitaḥ dame ā 74sa viśe dāti vāryam iyatyai 74imam naḥ agne adhvaram juṣasva 74marutsu indre yaśasam kṛdhī naḥ 74ā naktā barhiḥ sadatām uṣāsā 74uśantā mitrāvaruṇā yaja iha 74eva agnim sahasyam vasiṣThaḥ 74rāyaskāmaḥ viśvapsnyasya staut 74iṣam rayim paprathat vājam asme 74yūyam pāta svastibhiḥ sadā naḥ 74pra vaḥ yajñeṣu devayantaḥ arcan 74dyāvā namobhiḥ pṛthivī iṣadhyai 74yeṣām brahmāṇi asamāni viprā 74viṣvak viyanti vaninaḥ na śākhāḥ 74pra yajñaḥ etu hetvaḥ na saptiḥ 74ut yacchadhvam samanasaḥ ghṛtācīḥ 74stṛṇīta barhiḥ adhvarāya sādhu 74ūrdhvā śocīṁṣi devayūni asthuḥ 74ā putrāsaḥ na mātaram vibhṛtrāḥ 74sānau devāsaḥ barhiṣaḥ sadantu 74ā viśvācī vidathyām anaktu 74agne mā naḥ devatātā mṛdhaḥ kar 74te sīṣapanta joṣam ā yajatrāḥ 74ṛtasya dhārāḥ sudughāḥ duhānāḥ 74jyeṣTham vaḥ adya mahaḥ ā vasūnām 74ā gantana samanasaḥ yati stha 74evā naḥ agne vikṣu ā daśasya 74tvayā vayam sahasāvan āskrāḥ 74rāyā yujā sadhamādaḥ ariṣTāḥ 74yūyam pāta svastibhiḥ sadā naḥ 74dadhikrām vaḥ prathamam aśvinā uṣasam 74agnim samiddham bhagam ūtaye huve 74indram viṣṇum pūṣaṇam brahmaṇaḥ patim 74ādityān dyāvāpṛthivī apaḥ svar 74dadhikrām u namasā bodhayantaḥ 74udīrāṇāḥ yajñam upaprayantaḥ 74iLām devīm barhiṣi sādayantaḥ 74aśvinā viprā suhavā huvema 74dadhikrāvāṇam bubudhānaḥ agnim 74upa bruve uṣasam sūryam gām 74bradhnam māWścatoḥ varuṇasya babhrum 74te viśvā asmat duritā yāvayantu 74dadhikrāvā prathamaḥ vājī arvā 74agre rathānām bhavati prajānan 74saṁvidānaḥ uṣasā sūryeṇa 74ādityebhiḥ vasubhiḥ aṅgirobhiḥ 74ā naḥ dadhikrāḥ pathyām anaktu 74ṛtasya panthām anvetavai u 74śṛṇotu naḥ daivyam śardhaḥ agniḥ 74śṛṇvantu viśve mahiṣāḥ amūrāḥ 74ā devaḥ yātu savitā suratnaḥ 74antarikṣaprāḥ vahamānaḥ aśvaiḥ 74haste dadhānaḥ naryā purūṇi 74niveśayan ca prasuvan ca bhūma 74ut asya bāhū śithirā bṛhantā 74hiraṇyayā divaḥ antān anaṣTām 74nūnam saḥ asya mahimā paniṣTa 74sūraḥ cit asmai anu dāt apasyām 74sa ghā naḥ devaḥ savitā sahāvā 74ā sāviṣat vasupatiḥ vasūni 74viśrayamāṇaḥ amatim urūcīm 74martabhojanam adha rāsate naḥ 74imāḥ giraḥ savitāram sujihvam 74pūrṇagabhastim īLate supāṇim 74citram vayaḥ bṛhat asme dadhātu 74yūyam pāta svastibhiḥ sadā naḥ 74imāḥ rudrāya sthiradhanvane giraḥ 74kṣipreṣave devāya svadhāvne 74aṣāLhāya sahamānāya vedhase 74tigmāyudhāya bharatā śṛṇotu naḥ 74sa hi kṣayeṇa kṣamyasya janmanaḥ 74sāmrājyena divyasya cetati 74avan avantīḥ upa naḥ duraḥ cara 74anamīvaḥ rudra jāsu naḥ bhava 74yā te didyut avasṛṣTā divaḥ pari 74kṣmayā carati pari sā vṛṇaktu naḥ 74sahasram te svapivāta bheṣajā 74mā naḥ tokeṣu tanayeṣu rīriṣaḥ 74mā naḥ vadhīḥ rudra mā parā dāḥ 74mā te bhūma prasitau hīLitasya 74ā naḥ bhaja barhiṣi jīvaśaṁse 74yūyam pāta svastibhiḥ sadā naḥ 74āpaḥ yam vaḥ prathamam devayantaḥ 74indrapānam ūrmim akṛṇvata iLaḥ 74tam vaḥ vayam śucim aripram adya 74ghṛtapruṣam madhumantam vanema 74tam ūrmim āpaḥ madhumattamam vaḥ 74apām napāt avatu āśuhemā 74yasmin indraḥ vasubhiḥ mādayāte 74tam aśyāma devayantaḥ vaḥ adya 74śatapavitrāḥ svadhayā madantīḥ 74devīḥ devānām api yanti pāthaḥ 74tāḥ indrasya na minanti vratāni 74sindhubhyaḥ havyam ghṛtavat juhota 74yāḥ sūryaḥ raśmibhiḥ ātatāna 74yābhyaḥ indraḥ aradat gātum ūrmim 74te sindhavaḥ varivaḥ dhātanā naḥ 74yūyam pāta svastibhiḥ sadā naḥ 74ṛbhukṣaṇaḥ vājāḥ mādayadhvam 74asme naraḥ maghavānaḥ sutasya 74ā vaḥ arvācaḥ kratavaḥ na yātām 74vibhvā u ratham naryam vartayantu 74ṛbhuḥ ṛbhubhiḥ abhi vaḥ syāma 74vibhvā u vibhubhiḥ śavasā śavāṁsi 74vājaḥ asmān avatu vājasātau 74indreṇa yujā taruṣema vṛtram 74te cit hi pūrvīḥ abhi santi śāsā 74viśvān aryaḥ uparatāti vanvan 74indraḥ vibhvān ṛbhukṣāḥ vājaḥ aryaḥ 74śatroḥ mithatyā kṛṇavan vi nṛmṇam 74nū devāsaḥ varivaḥ kartanā naḥ 74bhūta naḥ viśve avase sajoṣāḥ 74sam asme iṣam vasavaḥ dadīran 74yūyam pāta svastibhiḥ sadā naḥ 74samudrajyeṣThāḥ salilasya madhyāt 74punānāḥ yanti aniviśamānāḥ 74indraḥ yāḥ vajrī vṛṣabhaḥ rarāda 74tāḥ āpaḥ devīḥ iha mām avantu 74yāḥ āpaḥ divyāḥ uta vā sravanti 74khanitrimāḥ uta vā yāḥ svayaṁjāḥ 74samudrārthāḥ yāḥ śucayaḥ pāvakāḥ 74tāḥ āpaḥ devīḥ iha mām avantu 74yāsām rājā varuṇaḥ yāti madhye 74satyānṛte avapaśyan janānām 74madhuścutaḥ śucayaḥ yāḥ pāvakāḥ 74tāḥ āpaḥ devīḥ iha mām avantu 74yāsu rājā varuṇaḥ yāsu somaḥ 74viśve devāḥ yāsu ūrjam madanti 74vaiśvānaraḥ yāsu agniḥ praviṣTaḥ 74tāḥ āpaḥ devīḥ iha mām avantu 75ā mām mitrāvaruṇā iha rakṣatam 75kulāyayat viśvayat mā naḥ ā gan 75ajakāvam durdṛśīkam tiraḥ dadhe 75mā mām padyena rapasā vidat tsaruḥ 75yat vijāman paruṣi vandanam bhuvat 75aṣThīvantau pari kulphau ca dehat 75agniḥ tat śocan apa bādhatām itaḥ 75mā mām padyena rapasā vidat tsaruḥ 75yat śalmalau bhavati yat nadīṣu 75yat oṣadhībhyaḥ pari jāyate viṣam 75viśve devāḥ niḥ itaḥ tat suvantu 75mā mām padyena rapasā vidat tsaruḥ 75yāḥ pravataḥ nivataḥ udvataḥ 75udanvatīḥ anudakāḥ ca yāḥ 75tāḥ asmabhyam payasā pinvamānāḥ 75śivāḥ devīḥ aśipadāḥ bhavantu 75sarvāḥ nadyaḥ aśimidāḥ bhavantu 75ādityānām avasā nūtanena 75sakṣīmahi śarmaṇā śaṁtamena 75anāgāstve adititve turāsaḥ 75imam yajñam dadhatu śroṣamāṇāḥ 75ādityāsaḥ aditiḥ mādayantām 75mitraḥ aryamā varuṇaḥ rajiṣThāḥ 75asmākam santu bhuvanasya gopāḥ 75pibantu somam avase naḥ adya 75ādityāḥ viśve marutaḥ ca viśve 75devāḥ ca viśve ṛbhavaḥ ca viśve 75indraḥ agniḥ aśvinā tuṣTuvānāḥ 75yūyam pāta svastibhiḥ sadā naḥ 75ādityāsaḥ aditayaḥ syāma 75pūḥ devatrā vasavaḥ martyatrā 75sanema mitrāvaruṇā sanantaḥ 75bhavema dyāvāpṛthivī bhavantaḥ 75mitraḥ tat naḥ varuṇaḥ māmahanta 75śarma tokāya tanayāya gopāḥ 75mā vaḥ bhujema anyajātam enaḥ 75mā tat karma vasavaḥ yat cayadhve 75turaṇyavaḥ aṅgirasaḥ nakṣanta 75ratnam devasya savituḥ iyānāḥ 75pitā ca tat naḥ mahān yajatraḥ 75viśve devāḥ samanasaḥ juṣanta 75pra dyāvā yajñaiḥ pṛthivī namobhiḥ 75sabādhaḥ īLe bṛhatī yajatre 75te cit hi pūrve kavayaḥ gṛṇantaḥ 75puraḥ mahī dadhire devaputre 75pra pūrvaje pitarā navyasībhiḥ 75gīrbhiḥ kṛṇudhvam sadane ṛtasya 75ā naḥ dyāvāpṛthivī daivyena 75janena yātam mahi vām varūtham 75uta u hi vām ratnadheyāni santi 75purūṇi dyāvāpṛthivī sudāse 75asme dhattam yat asat askṛdhoyu 75yūyam pāta svastibhiḥ sadā naḥ 75vāstoḥ pate prati jānīhi asmān 75svāveśaḥ anamīvaḥ bhavā naḥ 75yat tvā īmahe prati tat naḥ juṣasva 75śam naḥ bhava dvipade śam catuṣpade 75vāstoḥ pate prataraṇaḥ naḥ edhi 75gayasphānaḥ gobhiḥ aśvebhiḥ indo 75ajarāsaḥ te sakhye syāma 75pitā iva putrān prati naḥ juṣasva 75vāstoḥ pate śagmayā saṁsadā te 75sakṣīmahi raṇvayā gātumatyā 75pāhi kṣeme uta yoge varam naḥ 75yūyam pāta svastibhiḥ sadā naḥ 75amīvahā vāstoḥ pate 75viśvā rūpāṇi āviśan 75sakhā suśevaḥ edhi naḥ 75yat arjuna sārameya 75dataḥ piśaṅga yacchase 75vi iva bhrājante ṛṣTayaḥ 75upa srakveṣu bapsataḥ 75ni su svapa 75stenam rāya sārameya 75taskaram vā punaḥsara 75stotṛṛn indrasya rāyasi 75kim asmān ducchunāyase 75ni su svapa 75tvam sūkarasya dardṛhi 75tava dardartu sūkaraḥ 75stotṛṛn indrasya rāyasi 75kim asmān ducchunāyase 75ni su svapa 75sastu mātā sastu pitā 75sastu śvā sastu viśpatiḥ 75sasantu sarve jñātayaḥ 75sastu ayam abhitaḥ janaḥ 75yaḥ āste yaḥ ca carati 75yaḥ ca paśyati naḥ janaḥ 75teṣām sam hanmaḥ akṣāṇi 75yathā idam harmyam tathā 75sahasraśṛṅgaḥ vṛṣabhaḥ 75yaḥ samudrāt udācarat 75tenā sahasyenā vayam 75ni janān svāpayāmasi 75proṣTheśayāḥ vahyeśayāḥ 75nārīḥ yāḥ talpaśīvarīḥ 75striyaḥ yāḥ puṇyagandhāḥ 75tāḥ sarvāḥ svāpayāmasi 75ke īm vyaktāḥ naraḥ sanīLāḥ 75rudrasya maryāḥ adhā svaśvāḥ 75nakiḥ hi eṣām janūṁṣi veda 75te aṅga vidre mithaḥ janitram 75abhi svapūbhiḥ mithaḥ vapanta 75vātasvanasaḥ śyenāḥ aspṛdhran 75etāni dhīraḥ niṇyā ciketa 75pṛśniḥ yat ūdhaḥ mahī jabhāra 75sā viT suvīrā marudbhiḥ astu 75sanāt sahantī puṣyantī nṛmṇam 75yāmam yeṣThāḥ śubhā śobhiṣThāḥ 75śriyā sammiślāḥ ojobhiḥ ugrāḥ 75ugram vaḥ ojaḥ sthirā śavāṁsi 75adhā marudbhiḥ gaṇaḥ tuviṣmān 75śubhraḥ vaḥ śuṣmaḥ krudhmī manāṁsi 75dhuniḥ muniḥ iva śardhasya dhṛṣṇoḥ 75sanemi asmat yuyota didyum 75mā vaḥ durmatiḥ iha praṇak naḥ 75priyā vaḥ nāma huve turāṇām 75ā yat tṛpat marutaḥ vāvaśānāḥ 75svāyudhāsaḥ iṣmiṇaḥ suniṣkāḥ 75uta svayam tanvaḥ śumbhamānāḥ 75śucī vaḥ havyā marutaḥ śucīnām 75śucim hinomi adhvaram śucibhyaḥ 75ṛtena satyam ṛtasāpaḥ āyan 75śucijanmānaḥ śucayaḥ pāvakāḥ 75aṁseṣu ā marutaḥ khādayaḥ vaḥ 75vakṣassu rukmāḥ upaśiśriyāṇāḥ 75vi vidyutaḥ na vṛṣTibhiḥ rucānāḥ 75anu svadhām āyudhaiḥ yacchamānāḥ 75pra budhnyā vaḥ īrate mahāṁsi 75pra nāmāni prayajyavaḥ tiradhvam 75sahasriyam damyam bhāgam etam 75gṛhamedhīyam marutaḥ juṣadhvam 75yadi stutasya marutaḥ adhītha 75itthā viprasya vājinaḥ havīman 75makṣū rāyaḥ suvīryasya dāta 75nū cit yam anyaḥ ādabhat arāvā 75atyāsaḥ na ye marutaḥ svañcaḥ 75yakṣadṛśaḥ na śubhayanta maryāḥ 75te harmyeṣThāḥ śiśavaḥ na śubhrāḥ 75vatsāsaḥ na prakrīLinaḥ payodhāḥ 75daśasyantaḥ naḥ marutaḥ mṛLantu 75varivasyantaḥ rodasī sumeke 75āre gohā nṛhā vadhaḥ vaḥ astu 75sumnebhiḥ asme vasavaḥ namadhvam 75ā vaḥ hotā johavīti sattaḥ 75satrācīm rātim marutaḥ gṛṇānaḥ 75yaḥ īvataḥ vṛṣaṇaḥ asti gopāḥ 75saḥ advayāvī havate vaḥ ukthaiḥ 75ime turam marutaḥ rāmayanti 75ime sahaḥ sahasaḥ ā namanti 75ime śaṁsam vanuṣyataḥ ni pānti 75guru dveṣaḥ araruṣe dadhanti 75ime radhram cit marutaḥ junanti 75bhṛmim cit yathā vasavaḥ juṣanta 75apa bādhadhvam vṛṣaṇaḥ tamāṁsi 75dhatta viśvam tanayam tokam asme 75mā vaḥ dātrāt marutaḥ niḥ arāma 75mā paścāt daghma rathyaḥ vibhāge 75ā naḥ spārhe bhajatanā vasavye 75yat īm sujātam vṛṣaṇaḥ vaḥ asti 75sam yat hananta manyubhiḥ janāsaḥ 75śūrāḥ yahvīṣu oṣadhīṣu vikṣu 75adha smā naḥ marutaḥ rudriyāsaḥ 75trātāraḥ bhūta pṛtanāsu aryaḥ 75bhūri cakra marutaḥ pitryāṇi 75ukthāni yā vaḥ śasyante purā cit 75marudbhiḥ ugraḥ pṛtanāsu sāLhā 75marudbhiḥ it sanitā vājam arvā 75asme vīraḥ marutaḥ śuṣmī astu 75janānām yaḥ asuraḥ vidhartā 75apaḥ yena sukṣitaye tarema 75adha svam okaḥ abhi vaḥ syāma 75tat naḥ indraḥ varuṇaḥ mitraḥ agniḥ 75āpaḥ oṣadhīḥ vaninaḥ juṣanta 75śarman syāma marutām upasthe 75yūyam pāta svastibhiḥ sadā naḥ 75madhvaḥ vaḥ nāma mārutam yajatrāḥ 75pra yajñeṣu śavasā madanti 75ye rejayanti rodasī cit urvī 75pinvanti utsam yat ayāsuḥ ugrāḥ 75nicetāraḥ hi marutaḥ gṛṇantam 75praṇetāraḥ yajamānasya manma 75asmākam adya vidatheṣu barhiḥ 75ā vītaye sadata pipriyāṇāḥ 75na etāvat anye marutaḥ yathā ime 75bhrājante rukmaiḥ āyudhaiḥ tanūbhiḥ 75ā rodasī viśvapiśaḥ piśānāḥ 75samānam añji añjate śubhe kam 75ṛdhak sā vaḥ marutaḥ didyut astu 75yat vaḥ āgaḥ puruṣatā karāma 75mā vaḥ tasyām api bhūmā yajatrāḥ 75asme vaḥ astu sumatiḥ caniṣThā 75kṛte cit atra marutaḥ raṇanta 75anavadyāsaḥ śucayaḥ pāvakāḥ 75pra naḥ avata sumatibhiḥ yajatrāḥ 75pra vājebhiḥ tirata puṣyase naḥ 75uta stutāsaḥ marutaḥ vyantu 75viśvebhiḥ nāmabhiḥ naraḥ havīṁṣi 75dadāta naḥ amṛtasya prajāyai 75jigṛta rāyaḥ sūnṛtā maghāni 75ā stutāsaḥ marutaḥ viśve ūtī 75acchā sūrīn sarvatātā jigāta 75ye naḥ tmanā śatinaḥ vardhayanti 75yūyam pāta svastibhiḥ sadā naḥ 75pra sākamukṣe arcatā gaṇāya 75yaḥ daivyasya dhāmnaḥ tuviṣmān 75uta kṣodanti rodasī mahitvā 75nakṣante nākam nirṛteḥ avaṁśāt 75janūḥ cit vaḥ marutaḥ tveṣyeṇa 75bhīmāsaḥ tuvimanyavaḥ ayāsaḥ 75pra ye mahobhiḥ ojasā uta santi 75viśvaḥ vaḥ yāman bhayate svardṛk 75bṛhat vayaḥ maghavadbhyaḥ dadhāta 75jujoṣan it marutaḥ suṣTutim naḥ 75gataḥ na adhvā vi tirāti jantum 75pra naḥ spārhābhiḥ ūtibhiḥ tireta 75yuṣmotaḥ vipraḥ marutaḥ śatasvī 75yuṣmotaḥ arvā sahuriḥ sahasrī 75yuṣmotaḥ samrāT uta hanti vṛtram 75pra tat vaḥ astu dhūtayaḥ deṣṇam 75tān ā rudrasya mīLhuṣaḥ vivāse 75kuvit naṁsante marutaḥ punar naḥ 75yat sasvartā jihīLire yat āviḥ 75ava tat enaḥ īmahe turāṇām 75pra sā avāci suṣTutiḥ maghonām 75idam sūktam marutaḥ juṣanta 75ārāt cit dveṣaḥ vṛṣaṇaḥ yuyota 75yūyam pāta svastibhiḥ sadā naḥ 75yam trāyadhve idamidam 75devāsaḥ yam ca nayatha 75tasmai agne varuṇa mitra aryaman 75marutaḥ śarma yacchata 75yuṣmākam devāḥ avasā ahani priye 75ījānaḥ tarati dviṣaḥ 75pra sa kṣayam tirate vi mahīḥ iṣaḥ 75yaḥ vaḥ varāya dāśati 75nahi vaḥ caramam cana 75vasiṣThaḥ parimaṁsate 75asmākam adya marutaḥ sute sacā 75viśve pibata kāminaḥ 75nahi vaḥ ūtiḥ pṛtanāsu mardhati 75yasmai arādhvam naraḥ 75abhi vaḥ ā avart sumatiḥ navīyasī 75tūyam yāta pipīṣavaḥ 75ā ū su ghṛṣvirādhasaḥ 75yātana andhāṁsi pītaye 75imā vaḥ havyā marutaḥ rare hi kam 75mā u su anyatra gantana 75ā ca naḥ barhiḥ sadata vita ca naḥ 75spārhāṇi dātave vasu 75asredhantaḥ marutaḥ somye madhau 75svāhā iha mādayādhvai 75sasvar cit hi tanvaḥ śumbhamānāḥ 75ā haṁsāsaḥ nīlapṛṣThāḥ apaptan 75viśvam śardhaḥ abhitaḥ mā ni seda 75naraḥ na raṇvāḥ savane madantaḥ 75yaḥ naḥ marutaḥ abhi durhṛṇāyuḥ 75tiraḥ cittāni vasavaḥ jighāṁsati 75druhaḥ pāśān prati sa mucīṣTa 75tapiṣThena hanmanā hantanā tam 75sāṁtapanāḥ idam haviḥ 75marutaḥ tat jujuṣTana 75yuṣmāka ūtī riśādasaḥ 75gṛhamedhāsaḥ ā gata 75marutaḥ mā apa bhūtana 75yuṣmāka ūtī sudānavaḥ 75iheha vaḥ svatavasaḥ 75kavayaḥ sūryatvacaḥ 75yajñam marutaḥ ā vṛṇe 75tryambakam yajāmahe 75sugandhim puṣTivardhanam 75urvārukam iva bandhanāt 75mṛtyoḥ mukṣīya mā amṛtāt 76yat adya sūrya bravaḥ anāgāḥ 76udyan mitrāya varuṇāya satyam 76vayam devatrā adite syāma 76tava priyāsaḥ aryaman gṛṇantaḥ 76eṣa sya mitrāvaruṇā nṛcakṣāḥ 76ubhe ut eti sūryaḥ abhi jman 76viśvasya sthātuḥ jagataḥ ca gopāḥ 76ṛju marteṣu vṛjinā ca paśyan 76ayukta sapta haritaḥ sadhasthāt 76yāḥ īm vahanti sūryam ghṛtācīḥ 76dhāmāni mitrāvaruṇā yuvākuḥ 76sam yaḥ yūthā iva janimāni caṣTe 76ut vām pṛkṣāsaḥ madhumantaḥ asthuḥ 76ā sūryaḥ aruhat śukram arṇaḥ 76yasmai ādityāḥ adhvanaḥ radanti 76mitraḥ aryamā varuṇaḥ sajoṣāḥ 76ime cetāraḥ anṛtasya bhūreḥ 76mitraḥ aryamā varuṇaḥ hi santi 76ime ṛtasya vāvṛdhuḥ duroṇe 76śagmāsaḥ putrāḥ aditeḥ adabdhāḥ 76ime mitraḥ varuṇaḥ dūLabhāsaḥ 76acetasam cit citayanti dakṣaiḥ 76api kratum sucetasam vatantaḥ 76tiraḥ cit aṁhaḥ supathā nayanti 76ime divaḥ animiṣā pṛthivyāḥ 76cikitvāṁsaḥ acetasam nayanti 76pravrāje cit nadyaḥ gādham asti 76pāram naḥ asya viṣpitasya parṣan 76yat gopāvat aditiḥ śarma bhadram 76mitraḥ yacchanti varuṇaḥ sudāse 76tasmin ā tokam tanayam dadhānāḥ 76mā karma devaheLanam turāsaḥ 76ava vedim hotrābhiḥ yajeta 76ripaḥ kāḥ cit varuṇadhrutaḥ saḥ 76pari dveṣobhiḥ aryamā vṛṇaktu 76urum sudāse vṛṣaṇau ulokam 76sasvar cit hi samṛtiḥ tveṣī eṣām 76apīcyena sahasā sahante 76yuṣmat bhiyā vṛṣaṇaḥ rejamānāḥ 76dakṣasya cit mahinā mṛLatā naḥ 76yaḥ brahmaṇe sumatim āyajāte 76vājasya sātau paramasya rāyaḥ 76sīkṣanta manyum maghavānaḥ aryaḥ 76uru kṣayāya cakrire sudhātu 76iyam devā purohitiḥ yuvabhyām 76yajñeṣu mitrāvaruṇau akāri 76viśvāni durgā pipṛtam tiraḥ naḥ 76yūyam pāta svastibhiḥ sadā naḥ 76ut vām cakṣuḥ varuṇā supratīkam 76devayoḥ eti sūryaḥ tatanvān 76abhi yaḥ viśvā bhuvanāni caṣTe 76sa manyum martyeṣu ā ciketa 76pra vām sa mitrāvaruṇau ṛtāvā 76vipraḥ manmāni dīrghaśrut iyarti 76yasya brahmāṇi sukratū avāthaḥ 76ā yat kratvā na śaradaḥ pṛṇaithe 76pra uroḥ mitrāvaruṇā pṛthivyāḥ 76pra divaḥ ṛṣvāt bṛhataḥ sudānū 76spaśaḥ dadhāthe oṣadhīṣu vikṣu 76ṛdhak yataḥ animiṣam rakṣamāṇā 76śaṁsā mitrasya varuṇasya dhāma 76śuṣmaḥ rodasī badbadhe mahitvā 76ayan māsāḥ ayajvanām avīrāḥ 76pra yajñamanmā vṛjanam tirāte 76amūrā viśvāḥ vṛṣaṇau imāḥ vām 76na yāsu citram dadṛśe na yakṣam 76druhaḥ sacante anṛtā janānām 76na vām niṇyāni acite abhūvan 76sam u vām yajñam mahayam namobhiḥ 76huve vām mitrāvaruṇā sabādhaḥ 76pra vām manmāni ṛcase navāni 76kṛtāni brahma jujuṣan imāni 76iyam devā purohitiḥ yuvabhyām 76yajñeṣu mitrāvaruṇau akāri 76viśvāni durgā pipṛtam tiraḥ naḥ 76yūyam pāta svastibhiḥ sadā naḥ 76ut sūryaḥ bṛhat arcīṁṣi aśret 76puru viśvā janima mānuṣāṇām 76samaḥ divā dadṛśe rocamānaḥ 76kratvā kṛtaḥ sukṛtaḥ kartṛbhiḥ bhūt 76sa sūrya prati puraḥ naḥ ut gāḥ 76ebhiḥ stomebhiḥ etaśebhiḥ evaiḥ 76pra naḥ mitrāya varuṇāya vocaḥ 76anāgasaḥ aryamṇe agnaye ca 76vi naḥ sahasram śurudhaḥ radantu 76ṛtāvānaḥ varuṇaḥ mitraḥ agniḥ 76yacchantu candrāḥ upamam naḥ arkam 76ā naḥ kāmam pūpurantu stavānāḥ 76dyāvābhūmī adite trāsīthām naḥ 76ye vām jajñuḥ sujanimānaḥ ṛṣve 76mā heLe bhūma varuṇasya vāyoḥ 76mā mitrasya priyatamasya nṛṇām 76pra bāhavā sisṛtam jīvase naḥ 76ā naḥ gavyūtim ukṣatam ghṛtena 76ā naḥ jane śravayatam yuvānā 76śrutam me mitrāvaruṇā havā imā 76nū mitraḥ varuṇaḥ aryamā naḥ 76tmane tokāya varivaḥ dadhantu 76sugā naḥ viśvā supathāni santu 76yūyam pāta svastibhiḥ sadā naḥ 76ut u eti subhagaḥ viśvacakṣāḥ 76sādhāraṇaḥ sūryaḥ mānuṣāṇām 76cakṣuḥ mitrasya varuṇasya devaḥ 76carma iva yaḥ samavivyak tamāṁsi 76ut u eti prasavītā janānām 76mahān ketuḥ arṇavaḥ sūryasya 76samānam cakram paryāvivṛtsan 76yat etaśaḥ vahati dhūrṣu yuktaḥ 76vibhrājamānaḥ uṣasām upasthāt 76rebhaiḥ ut eti anumadyamānaḥ 76eṣa me devaḥ savitā cacchanda 76yaḥ samānam na pramināti dhāma 76divaḥ rukmaḥ urucakṣāḥ ut eti 76dūrearthaḥ taraṇiḥ bhrājamānaḥ 76nūnam janāḥ sūryeṇa prasūtāḥ 76ayan arthāni kṛṇavan apāṁsi 76yatrā cakruḥ amṛtāḥ gātum asmai 76śyenaḥ na dīyan anu eti pāthaḥ 76prati vām sūre udite vidhema 76namobhiḥ mitrāvaruṇā uta havyaiḥ 76nū mitraḥ varuṇaḥ aryamā naḥ 76tmane tokāya varivaḥ dadhantu 76sugā naḥ viśvā supathāni santu 76yūyam pāta svastibhiḥ sadā naḥ 76divi kṣayantā rajasaḥ pṛthivyām 76pra vām ghṛtasya nirṇijaḥ dadīran 76havyam naḥ mitraḥ aryamā sujātaḥ 76rājā sukṣatraḥ varuṇaḥ juṣanta 76ā rājānā mahaḥ ṛtasya gopā 76sindhupatī kṣatriyā yātam arvāk 76iLām naḥ mitrāvaruṇā uta vṛṣTim 76ava divaḥ invatam jīradānū 76mitraḥ tat naḥ varuṇaḥ devaḥ aryaḥ 76pra sādhiṣThebhiḥ pathibhiḥ nayantu 76bravat yathā naḥ āt ariḥ sudāse 76iṣā madema saha devagopāḥ 76yaḥ vām gartam manasā takṣat etam 76ūrdhvām dhītim kṛṇavat dhārayat ca 76ukṣethām mitrāvaruṇā ghṛtena 76tā rājānā sukṣitīḥ tarpayethām 76eṣa stomaḥ varuṇa mitra tubhyam 76somaḥ śukraḥ na vāyave ayāmi 76aviṣTam dhiyaḥ jigṛtam puraṁdhīḥ 76yūyam pāta svastibhiḥ sadā naḥ 76prati vām sūre udite sūktaiḥ 76mitram huve varuṇam pūtadakṣam 76yayoḥ asuryam akṣitam jyeṣTham 76viśvasya yāman ācitā jigatnu 76tā hi devānām asurā tau aryā 76tā naḥ kṣitīḥ karatam ūrjayantīḥ 76aśyāma mitrāvaruṇā vayam vām 76dyāvā ca yatra pīpayan ahā ca 76tā bhūripāśau anṛtasya setū 76duratyetū ripave martyāya 76ṛtasya mitrāvaruṇā pathā vām 76apaḥ na nāvā duritā tarema 76ā naḥ mitrāvaruṇā havyajuṣTim 76ghṛtaiḥ gavyūtim ukṣatam iLābhiḥ 76prati vām atra varam ā janāya 76pṛṇītam udnaḥ divyasya cāroḥ 76eṣa stomaḥ varuṇa mitra tubhyam 76somaḥ śukraḥ na vāyave ayāmi 76aviṣTam dhiyaḥ jigṛtam puraṁdhīḥ 76yūyam pāta svastibhiḥ sadā naḥ 76pra mitrayoḥ varuṇayoḥ 76stomaḥ naḥ etu śūṣyaḥ 76namasvān tuvijātayoḥ 76yā dhārayanta devāḥ 76sudakṣā dakṣapitarā 76asuryāya pramahasā 76tā naḥ stipā tanūpā 76varuṇa jaritṛṛṇām 76mitra sādhayatam dhiyaḥ 76yat adya sūre udite 76anāgāḥ mitraḥ aryamā 76suvāti savitā bhagaḥ 76suprāvīḥ astu sa kṣayaḥ 76pra nu yāman sudānavaḥ 76ye naḥ aṁhaḥ atipiprati 76uta svarājaḥ aditiḥ 76adabdhasya vratasya ye 76mahaḥ rājānaḥ īśate 76prati vām sūre udite 76mitram gṛṇīṣe varuṇam 76aryamaṇam riśādasam 76rāyā hiraṇyayā matiḥ 76iyam avṛkāya śavase 76iyam viprā medhasātaye 76te syāma deva varuṇa 76te mitra sūribhiḥ saha 76iṣam svar ca dhīmahi 76bahavaḥ sūracakṣasaḥ 76agnijihvāḥ ṛtāvṛdhaḥ 76trīṇi ye yemuḥ vidathāni dhītibhiḥ 76viśvāni paribhūtibhiḥ 76vi ye dadhuḥ śaradam māsam āt ahar 76yajñam aktum ca āt ṛcam 76anāpyam varuṇaḥ mitraḥ aryamā 76kṣatram rājānaḥ āśata 76tat vaḥ adya manāmahe 76sūktaiḥ sūre udite 76yat ohate varuṇaḥ mitraḥ aryamā 76yūyam ṛtasya rathyaḥ 76ṛtāvānaḥ ṛtajātāḥ ṛtāvṛdhaḥ 76ghorāsaḥ anṛtadviṣaḥ 76teṣām vaḥ sumne succhardiṣTame naraḥ 76syāma ye ca sūrayaḥ 76ut u tyat darśatam vapuḥ 76divaḥ eti pratihvare 76yat īm āśuḥ vahati devaḥ etaśaḥ 76viśvasmai cakṣase aram 76śīrṣṇaḥśīrṣṇaḥ jagataḥ tasthuṣaḥ patim 76samayā viśvam ā rajaḥ 76sapta svasāraḥ suvitāya sūryam 76vahanti haritaḥ rathe 76tat cakṣuḥ devahitam śukram uccarat 76paśyema śaradaḥ śatam 76jīvema śaradaḥ śatam 76kāvyebhiḥ adābhyā 76ā yātam varuṇa dyumat 76mitraḥ ca somapītaye 76divaḥ dhāmabhiḥ varuṇa 76mitraḥ ca ā yātam adruhā 76pibatam somam ātujī 76ā yātam mitrāvaruṇā 76juṣāṇau āhutim narā 76pātam somam ṛtāvṛdhā 76prati vām ratham nṛpatī jaradhyai 76haviṣmatā manasā yajñiyena 76yaḥ vām dūtaḥ na dhiṣṇyau ajīgar 76acchā sūnuḥ na pitarā vivakmi 76aśoci agniḥ samidhānaḥ asme 76upa u adṛśran tamasaḥ cit antāḥ 76aceti ketuḥ uṣasaḥ purastāt 76śriye divaḥ duhituḥ jāyamānaḥ 76abhi vām nūnam aśvinā suhotā 76stomaiḥ siṣakti nāsatyā vivakvān 76pūrvībhiḥ yātam pathyābhiḥ arvāk 76svarvidā vasumatā rathena 76avoḥ vām nūnam aśvinā yuvākuḥ 76huve yat vām sute mādhvī vasūyuḥ 76ā vām vahantu sthavirāsaḥ aśvāḥ 76pibāthaḥ asme suṣutā madhūni 76prācīm u devā aśvinā dhiyam me 76amṛdhrām sātaye kṛtam vasūyum 76viśvāḥ aviṣTam vāje ā puraṁdhīḥ 76tā naḥ śaktam śacīpatī śacībhiḥ 76aviṣTam dhīṣu aśvinā naḥ āsu 76prajāvat retaḥ ahrayam naḥ astu 76ā vām toke tanaye tūtujānāḥ 76suratnāsaḥ devavītim gamema 76eṣa sya vām pūrvagatvā iva sakhye 76nidhiḥ hitaḥ mādhvī rātaḥ asme 76aheLatā manasā ā yātam arvāk 76aśnantā havyam mānuṣīṣu vikṣu 76ekasmin yoge bhuraṇā samāne 76pari vām sapta sravataḥ rathaḥ gāt 76na vāyanti subhvaḥ devayuktāḥ 76ye vām dhūrṣu taraṇayaḥ vahanti 76asaścatā maghavadbhyaḥ hi bhūtam 76ye rāyā maghadeyam junanti 76pra ye bandhum sūnṛtābhiḥ tirante 76gavyā pṛñcantaḥ aśvyā maghāni 76nū me havam ā śṛṇutam yuvānā 76yāsiṣTam vartiḥ aśvinau irāvat 76dhattam ratnāni jaratam ca sūrīn 76yūyam pāta svastibhiḥ sadā naḥ 76ā śubhrā yātam aśvinā svaśvā 76giraḥ dasrā jujuṣāṇā yuvākoḥ 76havyāni ca pratibhṛtā vītam naḥ 76pra vām andhāṁsi madyāni asthuḥ 76aram gantam haviṣaḥ vītaye me 76tiraḥ aryaḥ havanāni śrutam naḥ 76pra vām rathaḥ manojavāḥ iyarti 76tiraḥ rajāṁsi aśvinā śatotiḥ 76asmabhyam sūryāvasū iyānaḥ 76ayam ha yat vām devayāḥ u adriḥ 76ūrdhvaḥ vivakti somasut yuvabhyām 76ā valgū vipraḥ vavṛtīta havyaiḥ 76citram ha yat vām bhojanam nu asti 76ni atraye mahiṣvantam yuyotam 76yaḥ vām omānam dadhate priyaḥ san 76uta tyat vām jurate aśvinā bhūt 76cyavānāya pratītyam havirde 76adhi yat varpaḥ itaūti dhatthaḥ 76uta tyam bhujyum aśvinā sakhāyaḥ 76madhye jahuḥ durevāsaḥ samudre 76niḥ īm parṣat arāvā yaḥ yuvākuḥ 76vṛkāya cit jasamānāya śaktam 76uta śrutam śayave hūyamānā 76yau aghnyām apinvatam apaḥ na 76staryam cit śaktī aśvinā śacībhiḥ 76eṣa sya kāruḥ jarate sūktaiḥ 76agre budhānaḥ uṣasām sumanmā 76iṣā tam vardhat aghnyā payobhiḥ 76yūyam pāta svastibhiḥ sadā naḥ 76ā vām rathaḥ rodasī badbadhānaḥ 76hiraṇyayaḥ vṛṣabhiḥ yātu aśvaiḥ 76ghṛtavartaniḥ pavibhiḥ rucānaḥ 76iṣām voLhā nṛpatiḥ vājinīvān 76sa paprathānaḥ abhi pañca bhūmā 76trivandhuraḥ manasā ā yātu yuktaḥ 76viśaḥ yena gacchathaḥ devayantīḥ 76kutrā cit yāmam aśvinā dadhānā 76svaśvā yaśasā ā yātam arvāk 76dasrā nidhim madhumantam pibāthaḥ 76vi vām rathaḥ vadhvā yādamānaḥ 76antān divaḥ bādhate vartanibhyām 76yuvoḥ śriyam pari yoṣā avṛṇīta 76sūraḥ duhitā paritakmyāyām 76yat devayantam avathaḥ śacībhiḥ 76pari ghraṁsam omanā vām vayaḥ gāt 76yaḥ ha sya vām rathirā vasto usrāḥ 76rathaḥ yujānaḥ pariyāti vartiḥ 76tena naḥ śam yoḥ uṣasaḥ vyuṣTau 76ni aśvinā vahatam yajñe asmin 76narā gaurā iva vidyutam tṛṣāṇā 76asmākam adya savanā upa yātam 76purutrā hi vām matibhiḥ havante 76mā vām anye ni yaman devayantaḥ 76yuvam bhujyum avaviddham samudre 76ut ūhathuḥ arṇasaḥ asridhānaiḥ 76patatribhiḥ aśramaiḥ avyathibhiḥ 76daṁsanābhiḥ aśvinā pārayantā 76nū me havam ā śṛṇutam yuvānā 76yāsiṣTam vartiḥ aśvinau irāvat 76dhattam ratnāni jaratam ca sūrīn 76yūyam pāta svastibhiḥ sadā naḥ 77ā viśvavārā aśvinā gatam naḥ 77pra tat sthānam avāci vām pṛthivyām 77aśvaḥ na vājī śunapṛṣThaḥ asthāt 77ā yat sedathuḥ dhruvase na yonim 77siṣakti sā vām sumatiḥ caniṣThā 77atāpi gharmaḥ manuṣaḥ duroṇe 77yaḥ vām samudrān saritaḥ piparti 77etagvā cit na suyujā yujānaḥ 77yāni sthānāni aśvinā dadhāthe 77divaḥ yahvīṣu oṣadhīṣu vikṣu 77ni parvatasya mūrdhani sadantā 77iṣam janāya dāśuṣe vahantā 77caniṣTam devau oṣadhīṣu apsu 77yat yogyāḥ aśnavaithe ṛṣīṇām 77purūṇi ratnā dadhatau ni asme 77anu pūrvāṇi cakhyathuḥ yugāni 77śuśruvāṁsā cit aśvinā purūṇi 77abhi brahmāṇi cakṣāthe ṛṣīṇām 77prati pra yātam varam ā janāya 77asme vām astu sumatiḥ caniṣThā 77yaḥ vām yajñaḥ nāsatyā haviṣmān 77kṛtabrahmā samaryaḥ bhavāti 77upa pra yātam varam ā vasiṣTham 77imā brahmāṇi ṛcyante yuvabhyām 77iyam manīṣā iyam aśvinā gīḥ 77imām suvṛktim vṛṣaṇā juṣethām 77imā brahmāṇi yuvayūni agman 77yūyam pāta svastibhiḥ sadā naḥ 77apa svasuḥ uṣasaḥ nak jihīte 77riṇakti kṛṣṇīḥ aruṣāya panthām 77aśvāmaghā gomaghā vām huvema 77divā naktam śarum asmat yuyotam 77upāyātam dāśuṣe martyāya 77rathena vāmam aśvinā vahantā 77yuyutam asmat anirām amīvām 77divā naktam mādhvī trāsīthām naḥ 77ā vām ratham avamasyām vyuṣTau 77sumnāyavaḥ vṛṣaṇaḥ vartayantu 77syūmagabhastim ṛtayugbhiḥ aśvaiḥ 77ā aśvinā vasumantam vahethām 77yaḥ vām rathaḥ nṛpatī asti voLhā 77trivandhuraḥ vasumān usrayāmā 77ā naḥ enā nāsatyā upa yātam 77abhi yat vām viśvapsnyaḥ jigāti 77yuvam cyavānam jarasaḥ amumuktam 77ni pedave ūhathuḥ āśum aśvam 77niḥ aṁhasaḥ tamasaḥ spartam atrim 77ni jāhuṣam śithire dhātam antar 77iyam manīṣā iyam aśvinā gīḥ 77imām suvṛktim vṛṣaṇā juṣethām 77imā brahmāṇi yuvayūni agman 77yūyam pāta svastibhiḥ sadā naḥ 77ā gomatā nāsatyā rathena 77aśvāvatā puruścandreṇa yātam 77abhi vām viśvāḥ niyutaḥ sacante 77spārhayā śriyā tanvā śubhānā 77ā naḥ devebhiḥ upa yātam arvāk 77sajoṣasā nāsatyā rathena 77yuvoḥ hi naḥ sakhyā pitryāṇi 77samānaḥ bandhuḥ uta tasya vittam 77ut u stomāsaḥ aśvinoḥ abudhran 77jāmi brahmāṇi uṣasaḥ ca devīḥ 77āvivāsan rodasī dhiṣṇye ime 77acchā vipraḥ nāsatyā vivakti 77vi ca it ucchanti aśvinau uṣāsaḥ 77pra vām brahmāṇi kāravaḥ bharante 77ūrdhvam bhānum savitā devaḥ aśret 77bṛhat agnayaḥ samidhā jarante 77ā paścātāt nāsatyā ā purastāt 77ā aśvinā yātam adharāt udaktāt 77ā viśvataḥ pāñcajanyena rāyā 77yūyam pāta svastibhiḥ sadā naḥ 77atāriṣma tamasaḥ pāram asya 77prati stomam devayantaḥ dadhānāḥ 77purudaṁsā purutamā purājā 77amartyā havate aśvinā gīḥ 77ni u priyaḥ manuṣaḥ sādi hotā 77nāsatyā yaḥ yajate vandate ca 77aśnītam madhvaḥ aśvinau upāke 77ā vām voce vidatheṣu prayasvān 77ahema yajñam pathām urāṇāḥ 77imām suvṛktim vṛṣaṇā juṣethām 77śruṣTīvā iva preṣitaḥ vām abodhi 77prati stomaiḥ jaramāṇaḥ vasiṣThaḥ 77upa tyā vahnī gamataḥ viśam naḥ 77rakṣohaṇā sambhṛtā vīLupāṇī 77sam andhāṁsi agmata matsarāṇi 77mā naḥ mardhiṣTam ā gatam śivena 77ā paścātāt nāsatyā ā purastāt 77ā aśvinā yātam adharāt udaktāt 77ā viśvataḥ pāñcajanyena rāyā 77yūyam pāta svastibhiḥ sadā naḥ 77imāḥ u vām diviṣTayaḥ 77usrā havante aśvinā 77ayam vām ahve avase śacīvasū 77viśaṁviśam hi gacchathaḥ 77yuvam citram dadathuḥ bhojanam narā 77codethām sūnṛtāvate 77arvāk ratham samanasā ni yacchatam 77pibatam somyam madhu 77ā yātam upa bhūṣatam 77madhvaḥ pibatam aśvinā 77dugdham payaḥ vṛṣaṇā jenyāvasū 77mā naḥ mardhiṣTam ā gatam 77aśvāsaḥ ye vām upa dāśuṣaḥ gṛham 77yuvām dīyanti bibhrataḥ 77makṣūyubhiḥ narā hayebhiḥ aśvinā 77ā devā yātam asmayū 77adhā ha yantaḥ aśvinā 77pṛkṣaḥ sacanta sūrayaḥ 77tā yaṁsataḥ maghavadbhyaḥ dhruvam yaśaḥ 77chardiḥ asmabhyam nāsatyā 77pra ye yayuḥ avṛkāsaḥ rathāḥ iva 77nṛpātāraḥ janānām 77uta svena śavasā śūśuvuḥ naraḥ 77uta kṣiyanti sukṣitim 77vi uṣāḥ āvaḥ divijāḥ ṛtena 77āviṣkṛṇvānā mahimānam ā agāt 77apa druhaḥ tamaḥ āvar ajuṣTam 77aṅgirastamā pathyāḥ ajīgar 77mahe naḥ adya suvitāya bodhi 77uṣaḥ mahe saubhagāya pra yandhi 77citram rayim yaśasam dhehi asme 77devi marteṣu mānuṣi śravasyum 77ete tye bhānavaḥ darśatāyāḥ 77citrāḥ uṣasaḥ amṛtāsaḥ ā aguḥ 77janayantaḥ daivyāni vratāni 77āpṛṇantaḥ antarikṣā vi asthuḥ 77eṣā syā yujānā parākāt 77pañca kṣitīḥ pari sadyaḥ jigāti 77abhipaśyantī vayunā janānām 77divaḥ duhitā bhuvanasya patnī 77vājinīvatī sūryasya yoṣā 77citrāmaghā rāyaḥ īśe vasūnām 77ṛṣiṣTutā jarayantī maghonī 77uṣāḥ ucchati vahnibhiḥ gṛṇānā 77prati dyutānām aruṣāsaḥ aśvāḥ 77citrāḥ adṛśran uṣasam vahantaḥ 77yāti śubhrā viśvapiśā rathena 77dadhāti ratnam vidhate janāya 77satyā satyebhiḥ mahatī mahadbhiḥ 77devī devebhiḥ yajatā yajatraiḥ 77rujat dṛLhāni dadat usriyāṇām 77prati gāvaḥ uṣasam vāvaśanta 77nū naḥ gomat vīravat dhehi ratnam 77uṣaḥ aśvāvat purubhojaḥ asme 77mā naḥ barhiḥ puruṣatā nide kar 77yūyam pāta svastibhiḥ sadā naḥ 77ut u jyotiḥ amṛtam viśvajanyam 77viśvānaraḥ savitā devaḥ aśret 77kratvā devānām ajaniṣTa cakṣuḥ 77āviḥ akar bhuvanam viśvam uṣāḥ 77pra me panthāḥ devayānāḥ adṛśran 77amardhantaḥ vasubhiḥ iṣkṛtāsaḥ 77abhūt u ketuḥ uṣasaḥ purastāt 77pratīcī ā agāt adhi harmyebhyaḥ 77tāni it ahāni bahulāni āsan 77yā prācīnam uditā sūryasya 77yataḥ pari jāre iva ācarantī 77uṣaḥ dadṛkṣe na punar yatī iva 77te it devānām sadhamādaḥ āsan 77ṛtāvānaḥ kavayaḥ pūrvyāsaḥ 77gūLham jyotiḥ pitaraḥ anu avindan 77satyamantrāḥ ajanayan uṣāsam 77samāne ūrve adhi saṁgatāsaḥ 77sam jānate na yatante mithaḥ te 77te devānām na minanti vratāni 77amardhantaḥ vasubhiḥ yādamānāḥ 77prati tvā stomaiḥ īLate vasiṣThāḥ 77uṣarbudhaḥ subhage tuṣTuvāṁsaḥ 77gavām netrī vājapatnī naḥ uccha 77uṣaḥ sujāte prathamā jarasva 77eṣā netrī rādhasaḥ sūnṛtānām 77uṣāḥ ucchantī ribhyate vasiṣThaiḥ 77dīrghaśrutam rayim asme dadhānā 77yūyam pāta svastibhiḥ sadā naḥ 77upa u ruruce yuvatiḥ na yoṣā 77viśvam jīvam prasuvantī carāyai 77abhūt agniḥ samidhe mānuṣāṇām 77akar jyotiḥ bādhamānā tamāṁsi 77viśvam pratīcī saprathāḥ ut asthāt 77ruśat vāsaḥ bibhratī śukram aśvait 77hiraṇyavarṇā sudṛśīkasaṁdṛk 77gavām mātā netrī ahnām aroci 77devānām cakṣuḥ subhagā vahantī 77śvetam nayantī sudṛśīkam aśvam 77uṣāḥ adarśi raśmibhiḥ vyaktā 77citrāmaghā viśvam anu prabhūtā 77antivāmā dūre amitram uccha 77urvīm gavyūtim abhayam kṛdhī naḥ 77yāvaya dveṣaḥ ā bharā vasūni 77codaya rādhaḥ gṛṇate maghoni 77asme śreṣThebhiḥ bhānubhiḥ vi bhāhi 77uṣaḥ devi pratirantī naḥ āyuḥ 77iṣam ca naḥ dadhatī viśvavāre 77gomat aśvāvat rathavat ca rādhaḥ 77yām tvā divaḥ duhitar vardhayanti 77uṣaḥ sujāte matibhiḥ vasiṣThāḥ 77sā asmāsu dhāḥ rayim ṛṣvam bṛhantam 77yūyam pāta svastibhiḥ sadā naḥ 77prati ketavaḥ prathamāḥ adṛśran 77ūrdhvāḥ asyāḥ añjayaḥ vi śrayante 77uṣaḥ arvācā bṛhatā rathena 77jyotiṣmatā vāmam asmabhyam vakṣi 77prati sīm agniḥ jarate samiddhaḥ 77prati viprāsaḥ matibhiḥ gṛṇantaḥ 77uṣāḥ yāti jyotiṣā bādhamānā 77viśvā tamāṁsi duritā apa devī 77etāḥ u tyāḥ prati adṛśran purastāt 77jyotiḥ yacchantīḥ uṣasaḥ vibhātīḥ 77ajījanan sūryam yajñam agnim 77apācīnam tamaḥ agāt ajuṣTam 77aceti divaḥ duhitā maghonī 77viśve paśyanti uṣasam vibhātīm 77ā asthāt ratham svadhayā yujyamānam 77ā yam aśvāsaḥ suyujaḥ vahanti 77prati tvā adya sumanasaḥ budhanta 77asmākāsaḥ maghavānaḥ vayam ca 77tilvilāyadhvam uṣasaḥ vibhātīḥ 77yūyam pāta svastibhiḥ sadā naḥ 77vi uṣāḥ āvaḥ pathyā janānām 77pañca kṣitīḥ mānuṣīḥ bodhayantī 77susaṁdṛgbhiḥ ukṣabhiḥ bhānum aśret 77vi sūryaḥ rodasī cakṣasā āvaḥ 77vi añjate divaḥ anteṣu aktūn 77viśaḥ na yuktāḥ uṣasaḥ yatante 77sam te gāvaḥ tamaḥ ā vartayanti 77jyotiḥ yacchanti savitā iva bāhū 77abhūt uṣāḥ indratamā maghonī 77ajījanat suvitāya śravāṁsi 77vi divaḥ devī duhitā dadhāti 77aṅgirastamā sukṛte vasūni 77tāvat uṣaḥ rādhaḥ asmabhyam rāsva 77yāvat stotṛbhyaḥ aradaḥ gṛṇānā 77yām tvā jajñuḥ vṛṣabhasyā raveṇa 77vi dṛLhasya duraḥ adreḥ aurṇoḥ 77devaṁdevam rādhase codayantī 77asmadryak sūnṛtāḥ īrayantī 77vyucchantī naḥ sanaye dhiyaḥ dhāḥ 77yūyam pāta svastibhiḥ sadā naḥ 78prati stomebhiḥ uṣasam vasiṣThāḥ 78gīrbhiḥ viprāsaḥ prathamāḥ abudhran 78vivartayantīm rajasī samante 78āviṣkṛṇvatīm bhuvanāni viśvā 78eṣā syā navyam āyuḥ dadhānā 78gūḍhvī tamaḥ jyotiṣā uṣāḥ abodhi 78agre eti yuvatiḥ ahrayāṇā 78pra acikitat sūryam yajñam agnim 78aśvāvatīḥ gomatīḥ naḥ uṣāsaḥ 78vīravatīḥ sadam ucchantu bhadrāḥ 78ghṛtam duhānāḥ viśvataḥ prapītāḥ 78yūyam pāta svastibhiḥ sadā naḥ 78prati u adarśi āyatī 78ucchantī duhitā divaḥ 78apa u mahi vyayati cakṣase tamaḥ 78jyotiḥ kṛṇoti sūnarī 78ut usriyāḥ sṛjate sūryaḥ sacā 78udyat nakṣatram arcivat 78tava it uṣaḥ vyuṣi sūryasya ca 78sam bhaktena gamemahi 78prati tvā duhitar divaḥ 78uṣaḥ jīrāḥ abhutsmahi 78yā vahasi puru spārham vananvati 78ratnam na dāśuṣe mayaḥ 78ucchantī yā kṛṇoṣi maṁhanā mahi 78prakhyai devi svar dṛśe 78tasyāḥ te ratnabhājaḥ īmahe vayam 78syāma mātuḥ na sūnavaḥ 78tat citram rādhaḥ ā bhara 78uṣaḥ yat dīrghaśruttamam 78yat te divaḥ duhitar martabhojanam 78tat rāsva bhunajāmahai 78śravaḥ sūribhyaḥ amṛtam vasutvanam 78vājān asmabhyam gomataḥ 78codayitrī maghonaḥ sūnṛtāvatī 78uṣāḥ ucchat apa sridhaḥ 78indrāvaruṇā yuvam adhvarāya naḥ 78viśe janāya mahi śarma yacchatam 78dīrghaprayajyum ati yaḥ vanuṣyati 78vayam jayema pṛtanāsu dūḍhyaḥ 78samrāT anyaḥ svarāT anyaḥ ucyate vām 78mahāntau indrāvaruṇā mahāvasū 78viśve devāsaḥ parame vyomani 78sam vām ojaḥ vṛṣaṇā sam balam dadhuḥ 78anu apām khāni atṛntam ojasā 78ā sūryam airayatam divi prabhum 78indrāvaruṇā made asya māyinaḥ 78apinvatam apitaḥ pinvatam dhiyaḥ 78yuvām it yutsu pṛtanāsu vahnayaḥ 78yuvām kṣemasya prasave mitajñavaḥ 78īśānā vasvaḥ ubhayasya kāravaḥ 78indrāvaruṇā suhavā havāmahe 78indrāvaruṇā yat imāni cakrathuḥ 78viśvā jātāni bhuvanasya majmanā 78kṣemeṇa mitraḥ varuṇam duvasyati 78marudbhiḥ ugraḥ śubham anyaḥ īyate 78mahe śulkāya varuṇasya nu tviṣe 78ojaḥ mimāte dhruvam asya yat svam 78ajāmim anyaḥ śnathayantam ā atirat 78dabhrebhiḥ anyaḥ pra vṛṇoti bhūyasaḥ 78na tam aṁhaḥ na duritāni martyam 78indrāvaruṇā na tapaḥ kutaḥ cana 78yasya devā gacchathaḥ vīthaḥ adhvaram 78na tam martasya naśate parihvṛtiḥ 78arvāk narā daivyena avasā ā gatam 78śṛṇutam havam yadi me jujoṣathaḥ 78yuvoḥ hi sakhyam uta vā yat āpyam 78mārḍīkam indrāvaruṇā ni yacchatam 78asmākam indrāvaruṇā bharebhare 78puroyodhā bhavatam kṛṣTyojasā 78yat vām havante ubhaye adha spṛdhi 78naraḥ tokasya tanayasya sātiṣu 78asme indraḥ varuṇaḥ mitraḥ aryamā 78dyumnam yacchantu mahi śarma saprathaḥ 78avadhram jyotiḥ aditeḥ ṛtāvṛdhaḥ 78devasya ślokam savituḥ manāmahe 78yuvām narā paśyamānāsaḥ āpyam 78prācā gavyantaḥ pṛthuparśavaḥ yayuḥ 78dāsā ca vṛtrā hatam āryāṇi ca 78sudāsam indrāvaruṇā avasā avatam 78yatrā naraḥ samayante kṛtadhvajaḥ 78yasmin ājā bhavati kim cana priyam 78yatrā bhayante bhuvanā svardṛśaḥ 78tatrā naḥ indrāvaruṇā adhi vocatam 78sam bhūmyāḥ antāḥ dhvasirāḥ adṛkṣata 78indrāvaruṇā divi ghoṣaḥ ā aruhat 78asthuḥ janānām upa mām arātayaḥ 78arvāk avasā havanaśrutā ā gatam 78indrāvaruṇā vadhanābhiḥ aprati 78bhedam vanvantā pra sudāsam āvatam 78brahmāṇi eṣām śṛṇutam havīmani 78satyā tṛtsūnām abhavat purohitiḥ 78indrāvaruṇau abhi ā tapanti mā 78aghāni aryaḥ vanuṣām arātayaḥ 78yuvam hi vasvaḥ ubhayasya rājathaḥ 78adha smā naḥ avatam pārye divi 78yuvām havante ubhayāsaḥ ājiṣu 78indram ca vasvaḥ varuṇam ca sātaye 78yatra rājabhiḥ daśabhiḥ nibādhitam 78pra sudāsam āvatam tṛtsubhiḥ saha 78daśa rājānaḥ samitāḥ ayajyavaḥ 78sudāsam indrāvaruṇā na yuyudhuḥ 78satyā nṛṇām admasadām upastutiḥ 78devāḥ eṣām abhavan devahūtiṣu 78dāśarājñe pariyattāya viśvataḥ 78sudāse indrāvaruṇau aśikṣatam 78śvityañcaḥ yatra namasā kapardinaḥ 78dhiyā dhīvantaḥ asapanta tṛtsavaḥ 78vṛtrāṇi anyaḥ samitheṣu jighnate 78vratāni anyaḥ abhi rakṣate sadā 78havāmahe vām vṛṣaṇā suvṛktibhiḥ 78asme indrāvaruṇā śarma yacchatam 78asme indraḥ varuṇaḥ mitraḥ aryamā 78dyumnam yacchantu mahi śarma saprathaḥ 78avadhram jyotiḥ aditeḥ ṛtāvṛdhaḥ 78devasya ślokam savituḥ manāmahe 78ā vām rājānau adhvare vavṛtyām 78havyebhiḥ indrāvaruṇā namobhiḥ 78pra vām ghṛtācī bāhvoḥ dadhānā 78pari tmanā viṣurūpā jigāti 78yuvoḥ rāṣTram bṛhat invati dyauḥ 78yau setṛbhiḥ arajjubhiḥ sinīthaḥ 78pari naḥ heLaḥ varuṇasya vṛjyāḥ 78urum naḥ indraḥ kṛṇavat ulokam 78kṛtam naḥ yajñam vidatheṣu cārum 78kṛtam brahmāṇi sūriṣu praśastā 78upa u rayiḥ devajūtaḥ naḥ etu 78pra naḥ spārhābhiḥ ūtibhiḥ tiretam 78asme indrāvaruṇā viśvavāram 78rayim dhattam vasumantam purukṣum 78pra yaḥ ādityaḥ anṛtā mināti 78amitā śūraḥ dayate vasūni 78iyam indram varuṇam aṣTa me gīḥ 78pra āvat toke tanaye tūtujānā 78suratnāsaḥ devavītim gamema 78yūyam pāta svastibhiḥ sadā naḥ 78punīṣe vām arakṣasam manīṣām 78somam indrāya varuṇāya juhvat 78ghṛtapratīkām uṣasam na devīm 78tā naḥ yāman uruṣyatām abhīke 78spardhante vai u devahūye atra 78yeṣu dhvajeṣu didyavaḥ patanti 78yuvam tān indrāvaruṇau amitrān 78hatam parācaḥ śarvā viṣūcaḥ 78āpaḥ cit hi svayaśasaḥ sadassu 78devīḥ indram varuṇam devatā dhuḥ 78kṛṣTīḥ anyaḥ dhārayati praviktāḥ 78vṛtrāṇi anyaḥ apratīni hanti 78sa sukratuḥ ṛtacit astu hotā 78yaḥ ādityā śavasā vām namasvān 78āvavartat avase vām haviṣmān 78asat it sa suvitāya prayasvān 78iyam indram varuṇam aṣTa me gīḥ 78pra āvat toke tanaye tūtujānā 78suratnāsaḥ devavītim gamema 78yūyam pāta svastibhiḥ sadā naḥ 78dhīrā tu asya mahinā janūṁṣi 78vi yaḥ tastambha rodasī cit urvī 78pra nākam ṛṣvam nunude bṛhantam 78dvitā nakṣatram paprathat ca bhūma 78uta svayā tanvā sam vade tat 78kadā nu antar varuṇe bhuvāni 78kim me havyam ahṛṇānaḥ juṣeta 78kadā mṛLīkam sumanāḥ abhi khyam 78pṛcche tat enaḥ varuṇa didṛkṣu 78upa u emi cikituṣaḥ vipṛccham 78samānam it me kavayaḥ cit āhuḥ 78ayam ha tubhyam varuṇaḥ hṛṇīte 78kim āgaḥ āsa varuṇa jyeṣTham 78yat stotāram jighāṁsasi sakhāyam 78pra tat me vocaḥ dūLabha svadhāvaḥ 78ava tvā anenāḥ namasā turaḥ iyām 78ava drugdhāni pitryā sṛjā naḥ 78ava yā vayam cakṛmā tanūbhiḥ 78ava rājan paśutṛpam na tāyum 78sṛjā vatsam na dāmnaḥ vasiṣTham 78na sa svaḥ dakṣaḥ varuṇa dhrutiḥ sā 78surā manyuḥ vibhīdakaḥ acittiḥ 78asti jyāyān kanīyasaḥ upāre 78svapnaḥ cana it anṛtasya prayotā 78aram dāsaḥ na mīLhuṣe karāṇi 78aham devāya bhūrṇaye anāgāḥ 78acetayat acitaḥ devaḥ aryaḥ 78gṛtsam rāye kavitaraḥ junāti 78ayam su tubhyam varuṇa svadhāvaḥ 78hṛdi stomaḥ upaśritaḥ cit astu 78śam naḥ kṣeme śam u yoge naḥ astu 78yūyam pāta svastibhiḥ sadā naḥ 78radat pathaḥ varuṇaḥ sūryāya 78pra arṇāṁsi samudriyā nadīnām 78sargaḥ na sṛṣTaḥ arvatīḥ ṛtāyan 78cakāra mahīḥ avanīḥ ahabhyaḥ 78ātmā te vātaḥ rajaḥ ā navīnot 78paśuḥ na bhūrṇiḥ yavase sasavān 78antar mahī bṛhatī rodasī ime 78viśvā te dhāma varuṇa priyāṇi 78pari spaśaḥ varuṇasya smadiṣTāḥ 78ubhe paśyanti rodasī sumeke 78ṛtāvānaḥ kavayaḥ yajñadhīrāḥ 78pracetasaḥ ye iṣayanta manma 78uvāca me varuṇaḥ medhirāya 78triḥ sapta nāma aghnyā bibharti 78vidvān padasya guhyā na vocat 78yugāya vipraḥ uparāya śikṣan 78tisraḥ dyāvaḥ nihitāḥ antar asmin 78tisraḥ bhūmīḥ uparāḥ ṣaḍvidhānāḥ 78gṛtsaḥ rājā varuṇaḥ cakre etam 78divi preṅkham hiraṇyayam śubhe kam 78ava sindhum varuṇaḥ dyauḥ iva sthāt 78drapsaḥ na śvetaḥ mṛgaḥ tuviṣmān 78gambhīraśaṁsaḥ rajasaḥ vimānaḥ 78supārakṣatraḥ sataḥ asya rājā 78yaḥ mṛLayāti cakruṣe cit āgaḥ 78vayam syāma varuṇe anāgāḥ 78anu vratāni aditeḥ ṛdhantaḥ 78yūyam pāta svastibhiḥ sadā naḥ 78pra śundhyuvam varuṇāya preṣThām 78matim vasiṣTha mīLhuṣe bharasva 78yaḥ īm arvāñcam karate yajatram 78sahasrāmagham vṛṣaṇam bṛhantam 78adhā nu asya saṁdṛśam jaganvān 78agneḥ anīkam varuṇasya maṁsi 78svar yat aśman adhipāḥ u andhaḥ 78abhi mā vapuḥ dṛśaye ninīyāt 78ā yat ruhāva varuṇaḥ ca nāvam 78pra yat samudram īrayāva madhyam 78adhi yat apām snubhiḥ carāva 78pra preṅkhe īṅkhayāvahai śubhe kam 78vasiṣTham ha varuṇaḥ nāvi ā adhāt 78ṛṣim cakāra svapāḥ mahobhiḥ 78stotāram vipraḥ sudinatve ahnām 78yāt nu dyāvaḥ tatanan yāt uṣāsaḥ 78kva tyāni nau sakhyā babhūvuḥ 78sacāvahe yat avṛkam purā cit 78bṛhantam mānam varuṇa svadhāvaḥ 78sahasradvāram jagamā gṛham te 78yaḥ āpiḥ nityaḥ varuṇa priyaḥ san 78tvām āgāṁsi kṛṇavat sakhā te 78mā te enasvantaḥ yakṣin bhujema 78yandhi smā vipraḥ stuvate varūtham 78dhruvāsu tvā āsu kṣitiṣu kṣiyantaḥ 78vi asmat pāśam varuṇaḥ mumocat 78avaḥ vanvānāḥ aditeḥ upasthāt 78yūyam pāta svastibhiḥ sadā naḥ 78mā u su varuṇa mṛnmayam 78gṛham rājan aham gamam 78mṛLā sukṣatra mṛLaya 78yat emi prasphuran iva 78dṛtiḥ na dhmātaḥ adrivaḥ 78mṛLā sukṣatra mṛLaya 78kratvaḥ samaha dīnatā 78pratīpam jagamā śuce 78mṛLā sukṣatra mṛLaya 78apām madhye tasthivāṁsam 78tṛṣṇā avidat jaritāram 78mṛLā sukṣatra mṛLaya 78yat kim ca idam varuṇa daivye jane 78abhidroham manuṣyāḥ carāmasi 78acittī yat tava dharmā yuyopima 78mā naḥ tasmāt enasaḥ deva rīriṣaḥ 79pra vīrayā śucayaḥ dadrire vām 79adhvaryubhiḥ madhumantaḥ sutāsaḥ 79vaha vāyo niyutaḥ yāhi acchā 79pibā sutasya andhasaḥ madāya 79īśānāya prahutim yaḥ te ānaT 79śucim somam śucipāḥ tubhyam vāyo 79kṛṇoṣi tam martyeṣu praśastam 79jātojātaḥ jāyate vājī asya 79rāye nu yam jajñatuḥ rodasī ime 79rāye devī dhiṣaṇā dhāti devam 79adha vāyum niyutaḥ saścata svāḥ 79uta śvetam vasudhitim nireke 79ucchan uṣasaḥ sudināḥ ariprāḥ 79uru jyotiḥ vividuḥ dīdhyānāḥ 79gavyam cit ūrvam uśijaḥ vi vavruḥ 79teṣām anu pradivaḥ sasruḥ āpaḥ 79te satyena manasā dīdhyānāḥ 79svena yuktāsaḥ kratunā vahanti 79indravāyū vīravāham ratham vām 79īśānayoḥ abhi pṛkṣaḥ sacante 79īśānāsaḥ ye dadhate svar naḥ 79gobhiḥ aśvebhiḥ vasubhiḥ hiraṇyaiḥ 79indravāyū sūrayaḥ viśvam āyuḥ 79arvadbhiḥ vīraiḥ pṛtanāsu sahyuḥ 79arvantaḥ na śravasaḥ bhikṣamāṇāḥ 79indravāyū suṣTutibhiḥ vasiṣThāḥ 79vājayantaḥ su avase huvema 79yūyam pāta svastibhiḥ sadā naḥ 79kuvit aṅga namasā ye vṛdhāsaḥ 79purā devāḥ anavadyāsaḥ āsan 79te vāyave manave bādhitāya 79avāsayan uṣasam sūryeṇa 79uśantā dūtā na dabhāya gopā 79māsaḥ ca pāthaḥ śaradaḥ ca pūrvīḥ 79indravāyū suṣTutiḥ vām iyānā 79mārḍīkam īTTe suvitam ca navyam 79pīvoannān rayivṛdhaḥ sumedhāḥ 79śvetaḥ siṣakti niyutām abhiśrīḥ 79te vāyave samanasaḥ vi tasthuḥ 79viśvā it naraḥ svapatyāni cakruḥ 79yāvat taraḥ tanvaḥ yāvat ojaḥ 79yāvat naraḥ cakṣasā dīdhyānāḥ 79śucim somam śucipā pātam asme 79indravāyū sadatam barhiḥ ā idam 79niyuvānā niyutaḥ spārhavīrāḥ 79indravāyū saratham yātam arvāk 79idam hi vām prabhṛtam madhvaḥ agram 79adha prīṇānā vi mumuktam asme 79yāḥ vām śatam niyutaḥ yāḥ sahasram 79indravāyū viśvavārāḥ sacante 79ā ābhiḥ yātam suvidatrābhiḥ arvāk 79pātam narā pratibhṛtasya madhvaḥ 79arvantaḥ na śravasaḥ bhikṣamāṇāḥ 79indravāyū suṣTutibhiḥ vasiṣThāḥ 79vājayantaḥ su avase huvema 79yūyam pāta svastibhiḥ sadā naḥ 79ā vāyo bhūṣa śucipāḥ upa naḥ 79sahasram te niyutaḥ viśvavāra 79upa u te andhaḥ madyam ayāmi 79yasya deva dadhiṣe pūrvapeyam 79pra sotā jīraḥ adhvareṣu asthāt 79somam indrāya vāyave pibadhyai 79pra yat vām madhvaḥ agriyam bharanti 79adhvaryavaḥ devayantaḥ śacībhiḥ 79pra yābhiḥ yāsi dāśvāṁsam acchā 79niyudbhiḥ vāyo iṣTaye duroṇe 79ni naḥ rayim subhojasam yuvasva 79ni vīram gavyam aśvyam ca rādhaḥ 79ye vāyave indramādanāsaḥ 79ādevāsaḥ nitośanāsaḥ aryaḥ 79ghnantaḥ vṛtrāṇi sūribhiḥ syāma 79sāsahvāṁsaḥ yudhā nṛbhiḥ amitrān 79ā naḥ niyudbhiḥ śatinībhiḥ adhvaram 79sahasriṇībhiḥ upa yāhi yajñam 79vāyo asmin savane mādayasva 79yūyam pāta svastibhiḥ sadā naḥ 79śucim nu stomam navajātam adya 79indrāgnī vṛtrahaṇā juṣethām 79ubhā hi vām suhavā johavīmi 79tā vājam sadyaḥ uśate dheṣThā 79tā sānasī śavasānā hi bhūtam 79sākaṁvṛdhā śavasā śūśuvāṁsā 79kṣayantau rāyaḥ yavasasya bhūreḥ 79pṛṅktam vājasya sthavirasya ghṛṣveḥ 79upa u ha yat vidatham vājinaḥ guḥ 79dhībhiḥ viprāḥ pramatim icchamānāḥ 79arvantaḥ na kāṣThām nakṣamāṇāḥ 79indrāgnī johuvataḥ naraḥ te 79gīrbhiḥ vipraḥ pramatim icchamānaḥ 79īTTe rayim yaśasam pūrvabhājam 79indrāgnī vṛtrahaṇā suvajrā 79pra naḥ navyebhiḥ tiratam deṣṇaiḥ 79sam yat mahī mithatī spardhamāne 79tanūrucā śūrasātā yataite 79adevayum vidathe devayubhiḥ 79satrā hatam somasutā janena 79imām u su somasutim upa naḥ 79ā indrāgnī saumanasāya yātam 79nū cit hi parimamnāthe asmān 79ā vām śaśvadbhiḥ vavṛtīya vājaiḥ 79saḥ agne enā namasā samiddhaḥ 79acchā mitram varuṇam indram voceḥ 79yat sīm āgaḥ cakṛmā tat su mṛLa 79tat aryamā aditiḥ śiśrathantu 79etāḥ agne āśuṣāṇāsaḥ iṣTīḥ 79yuvoḥ sacā abhi aśyāma vājān 79mā indraḥ naḥ viṣṇuḥ marutaḥ pari khyan 79yūyam pāta svastibhiḥ sadā naḥ 79iyam vām asya manmanaḥ 79indrāgnī pūrvyastutiḥ 79abhrāt vṛṣTiḥ iva ajani 79śṛṇutam jarituḥ havam 79indrāgnī vanatam giraḥ 79īśānā pipyatam dhiyaḥ 79mā pāpatvāya naḥ narā 79indrāgnī mā abhiśastaye 79mā naḥ rīradhatam nide 79indre agnā namaḥ bṛhat 79suvṛktim ā īrayāmahe 79dhiyā dhenāḥ avasyavaḥ 79tā hi śaśvantaḥ īLate 79itthā viprāsaḥ ūtaye 79sabādhaḥ vājasātaye 79tā vām gīrbhiḥ vipanyavaḥ 79prayasvantaḥ havāmahe 79medhasātā saniṣyavaḥ 79indrāgnī avasā ā gatam 79asmabhyam carṣaṇīsahā 79mā naḥ duḥśaṁsaḥ īśata 79mā kasya naḥ araruṣaḥ 79dhūrtiḥ praṇak martyasya 79indrāgnī śarma yacchatam 79gomat hiraṇyavat vasu 79yat vām aśvāvat īmahe 79indrāgnī tat vanemahi 79yat some ā sute naraḥ 79indrāgnī ajohavuḥ 79saptīvantā saparyavaḥ 79ukthebhiḥ vṛtrahantamā 79yā mandānā cit ā girā 79āṅgūṣaiḥ āvivāsataḥ 79tau it duḥśaṁsam martyam 79durvidvāṁsam rakṣasvinam 79ābhogam hanmanā hatam 79udadhim hanmanā hatam 79pra kṣodasā dhāyasā sasre eṣā 79sarasvatī dharuṇam āyasī pūḥ 79prabābadhānā rathyā iva yāti 79viśvāḥ apaḥ mahinā sindhuḥ anyāḥ 79ekā acetat sarasvatī nadīnām 79śuciḥ yatī giribhyaḥ ā samudrāt 79rāyaḥ cetantī bhuvanasya bhūreḥ 79ghṛtam payaḥ duduhe nāhuṣāya 79sa vāvṛdhe naryaḥ yoṣaṇāsu 79vṛṣā śiśuḥ vṛṣabhaḥ yajñiyāsu 79sa vājinam maghavadbhyaḥ dadhāti 79vi sātaye tanvam māmṛjīta 79uta syā naḥ sarasvatī juṣāṇā 79upa śravat subhagā yajñe asmin 79mitajñubhiḥ namasyaīḥ iyānā 79rāyā yujā cit uttarā sakhibhyaḥ 79imā juhvānāḥ yuṣmat ā namobhiḥ 79prati stomam sarasvati juṣasva 79tava śarman priyatame dadhānāḥ 79upa stheyāma śaraṇam na vṛkṣam 79ayam u te sarasvati vasiṣThaḥ 79dvārau ṛtasya subhage vi āvar 79vardha śubhre stuvate rāsi vājān 79yūyam pāta svastibhiḥ sadā naḥ 79bṛhat u gāyiṣe vacaḥ 79asuryā nadīnām 79sarasvatīm it mahayā suvṛktibhiḥ 79stomaiḥ vasiṣTha rodasī 79ubhe yat te mahinā śubhre andhasī 79adhikṣiyanti pūravaḥ 79sā naḥ bodhi avitrī marutsakhā 79coda rādhaḥ maghonām 79bhadram it bhadrā kṛṇavat sarasvatī 79akavārī cetati vājinīvatī 79gṛṇānā jamadagnivat 79stuvānā ca vasiṣThavat 79janīyantaḥ nu agravaḥ 79putrīyantaḥ sudānavaḥ 79sarasvantam havāmahe 79ye te sarasvaḥ ūrmayaḥ 79madhumantaḥ ghṛtaścutaḥ 79tebhiḥ naḥ avitā bhava 79pīpivāṁsam sarasvataḥ 79stanam yaḥ viśvadarśataḥ 79bhakṣīmahi prajām iṣam 79yajñe divaḥ nṛṣadane pṛthivyāḥ 79naraḥ yatra devayavaḥ madanti 79indrāya yatra savanāni sunve 79gaman madāya prathamam vayaḥ ca 79ā daivyā vṛṇīmahe avāṁsi 79bṛhaspatiḥ naḥ mahe ā sakhāyaḥ 79yathā bhavema mīLhuṣe anāgāḥ 79yaḥ naḥ dātā parāvataḥ pitā iva 79tam u jyeṣTham namasā havirbhiḥ 79suśevam brahmaṇaḥ patim gṛṇīṣe 79indram ślokaḥ mahi daivyaḥ siṣaktu 79yaḥ brahmaṇaḥ devakṛtasya rājā 79saḥ ā naḥ yonim sadatu preṣThaḥ 79bṛhaspatiḥ viśvavāraḥ yaḥ asti 79kāmaḥ rāyaḥ suvīryasya tam dāt 79parṣat naḥ ati saścataḥ ariṣTān 79tam ā naḥ arkam amṛtāya juṣTam 79ime dhāsuḥ amṛtāsaḥ purājāḥ 79śucikrandam yajatam pastyānām 79bṛhaspatim anarvāṇam huvema 79tam śagmāsaḥ aruṣāsaḥ aśvāḥ 79bṛhaspatim sahavāhaḥ vahanti 79sahaḥ cit yasya nīlavat sadhastham 79nabhaḥ na rūpam aruṣam vasānāḥ 79sa hi śuciḥ śatapatraḥ sa śundhyuḥ 79hiraṇyavāśīḥ iṣiraḥ svarṣāḥ 79bṛhaspatiḥ sa svāveśaḥ ṛṣvaḥ 79purū sakhibhyaḥ āsutim kariṣThaḥ 79devī devasya rodasī janitrī 79bṛhaspatim vāvṛdhatuḥ mahitvā 79dakṣāyyāya dakṣatā sakhāyaḥ 79karat brahmaṇe sutarā sugādhā 79iyam vām brahmaṇaḥ pate suvṛktiḥ 79brahma indrāya vajriṇe akāri 79aviṣTam dhiyaḥ jigṛtam puraṁdhīḥ 79jajastam aryaḥ vanuṣām arātīḥ 79bṛhaspate yuvam indraḥ ca vasvaḥ 79divyasya īśāthe uta pārthivasya 79dhattam rayim stuvate kīraye cit 79yūyam pāta svastibhiḥ sadā naḥ 79adhvaryavaḥ aruṇam dugdham aṁśum 79juhotana vṛṣabhāya kṣitīnām 79gaurāt vedīyān avapānam indraḥ 79viśvāhā it yāti sutasomam icchan 79yat dadhiṣe pradivi cāru annam 79divedive pītim it asya vakṣi 79uta hṛdā uta manasā juṣāṇaḥ 79uśan indra prasthitān pāhi somān 79jajñānaḥ somam sahase papātha 79pra te mātā mahimānam uvāca 79ā indra paprātha uru antarikṣam 79yudhā devebhyaḥ varivaḥ cakartha 79yat yodhayāḥ mahataḥ manyamānān 79sākṣāma tān bāhubhiḥ śāśadānān 79yat vā nṛbhiḥ vṛtaḥ indra abhiyudhyāḥ 79tam tvayā ājim sauśravasam jayema 79pra indrasya vocam prathamā kṛtāni 79pra nūtanā maghavā yā cakāra 79yadā it adevīḥ asahiṣTa māyāḥ 79atha abhavat kevalaḥ somaḥ asya 79tava idam viśvam abhitaḥ paśavyam 79yat paśyasi cakṣasā sūryasya 79gavām asi gopatiḥ ekaḥ indra 79bhakṣīmahi te prayatasya vasvaḥ 79bṛhaspate yuvam indraḥ ca vasvaḥ 79divyasya īśāthe uta pārthivasya 79dhattam rayim stuvate kīraye cit 79yūyam pāta svastibhiḥ sadā naḥ 79paraḥ mātrayā tanvā vṛdhāna 79na te mahitvam anu aśnuvanti 79ubhe te vidma rajasī pṛthivyāḥ 79viṣṇo deva tvam paramasya vitse 79na te viṣṇo jāyamānaḥ na jātaḥ 79deva mahimnaḥ param antam āpa 79ut astabhnāḥ nākam ṛṣvam bṛhantam 79dādhartha prācīm kakubham pṛthivyāḥ 79irāvatī dhenumatī hi bhūtam 79sūyavasinī manuṣe daśasyā 79vi astabhnāḥ rodasī viṣṇo ete 79dādhartha pṛthivīm abhitaḥ mayūkhaiḥ 79urum yajñāya cakrathuḥ ulokam 79janayantā sūryam uṣāsam agnim 79dāsasya cit vṛṣaśiprasya māyāḥ 79jaghnathuḥ narā pṛtanājyeṣu 79indrāviṣṇū dṛṁhitāḥ śambarasya 79nava puraḥ navatim ca śnathiṣTam 79śatam varcinaḥ sahasram ca sākam 79hathaḥ aprati asurasya vīrān 79iyam manīṣā bṛhatī bṛhantā 79urukramā tavasā vardhayantī 79rare vām stomam vidatheṣu viṣṇo 79pinvatam iṣaḥ vṛjaneṣu indra 79vaṣaT te viṣṇo āsaḥ ā kṛṇomi 79tat me juṣasva śipiviṣTa havyam 79vardhantu tvā suṣTutayaḥ giraḥ me 79yūyam pāta svastibhiḥ sadā naḥ 710nū martaḥ dayate saniṣyan 710yaḥ viṣṇave urugāyāya dāśat 710pra yaḥ satrācā manasā yajāte 710etāvantam naryam āvivāsāt 710tvam viṣṇo sumatim viśvajanyām 710aprayutām evayāvaḥ matim dāḥ 710parcaḥ yathā naḥ suvitasya bhūreḥ 710aśvāvataḥ puruścandrasya rāyaḥ 710triḥ devaḥ pṛthivīm eṣaḥ etām 710vi cakrame śatarcasam mahitvā 710pra viṣṇuḥ astu tavasaḥ tavīyān 710tveṣam hi asya sthavirasya nāma 710vi cakrame pṛthivīm eṣaḥ etām 710kṣetrāya viṣṇuḥ manuṣe daśasyan 710dhruvāsaḥ asya kīrayaḥ janāsaḥ 710urukṣitim sujanimā cakāra 710pra tat te adya śipiviṣTa nāma 710aryaḥ śaṁsāmi vayunāni vidvān 710tam tvā gṛṇāmi tavasam atavyān 710kṣayantam asya rajasaḥ parāke 710kim it te viṣṇo paricakṣyam bhūt 710pra yat vavakṣe śipiviṣTaḥ asmi 710mā varpaḥ asmat apa gūhaḥ etat 710yat anyarūpaḥ samithe babhūtha 710vaṣaT te viṣṇo āsaḥ ā kṛṇomi 710tat me juṣasva śipiviṣTa havyam 710vardhantu tvā suṣTutayaḥ giraḥ me 710yūyam pāta svastibhiḥ sadā naḥ 710tisraḥ vācaḥ pra vada jyotiragrāḥ 710yāḥ etat duhre madhudogham ūdhar 710sa vatsam kṛṇvan garbham oṣadhīnām 710sadyaḥ jātaḥ vṛṣabhaḥ roravīti 710yaḥ vardhanaḥ oṣadhīnām yaḥ apām 710yaḥ viśvasya jagataḥ devaḥ īśe 710sa tridhātu śaraṇam śarma yaṁsat 710trivartu jyotiḥ svabhiṣTi asme 710starīḥ u tvat bhavati sūte u tvat 710yathāvaśam tanvam cakre eṣaḥ 710pituḥ payaḥ prati gṛbhṇāti mātā 710tena pitā vardhate tena putraḥ 710yasmin viśvāni bhuvanāni tasthuḥ 710tisraḥ dyāvaḥ tredhā sasruḥ āpaḥ 710trayaḥ kośāsaḥ upasecanāsaḥ 710madhvaḥ ścotanti abhitaḥ virapśam 710idam vacaḥ parjanyāya svarāje 710hṛdaḥ astu antaram tat jujoṣat 710mayobhuvaḥ vṛṣTayaḥ santu asme 710supippalāḥ oṣadhīḥ devagopāḥ 710sa retodhāḥ vṛṣabhaḥ śaśvatīnām 710tasmin ātmā jagataḥ tasthuṣaḥ ca 710tat me ṛtam pātu śataśāradāya 710yūyam pāta svastibhiḥ sadā naḥ 710parjanyāya pra gāyata 710divaḥ putrāya mīLhuṣe 710sa naḥ yavasam icchatu 710yaḥ garbham oṣadhīnām 710gavām kṛṇoti arvatām 710parjanyaḥ puruṣīṇām 710tasmai it āsye haviḥ 710juhotā madhumattamam 710iLām naḥ saṁyatam karat 710saṁvatsaram śaśayānāḥ 710brāhmaṇāḥ vratacāriṇaḥ 710vācam parjanyajinvitām 710pra maṇḍūkāḥ avādiṣuḥ 710divyāḥ āpaḥ abhi yat enam āyan 710dṛtim na śuṣkam sarasī śayānam 710gavām aha na māyuḥ vatsinīnām 710maṇḍūkānām vagnuḥ atrā sam eti 710yat īm enān uśataḥ abhi avarṣīt 710tṛṣyāvataḥ prāvṛṣi āgatāyām 710akhkhalīkṛtyā pitaram na putraḥ 710anyaḥ anyam upa vadantam eti 710anyaḥ anyam anu gṛbhṇāti enoḥ 710apām prasarge yat amandiṣātām 710maṇḍūkaḥ yat abhivṛṣTaḥ kaniṣkan 710pṛśniḥ sampṛṅkte haritena vācam 710yat eṣām anyaḥ anyasya vācam 710śāktasya iva vadati śikṣamāṇaḥ 710sarvam tat eṣām samṛdhā iva parva 710yat suvācaḥ vadathana adhi apsu 710gomāyuḥ ekaḥ ajamāyuḥ ekaḥ 710pṛśniḥ ekaḥ haritaḥ ekaḥ eṣām 710samānam nāma bibhrataḥ virūpāḥ 710purutrā vācam pipiśuḥ vadantaḥ 710brāhmaṇāsaḥ atirātre na some 710saraḥ na pūrṇam abhitaḥ vadantaḥ 710saṁvatsarasya tat ahar pari stha 710yat maṇḍūkāḥ prāvṛṣīṇam babhūva 710brāhmaṇāsaḥ sominaḥ vācam akrata 710brahma kṛṇvantaḥ parivatsarīṇam 710adhvaryavaḥ gharmiṇaḥ siṣvidānāḥ 710āviḥ bhavanti guhyāḥ na ke cit 710devahitim jugupuḥ dvādaśasya 710ṛtum naraḥ na pra minanti ete 710saṁvatsare prāvṛṣi āgatāyām 710taptāḥ gharmāḥ aśnuvate visargam 710gomāyuḥ adāt ajamāyuḥ adāt 710pṛśniḥ adāt haritaḥ naḥ vasūni 710gavām maṇḍūkāḥ dadataḥ śatāni 710sahasrasāve pra tirante āyuḥ 710indrāsomā tapatam rakṣaḥ ubjatam 710ni arpayatam vṛṣaṇā tamovṛdhaḥ 710parā śṛṇītam acitaḥ ni oṣatam 710hatam nudethām ni śiśītam atriṇaḥ 710indrāsomā sam aghaśaṁsam abhi agham 710tapuḥ yayastu caruḥ agnivān iva 710brahmadviṣe kravyāde ghoracakṣase 710dveṣaḥ dhattam anavāyam kimīdine 710indrāsomā duṣkṛtaḥ vavre antar 710anārambhaṇe tamasi pra vidhyatam 710yathā na ataḥ punar ekaḥ cana udayat 710tat vām astu sahase manyumat śavaḥ 710indrāsomā vartayatam divaḥ vadham 710sam pṛthivyāḥ aghaśaṁsāya tarhaṇam 710ut takṣatam svaryam parvatebhyaḥ 710yena rakṣaḥ vāvṛdhānam nijūrvathaḥ 710indrāsomā vartayatam divaḥ pari 710agnitaptebhiḥ yuvam aśmahanmabhiḥ 710tapurvadhebhiḥ ajarebhiḥ atriṇaḥ 710ni parśāne vidhyatam yantu nisvaram 710indrāsomā pari vām bhūtu viśvataḥ 710iyam matiḥ kakṣyā aśvā iva vājinā 710yām vām hotrām parihinomi medhayā 710imā brahmāṇi nṛpatī iva jinvatam 710prati smarethām tujayadbhiḥ evaiḥ 710hatam druhaḥ rakṣasaḥ bhaṅgurāvataḥ 710indrāsomā duṣkṛte mā sugam bhūt 710yaḥ naḥ kadā cit abhidāsati druhā 710yaḥ mā pākena manasā carantam 710abhicaṣTe anṛtebhiḥ vacobhiḥ 710āpaḥ iva kāśinā saṁgṛbhītāḥ 710asan astu āsataḥ indra vaktā 710ye pākaśaṁsam viharante evaiḥ 710ye vā bhadram dūṣayanti svadhābhiḥ 710ahaye vā tān pradadātu somaḥ 710ā vā dadhātu nirṛteḥ upasthe 710yaḥ naḥ rasam dipsati pitvaḥ agne 710yaḥ aśvānām yaḥ gavām yaḥ tanūnām 710ripuḥ stenaḥ steyakṛt dabhram etu 710ni sa hīyatām tanvā tanā ca 710paraḥ saḥ astu tanvā tanā ca 710tisraḥ pṛthivīḥ adhaḥ astu viśvāḥ 710prati śuṣyatu yaśaḥ asya devāḥ 710yaḥ naḥ divā dipsati yaḥ ca naktam 710suvijñānam cikituṣe janāya 710sat ca āsat ca vacasī paspṛdhāte 710tayoḥ yat satyam yatarat ṛjīyaḥ 710tat it somaḥ avati hanti āsat 710na vai u somaḥ vṛjinam hinoti 710na kṣatriyam mithuyā dhārayantam 710hanti rakṣaḥ hanti āsat vadantam 710ubhau indrasya prasitau śayāte 710yadi vā aham anṛtadevaḥ āsa 710mogham vā devān apyūhe agne 710kim asmabhyam jātavedaḥ hṛṇīṣe 710droghavācaḥ te nirṛtham sacantām 710adyā murīya yadi yātudhānaḥ asmi 710yadi vā āyuḥ tatapa pūruṣasya 710adhā sa vīraiḥ daśabhiḥ vi yūyāḥ 710yaḥ mā mogham yātudhāna iti āha 710yaḥ mā ayātum yātudhāna iti āha 710yaḥ vā rakṣāḥ śuciḥ asmi iti āha 710indraḥ tam hantu mahatā vadhena 710viśvasya jantoḥ adhamaḥ padīṣTa 710pra yā jigāti khargalā iva naktam 710apa druhā tanvam gūhamānā 710vavrān anantān ava sā padīṣTa 710grāvāṇaḥ ghnantu rakṣasaḥ upabdaiḥ 710vi tiṣThadhvam marutaḥ vikṣu icchata 710gṛbhāyata rakṣasaḥ sam pinaṣTana 710vayaḥ ye bhūtvī patayanti naktabhiḥ 710ye vā ripaḥ dadhire deve adhvare 710pra vartaya divaḥ aśmānam indra 710somaśitam maghavan sam śiśādhi 710prāktāt apāktāt adharāt udaktāt 710abhi jahi rakṣasaḥ parvatena 710ete u tye patayanti śvayātavaḥ 710indram dipsanti dipsavaḥ adābhyam 710śiśīte śakraḥ piśunebhyaḥ vadham 710nūnam sṛjat aśanim yātumadbhyaḥ 710indraḥ yātūnām abhavat parāśaraḥ 710havirmathīnām abhi āvivāsatām 710abhi it u śakraḥ paraśuḥ yathā vanam 710pātrā iva bhindan sataḥ eti rakṣasaḥ 710ulūkayātum śuśulūkayātum 710jahi śvayātum uta kokayātum 710suparṇayātum uta gṛdhrayātum 710dṛṣadā iva pra mṛṇa rakṣaḥ indra 710mā naḥ rakṣaḥ abhi naT yātumāvatām 710apa ucchatu mithunā yā kimīdinā 710pṛthivī naḥ pārthivāt pātu aṁhasaḥ 710antarikṣam divyāt pātu asmān 710indra jahi pumāṁsam yātudhānam 710uta striyam māyayā śāśadānām 710vigrīvāsaḥ mūradevāḥ ṛdantu 710mā te dṛśan sūryam uccarantam 710prati cakṣva vi cakṣva 710indraḥ ca soma jāgṛtam 710rakṣobhyaḥ vadham asyatam 710aśanim yātumadbhyaḥ 8mā cit anyat vi śaṁsata 8sakhāyaḥ mā riṣaṇyata 8indram it stotā vṛṣaṇam sacā sute 8muhuḥ ukthā ca śaṁsata 8avakrakṣiṇam vṛṣabham yathā ajuram 8gām na carṣaṇīsaham 8vidveṣaṇam saṁvananā ubhayaṁkaram 8maṁhiṣTham ubhayāvinam 8yat cit hi tvā janāḥ ime 8nānā havante ūtaye 8asmākam brahma idam indra bhūtu te 8ahā viśvā ca vardhanam 8vi tartūryante maghavan vipaścitaḥ 8aryaḥ vipaḥ janānām 8upa kramasva pururūpam ā bhara 8vājam nediṣTham ūtaye 8mahe cana tvām adrivaḥ 8parā śulkāya deyām 8na sahasrāya na ayutāya vajrivaḥ 8na śatāya śatāmagha 8vasyān indra asi me pituḥ 8uta bhrātuḥ abhuñjataḥ 8mātā ca me chadayathaḥ samā vaso 8vasutvanāya rādhase 8kva iyatha kva it asi 8purutrā cit hi te manaḥ 8alarṣi yudhma khajakṛt puraṁdara 8pra gāyatrāḥ agāsiṣuḥ 8pra asmai gāyatram arcata 8vāvātuḥ yaḥ puraṁdaraḥ 8yābhiḥ kāṇvasya upa barhiḥ āsadam 8yāsat vajrī bhinat puraḥ 8ye te santi daśagvinaḥ 8śatinaḥ ye sahasriṇaḥ 8aśvāsaḥ ye te vṛṣaṇaḥ raghudruvaḥ 8tebhiḥ naḥ tūyam ā gahi 8ā tu adya sabardughām 8huve gāyatravepasam 8indram dhenum sudughām anyām iṣam 8urudhārām araṁkṛtam 8yat tudat sūraḥ etaśam 8vaṅkū vātasya parṇinā 8vahat kutsam ārjuneyam śatakratuḥ 8tsarat gandharvam astṛtam 8yaḥ ṛte cit abhiśriṣaḥ 8purā jatrubhyaḥ ātṛdaḥ 8saṁdhātā saṁdhim maghavā purūvasuḥ 8iṣkartā vihrutam punar 8mā bhūma niṣTyāḥ iva 8indra tvat araṇāḥ iva 8vanāni na prajahitāni adrivaḥ 8duroṣāsaḥ amanmahi 8amanmahi it anāśavaḥ 8anugrāsaḥ ca vṛtrahan 8sakṛt su te mahatā śūra rādhasā 8anu stomam mudīmahi 8yadi stomam mama śravat 8asmākam indram indavaḥ 8tiraḥ pavitram sasṛvāṁsaḥ āśavaḥ 8mandantu tugryāvṛdhaḥ 8ā tu adya sadhastutim 8vāvātuḥ sakhyuḥ ā gahi 8upastutiḥ maghonām pra tvā avatu 8adhā te vaśmi suṣTutim 8sotā hi somam adribhiḥ 8ā īm enam apsu dhāvata 8gavyā vastrā iva vāsayantaḥ it naraḥ 8niḥ dhukṣan vakṣaṇābhyaḥ 8adha jmaḥ adha vā divaḥ 8bṛhataḥ rocanāt adhi 8ayā vardhasva tanvā girā mama 8ā jātā sukrato pṛṇa 8indrāya su madintamam 8somam sotā vareṇyam 8śakraḥ enam pīpayat viśvayā dhiyā 8hinvānam na vājayum 8mā tvā somasya galdayā 8sadā yācan aham girā 8bhūrṇim mṛgam na savaneṣu cukrudham 8kaḥ īśānam na yāciṣat 8madena iṣitam madam 8ugram ugreṇa śavasā 8viśveṣām tarutāram madacyutam 8made hi smā dadāti naḥ 8śevāre vāryā puru 8devaḥ martāya dāśuṣe 8sa sunvate ca stuvate ca rāsate 8viśvagūrtaḥ ariṣTutaḥ 8ā indra yāhi matsva 8citreṇa deva rādhasā 8saraḥ na prāsi udaram sapītibhiḥ 8ā somebhiḥ uru sphiram 8ā tvā sahasram ā śatam 8yuktāḥ rathe hiraṇyaye 8brahmayujaḥ harayaḥ indra keśinaḥ 8vahantu somapītaye 8ā tvā rathe hiraṇyaye 8harī mayūraśepyā 8śitipṛṣThā vahatām madhvaḥ andhasaḥ 8vivakṣaṇasya pītaye 8pibā tu asya girvaṇaḥ 8sutasya pūrvapāḥ iva 8pariṣkṛtasya rasinaḥ iyam āsutiḥ 8cāruḥ madāya patyate 8yaḥ ekaḥ asti daṁsanā 8mahān ugraḥ abhi vrataiḥ 8gamat sa śiprī na sa yoṣat ā gamat 8havam na pari varjati 8tvam puram cariṣṇvam 8vadhaiḥ śuṣṇasya sam piṇak 8tvam bhāḥ anu caraḥ adha dvitā 8yat indra havyaḥ bhuvaḥ 8mama tvā sūre udite 8mama madhyaṁdine divaḥ 8mama prapitve apiśarvare vaso 8ā stomāsaḥ avṛtsata 8stuhistuhi it ete ghā te 8maṁhiṣThāsaḥ maghonām 8ninditāśvaḥ prapathī paramajyāḥ 8maghasya medhyātithe 8ā yat aśvān vananvataḥ 8śraddhayā aham rathe ruham 8uta vāmasya vasunaḥ ciketati 8yaḥ asti yādvaḥ paśuḥ 8yaḥ ṛjrā mahyam māmahe 8saha tvacā hiraṇyayā 8eṣa viśvāni abhi astu saubhagā 8āsaṅgasya svanadrathaḥ 8adha plāyogiḥ ati dāsat anyān 8āsaṅgaḥ agne daśabhiḥ sahasraiḥ 8adha ukṣaṇaḥ daśa mahyam ruśantaḥ 8naLāḥ iva sarasaḥ niḥ atiṣThan 8anu asya sthūram dadṛśe purastāt 8anasthaḥ ūruḥ avarambamāṇaḥ 8śaśvatī nārī abhicakṣya āha 8subhadram arya bhojanam bibharṣi 8idam vaso sutam andhaḥ 8pibā supūrṇam udaram 8anābhayin rarimā te 8nṛbhiḥ dhūtaḥ sutaḥ aśnaiḥ 8avyaḥ vāraiḥ paripūtaḥ 8aśvaḥ na niktaḥ nadīṣu 8tam te yavam yathā gobhiḥ 8svādum akarma śrīṇantaḥ 8indra tvā asmin sadhamāde 8indraḥ it somapāḥ ekaḥ 8indraḥ sutapāḥ viśvāyuḥ 8antar devān martyān ca 8na yam śukraḥ na durāśīḥ 8na tṛprāḥ uruvyacasam 8apaspṛṇvate suhārdam 8gobhiḥ yat īm anye asmat 8mṛgam na vrāḥ mṛgayante 8abhitsaranti dhenubhiḥ 8trayaḥ indrasya somāḥ 8sutāsaḥ santu devasya 8sve kṣaye sutapāvnaḥ 8trayaḥ kośāsaḥ ścotanti 8tisraḥ camvaḥ supūrṇāḥ 8samāne adhi bhārman 8śuciḥ asi puruniṣThāḥ 8kṣīraiḥ madhyataḥ āśīrtaḥ 8dadhnā mandiṣThaḥ śūrasya 8ime te indra somāḥ 8tīvrāḥ asme sutāsaḥ 8śukrāḥ āśiram yācante 8tān āśiram puroLāśam 8indra imam somam śrīṇīhi 8revantam hi tvā śṛṇomi 8hṛtsu pītāsaḥ yudhyante 8durmadāsaḥ na surāyām 8ūdhar na nagnāḥ jarante 8revān it revataḥ stotā 8syāt tvāvataḥ maghonaḥ 8pra it u harivaḥ śrutasya 8uktham cana śasyamānam 8agoḥ ariḥ ā ciketa 8na gāyatram gīyamānam 8mā naḥ indra pīyatnave 8mā śardhate parā dāḥ 8śikṣā śacīvaḥ śacībhiḥ 8vayam u tvā tadidarthāḥ 8indra tvāyantaḥ sakhāyaḥ 8kaṇvāḥ ukthebhiḥ jarante 8na gha īm anyat ā papana 8vajrin apasaḥ naviṣTau 8tava it u stomam ciketa 8icchanti devāḥ sunvantam 8na svapnāya spṛhayanti 8yanti pramādam atandrāḥ 8ā u su pra yāhi vājebhiḥ 8mā hṛṇīthāḥ abhi asmān 8mahān iva yuvajāniḥ 8mā u su adya durhaṇāvān 8sāyam karat āre asmat 8aśrīraḥ iva jāmātā 8vidmā hi asya vīrasya 8bhūridāvarīm sumatim 8triṣu jātasya manāṁsi 8ā tū siñca kaṇvamantam 8na ghā vidma śavasānāt 8yaśastaram śatamūteḥ 8jyeṣThena sotar indrāya 8somam vīrāya śakrāya 8bharā pibat naryāya 8yaḥ vediṣThaḥ avyathiṣu 8aśvāvantam jaritṛbhyaḥ 8vājam stotṛbhyaḥ gomantam 8panyampanyam it sotāraḥ 8ā dhāvata madyāya 8somam vīrāya śūrāya 8pātā vṛtrahā sutam 8ā ghā gamat na āre asmat 8ni yamate śatamūtiḥ 8ā iha harī brahmayujā 8śagmā vakṣataḥ sakhāyam 8gīrbhiḥ śrutam girvaṇasam 8svādavaḥ somāḥ ā yāhi 8śrītāḥ somāḥ ā yāhi 8śiprin ṛṣīvaḥ śacīvaḥ 8nāyam acchā sadhamādam 8stutaḥ ca yāḥ tvā vardhanti 8mahe rādhase nṛmṇāya 8indra kāriṇam vṛdhantaḥ 8giraḥ ca yāḥ te girvāhaḥ 8ukthā ca tubhyam tāni 8satrā dadhire śavāṁsi 8eva it eṣa tuvikūrmiḥ 8vājān ekaḥ vajrahastaḥ 8sanāt amṛktaḥ dayate 8hantā vṛtram dakṣiṇena 8indraḥ purū puruhūtaḥ 8mahān mahībhiḥ śacībhiḥ 8yasmin viśvāḥ carṣaṇayaḥ 8uta cyautnā jrayāṁsi ca 8anu gha it mandī maghonaḥ 8eṣa etāni cakāra 8indraḥ viśvā yaḥ ati śṛṇve 8vājadāvā maghonām 8prabhartā ratham gavyantam 8apākāt cit yam avati 8inaḥ vasu sa hi voLhā 8sanitā vipraḥ arvadbhiḥ 8hantā vṛtram nṛbhiḥ śūraḥ 8satyaḥ avitā vidhantam 8yajadhva enam priyamedhāḥ 8indram satrācā manasā 8yaḥ bhūt somaiḥ satyamadvā 8gāthaśravasam satpatim 8śravaskāmam purutmānam 8kaṇvāsaḥ gāta vājinam 8yaḥ ṛte cit gāḥ padebhyaḥ 8dāt sakhā nṛbhyaḥ śacīvān 8ye asmin kāmam aśriyan 8itthā dhīvantam adrivaḥ 8kāṇvam medhyātithim 8meṣaḥ bhūtaḥ abhi yan ayaḥ 8śikṣā vibhindo asmai 8catvāri ayutā dadat 8aṣTā paraḥ sahasrā 8uta su tye payovṛdhā 8mākī raṇasya naptyā 8janitvanāya māmahe 8pibā sutasya rasinaḥ 8matsvā naḥ indra gomataḥ 8āpiḥ naḥ bodhi sadhamādyaḥ vṛdhe 8asmān avantu te dhiyaḥ 8bhūyāma te sumatau vājinaḥ vayam 8mā naḥ star abhimātaye 8asmān citrābhiḥ avatāt abhiṣTibhiḥ 8ā naḥ sumneṣu yāmaya 8imāḥ u tvā purūvaso 8giraḥ vardhantu yāḥ mama 8pāvakavarṇāḥ śucayaḥ vipaścitaḥ 8abhi stomaiḥ anūṣata 8ayam sahasram ṛṣibhiḥ sahaskṛtaḥ 8samudraḥ iva paprathe 8satyaḥ saḥ asya mahimā gṛṇe śavaḥ 8yajñeṣu viprarājye 8indram it devatātaye 8indram prayati adhvare 8indram samīke vaninaḥ havāmahe 8indram dhanasya sātaye 8indraḥ mahnā rodasī paprathat śavaḥ 8indraḥ sūryam arocayat 8indre ha viśvā bhuvanāni yemire 8indre suvānāsaḥ indavaḥ 8abhi tvā pūrvapītaye 8indra stomebhiḥ āyavaḥ 8samīcīnāsaḥ ṛbhavaḥ sam asvaran 8rudrāḥ gṛṇanta pūrvyam 8asya it indraḥ vāvṛdhe vṛṣṇyam śavaḥ 8made sutasya viṣṇavi 8adyā tam asya mahimānam āyavaḥ 8anu stuvanti pūrvathā 8tat tvā yāmi suvīryam 8tat brahma pūrvacittaye 8yenā yatibhyaḥ bhṛgave dhane hite 8yena praskaṇvam āvitha 8yenā samudram asṛjaḥ mahīḥ apaḥ 8tat indra vṛṣṇi te śavaḥ 8sadyaḥ saḥ asya mahimā na saṁnaśe 8yam kṣoṇīḥ anucakrade 8śagdhī naḥ indra yat tvā 8rayim yāmi suvīryam 8śagdhi vājāya prathamam siṣāsate 8śagdhi stomāya pūrvya 8śagdhī naḥ asya yat ha pauram āvitha 8dhiyaḥ indra siṣāsataḥ 8śagdhi yathā ruśamam śyāvakam kṛpam 8indra pra āvaḥ svarṇaram 8kat navyaḥ atasīnām 8turaḥ gṛṇīta martyaḥ 8nahī nu asya mahimānam indriyam 8svar gṛṇantaḥ ānaśuḥ 8kat u stuvantaḥ ṛtayanta devatā 8ṛṣiḥ kaḥ vipraḥ ohate 8kadā havam maghavan indra sunvataḥ 8kat u stuvataḥ ā gamaḥ 8ut u tye madhumattamāḥ 8giraḥ stomāsaḥ īrate 8satrājitaḥ dhanasāḥ akṣitotayaḥ 8vājayantaḥ rathāḥ iva 8kaṇvāḥ iva bhṛgavaḥ sūryāḥ iva 8viśvam it dhītam ānaśuḥ 8indram stomebhiḥ mahayantaḥ āyavaḥ 8priyamedhāsaḥ asvaran 8yukṣvā hi vṛtrahantama 8harī indra parāvataḥ 8arvācīnaḥ maghavan somapītaye 8ugraḥ ṛṣvebhiḥ ā gahi 8ime hi te kāravaḥ vāvaśuḥ dhiyā 8viprāsaḥ medhasātaye 8sa tvam naḥ maghavan indra girvaṇaḥ 8venaḥ na śṛṇudhī havam 8niḥ indra bṛhatībhyaḥ 8vṛtram dhanubhyaḥ asphuraḥ 8niḥ arbudasya mṛgayasya māyinaḥ 8niḥ parvatasya gāḥ ājaḥ 8niḥ agnayaḥ rurucuḥ niḥ u sūryaḥ 8niḥ somaḥ indriyaḥ rasaḥ 8niḥ antarikṣāt adhamaḥ mahām ahim 8kṛṣe tat indra pauṁsyam 8yam me duḥ indraḥ marutaḥ 8pākasthāmā kaurayāṇaḥ 8viśveṣām tmanā śobhiṣTham 8upa iva divi dhāvamānam 8rohitam me pākasthāmā 8sudhuram kakṣyaprām 8adāt rāyaḥ vibodhanam 8yasmai anye daśa prati 8dhuram vahanti vahnayaḥ 8astam vayaḥ na tugryam 8ātmā pituḥ tanūḥ vāsaḥ 8ojodāḥ abhyañjanam 8turīyam it rohitasya pākasthāmānam 8bhojam dātāram abravam 8yat indra prāk apāk udak 8nyak vā hūyase nṛbhiḥ 8simā purū nṛṣūtaḥ asi ānave 8asi praśardha turvaśe 8yat vā rume ruśame śyāvake kṛpe 8indra mādayase sacā 8kaṇvāsaḥ tvā brahmabhiḥ stomavāhasaḥ 8indra ā yacchanti ā gahi 8yathā gauraḥ apā kṛtam 8tṛṣyan eti ava iriṇam 8āpitve naḥ prapitve tūyam ā gahi 8kaṇveṣu su sacā piba 8mandantu tvā maghavan indra indavaḥ 8rādhodeyāya sunvate 8āmuṣyā somam apibaḥ camū sutam 8jyeṣTham tat dadhiṣe sahaḥ 8pra cakre sahasā sahaḥ 8babhañja manyum ojasā 8viśve te indra pṛtanāyavaḥ yaho 8ni vṛkṣāḥ iva yemire 8sahasreṇa iva sacate yavīyudhā 8yaḥ te ānaT upastutim 8putram prāvargam kṛṇute suvīrye 8dāśnoti namauktibhiḥ 8mā bhema mā śramiṣma 8ugrasya sakhye tava 8mahat te vṛṣṇaḥ abhicakṣyam kṛtam 8paśyema turvaśam yadum 8savyām anu sphigyam vāvase vṛṣā 8na dānaḥ asya roṣati 8madhvā sampṛktāḥ sāragheṇa dhenavaḥ 8tūyam ā ihi dravā piba 8aśvī rathī surūpaḥ it 8gomān it indra te sakhā 8śvātrabhājā vayasā sacate sadā 8candraḥ yāti sabhām upa 8ṛśyaḥ na tṛṣyan avapānam ā gahi 8pibā somam vaśān anu 8nimeghamānaḥ maghavan divedive 8ojiṣTham dadhiṣe sahaḥ 8adhvaryo drāvayā tvam 8somam indraḥ pipāsati 8upa nūnam yuyuje vṛṣaṇā harī 8ā ca jagāma vṛtrahā 8svayam cit sa manyate dāśuriḥ janaḥ 8yatrā somasya tṛmpasi 8idam te annam yujyam samukṣitam 8tasya ā ihi pra dravā piba 8ratheṣThāya adhvaryavaḥ 8somam indrāya sotana 8adhi bradhnasya adrayaḥ vi cakṣate 8sunvantaḥ dāśvadhvaram 8upa bradhnam vāvātā vṛṣaṇā harī 8indram apasu vakṣataḥ 8arvāñcam tvā saptayaḥ adhvaraśriyaḥ 8vahantu savanā it upa 8pra pūṣaṇam vṛṇīmahe 8yujyāya purūvasum 8sa śakra śikṣa puruhūta naḥ dhiyā 8tuje rāye vimocana 8sam naḥ śiśīhi bhurijoḥ iva kṣuram 8rāsva rāyaḥ vimocana 8tve tat naḥ suvedam usriyam vasu 8yam tvam hinoṣi martyam 8vemi tvā pūṣan ṛñjase 8vemi stotave āghṛṇe 8na tasya vemi araṇam hi tat vaso 8stuṣe pajrāya sāmne 8parā gāvaḥ yavasam kat cit āghṛṇe 8nityam rekṇaḥ amartya 8asmākam pūṣan avitā śivaḥ bhava 8maṁhiṣThaḥ vājasātaye 8sthūram rādhaḥ śatāśvam 8kuruṅgasya diviṣTiṣu 8rājñaḥ tveṣasya subhagasya rātiṣu 8turvaśeṣu amanmahi 8dhībhiḥ sātāni kāṇvasya vājinaḥ 8priyamedhaiḥ abhidyubhiḥ 8ṣaṣTim sahasrā anu nirmajām aje 8niḥ yūthāni gavām ṛṣiḥ 8vṛkṣāḥ cit me abhipitve arāraṇuḥ 8gām bhajanta mehanā 8aśvam bhajanta mehanā 8dūrāt iha iva yat satī 8aruṇapsuḥ aśiśvitat 8vi bhānum viśvadhā atanat 8nṛvat dasrā manoyujā 8rathena pṛthupājasā 8sacethe aśvinā uṣasam 8yuvābhyām vājinīvasū 8prati stomāḥ adṛkṣata 8vācam dūtaḥ yathā ūhiṣe 8purupriyā naḥ ūtaye 8purumandrā purūvasū 8stuṣe kaṇvāsaḥ aśvinā 8maṁhiṣThā vājasātamā 8iṣayantā śubhaḥ patī 8gantārā dāśuṣaḥ gṛham 8tā sudevāya dāśuṣe 8sumedhām avitāriṇīm 8ghṛtaiḥ gavyūtim ukṣatam 8ā naḥ stomam upa dravat 8tūyam śyenebhiḥ āśubhiḥ 8yātam aśvebhiḥ aśvinā 8yebhiḥ tisraḥ parāvataḥ 8divaḥ viśvāni rocanā 8trīn aktūn paridīyathaḥ 8uta naḥ gomatīḥ iṣaḥ 8uta sātīḥ aharvidā 8vi pathaḥ sātaye sitam 8ā naḥ gomantam aśvinā 8suvīram suratham rayim 8voLham aśvāvatīḥ iṣaḥ 8vāvṛdhānā śubhaḥ patī 8dasrā hiraṇyavartanī 8pibatam somyam madhu 8asmabhyam vājinīvasū 8maghavadbhyaḥ ca saprathaḥ 8chardiḥ yantam adābhyam 8ni su brahma janānām 8yāviṣTam tūyam ā gatam 8mā u su anyān upa aratam 8asya pibatam aśvinā 8yuvam madasya cāruṇaḥ 8madhvaḥ rātasya dhiṣṇyā 8asme ā vahatam rayim 8śatavantam sahasriṇam 8purukṣum viśvadhāyasam 8purutrā cit hi vām narā 8vihvayante manīṣiṇaḥ 8vāghadbhiḥ aśvinā ā gatam 8janāsaḥ vṛktabarhiṣaḥ 8haviṣmantaḥ araṁkṛtaḥ 8yuvām havante aśvinā 8asmākam adya vām ayam 8stomaḥ vāhiṣThaḥ antamaḥ 8yuvābhyām bhūtu aśvinā 8yaḥ ha vām madhunaḥ dṛtiḥ 8āhitaḥ rathacarṣaṇe 8tataḥ pibatam aśvinā 8tena naḥ vājinīvasū 8paśve tokāya śam gave 8vahatam pīvarīḥ iṣaḥ 8uta naḥ divyāḥ iṣaḥ 8uta sindhūn aharvidā 8apa dvārā iva varṣathaḥ 8kadā vām taugryaḥ vidhat 8samudre jahitaḥ narā 8yat vām rathaḥ vibhiḥ patāt 8yuvam kaṇvāya nāsatyā 8apiriptāya harmye 8śaśvat ūtīḥ daśasyathaḥ 8tābhiḥ ā yātam ūtibhiḥ 8navyasībhiḥ suśastibhiḥ 8yat vām vṛṣaṇvasū huve 8yathā cit kaṇvam āvatam 8priyamedham upastutam 8atrim śiñjāram aśvinā 8yathā uta kṛtvye dhane 8aṁśum goṣu agastyam 8yathā vājeṣu sobharim 8etāvat vām vṛṣaṇvasū 8ataḥ vā bhūyaḥ aśvinā 8gṛṇantaḥ sumnam īmahe 8ratham hiraṇyavandhuram 8hiraṇyābhīśum aśvinā 8ā hi sthāthaḥ divispṛśam 8hiraṇyayī vām rabhiḥ 8īṣā akṣaḥ hiraṇyayaḥ 8ubhā cakrā hiraṇyayā 8tena naḥ vājinīvasū 8parāvataḥ cit ā gatam 8upa imām suṣTutim mama 8ā vahethe parākāt 8pūrvīḥ aśnantau aśvinā 8iṣaḥ dāsīḥ amartyā 8ā naḥ dyumnaiḥ ā śravobhiḥ 8ā rāyā yātam aśvinā 8puruścandrā nāsatyā 8ā iha vām pruṣitapsavaḥ 8vayaḥ vahantu parṇinaḥ 8acchā svadhvaram janam 8ratham vām anugāyasam 8yaḥ iṣā vartate saha 8na cakram abhi bādhate 8hiraṇyayena rathena 8dravatpāṇibhiḥ aśvaiḥ 8dhījavanā nāsatyā 8yuvam mṛgam jāgṛvāṁsam 8svadathaḥ vā vṛṣaṇvasū 8tā naḥ pṛṅktam iṣā rayim 8tā me aśvinā sanīnām 8vidyātam navānām 8yathā cit caidyaḥ kaśuḥ 8śatam uṣTrānām dadat 8sahasrā daśa gonām 8yaḥ me hiraṇyasaṁdṛśaḥ 8daśa rājñaḥ amaṁhata 8adhaspadāḥ it caidyasya kṛṣTayaḥ 8carmamnāḥ abhitaḥ janāḥ 8mākiḥ enā pathā gāt 8yena ime yanti cedayaḥ 8anyaḥ na it sūriḥ ohate 8bhūridāvattaraḥ janaḥ 8mahān indraḥ yaḥ ojasā 8parjanyaḥ vṛṣTimān iva 8stomaiḥ vatsasya vāvṛdhe 8prajām ṛtasya piprataḥ 8pra yat bharanta vahnayaḥ 8viprāḥ ṛtasya vāhasā 8kaṇvāḥ indram yat akrata 8stomaiḥ yajñasya sādhanam 8jāmi bruvate āyudham 8sam asya manyave viśaḥ 8viśvāḥ namanta kṛṣTayaḥ 8samudrāya iva sindhavaḥ 8ojaḥ tat asya titviṣe 8ubhe yat samavartayat 8indraḥ carma iva rodasī 8vi cit vṛtrasya dodhataḥ 8vajreṇa śataparvaṇā 8śiraḥ bibheda vṛṣṇinā 8imāḥ abhi pra nonumaḥ 8vipām agreṣu dhītayaḥ 8agneḥ śociḥ na didyutaḥ 8guhā satīḥ upa tmanā 8pra yat śocanta dhītayaḥ 8kaṇvāḥ ṛtasya dhārayā 8pra tam indra naśīmahi 8rayim gomantam aśvinam 8pra brahma pūrvacittaye 8aham it hi pituḥ pari 8medhām ṛtasya jagrabha 8aham sūryaḥ iva ajani 8aham pratnena manmanā 8giraḥ śumbhāmi kaṇvavat 8yena indraḥ śuṣmam it dadhe 8ye tvām indra na tuṣTuvuḥ 8ṛṣayaḥ ye ca tuṣTuvuḥ 8mama it vardhasva suṣTutaḥ 8yat asya manyuḥ adhvanīt 8vi vṛtram parvaśaḥ rujan 8apaḥ samudram airayat 8ni śuṣṇe indra dharṇasim 8vajram jaghantha dasyavi 8vṛṣā hi ugra śṛṇviṣe 8na dyāvaḥ indram ojasā 8na antarikṣāṇi vajriṇam 8na vivyacanta bhūmayaḥ 8yaḥ te indra mahīḥ apaḥ 8stabhūyamānaḥ ā aśayat 8ni tam padyāsu śiśnathaḥ 8yaḥ ime rodasī mahī 8samīcī samajagrabhīt 8tamobhiḥ indra tam guhaḥ 8ye indra yatayaḥ tvā 8bhṛgavaḥ ye ca tuṣTuvuḥ 8mama it ugra śrudhī havam 8imāḥ te indra pṛśnayaḥ 8ghṛtam duhate āśiram 8enām ṛtasya pipyuṣīḥ 8yāḥ indra prasvaḥ tvā 8āsā garbham acakriran 8pari dharma iva sūryam 8tvām it śavasaḥ pate 8kaṇvāḥ ukthena vāvṛdhuḥ 8tvām sutāsaḥ indavaḥ 8tava it indra praṇītiṣu 8uta praśastiḥ adrivaḥ 8yajñaḥ vitantasāyyaḥ 8ā naḥ indra mahīm iṣam 8puram na darṣi gomatīm 8uta prajām suvīryam 8uta tyat āśvaśvyam 8yat indra nāhuṣīṣu ā 8agre vikṣu pradīdayat 8abhi vrajam na tatniṣe 8sūraḥ upākacakṣasam 8yat indra mṛLayāsi naḥ 8yat aṅga taviṣīyase 8indra prarājasi kṣitīḥ 8mahān apāraḥ ojasā 8tam tvā haviṣmatīḥ viśaḥ 8upa bruvate ūtaye 8urujrayasam indubhiḥ 8upahvare girīṇām 8saṁgathe ca nadīnām 8dhiyā vipraḥ ajāyata 8ataḥ samudram udvataḥ 8cikitvān ava paśyati 8yataḥ vipānaḥ ejati 8āt it pratnasya retasaḥ 8jyotiḥ paśyanti vāsaram 8paraḥ yat idhyate divā 8kaṇvāsaḥ indra te matim 8viśve vardhanti pauṁsyam 8uta u śaviṣTha vṛṣṇyam 8imām me indra suṣTutim 8juṣasva pra su mām ava 8uta pra vardhayā matim 8uta brahmaṇyā vayam 8tubhyam pravṛddha vajrivaḥ 8viprāḥ atakṣma jīvase 8abhi kaṇvāḥ anūṣata 8āpaḥ na pravatā yatīḥ 8indram vananvatī matiḥ 8indram ukthāni vāvṛdhuḥ 8samudram iva sindhavaḥ 8anuttamanyum ajaram 8ā naḥ yāhi parāvataḥ 8haribhyām haryatābhyām 8imam indra sutam piba 8tvām it vṛtrahantama 8janāsaḥ vṛktabarhiṣaḥ 8havante vājasātaye 8anu tvā rodasī ubhe 8cakram na varti etaśam 8anu suvānāsaḥ indavaḥ 8mandasvā su svarṇare 8uta indra śaryaṇāvati 8matsvā vivasvataḥ matī 8vāvṛdhānaḥ upa dyavi 8vṛṣā vajrī aroravīt 8vṛtrahā somapātamaḥ 8ṛṣiḥ hi pūrvajāḥ asi 8ekaḥ īśānaḥ ojasā 8indra coṣkūyase vasu 8asmākam tvā sutān upa 8vītapṛṣThāḥ abhi prayaḥ 8śatam vahantu harayaḥ 8imām su pūrvyām dhiyam 8madhoḥ ghṛtasya pipyuṣīm 8kaṇvāḥ ukthena vāvṛdhuḥ 8indram it vimahīnām 8medhe vṛṇīta martyaḥ 8indram saniṣyuḥ ūtaye 8arvāñcam tvā puruṣTuta 8priyamedhastutā harī 8somapeyāya vakṣataḥ 8śatam aham tirindire 8sahasram parśau ā dade 8rādhāṁsi yādvānām 8trīṇi śatāni arvatām 8sahasrā daśa gonām 8daduḥ pajrāya sāmne 8ut ānaT kakuhaḥ divam 8uṣTrān caturyujaḥ dadat 8śravasā yādvam janam 8pra yat vaḥ triṣTubham iṣam 8marutaḥ vipraḥ akṣarat 8vi parvateṣu rājatha 8yat aṅga taviṣīyavaḥ 8yāmam śubhrāḥ acidhvam 8ni parvatāḥ ahāsata 8ut īrayanta vāyubhiḥ 8vāśrāsaḥ pṛśnimātaraḥ 8dhukṣanta pipyuṣīm iṣam 8vapanti marutaḥ miham 8pra vepayanti parvatān 8yat yāmam yānti vāyubhiḥ 8ni yat yāmāya vaḥ giriḥ 8ni sindhavaḥ vidharmaṇe 8mahe śuṣmāya yemire 8yuṣmān u naktam ūtaye 8yuṣmān divā havāmahe 8yuṣmān prayati adhvare 8ut u tye aruṇapsavaḥ 8citrāḥ yāmebhiḥ īrate 8vāśrāḥ adhi snunā divaḥ 8sṛjanti raśmim ojasā 8panthām sūryāya yātave 8te bhānubhiḥ vi tasthire 8imām me marutaḥ giram 8imam stomam ṛbhukṣaṇaḥ 8imam me vanatā havam 8trīṇi sarāṁsi pṛśnayaḥ 8duduhre vajriṇe madhu 8utsam kavandham udriṇam 8marutaḥ yat ha vaḥ divaḥ 8sumnāyantaḥ havāmahe 8ā tū naḥ upa gantana 8yūyam hi sthā sudānavaḥ 8rudrāḥ ṛbhukṣaṇaḥ dame 8uta pracetasaḥ made 8ā naḥ rayim madacyutam 8purukṣum viśvadhāyasam 8iyartā marutaḥ divaḥ 8adhi iva yat girīṇām 8yāmam śubhrāḥ acidhvam 8suvānaiḥ mandadhve indubhiḥ 8etāvataḥ cit eṣām 8sumnam bhikṣeta martyaḥ 8adābhyasya manmabhiḥ 8ye drapsāḥ iva rodasī 8dhamanti anu vṛṣTibhiḥ 8utsam duhantaḥ akṣitam 8ut u svānebhiḥ īrate 8ut rathaiḥ ut u vāyubhiḥ 8ut stomaiḥ pṛśnimātaraḥ 8yena āva turvaśam yadum 8yena kaṇvam dhanaspṛtam 8rāye su tasya dhīmahi 8imāḥ u vaḥ sudānavaḥ 8ghṛtam na pipyuṣīḥ iṣaḥ 8vardhān kāṇvasya manmabhiḥ 8kva nūnam sudānavaḥ 8madathā vṛktabarhiṣaḥ 8brahmā kaḥ vaḥ saparyati 8nahi sma yat ha vaḥ purā 8stomebhiḥ vṛktabarhiṣaḥ 8śardhān ṛtasya jinvatha 8sam u tye mahatīḥ apaḥ 8sam kṣoṇī sam u sūryam 8sam vajram parvaśaḥ dadhuḥ 8vi vṛtram parvaśaḥ yayuḥ 8vi parvatān arājinaḥ 8cakrāṇāḥ vṛṣṇi pauṁsyam 8anu tritasya yudhyataḥ 8śuṣmam āvan uta kratum 8anu indram vṛtratūrye 8vidyuddhastāḥ abhidyavaḥ 8śiprāḥ śīrṣan hiraṇyayīḥ 8śubhrāḥ vi añjata śriye 8uśanā yat parāvataḥ 8ukṣṇaḥ randhram ayātana 8dyauḥ na cakradat bhiyā 8ā naḥ makhasya dāvane 8aśvaiḥ hiraṇyapāṇibhiḥ 8devāsaḥ upa gantana 8yat eṣām pṛṣatīḥ rathe 8praṣTiḥ vahati rohitaḥ 8yānti śubhrāḥ riṇan apaḥ 8suṣome śaryaṇāvati 8ārjīke pastyāvati 8yayuḥ nicakrayā naraḥ 8kadā gacchātha marutaḥ 8itthā vipram havamānam 8mārḍīkebhiḥ nādhamānam 8kat ha nūnam kadhapriyaḥ 8yat indram ajahātana 8kaḥ vaḥ sakhitve ohate 8saha u su naḥ vajrahastaiḥ 8kaṇvāsaḥ agnim marudbhiḥ 8stuṣe hiraṇyavāśībhiḥ 8ā ū su vṛṣṇaḥ prayajyūn 8ā navyase suvitāya 8vavṛtyām citravājān 8girayaḥ cit ni jihate 8parśānāsaḥ manyamānāḥ 8parvatāḥ cit ni yemire 8ā akṣṇayāvānaḥ vahanti 8antarikṣeṇa patataḥ 8dhātāraḥ stuvate vayaḥ 8agniḥ hi jāni pūrvyaḥ 8chandaḥ na sūraḥ arciṣā 8te bhānubhiḥ vi tasthire 8ā naḥ viśvābhiḥ ūtibhiḥ 8aśvinā gacchatam yuvam 8dasrā hiraṇyavartanī 8pibatam somyam madhu 8ā nūnam yātam aśvinā 8rathena sūryatvacā 8bhujī hiraṇyapeśasā 8kavī gambhīracetasā 8ā yātam nahuṣaḥ pari 8ā antarikṣāt suvṛktibhiḥ 8pibāthaḥ aśvinā madhu 8kaṇvānām savane sutam 8ā naḥ yātam divaḥ pari 8ā antarikṣāt adhapriyā 8putraḥ kaṇvasya vām iha 8suṣāva somyam madhu 8ā naḥ yātam upaśrutī 8aśvinā somapītaye 8svāhā stomasya vardhanā 8pra kavī dhītibhiḥ narā 8yat cit hi vām purā ṛṣayaḥ 8juhūre avase narā 8ā yātam aśvinā ā gatam 8upa imām suṣTutim mama 8divaḥ cit rocanāt adhi 8ā naḥ gantam svarvidā 8dhībhiḥ vatsapracetasā 8stomebhiḥ havanaśrutā 8kim anye pari āsate 8asmat stomebhiḥ aśvinā 8putraḥ kaṇvasya vām ṛṣiḥ 8gīrbhiḥ vatsaḥ avīvṛdhat 8ā vām vipraḥ iha avase 8ahvat stomebhiḥ aśvinā 8ariprā vṛtrahantamā 8tā naḥ bhūtam mayobhuvā 8ā yat vām yoṣaṇā ratham 8atiṣThat vājinīvasū 8viśvāni aśvinā yuvam 8pra dhītāni agacchatam 8ataḥ sahasranirṇijā 8rathena ā yātam aśvinā 8vatsaḥ vām madhumat vacaḥ 8aśaṁsīt kāvyaḥ kaviḥ 8purumandrā purūvasū 8manotarā rayīṇām 8stomam me aśvinau imam 8abhi vahnī anūṣātām 8ā naḥ viśvāni aśvinā 8dhattam rādhāṁsi ahrayā 8kṛtam naḥ ṛtviyāvataḥ 8mā naḥ rīradhatam nide 8yat nāsatyā parāvati 8yat vā sthaḥ adhi ambare 8ataḥ sahasranirṇijā 8rathena ā yātam aśvinā 8yaḥ vām nāsatyau ṛṣiḥ 8gīrbhiḥ vatsaḥ avīvṛdhat 8tasmai sahasranirṇijam 8iṣam dhattam ghṛtaścutam 8pra asmai ūrjam ghṛtaścutam 8aśvinā yacchatam yuvam 8yaḥ vām sumnāya tuṣTavat 8vasūyāt dānunaḥ patī 8ā naḥ gantam riśādasā 8imam stomam purubhujā 8kṛtam naḥ suśriyaḥ narā 8imā dātam abhiṣTaye 8ā vām viśvābhiḥ ūtibhiḥ 8priyamedhāḥ ahūṣata 8rājantau adhvarāṇām 8aśvinā yāmahūtiṣu 8ā naḥ gantam mayobhuvā 8aśvinā śambhuvā yuvam 8yaḥ vām vipanyū dhītibhiḥ 8gīrbhiḥ vatsaḥ avīvṛdhat 8yābhiḥ kaṇvam medhātithim 8yābhiḥ vaśam daśavrajam 8yābhiḥ gośaryam āvatam 8tābhiḥ naḥ avatam narā 8yābhiḥ narā trasadasyum 8āvatam kṛtvye dhane 8tābhiḥ su asmān aśvinā 8pra avatam vājasātaye 8pra vām stomāḥ suvṛktayaḥ 8giraḥ vardhantu aśvinā 8purutrā vṛtrahantamā 8tā naḥ bhūtam puruspṛhā 8trīṇi padāni aśvinoḥ 8āviḥ sānti guhā paraḥ 8kavī ṛtasya patmabhiḥ 8arvāk jīvebhyaḥ pari 8ā nūnam aśvinā yuvam 8vatsasya gantam avase 8pra asmai yacchatam avṛkam pṛthu chardiḥ 8yuyutam yāḥ arātayaḥ 8yat antarikṣe yat divi 8yat pañca mānuṣān anu 8nṛmṇam tat dhattam aśvinā 8ye vām daṁsāṁsi aśvinā 8viprāsaḥ parimāmṛśuḥ 8eva it kāṇvasya bodhatam 8ayam vām gharmaḥ aśvinā 8stomena pari sicyate 8ayam somaḥ madhumān vājinīvasū 8yena vṛtram ciketathaḥ 8yat apsu yat vanaspatau 8yat oṣadhīṣu purudaṁsasā kṛtam 8tena mā aviṣTam aśvinā 8yat nāsatyā bhuraṇyathaḥ 8yat vā devā bhiṣajyathaḥ 8ayam vām vatsaḥ matibhiḥ na vindhate 8haviṣmantam hi gacchathaḥ 8ā nūnam aśvinoḥ ṛṣiḥ 8stomam ciketa vāmayā 8ā somam madhumattamam 8gharmam siñcāt atharvaṇi 8ā nūnam raghuvartanim 8ratham tiṣThāthaḥ aśvinā 8ā vām stomāḥ ime mama 8nabhaḥ na cucyavīrata 8yat adya vām nāsatyā 8ukthaiḥ ācucyuvīmahi 8yat vā vāṇībhiḥ aśvinā 8eva it kāṇvasya bodhatam 8yat vām kakṣīvān uta yat vyaśvaḥ 8ṛṣiḥ yat vām dīrghatamāḥ juhāva 8pṛthī yat vām vainyaḥ sādaneṣu 8eva it ataḥ aśvinā cetayethām 8yātam chardiṣpau uta naḥ paraspā 8bhūtam jagatpau uta naḥ tanūpā 8vartiḥ tokāya tanayāya yātam 8yat indreṇa saratham yāthaḥ aśvinā 8yat vā vāyunā bhavathaḥ samokasā 8yat ādityebhiḥ ṛbhubhiḥ sajoṣasā 8yat vā viṣṇoḥ vikramaṇeṣu tiṣThathaḥ 8yat adya aśvinau aham 8huveya vājasātaye 8yat pṛtsu turvaṇe sahaḥ 8tat śreṣTham aśvinoḥ avaḥ 8ā nūnam yātam aśvinā 8imā havyāni vām hitā 8ime somāsaḥ adhi turvaśe yadau 8ime kaṇveṣu vām atha 8yat nāsatyā parāke 8arvāke asti bheṣajam 8tena nūnam vimadāya pracetasā 8chardiḥ vatsāya yacchatam 8abhutsi u pra devyā 8sākam vācā aham aśvinoḥ 8vi āvar devi ā matim 8vi rātim martyebhyaḥ 8pra bodhaya uṣaḥ aśvinā 8pra devi sūnṛte mahi 8pra yajñahotar ānuṣak 8pra madāya śravaḥ bṛhat 8yat uṣaḥ yāsi bhānunā 8sam sūryeṇa rocase 8ā ha ayam aśvinoḥ rathaḥ 8vartiḥ yāti nṛpāyyam 8yat āpītāsaḥ aṁśavaḥ 8gāvaḥ na duhre ūdhabhiḥ 8yat vā vāṇīḥ anūṣata 8pra devayantaḥ aśvinā 8pra dyumnāya pra śavase 8pra nṛṣāhyāya śarmaṇe 8pra dakṣāya pracetasā 8yat nūnam dhībhiḥ aśvinā 8pituḥ yonā niṣīdathaḥ 8yat vā sumnebhiḥ ukthyā 81yat sthaḥ dīrghaprasadmani 81yat vā adaḥ rocane divaḥ 81yat vā samudre adhi ākṛte gṛhe 81ataḥ ā yātam aśvinā 81yat vā yajñam manave sammimikṣathuḥ 81eva it kāṇvasya bodhatam 81bṛhaspatim viśvān devān aham huve 81indrāviṣṇū aśvinau āśuheṣasā 81tyā nu aśvinā huve 81sudaṁsasā gṛbhe kṛtā 81yayoḥ asti pra naḥ sakhyam 81deveṣu adhi āpyam 81yayoḥ adhi pra yajñāḥ 81asūre santi sūrayaḥ 81tā yajñasya adhvarasya pracetasā 81svadhābhiḥ yā pibataḥ somyam madhu 81yat adya aśvinau apāk 81yat prāk sthaḥ vājinīvasū 81yat druhyavi anavi turvaśe yadau 81huve vām atha mā ā gatam 81yat antarikṣe patathaḥ purubhujā 81yat vā ime rodasī anu 81yat vā svadhābhiḥ adhitiṣThathaḥ ratham 81ataḥ ā yātam aśvinā 81tvam agne vratapāḥ asi 81devaḥ ā martyeṣu ā 81tvam yajñeṣu īḍyaḥ 81tvam asi praśasyaḥ 81vidatheṣu sahantya 81agne rathīḥ adhvarāṇām 81sa tvam asmat apa dviṣaḥ 81yuyodhi jātavedaḥ 81adevīḥ agne arātīḥ 81anti cit santam aha 81yajñam martasya ripoḥ 81na upa veṣi jātavedaḥ 81martāḥ amartyasya te 81bhūri nāma manāmahe 81viprāsaḥ jātavedasaḥ 81vipram viprāsaḥ avase 81devam martāsaḥ ūtaye 81agnim gīrbhiḥ havāmahe 81ā te vatsaḥ manaḥ yamat 81paramāt cit sadhasthāt 81agne tvāṁkāmayā girā 81purutrā hi sadṛṅ asi 81viśaḥ viśvāḥ anu prabhuḥ 81samatsu tvā havāmahe 81samatsu agnim avase 81vājayantaḥ havāmahe 81vājeṣu citrarādhasam 81pratnaḥ hi kam īḍyaḥ adhvareṣu 81sanāt ca hotā navyaḥ ca satsi 81svām ca agne tanvam piprayasva 81asmabhyam ca saubhagam ā yajasva 81yaḥ indra somapātamaḥ 81madaḥ śaviṣTha cetati 81yenā haṁsi ni atriṇam 81tam īmahe 81yenā daśagvam adhrigum 81vepayantam svarṇaram 81yenā samudram āvithā 81tam īmahe 81yena sindhum mahīḥ apaḥ 81rathān iva pracodayaḥ 81panthām ṛtasya yātave 81tam īmahe 81imam stomam abhiṣTaye 81ghṛtam na pūtam adrivaḥ 81yenā nu sadyaḥ ojasā 81vavakṣitha 81imam juṣasva girvaṇaḥ 81samudraḥ iva pinvate 81indra viśvābhiḥ ūtibhiḥ 81vavakṣitha 81yaḥ naḥ devaḥ parāvataḥ 81sakhitvanāya māmahe 81divaḥ na vṛṣTim prathayan 81vavakṣitha 81vavakṣuḥ asya ketavaḥ 81uta vajraḥ gabhastyoḥ 81yat sūryaḥ na rodasī 81avardhayat 81yadi pravṛddha satpate 81sahasram mahiṣān aghaḥ 81āt it te indriyam mahi 81pra vāvṛdhe 81indraḥ sūryasya raśmibhiḥ 81ni arśasānam oṣati 81agniḥ vanā iva sāsahiḥ 81pra vāvṛdhe 81iyam te ṛtviyāvatī 81dhītiḥ eti navīyasī 81saparyantī purupriyā 81mimīte it 81garbhaḥ yajñasya devayuḥ 81kratum punīte ānuṣak 81stomaiḥ indrasya vāvṛdhe 81mimīte it 81saniḥ mitrasya paprathe 81indraḥ somasya pītaye 81prācī vāśī iva sunvate 81mimīte it 81yam viprāḥ ukthavāhasaḥ 81abhipramanduḥ āyavaḥ 81ghṛtam na pipye āsani 81ṛtasya yat 81uta svarāje aditiḥ 81stomam indrāya jījanat 81purupraśastam ūtaye 81ṛtasya yat 81abhi vahnayaḥ ūtaye 81anūṣata praśastaye 81na deva vivratā harī 81ṛtasya yat 81yat somam indra viṣṇavi 81yat vā gha trite āptye 81yat vā marutsu mandase 81sam indubhiḥ 81yat vā śakra parāvati 81samudre adhi mandase 81asmākam it sute raṇā 81sam indubhiḥ 81yat vā asi sunvataḥ vṛdhaḥ 81yajamānasya satpate 81ukthe vā yasya raṇyasi 81sam indubhiḥ 81devaṁdevam vaḥ avase 81indramindram gṛṇīṣaṇi 81adhā yajñāya turvaṇe 81vi ānaśuḥ 81yajñebhiḥ yajñavāhasam 81somebhiḥ somapātamam 81hotrābhiḥ indram vāvṛdhuḥ 81vi ānaśuḥ 81mahīḥ asya praṇītayaḥ 81pūrvīḥ uta praśastayaḥ 81viśvā vasūni dāśuṣe 81vi ānaśuḥ 81indram vṛtrāya hantave 81devāsaḥ dadhire puraḥ 81indram vāṇīḥ anūṣatā 81sam ojase 81mahāntam mahinā vayam 81stomebhiḥ havanaśrutam 81arkaiḥ abhi pra nonumaḥ 81sam ojase 81na yam viviktaḥ rodasī 81na antarikṣāṇi vajriṇam 81amāt it asya titviṣe 81sam ojasaḥ 81yat indra pṛtanājye 81devāḥ tvā dadhire puraḥ 81āt it te haryatā harī 81vavakṣatuḥ 81yadā vṛtram nadīvṛtam 81śavasā vajrin avadhīḥ 81āt it te haryatā harī 81vavakṣatuḥ 81yadā te viṣṇuḥ ojasā 81trīṇi padā vicakrame 81āt it te haryatā harī 81vavakṣatuḥ 81yadā te haryatā harī 81vāvṛdhāte divedive 81āt it te viśvā bhuvanāni yemire 81yadā te mārutīḥ viśaḥ 81tubhyam indra niyemire 81āt it te viśvā bhuvanāni yemire 81yadā sūryam amum divi 81śukram jyotiḥ adhārayaḥ 81āt it te viśvā bhuvanāni yemire 81imām te indra suṣTutim 81vipraḥ iyarti dhītibhiḥ 81jāmim padā iva pipratīm 81pra adhvare 81yat asya dhāmani priye 81samīcīnāsaḥ asvaran 81nābhā yajñasya dohanā 81pra adhvare 81suvīryam svaśvyam 81sugavyam indra daddhi naḥ 81hotā iva pūrvacittaye 81pra adhvare 81indraḥ suteṣu someṣu 81kratum punīte ukthyam 81vide vṛdhasya dakṣasaḥ 81mahān hi saḥ 81sa prathame vyomani 81devānām sadane vṛdhaḥ 81supāraḥ suśravastamaḥ 81sam apsujit 81tam ahve vājasātaye 81indram bharāya śuṣmiṇam 81bhavā naḥ sumne antamaḥ 81sakhā vṛdhe 81iyam te indra girvaṇaḥ 81rātiḥ kṣarati sunvataḥ 81mandānaḥ asya barhiṣaḥ 81vi rājasi 81nūnam tat indra daddhi naḥ 81yat tvā sunvantaḥ īmahe 81rayim naḥ citram ā bharā 81svarvidam 81stotā yat te vicarṣaṇiḥ 81atipraśardhayat giraḥ 81vayāḥ iva anu rohate 81juṣanta yat 81pratnavat janayā giraḥ 81śṛṇudhī jarituḥ havam 81mademade vavakṣithā 81sukṛtvane 81krīLanti asya sūnṛtāḥ 81āpaḥ na pravatā yatīḥ 81ayā dhiyā yaḥ ucyate 81patiḥ divaḥ 81uta u patiḥ yaḥ ucyate 81kṛṣTīnām ekaḥ it vaśī 81namovṛdhaiḥ avasyubhiḥ 81sute raṇa 81stuhi śrutam vipaścitam 81harī yasya prasakṣiṇā 81gantārā dāśuṣaḥ gṛham 81namasvinaḥ 81tūtujānaḥ mahemate 81aśvebhiḥ pruṣitapsubhiḥ 81ā yāhi yajñam āśubhiḥ 81śam it hi te 81indra śaviṣTha satpate 81rayim gṛṇatsu dhāraya 81śravaḥ sūribhyaḥ amṛtam vasutvanam 81have tvā sūre udite 81have madhyaṁdine divaḥ 81juṣāṇaḥ indra saptibhiḥ naḥ ā gahi 81ā tū gahi pra tu drava 81matsvā sutasya gomataḥ 81tantum tanuṣva pūrvyam 81yathā vide 81yat śakra asi parāvati 81yat arvāvati vṛtrahan 81yat vā samudre andhasaḥ avitā it asi 81indram vardhantu naḥ giraḥ 81indram sutāsaḥ indavaḥ 81indre haviṣmatīḥ viśaḥ 81arāṇiṣuḥ 81tam it viprāḥ avasyavaḥ 81pravatvatībhiḥ ūtibhiḥ 81indram kṣoṇīḥ avardhayan 81vayāḥ iva 81trikadrukeṣu cetanam 81devāsaḥ yajñam atnata 81tam it vardhantu naḥ giraḥ 81sadāvṛdham 81stotā yat te anuvrataḥ 81ukthāni ṛtuthā dadhe 81śuciḥ pāvakaḥ ucyate 81saḥ adbhutaḥ 81tat it rudrasya cetati 81yahvam pratneṣu dhāmasu 81manaḥ yatrā vi tat dadhuḥ 81vicetasaḥ 81yadi me sakhyam āvaraḥ 81imasya pāhi andhasaḥ 81yena viśvāḥ ati dviṣaḥ 81atārima 81kadā te indra girvaṇaḥ 81stotā bhavāti śaṁtamaḥ 81kadā naḥ gavye aśvye 81vasau dadhaḥ 81uta te suṣTutā harī 81vṛṣaṇā vahataḥ ratham 81ajuryasya madintamam 81yam īmahe 81tam īmahe puruṣTutam 81yahvam pratnābhiḥ ūtibhiḥ 81ni barhiṣi priye sadat 81adha dvitā 81vardhasvā su puruṣTuta 81ṛṣiṣTutābhiḥ ūtibhiḥ 81dhukṣasva pipyuṣīm iṣam 81avā ca naḥ 81indra tvam avitā it asi 81itthā stuvataḥ adrivaḥ 81ṛtāt iyarmi te dhiyam 81manoyujam 81iha tyā sadhamādyā 81yujānaḥ somapītaye 81harī indra pratadvasū 81abhi svara 81abhi svarantu ye tava 81rudrāsaḥ sakṣata śriyam 81uta u marutvatīḥ viśaḥ 81abhi prayaḥ 81imāḥ asya pratūrtayaḥ 81padam juṣanta yat divi 81nābhā yajñasya sam dadhuḥ 81yathā vide 81ayam dīrghāya cakṣase 81prāci prayati adhvare 81mimīte yajñam ānuṣak 81vicakṣya 81vṛṣā ayam indra te rathaḥ 81uta u te vṛṣaṇā harī 81vṛṣā tvam śatakrato 81vṛṣā havaḥ 81vṛṣā grāvā vṛṣā madaḥ 81vṛṣā somaḥ ayam sutaḥ 81vṛṣā yajñaḥ yam invasi 81vṛṣā havaḥ 81vṛṣā tvā vṛṣaṇam huve 81vajrin citrābhiḥ ūtibhiḥ 81vāvantha hi pratiṣTutim 81vṛṣā havaḥ 81yat indra aham yathā tvam 81īśīya vasvaḥ ekaḥ it 81stotā me goṣakhā syāt 81śikṣeyam asmai ditseyam 81śacīpate manīṣiṇe 81yat aham gopatiḥ syām 81dhenuḥ te indra sūnṛtā 81yajamānāya sunvate 81gām aśvam pipyuṣī duhe 81na te vartā asti rādhasaḥ 81indra devaḥ na martyaḥ 81yat ditsasi stutaḥ magham 81yajñaḥ indram avardhayat 81yat bhūmim vi avartayat 81cakrāṇaḥ opaśam divi 81vāvṛdhānasya te vayam 81viśvā dhanāni jigyuṣaḥ 81ūtim indra ā vṛṇīmahe 81vi antarikṣam atirat 81made somasya rocanā 81indraḥ yat abhinat valam 81ut gāḥ ājat aṅgirobhyaḥ 81āviḥ kṛṇvan guhā satīḥ 81arvāñcam nunude valam 81indreṇa rocanā divaḥ 81dṛLhāni dṛṁhitāni ca 81sthirāṇi na parāṇude 81apām ūrmiḥ madan iva 81stomaḥ indra ajirāyate 81vi te madāḥ arājiṣuḥ 81tvam hi stomavardhanaḥ 81indra asi ukthavardhanaḥ 81stotṛṛṇām uta bhadrakṛt 81indram it keśinā harī 81somapeyāya vakṣataḥ 81upa yajñam surādhasam 81apām phenena namuceḥ 81śiraḥ indra ut avartayaḥ 81viśvāḥ yat ajayaḥ spṛdhaḥ 81māyābhiḥ utsisṛpsataḥ 81indra dyām ārurukṣataḥ 81ava dasyūn adhūnuthāḥ 81asunvām indra saṁsadam 81viṣūcīm vi anāśayaḥ 81somapāḥ uttaraḥ bhavan 81tam u abhi pra gāyata 81puruhūtam puruṣTutam 81indram gīrbhiḥ taviṣam ā vivāsata 81yasya dvibarhasaḥ bṛhat 81sahaḥ dādhāra rodasī 81girīn ajrān apaḥ svar vṛṣatvanā 81sa rājasi puruṣTuta 81ekaḥ vṛtrāṇi jighnase 81indra jaitrā śravasyā ca yantave 81tam te madam gṛṇīmasi 81vṛṣaṇam pṛtsu sāsahim 81ulokakṛtnum adrivaḥ hariśriyam 81yena jyotīṁṣi āyave 81manave ca viveditha 81mandānaḥ asya barhiṣaḥ vi rājasi 81tat adyā cit te ukthinaḥ 81anu stuvanti pūrvathā 81vṛṣapatnīḥ apaḥ jayā divedive 81tava tyat indriyam bṛhat 81tava śuṣmam uta kratum 81vajram śiśāti dhiṣaṇā vareṇyam 81tava dyauḥ indra pauṁsyam 81pṛthivī vardhati śravaḥ 81tvām āpaḥ parvatāsaḥ ca hinvire 81tvām viṣṇuḥ bṛhan kṣayaḥ 81mitraḥ gṛṇāti varuṇaḥ 81tvām śardhaḥ madati anu mārutam 81tvam vṛṣā janānām 81maṁhiṣThaḥ indra jajñiṣe 81satrā viśvā svapatyāni dadhiṣe 81satrā tvam puruṣTuta 81ekaḥ vṛtrāṇi tośase 81na anyaḥ indrāt karaṇam bhūyaḥ invati 81yat indra manmaśaḥ tvā 81nānā havante ūtaye 81asmākebhiḥ nṛbhiḥ atrā svar jaya 81aram kṣayāya naḥ mahe 81viśvā rūpāṇi āviśan 81indram jaitrāya harṣayā śacīpatim 81pra samrājam carṣaṇīnām 81indram stotā navyam gīrbhiḥ 81naram nṛṣāham maṁhiṣTham 81yasmin ukthāni raṇyanti 81viśvāni ca śravasyā 81apām avaḥ na samudre 81tam suṣTutyā ā vivāse 81jyeṣTharājam bhare kṛtnum 81mahaḥ vājinam sanibhyaḥ 81yasya anūnāḥ gabhīrāḥ 81madāḥ uravaḥ tarutrāḥ 81harṣumantaḥ śūrasātau 81tam it dhaneṣu hiteṣu 81adhivākāya havante 81yeṣām indraḥ te jayanti 81tam it cyautnaiḥ āryanti 81tam kṛtebhiḥ carṣaṇayaḥ 81eṣaḥ indraḥ varivaskṛt 81indraḥ brahmā indraḥ ṛṣiḥ 81indraḥ purū puruhūtaḥ 81mahān mahībhiḥ śacībhiḥ 81sa stomyaḥ sa havyaḥ 81satyaḥ satvā tuvikūrmiḥ 81ekaḥ cit san abhibhūtiḥ 81tam arkebhiḥ tam sāmabhiḥ 81tam gāyatraiḥ carṣaṇayaḥ 81indram vardhanti kṣitayaḥ 81praṇetāram vasyaḥ acchā 81kartāram jyotiḥ samatsu 81sāsahvāṁsam yudhā amitrān 81sa naḥ papriḥ pārayāti 81svasti nāvā puruhūtaḥ 81indraḥ viśvāḥ ati dviṣaḥ 81sa tvam naḥ indra vājebhiḥ 81daśasyā ca gātuyā ca 81acchā ca naḥ sumnam neṣi 81ā yāhi suṣumā hi te 81indra somam pibā imam 81ā idam barhiḥ sadaḥ mama 81ā tvā brahmayujā harī 81vahatām indra keśinā 81upa brahmāṇi naḥ śṛṇu 81brahmāṇaḥ tvā vayam yujā 81somapām indra sominaḥ 81sutāvantaḥ havāmahe 81ā naḥ yāhi sutāvataḥ 81asmākam suṣTutīḥ upa 81pibā su śiprin andhasaḥ 81ā te siñcāmi kukṣyoḥ 81anu gātrā vi dhāvatu 81gṛbhāya jihvayā madhu 81svāduḥ te astu saṁsude 81madhumān tanve tava 81somaḥ śam astu te hṛde 81ayam u tvā vicarṣaṇe 81janīḥ iva abhi saṁvṛtaḥ 81pra somaḥ indra sarpatu 81tuvigrīvaḥ vapodaraḥ 81subāhuḥ andhasaḥ made 81indraḥ vṛtrāṇi jighnate 81indra pra ihi puraḥ tvam 81viśvasya īśānaḥ ojasā 81vṛtrāṇi vṛtrahan jahi 81dīrghaḥ te astu aṅkuśaḥ 81yenā vasu prayacchasi 81yajamānāya sunvate 81ayam te indra somaḥ 81nipūtaḥ adhi barhiṣi 81ā ihi īm asya dravā piba 81śācigo śācipūjana 81ayam raṇāya te sutaḥ 81ākhaṇḍala pra hūyase 81yaḥ te śṛṅgavṛṣaḥ napāt 81praṇapāt kuṇḍapāyyaḥ 81ni asmin dadhre ā manaḥ 81vāstoḥ pate dhruvā sthūṇā 81aṁsatram somyānām 81drapsaḥ bhettā purām śaśvatīnām 81indraḥ munīnām sakhā 81pṛdākusānuḥ yajataḥ gaveṣaṇaḥ 81ekaḥ san abhi bhūyasaḥ 81bhūrṇim aśvam nayat tujā puraḥ gṛbhā 81indram somasya pītaye 81idam ha nūnam eṣām 81sumnam bhikṣeta martyaḥ 81ādityānām apūrvyam 81savīmani 81anarvāṇaḥ hi eṣām 81panthāḥ ādityānām 81adabdhāḥ santi pāyavaḥ 81sugevṛdhaḥ 81tat su naḥ savitā bhagaḥ 81varuṇaḥ mitraḥ aryamā 81śarma yacchantu saprathaḥ 81yat īmahe 81devebhiḥ devi adite 81ariṣTabharman ā gahi 81smat sūribhiḥ purupriye 81suśarmabhiḥ 81te hi putrāsaḥ aditeḥ 81viduḥ dveṣāṁsi yotave 81aṁhoḥ cit urucakrayaḥ 81anehasaḥ 81aditiḥ naḥ divā paśum 81aditiḥ naktam advayāḥ 81aditiḥ pātu aṁhasaḥ 81sadāvṛdhā 81uta syā naḥ divā matiḥ 81aditiḥ ūtyā ā gamat 81sā śaṁtāti mayaḥ karat 81apa sridhaḥ 81uta tyā daivyā bhiṣajā 81śam naḥ karataḥ aśvinā 81yuyuyātām itaḥ rapaḥ 81apa sridhaḥ 81śam agniḥ agnibhiḥ karat 81śam naḥ tapatu sūryaḥ 81śam vātaḥ vātu arapāḥ 81apa sridhaḥ 81apa amīvām apa sridham 81apa sedhata durmatim 81ādityāsaḥ yuyotanā naḥ aṁhasaḥ 81yuyotā śarum asmat ā 81ādityāsaḥ uta amatim 81ṛdhak dveṣaḥ kṛṇuta viśvavedasaḥ 81tat su naḥ śarma yacchata 81ādityāḥ yat mumocati 81enasvantam cit enasaḥ sudānavaḥ 81yaḥ naḥ kaḥ cit ririkṣati 81rakṣastvena martyaḥ 81svaiḥ saḥ evaiḥ ririṣīṣTa yuḥ janaḥ 81sam it tam agham aśnavat 81duḥśaṁsam martyam ripum 81yaḥ asmatrā durhaṇāvān upa dvayuḥ 81pākatrā sthana devāḥ 81hṛtsu jānītha martyam 81upa dvayum ca advayum ca vasavaḥ 81ā śarma parvatānām 81ā uta apām vṛṇīmahe 81dyāvākṣāmā āre asmat rapaḥ kṛtam 81te naḥ bhadreṇa śarmaṇā 81yuṣmākam nāvā vasavaḥ 81ati viśvāni duritā pipartana 81tuce tanāya tat su naḥ 81drāghīyaḥ āyuḥ jīvase 81ādityāsaḥ sumahasaḥ kṛṇotana 81yajñaḥ hīLaḥ vaḥ antaraḥ 81ādityāḥ asti mṛLata 81yuṣme it vaḥ api smasi sajātye 81bṛhat varūtham marutām 81devam trātāram aśvinā 81mitram īmahe varuṇam svastaye 81anehaḥ mitra aryaman 81nṛvat varuṇa śaṁsyam 81trivarūtham marutaḥ yanta naḥ chardiḥ 81ye cit hi mṛtyubandhavaḥ 81ādityāḥ manavaḥ smasi 81pra sū naḥ āyuḥ jīvase tiretana 81tam gūrdhayā svarṇaram 81devāsaḥ devam aratim dadhanvire 81devatrā havyam ā ūhire 81vibhūtarātim vipra citraśociṣam 81agnim īLiṣva yanturam 81asya medhasya somyasya sobhare 81pra īm adhvarāya pūrvyam 81yajiṣTham tvā vavṛmahe 81devam devatrā hotāram amartyam 81asya yajñasya sukratum 81ūrjaḥ napātam subhagam sudīditim 81agnim śreṣThaśociṣam 81sa naḥ mitrasya varuṇasya sa u apām 81ā sumnam yakṣate divi 81yaḥ samidhā yaḥ āhutī 81yaḥ vedena dadāśa martaḥ agnaye 81yaḥ namasā svadhvaraḥ 81tasya it arvantaḥ raṁhayante āśavaḥ 81tasya dyumnitamam yaśaḥ 81na tam aṁhaḥ devakṛtam kutaḥ cana 81na martyakṛtam naśat 81svagnayaḥ vaḥ agnibhiḥ 81syāma sūno sahasaḥ ūrjām pate 81suvīraḥ tvam asmayuḥ 81praśaṁsamānaḥ atithiḥ na mitriyaḥ 81agniḥ rathaḥ na vedyaḥ 81tve kṣemāsaḥ api santi sādhavaḥ 81tvam rājā rayīṇām 81saḥ addhā dāśvadhvaraḥ 81agne martaḥ subhaga sa praśaṁsyaḥ 81sa dhībhiḥ astu sanitā 81yasya tvam ūrdhvaḥ adhvarāya tiṣThasi 81kṣayadvīraḥ sa sādhate 81saḥ arvadbhiḥ sanitā sa vipanyubhiḥ 81sa śūraiḥ sanitā kṛtam 81yasya agniḥ vapuḥ gṛhe 81stomam canaḥ dadhīta viśvavāryaḥ 81havyā vā veviṣat viṣaḥ 81viprasya vā stuvataḥ sahasaḥ yaho 81makṣūtamasya rātiṣu 81avodevam uparimartyam kṛdhi 81vaso vividuṣaḥ vacaḥ 81yaḥ agnim havyadātibhiḥ 81namobhiḥ vā sudakṣam āvivāsati 81girā vā ajiraśociṣam 81samidhā yaḥ niśitī dāśat aditim 81dhāmabhiḥ asya martyaḥ 81viśvā it sa dhībhiḥ subhagaḥ janān ati 81dyumnaiḥ udnaḥ iva tāriṣat 81tat agne dyumnam ā bhara 81yat sāsahat sadane kam cit atriṇam 81manyum janasya dūḍhyaḥ 81yena caṣTe varuṇaḥ mitraḥ aryamā 81yena nāsatyā bhagaḥ 81vayam tat te śavasā gātuvittamāḥ 81indratvotāḥ vidhemahi 81te gha it agne svādhyaḥ 81ye tvā vipra nidadhire nṛcakṣasam 81viprāsaḥ deva sukratum 81te it vedim subhaga te āhutim 81te sotum cakrire divi 81te it vājebhiḥ jigyuḥ mahat dhanam 81ye tve kāmam nyerire 81bhadraḥ naḥ agniḥ āhutaḥ 81bhadrā rātiḥ subhaga bhadraḥ adhvaraḥ 81bhadrāḥ uta praśastayaḥ 81bhadram manaḥ kṛṇuṣva vṛtratūrye 81yenā samatsu sāsahaḥ 81ava sthirā tanuhi bhūri śardhatām 81vanemā te abhiṣTibhiḥ 81īLe girā manurhitam 81yam devāḥ dūtam aratim nyerire 81yajiṣTham havyavāhanam 81tigmajambhāya taruṇāya rājate 81prayaḥ gāyasi agnaye 81yaḥ piṁśate sūnṛtābhiḥ suvīryam 81agniḥ ghṛtebhiḥ āhutaḥ 81yadī ghṛtebhiḥ āhutaḥ 81vāśīm agniḥ bharate ut ca ava ca 81asuraḥ iva nirṇijam 81yaḥ havyāni airayatā manurhitaḥ 81devaḥ āsā sugandhinā 81vivāsate vāryāṇi svadhvaraḥ 81hotā devaḥ amartyaḥ 81yat agne martyaḥ tvam 81syām aham mitramahaḥ amartyaḥ 81sahasaḥ sūno āhuta 81na tvā rāsīya abhiśastaye vaso 81na pāpatvāya santya 81na me stotā amatīvā na durhitaḥ 81syāt agne na pāpayā 81pituḥ na putraḥ subhṛtaḥ duroṇe ā 81devān etu pra naḥ haviḥ 81tava aham agne ūtibhiḥ 81nediṣThābhiḥ saceya joṣam ā vaso 81sadā devasya martyaḥ 81tava kratvā saneyam tava rātibhiḥ 81agne tava praśastibhiḥ 81tvām it āhuḥ pramatim vaso mama 81agne harṣasva dātave 81pra saḥ agne tava ūtibhiḥ 81suvīrābhiḥ tirate vājabharmabhiḥ 81yasya tvam sakhyam āvaraḥ 81tava drapsaḥ nīlavān vāśaḥ ṛtviyaḥ 81indhānaḥ siṣṇo ā dade 81tvam mahīnām uṣasām asi priyaḥ 81kṣapaḥ vastuṣu rājasi 81tam ā aganma sobharayaḥ 81sahasramuṣkam svabhiṣTim avase 81samrājam trāsadasyavam 81yasya te agne anye agnayaḥ 81upakṣitaḥ vayāḥ iva 81vipaḥ na dyumnā ni yuve janānām 81tava kṣatrāṇi vardhayan 81yam ādityāsaḥ adruhaḥ 81pāram nayatha martyam maghonām 81viśveṣām sudānavaḥ 81yūyam rājānaḥ kam cit carṣaṇīsahaḥ 81kṣayantam mānuṣān anu 81vayam te vaḥ varuṇa mitra aryaman 81syāma it ṛtasya rathyaḥ 81adāt me paurukutsyaḥ 81pañcāśatam trasadasyuḥ vadhūnām 81maṁhiṣThaḥ aryaḥ satpatiḥ 81uta me prayiyoḥ vayiyoḥ 81suvāstvāḥ adhi tugvani 81tisṛṛṇām saptatīnām 81śyāvaḥ praṇetā bhuvat 81vasuḥ diyānām patiḥ 82ā gantā mā riṣaṇyata 82prasthāvānaḥ mā apa sthātā samanyavaḥ 82sthirā cit namayiṣṇavaḥ 82vīLupavibhiḥ marutaḥ ṛbhukṣaṇaḥ 82ā rudrāsaḥ sudītibhiḥ 82iṣā naḥ adya ā gatā puruspṛhaḥ 82yajñam ā sobharīyavaḥ 82vidmā hi rudriyāṇām 82śuṣmam ugram marutām śimīvatām 82viṣṇoḥ eṣasya mīLhuṣām 82vi dvīpāni pāpatan tiṣThat ducchunā 82ubhe yujanta rodasī 82pra dhanvāni airata śubhrakhādayaḥ 82yat ejatha svabhānavaḥ 82acyutā cit vaḥ ajman ā 82nānadati parvatāsaḥ vanaspatiḥ 82bhūmiḥ yāmeṣu rejate 82amāya vaḥ marutaḥ yātave dyauḥ 82jihīte uttarā bṛhat 82yatrā naraḥ dediśate tanūṣu ā 82tvakṣāṁsi bāhvojasaḥ 82svadhām anu śriyam naraḥ 82mahi tveṣāḥ amavantaḥ vṛṣapsavaḥ 82vahante ahrutapsavaḥ 82gobhiḥ vāṇaḥ ajyate sobharīṇām 82rathe kośe hiraṇyaye 82gobandhavaḥ sujātāsaḥ iṣe bhuje 82mahāntaḥ naḥ sparase nu 82prati vaḥ vṛṣadañjayaḥ 82vṛṣṇe śardhāya mārutāya bharadhvam 82havyā vṛṣaprayāvṇe 82vṛṣaṇaśvena marutaḥ vṛṣapsunā 82rathena vṛṣanābhinā 82ā śyenāsaḥ na pakṣiṇaḥ vṛthā naraḥ 82havyā naḥ vītaye gata 82samānam añji eṣām 82vi bhrājante rukmāsaḥ adhi bāhuṣu 82davidyutati ṛṣTayaḥ 82te ugrāsaḥ vṛṣaṇaḥ ugrabāhavaḥ 82nakiḥ tanūṣu yetire 82sthirā dhanvāni āyudhā ratheṣu vaḥ 82anīkeṣu adhi śriyaḥ 82yeṣām arṇaḥ na saprathaḥ 82nāma tveṣam śaśvatām ekam it bhuje 82vayaḥ na pitryam sahaḥ 82tān vandasva marutaḥ tān upa stuhi 82teṣām hi dhunīnām 82arāṇām na caramaḥ tat eṣām 82dānā mahnā tat eṣām 82subhagaḥ sa vaḥ ūtiṣu 82āsa pūrvāsu marutaḥ vyuṣTiṣu 82yaḥ vā nūnam uta asati 82yasya vā yūyam prati vājinaḥ naraḥ 82ā havyā vītaye gatha 82abhi sa dyumnaiḥ uta vājasātibhiḥ 82sumnā vaḥ dhūtayaḥ naśat 82yathā rudrasya sūnavaḥ 82divaḥ vaśanti asurasya vedhasaḥ 82yuvānaḥ tathā it asat 82ye ca arhanti marutaḥ sudānavaḥ 82smat mīLhuṣaḥ caranti ye 82ataḥ cit ā naḥ upa vasyasā hṛdā 82yuvānaḥ ā vavṛdhvam 82yūnaḥ ū su naviṣThayā 82vṛṣṇaḥ pāvakān abhi sobhare girā 82gāya gāḥ iva carkṛṣat 82sāhāḥ ye santi muṣTihā iva havyaḥ 82viśvāsu pṛtsu hotṛṣu 82vṛṣṇaḥ candrān na suśravastamān girā 82vandasva marutaḥ aha 82gāvaḥ cit ghā samanyavaḥ 82sajātyena marutaḥ sabandhavaḥ 82rihate kakubhaḥ mithaḥ 82martaḥ cit vaḥ nṛtavaḥ rukmavakṣasaḥ 82upa bhrātṛtvam ā ayati 82adhi naḥ gāta marutaḥ sadā hi vaḥ 82āpitvam asti nidhruvi 82marutaḥ mārutasya naḥ 82ā bheṣajasya vahatā sudānavaḥ 82yūyam sakhāyaḥ saptayaḥ 82yābhiḥ sindhum avatha yābhiḥ tūrvatha 82yābhiḥ daśasyathā krivim 82mayaḥ naḥ bhūta ūtibhiḥ mayobhuvaḥ 82śivābhiḥ asacadviṣaḥ 82yat sindhau yat asiknyām 82yat samudreṣu marutaḥ subarhiṣaḥ 82yat parvateṣu bheṣajam 82viśvam paśyantaḥ bibhṛthā tanūṣu ā 82tenā naḥ adhi vocata 82kṣamā rapaḥ marutaḥ āturasya naḥ 82iṣkartā vihrutam punar 82vayam u tvām apūrvya 82sthūram na kat cit bharantaḥ avasyavaḥ 82vāje citram havāmahe 82upa tvā karman ūtaye sa naḥ yuvā 82ugraḥ cakrāma yaḥ dhṛṣat 82tvām it hi avitāram vavṛmahe 82sakhāyaḥ indra sānasim 82ā yāhi ime indavaḥ 82aśvapate gopate urvarāpate 82somam somapate piba 82vayam hi tvā bandhumantam abandhavaḥ 82viprāsaḥ indra yemima 82yā te dhāmāni vṛṣabha tebhiḥ ā gahi 82viśvebhiḥ somapītaye 82sīdantaḥ te vayaḥ yathā 82gośrīte madhau madire vivakṣaṇe 82abhi tvām indra nonumaḥ 82acchā ca tvā enā namasā vadāmasi 82kim muhuḥ cit vi dīdhayaḥ 82santi kāmāsaḥ harivaḥ dadiḥ tvam 82smaḥ vayam santi naḥ dhiyaḥ 82nūtnāḥ it indra te vayam 82ūtī abhūma nahi nū te adrivaḥ 82vidmā purā parīṇasaḥ 82vidmā sakhitvam uta śūra bhojyam 82ā te tā vajrin īmahe 82uta u samasmin ā śiśīhi naḥ vaso 82vāje suśipra gomati 82yaḥ naḥ idamidam purā 82pra vasyaḥ ānināya tam u vaḥ stuṣe 82sakhāyaḥ indram ūtaye 82haryaśvam satpatim carṣaṇīsaham 82sa hi smā yaḥ amandata 82ā tu naḥ sa vayati gavyam aśvyam 82stotṛbhyaḥ maghavā śatam 82tvayā ha svit yujā vayam 82prati śvasantam vṛṣabha bruvīmahi 82saṁsthe janasya gomataḥ 82jayema kāre puruhūta kāriṇaḥ 82abhi tiṣThema dūḍhyaḥ 82nṛbhiḥ vṛtram hanyāma śūśuyāma ca 82aveḥ indra pra naḥ dhiyaḥ 82abhrātṛvyaḥ anā tvam 82anāpiḥ indra januṣā sanāt asi 82yudhā it āpitvam icchase 82nakiḥ revantam sakhyāya vindase 82pīyanti te surāśvaḥ 82yadā kṛṇoṣi nadanum sam ūhasi 82āt it pitā iva hūyase 82mā te amājuraḥ yathā 82mūrāsaḥ indra sakhye tvāvataḥ 82ni sadāma sacā sute 82mā te godatra niḥ arāma rādhasaḥ 82indra mā te gṛhāmahi 82dṛLhā cit aryaḥ pra mṛśa abhi ā bhara 82na te dāmānaḥ ādabhe 82indraḥ vā gha it iyat magham 82sarasvatī vā subhagā dadiḥ vasu 82tvam vā citra dāśuṣe 82citraḥ it rājā rājakāḥ it anyake 82yake sarasvatīm anu 82parjanyaḥ iva tatanat hi vṛṣTyā 82sahasram ayutā dadat 82ā u tyam ahve ā ratham 82adyā daṁsiṣTham ūtaye 82yam aśvinā suhavā rudravartanī 82ā sūryāyai tasthathuḥ 82pūrvāyuṣam suhavam puruspṛham 82bhujyum vājeṣu pūrvyam 82sacanāvantam sumatibhiḥ sobhare 82vidveṣasam anehasam 82iha tyā purubhūtamā 82devā namobhiḥ aśvinā 82arvācīnā su avase karāmahe 82gantārā dāśuṣaḥ gṛham 82yuvoḥ rathasya pari cakram īyate 82īrmā anyat vām iṣaṇyati 82asmān acchā sumatiḥ vām śubhaḥ patī 82ā dhenuḥ iva dhāvatu 82rathaḥ yaḥ vām trivandhuraḥ 82hiraṇyābhīśuḥ aśvinā 82pari dyāvāpṛthivī bhūṣati śrutaḥ 82tena nāsatyā ā gatam 82daśasyantā manave pūrvyam divi 82yavam vṛkeṇa karṣathaḥ 82tā vām adya sumatibhiḥ śubhaḥ patī 82aśvinā pra stuvīmahi 82upa naḥ vājinīvasū 82yātam ṛtasya pathibhiḥ 82yebhiḥ tṛkṣim vṛṣaṇā trāsadasyavam 82mahe kṣatrāya jinvathaḥ 82ayam vām adribhiḥ sutaḥ 82somaḥ narā vṛṣaṇvasū 82ā yātam somapītaye 82pibatam dāśuṣaḥ gṛhe 82ā hi ruhatam aśvinā 82rathe kośe hiraṇyaye vṛṣaṇvasū 82yuñjāthām pīvarīḥ iṣaḥ 82yābhiḥ paktham avathaḥ yābhiḥ adhrigum 82yābhiḥ babhrum vijoṣasam 82tābhiḥ naḥ makṣū tūyam aśvinā ā gatam 82bhiṣajyatam yat āturam 82yat adhrigāvaḥ adhrigū 82idā cit ahnaḥ aśvinā havāmahe 82vayam gīrbhiḥ vipanyavaḥ 82tābhiḥ ā yātam vṛṣaṇā upa me havam 82viśvapsum viśvavāryam 82iṣā maṁhiṣThā purubhūtamā narā 82yābhiḥ krivim vāvṛdhuḥ tābhiḥ ā gatam 82tau idā cit ahānām 82tau aśvinā vandamānaḥ upa bruve 82tau u namobhiḥ īmahe 82tau it doṣā tau uṣasi śubhaḥ patī 82tā yāman rudravartanī 82mā naḥ martāya ripave vājinīvasū 82paraḥ rudrau ati khyatam 82ā sugmyāya sugmyam 82prātar rathena aśvinā vā sakṣaṇī 82huve pitā iva sobharī 82manojavasā vṛṣaṇā madacyutā 82makṣuṁgamābhiḥ ūtibhiḥ 82ārāttāt cit bhūtam asme avase 82pūrvībhiḥ purubhojasā 82ā naḥ aśvāvat aśvinā 82vartiḥ yāsiṣTam madhupātamā narā 82gomat dasrā hiraṇyavat 82suprāvargam suvīryam suṣThu vāryam 82anādhṛṣTam rakṣasvinā 82asmin ā vām āyāne vājinīvasū 82viśvā vāmāni dhīmahi 82īLiṣvā hi pratīvyam 82yajasva jātavedasam 82cariṣṇudhūmam agṛbhītaśociṣam 82dāmānam viśvacarṣaṇe 82agnim viśvamanaḥ girā 82uta stuṣe viṣpardhasaḥ rathānām 82yeṣām ābādhaḥ ṛgmiyaḥ 82iṣaḥ pṛkṣaḥ ca nigrabhe 82upavidā vahniḥ vindate vasu 82ut asya śociḥ asthāt 82dīdiyuṣaḥ vi ajaram 82tapurjambhasya sudyutaḥ gaṇaśriyaḥ 82ut u tiṣTha svadhvara 82stavānaḥ devyā kṛpā 82abhikhyā bhāsā bṛhatā śuśukvaniḥ 82agne yāhi suśastibhiḥ 82havyā juhvānaḥ ānuṣak 82yathā dūtaḥ babhūtha havyavāhanaḥ 82agnim vaḥ pūrvyam huve 82hotāram carṣaṇīnām 82tam ayā vācā gṛṇe tam u vaḥ stuṣe 82yajñebhiḥ adbhutakratum 82yam kṛpā sūdayante it 82mitram na jane sudhitam ṛtāvani 82ṛtāvānam ṛtāyavaḥ 82yajñasya sādhanam girā 82upa u enam jujuṣuḥ namasaḥ pade 82acchā naḥ aṅgirastamam 82yajñāsaḥ yantu saṁyataḥ 82hotā yaḥ asti vikṣu ā yaśastamaḥ 82agne tava tye ajara 82indhānāsaḥ bṛhat bhāḥ 82aśvāḥ iva vṛṣaṇaḥ taviṣīyavaḥ 82sa tvam naḥ ūrjām pate 82rayim rāsva suvīryam 82pra ava naḥ toke tanaye samatsu ā 82yat vai u viśpatiḥ śitaḥ 82suprītaḥ manuṣaḥ viśi 82viśvā it agniḥ prati rakṣāṁsi sedhati 82śruṣTī agne navasya me 82stomasya vīra viśpate 82ni māyinaḥ tapuṣā rakṣasaḥ daha 82na tasya māyayā cana 82ripuḥ īśīta martyaḥ 82yaḥ agnaye dadāśa havyadātibhiḥ 82vyaśvaḥ tvā vasuvidam 82ukṣaṇyuḥ aprīṇāt ṛṣiḥ 82mahaḥ rāye tam u tvā sam idhīmahi 82uśanā kāvyaḥ tvā 82ni hotāram asādayat 82āyajim tvā manave jātavedasam 82viśve hi tvā sajoṣasaḥ 82devāsaḥ dūtam akrata 82śruṣTī deva prathamaḥ yajñiyaḥ bhuvaḥ 82imam ghā vīraḥ amṛtam 82dūtam kṛṇvīta martyaḥ 82pāvakam kṛṣṇavartanim vihāyasam 82tam huvema yatasrucaḥ 82subhāsam śukraśociṣam 82viśām agnim ajaram pratnam īḍyam 82yaḥ asmai havyadātibhiḥ 82āhutim martaḥ avidhat 82bhūri poṣam sa dhatte vīravat yaśaḥ 82prathamam jātavedasam 82agnim yajñeṣu pūrvyam 82prati sruk eti namasā haviṣmatī 82ābhiḥ vidhema agnaye 82jyeṣThābhiḥ vyaśvavat 82maṁhiṣThābhiḥ matibhiḥ śukraśociṣe 82nūnam arca vihāyase 82stomebhiḥ sthūrayūpavat 82ṛṣe vaiyaśva damyāya agnaye 82atithim mānuṣāṇām 82sūnum vanaspatīnām 82viprāḥ agnim avase pratnam īLate 82mahaḥ viśvān abhi sataḥ 82abhi havyāni mānuṣā 82agne ni satsi namasā adhi barhiṣi 82vaṁsvā naḥ vāryā puru 82vaṁsva rāyaḥ puruspṛhaḥ 82suvīryasya prajāvataḥ yaśasvataḥ 82tvam varo suṣāmṇe 82agne janāya codaya 82sadā vaso rātim yaviṣTha śaśvate 82tvam hi supratūḥ asi 82tvam naḥ gomatīḥ iṣaḥ 82mahaḥ rāyaḥ sātim agne apā vṛdhi 82agne tvam yaśāḥ asi 82ā mitrāvaruṇā vaha 82ṛtāvānā samrājā pūtadakṣasā 82sakhāyaḥ ā śiṣāmahi 82brahma indrāya vajriṇe 82stuṣe ū su vaḥ nṛtamāya dhṛṣṇave 82śavasā hi asi śrutaḥ 82vṛtrahatyena vṛtrahā 82maghaiḥ maghonaḥ ati śūra dāśasi 82sa naḥ stavānaḥ ā bhara 82rayim citraśravastamam 82nireke cit yaḥ harivaḥ vasuḥ dadiḥ 82ā nirekam uta priyam 82indra darṣi janānām 82dhṛṣatā dhṛṣṇo stavamānaḥ ā bhara 82na te savyam na dakṣiṇam 82hastam varante āmuraḥ 82na paribādhaḥ harivaḥ gaviṣTiṣu 82ā tvā gobhiḥ iva vrajam 82gīrbhiḥ ṛṇomi adrivaḥ 82ā smā kāmam jarituḥ ā manaḥ pṛṇa 82viśvāni viśvamanasaḥ 82dhiyā naḥ vṛtrahantama 82ugra praṇetar adhi sū vaso gahi 82vayam te asya vṛtrahan 82vidyāma śūra navyasaḥ 82vasoḥ spārhasya puruhūta rādhasaḥ 82indra yathā hi asti te 82aparītam nṛto śavaḥ 82amṛktā rātiḥ puruhūta dāśuṣe 82ā vṛṣasva mahāmaha 82mahe nṛtama rādhase 82dṛLhaḥ cit dṛhya maghavan maghattaye 82nū anyatrā cit adrivaḥ 82tvat naḥ jagmuḥ āśasaḥ 82maghavan śagdhi tava tat naḥ ūtibhiḥ 82nahi aṅga nṛto tvat 82anyam vindāmi rādhase 82rāye dyumnāya śavase ca girvaṇaḥ 82ā indum indrāya siñcata 82pibāti somyam madhu 82pra rādhasā codayāte mahitvanā 82upa u harīṇām patim 82dakṣam pṛñcantam abravam 82nūnam śrudhi stuvataḥ aśvyasya 82nahi aṅga purā cana 82jajñe vīrataraḥ tvat 82nakiḥ rāyā na evathā na bhandanā 82ā it u madhvaḥ madintaram 82siñca vā adhvaryo andhasaḥ 82evā hi vīraḥ stavate sadāvṛdhaḥ 82indra sthātar harīṇām 82nakiḥ te pūrvyastutim 82ut ānaṁśa śavasā na bhandanā 82tam vaḥ vājānām patim 82ahūmahi śravasyavaḥ 82aprāyubhiḥ yajñebhiḥ vāvṛdhenyam 82ā ita u nu indram stavāma 82sakhāyaḥ stomyam naram 82kṛṣTīḥ yaḥ viśvāḥ abhi asti ekaḥ it 82agorudhāya gaviṣe 82dyukṣāya dasmyam vacaḥ 82ghṛtāt svādīyaḥ madhunaḥ ca vocata 82yasya amitāni vīryā 82na rādhaḥ paryetave 82jyotiḥ na viśvam abhi asti dakṣiṇā 82stuhi indram vyaśvavat 82anūrmim vājinam yamam 82aryaḥ gayam maṁhamānam vi dāśuṣe 82evā nūnam upa stuhi 82vaiyaśva daśamam navam 82suvidvāṁsam carkṛtyam caraṇīnām 82vetthā hi nirṛtīnām 82vajrahasta parivṛjam 82aharahar śundhyuḥ paripadām iva 82tat indra avaḥ ā bhara 82yenā daṁsiṣTha kṛtvane 82dvitā kutsāya śiśnathaḥ ni codaya 82tam u tvā nūnam īmahe 82navyam daṁsiṣTha sanyase 82sa tvam naḥ viśvāḥ abhimātīḥ sakṣaṇiḥ 82yaḥ ṛkṣāt aṁhasaḥ mucat 82yaḥ vā āryāt sapta sindhuṣu 82vadhar dāsasya tuvinṛmṇa nīnamaḥ 82yathā varo suṣāmṇe 82sanibhyaḥ ā avahaḥ rayim 82vyaśvebhyaḥ subhage vājinīvati 82ā nāryasya dakṣiṇā 82vyaśvān etu sominaḥ 82sthūram ca rādhaḥ śatavat sahasravat 82yat tvā pṛcchāt ījānaḥ 82kuhayā kuhayākṛte 82eṣaḥ apaśritaḥ valaḥ 82gomatīm ava tiṣThati 82tā vām viśvasya gopā 82devā deveṣu yajñiyā 82ṛtāvānā yajase pūtadakṣasā 82mitrā tanā na rathyā 82varuṇaḥ yaḥ ca sukratuḥ 82sanāt sujātā tanayā dhṛtavratā 82tā mātā viśvavedasā 82asuryāya pramahasā 82mahī jajāna aditiḥ ṛtāvarī 82mahāntā mitrāvaruṇā 82samrājā devau asurā 82ṛtāvānau ṛtam ā ghoṣataḥ bṛhat 82napātā śavasaḥ mahaḥ 82sūnū dakṣasya sukratū 82sṛpradānū iṣaḥ vāstu adhi kṣitaḥ 82sam yā dānūni yemathuḥ 82divyāḥ pārthivīḥ iṣaḥ 82nabhasvatīḥ ā vām carantu vṛṣTayaḥ 82adhi yā bṛhataḥ divaḥ 82abhi yūthā iva paśyataḥ 82ṛtāvānā samrājā namase hitā 82ṛtāvānā ni sedatuḥ 82sāmrājyāya sukratū 82dhṛtavratā kṣatriyā kṣatram āśatuḥ 82akṣṇaḥ cit gātuvittarā 82anulbaṇena cakṣasā 82ni cit miṣantā nicirā ni cikyatuḥ 82uta naḥ devī aditiḥ 82uruṣyatām nāsatyā 82uruṣyantu marutaḥ vṛddhaśavasaḥ 82te naḥ nāvam uruṣyata 82divā naktam sudānavaḥ 82ariṣyantaḥ ni pāyubhiḥ sacemahi 82aghnate viṣṇave vayam 82ariṣyantaḥ sudānave 82śrudhi svayāvan sindho pūrvacittaye 82tat vāryam vṛṇīmahe 82variṣTham gopayatyam 82mitraḥ yat pānti varuṇaḥ yat aryamā 82uta naḥ sindhuḥ apām 82tat marutaḥ tat aśvinā 82indraḥ viṣṇuḥ mīḍhvāṁsaḥ sajoṣasaḥ 82te hi smā vanuṣaḥ naraḥ 82abhimātim kayasya cit 82tigmam na kṣodaḥ pratighnanti bhūrṇayaḥ 82ayam ekaḥ itthā puru 82uru caṣTe vi viśpatiḥ 82tasya vratāni anu vaḥ carāmasi 82anu pūrvāṇi okyā 82sāmrājyasya saścima 82mitrasya vratā varuṇasya dīrghaśrut 82pari yaḥ raśminā divaḥ 82antān mame pṛthivyāḥ 82ubhe ā paprau rodasī mahitvā 82ut u sya śaraṇe divaḥ 82jyotiḥ ayaṁsta sūryaḥ 82agniḥ na śukraḥ samidhānaḥ āhutaḥ 82vacaḥ dīrghaprasadmani 82īśe vājasya gomataḥ 82īśe hi pitvaḥ aviṣasya dāvane 82tat sūryam rodasī ubhe 82doṣā vastoḥ upa bruve 82bhojeṣu asmān abhi ut carā sadā 82ṛjram ukṣaṇyāyane 82rajatam harayāṇe 82ratham yuktam asanāma suṣāmaṇi 82tā me aśvyānām 82harīṇām nitośanā 82uta u nu kṛtvyānām nṛvāhasā 82smadabhīśū kaśāvantā 82viprāḥ naviṣThayā matī 82mahaḥ vājinau arvantā sacā asanam 82yuvoḥ u sū ratham huve 82sadhastutyāya sūriṣu 82atūrtadakṣā vṛṣaṇā vṛṣaṇvasū 82yuvam varo suṣāmṇe 82mahe tane nāsatyā 82avobhiḥ yāthaḥ vṛṣaṇā vṛṣaṇvasū 82tā vām adya havāmahe 82havyebhiḥ vājinīvasū 82pūrvīḥ iṣaḥ iṣayantau ati kṣapaḥ 82ā vām vāhiṣThaḥ aśvinā 82rathaḥ yātu śrutaḥ narā 82upa stomān turasya darśathaḥ śriye 82juhurāṇā cit aśvinā 82ā manyethām vṛṣaṇvasū 82yuvam hi rudrā parṣathaḥ ati dviṣaḥ 82dasrā hi viśvam ānuṣak 82makṣūbhiḥ paridīyathaḥ 82dhiyaṁjinvā madhuvarṇā śubhaḥ patī 82upa naḥ yātam aśvinā 82rāyā viśvapuṣā saha 82maghavānā suvīrau anapacyutā 82ā me asya pratīvyam 82indranāsatyā gatam 82devā devebhiḥ adya sacanastamā 82vayam hi vām havāmahe 82ukṣaṇyantaḥ vyaśvavat 82sumatibhiḥ upa viprau iha ā gatam 82aśvinā su ṛṣe stuhi 82kuvit te śravataḥ havam 82nedīyasaḥ kūLayātaḥ paṇīn uta 82vaiyaśvasya śrutam narā 82uta u me asya vedathaḥ 82sajoṣasā varuṇaḥ mitraḥ aryamā 82yuvādattasya dhiṣṇyā 82yuvānītasya sūribhiḥ 82aharahar vṛṣaṇā mahyam śikṣatam 82yaḥ vām yajñebhiḥ āvṛtaḥ 82adhivastrā vadhūḥ iva 82saparyantā śubhe cakrāte aśvinā 82yaḥ vām uruvyacastamam 82ciketati nṛpāyyam 82vartiḥ aśvinā pari yātam asmayū 82asmabhyam su vṛṣaṇvasū 82yātam vartiḥ nṛpāyyam 82viṣudruhā iva yajñam ūhathuḥ girā 82vāhiṣThaḥ vām havānām 82stomaḥ dūtaḥ huvat narā 82yuvābhyām bhūtu aśvinā 82yat adaḥ divaḥ arṇave 82iṣaḥ vā madathaḥ gṛhe 82śrutam it me amartyā 82uta syā śvetayāvarī 82vāhiṣThā vām nadīnām 82sindhuḥ hiraṇyavartaniḥ 82smat etayā sukīrtyā 82aśvinā śvetayā dhiyā 82vahethe śubhrayāvānā 82yukṣvā hi tvam rathāsahā 82yuvasva poṣyā vaso 82āt naḥ vāyo madhu piba 82asmākam savanā ā gahi 82tava vāyo ṛtaspate 82tvaṣTuḥ jāmātar adbhuta 82avāṁsi ā vṛṇīmahe 82tvaṣTuḥ jāmātaram vayam 82īśānam rāyaḥ īmahe 82sutāvantaḥ vāyum dyumnā janāsaḥ 82vāyo yāhi śiva ā divaḥ 82vahasva su svaśvyam 82vahasva mahaḥ pṛthupakṣasā rathe 82tvām hi supsarastamam 82nṛṣadaneṣu hūmahe 82grāvāṇam na aśvapṛṣTham maṁhanā 82sa tvam naḥ deva manasā 82vāyo mandānaḥ agriyaḥ 82kṛdhi vājān apaḥ dhiyaḥ 82agniḥ ukthe purohitaḥ 82grāvāṇaḥ barhiḥ adhvare 82ṛcā yāmi marutaḥ brahmaṇaḥ patim 82devān avaḥ vareṇyam 82ā paśum gāsi pṛthivīm vanaspatīn 82uṣāsā naktam oṣadhīḥ 82viśve ca naḥ vasavaḥ viśvavedasaḥ 82dhīnām bhūta prāvitāraḥ 82pra sū naḥ etu adhvaraḥ 82agnā deveṣu pūrvyaḥ 82ādityeṣu pra varuṇe dhṛtavrate 82marutsu viśvabhānuṣu 82viśve hi smā manave viśvavedasaḥ 82bhuvan vṛdhe riśādasaḥ 82ariṣTebhiḥ pāyubhiḥ viśvavedasaḥ 82yantā naḥ avṛkam chardiḥ 82ā naḥ adya samanasaḥ 82gantā viśve sajoṣasaḥ 82ṛcā girā marutaḥ devi adite 82sadane pastye mahi 82abhi priyā marutaḥ yā vaḥ aśvyā 82havyā mitra prayāthana 82ā barhiḥ indraḥ varuṇaḥ turāḥ naraḥ 82ādityāsaḥ sadantu naḥ 82vayam vaḥ vṛktabarhiṣaḥ 82hitaprayasaḥ ānuṣak 82sutasomāsaḥ varuṇa havāmahe 82manuṣvat iddhāgnayaḥ 82ā pra yāta marutaḥ viṣṇo aśvinā 82pūṣan mākīnayā dhiyā 82indraḥ ā yātu prathamaḥ saniṣyubhiḥ 82vṛṣā yaḥ vṛtrahā gṛṇe 82vi naḥ devāsaḥ adruhaḥ 82acchidram śarma yacchata 82na yat dūrāt vasavaḥ nū cit antitaḥ 82varūtham ādadharṣati 82asti hi vaḥ sajātyam riśādasaḥ 82devāsaḥ asti āpyam 82pra naḥ pūrvasmai suvitāya vocata 82makṣū sumnāya navyase 82idā hi vaḥ upastutim 82idā vāmasya bhaktaye 82upa vaḥ viśvavedasaḥ namasyuḥ ā 82asṛkṣi anyām iva 82ut u sya vaḥ savitā supraṇītayaḥ 82asthāt ūrdhvaḥ vareṇyaḥ 82ni dvipādaḥ catuṣpādaḥ arthinaḥ 82aviśran patayiṣṇavaḥ 82devaṁdevam vaḥ avase 82devaṁdevam abhiṣTaye 82devaṁdevam huvema vājasātaye 82gṛṇantaḥ devyā dhiyā 82devāsaḥ hi smā manave samanyavaḥ 82viśve sākam sarātayaḥ 82te naḥ adya te aparam tuce tu naḥ 82bhavantu varivovidaḥ 82pra vaḥ śaṁsāmi adruhaḥ 82saṁsthe upastutīnām 82na tam dhūrtiḥ varuṇa mitra martyam 82yaḥ vaḥ dhāmabhyaḥ avidhat 82pra sa kṣayam tirate vi mahīḥ iṣaḥ 82yaḥ vaḥ varāya dāśati 82pra prajābhiḥ jāyate dharmaṇaḥ pari 82ariṣTaḥ sarvaḥ edhate 82ṛte sa vindate yudhaḥ 82sugebhiḥ yāti adhvanaḥ 82aryamā mitraḥ varuṇaḥ sarātayaḥ 82yam trāyante sajoṣasaḥ 82ajre cit asmai kṛṇuthā nyañcanam 82durge cit ā susaraṇam 82eṣā cit asmāt aśaniḥ paraḥ nu sā 82asredhantī vi naśyatu 82yat adya sūrye udyati 82priyakṣatrāḥ ṛtam dadha 82yat nimruci prabudhi viśvavedasaḥ 82yat vā madhyaṁdine divaḥ 82yat vā abhipitve asurāḥ ṛtam yate 82chardiḥ yema vi dāśuṣe 82vayam tat vaḥ vasavaḥ viśvavedasaḥ 82upa stheyāma madhye ā 82yat adya sūre udite 82yat madhyaṁdine ātuci 82vāmam dhattha manave viśvavedasaḥ 82juhvānāya pracetase 82vayam tat vaḥ samrājaḥ ā vṛṇīmahe 82putraḥ na bahupāyyam 82aśyāma tat ādityāḥ juhvataḥ haviḥ 82yena vasyaḥ naśāmahai 82ye triṁśati trayaḥ paraḥ 82devāsaḥ barhiḥ ā asadan 82vidan aha dvitā asanan 82varuṇaḥ mitraḥ aryamā 82smadrātiṣācaḥ agnayaḥ 82patnīvantaḥ vaṣaTkṛtāḥ 82te naḥ gopāḥ apācyāḥ 82te udak te itthā nyak 82purastāt sarvayā viśā 82yathā vaśanti devāḥ tathā it asat 82tat eṣām nakiḥ ā minat 82arāvā cana martyaḥ 82saptānām sapta ṛṣTayaḥ 82sapta dyumnāni eṣām 82sapta u adhi śriyaḥ dhire 82babhruḥ ekaḥ viṣuṇaḥ sūnaraḥ yuvā 82añji aṅkte hiraṇyayam 82yonim ekaḥ ā sasāda dyotanaḥ 82antar deveṣu medhiraḥ 82vāśīm ekaḥ bibharti haste āyasīm 82antar deveṣu nidhruviḥ 82vajram ekaḥ bibharti haste āhitam 82tena vṛtrāṇi jighnate 82tigmam ekaḥ bibharti haste āyudham 82śuciḥ ugraḥ jalāṣabheṣajaḥ 82pathaḥ ekaḥ pīpāya taskaraḥ yathā 82eṣa veda nidhīnām 82trīṇi ekaḥ urugāyaḥ vi cakrame 82yatra devāsaḥ madanti 82vibhiḥ dvā carataḥ ekayā saha 82pra pravāsā iva vasataḥ 82sadaḥ dvā cakrāte upamā divi 82samrājā sarpirāsutī 82arcantaḥ eke mahi sāma manvata 82tena sūryam arocayan 83nahi vaḥ asti arbhakaḥ 83devāsaḥ na kumārakaḥ 83viśve satomahāntaḥ it 83iti stutāsaḥ asathā riśādasaḥ 83ye stha trayaḥ ca triṁśat ca 83manoḥ devāḥ yajñiyāsaḥ 83te naḥ trādhvam te avata 83te u naḥ adhi vocata 83mā naḥ pathaḥ pitryāt mānavāt adhi 83dūram naiṣTa parāvataḥ 83ye devāsaḥ iha sthana 83viśve vaiśvānarāḥ uta 83asmabhyam śarma saprathaḥ 83gave aśvāya yacchata 83yaḥ yajāti yajāte it 83sunavat ca pacāti ca 83brahmā it indrasya cākanat 83puroLāśam yaḥ asmai 83somam rarate āśiram 83pāt it tam śakraḥ aṁhasaḥ 83tasya dyumān asat rathaḥ 83devajūtaḥ sa śūśuvat 83viśvā vanvan amitriyā 83asya prajāvatī gṛhe 83asaścantī divedive 83iLā dhenumatī duhe 83yā dampatī samanasā 83sunutaḥ ā ca dhāvataḥ 83devāsaḥ nityayā āśirā 83prati prāśavyān itaḥ 83samyañcā barhiḥ āśāte 83na tā vājeṣu vāyataḥ 83na devānām api hnutaḥ 83sumatim na jugukṣataḥ 83śravaḥ bṛhat vivāsataḥ 83putriṇā tā kumāriṇā 83viśvam āyuḥ vi aśnutaḥ 83ubhā hiraṇyapeśasā 83vītihotrā kṛtadvasū 83daśasyantā amṛtāya kam 83sam ūdhaḥ romaśam hataḥ 83deveṣu kṛṇutaḥ duvaḥ 83ā śarma parvatānām 83vṛṇīmahe nadīnām 83ā viṣṇoḥ sacābhuvaḥ 83ā etu pūṣā rayiḥ bhagaḥ 83svasti sarvadhātamaḥ 83uruḥ adhvā svastaye 83aramatiḥ anarvaṇaḥ 83viśvaḥ devasya manasā 83ādityānām anehaḥ it 83yathā naḥ mitraḥ aryamā 83varuṇaḥ santi gopāḥ 83sugāḥ ṛtasya panthāḥ 83agnim vaḥ pūrvyam girā 83devam īLe vasūnām 83saparyantaḥ purupriyam 83mitram na kṣetrasādhasam 83makṣū devavataḥ rathaḥ 83śūraḥ vā pṛtsu kāsu cit 83devānām yaḥ it manaḥ 83yajamānaḥ iyakṣati 83abhi it ayajvanaḥ bhuvat 83na yajamāna riṣyasi 83na sunvāna na devayo 83devānām yaḥ it manaḥ 83yajamānaḥ iyakṣati 83abhi it ayajvanaḥ bhuvat 83nakiḥ tam karmaṇā naśat 83na pra yoṣat na yoṣati 83devānām yaḥ it manaḥ 83yajamānaḥ iyakṣati 83abhi it ayajvanaḥ bhuvat 83asat atra suvīryam 83uta tyat āśvaśvyam 83devānām yaḥ it manaḥ 83yajamānaḥ iyakṣati 83abhi it ayajvanaḥ bhuvat 83pra kṛtāni ṛjīṣiṇaḥ 83kaṇvāḥ indrasya gāthayā 83made somasya vocata 83yaḥ sṛbindam anarśanim 83piprum dāsam ahīśuvam 83vadhīt ugraḥ riṇan apaḥ 83ni arbudasya viṣTapam 83varṣmāṇam bṛhataḥ tira 83kṛṣe tat indra pauṁsyam 83prati śrutāya vaḥ dhṛṣat 83tūrṇāśam na gireḥ adhi 83huve suśipram ūtaye 83sa goḥ aśvasya vi vrajam 83mandānaḥ somyebhyaḥ 83puram na śūra darṣasi 83yadi me rāraṇaḥ sute 83ukthe vā dadhase canaḥ 83ārāt upa svadhā ā gahi 83vayam ghā te api smasi 83stotāraḥ indra girvaṇaḥ 83tvam naḥ jinva somapāḥ 83uta naḥ pitum ā bhara 83saṁrarāṇaḥ avikṣitam 83maghavan bhūri te vasu 83uta naḥ gomataḥ kṛdhi 83hiraṇyavataḥ aśvinaḥ 83iLābhiḥ sam rabhemahi 83bṛbaduktham havāmahe 83sṛprakarasnam ūtaye 83sādhu kṛṇvantam avase 83yaḥ saṁsthe cit śatakratuḥ 83āt īm kṛṇoti vṛtrahā 83jaritṛbhyaḥ purūvasuḥ 83sa naḥ śakraḥ cit ā śakat 83dānavān antarābharaḥ 83indraḥ viśvābhiḥ ūtibhiḥ 83yaḥ rāyaḥ avaniḥ mahān 83supāraḥ sunvataḥ sakhā 83tam indram abhi gāyata 83āyantāram mahi sthiram 83pṛtanāsu śravojitam 83bhūreḥ īśānam ojasā 83nakiḥ asya śacīnām 83niyantā sūnṛtānām 83nakiḥ vaktā na dāt iti 83na nūnam brahmaṇām ṛṇam 83prāśūnām asti sunvatām 83na somaḥ apratā pape 83panye it upa gāyata 83panye ukthāni śaṁsata 83brahmā kṛṇota panye it 83panye ā dardirat śatā 83sahasrā vājī avṛtaḥ 83indraḥ yaḥ yajvanaḥ vṛdhaḥ 83vi sū cara svadhāḥ anu 83kṛṣTīnām anu āhuvaḥ 83indra piba sutānām 83piba svadhainavānām 83uta yaḥ tugrye sacā 83uta ayam indra yaḥ tava 83ati ihi manyuṣāviṇam 83suṣuvāṁsam upāraṇe 83imam rātam sutam piba 83ihi tisraḥ parāvataḥ 83ihi pañca janān ati 83dhenāḥ indra avacākaśat 83sūryaḥ raśmim yathā sṛja 83ā tvā yacchantu me giraḥ 83nimnam āpaḥ na sadhryak 83adhvaryo ā tu hi siñca 83somam vīrāya śipriṇe 83bharā sutasya pītaye 83yaḥ udnaḥ phaligam bhinat 83nyak sindhūn avāsṛjat 83yaḥ goṣu pakvam dhārayat 83ahan vṛtram ṛcīṣamaḥ 83aurṇavābham ahīśuvam 83himena avidhyat arbudam 83pra vaḥ ugrāya niṣTure 83aṣāLhāya prasakṣiṇe 83devattam brahma gāyata 83yaḥ viśvāni abhi vratā 83somasya made andhasaḥ 83indraḥ deveṣu cetati 83iha tyā sadhamādyā 83harī hiraṇyakeśyā 83voLhām abhi prayaḥ hitam 83arvāñcam tvā puruṣTuta 83priyamedhastutā harī 83somapeyāya vakṣataḥ 83vayam gha tvā sutāvantaḥ 83āpaḥ na vṛktabarhiṣaḥ 83pavitrasya prasravaṇeṣu vṛtrahan 83pari stotāraḥ āsate 83svaranti tvā sute naraḥ 83vaso nireke ukthinaḥ 83kadā sutam tṛṣāṇaḥ okaḥ ā gamaḥ 83indra svabdī iva vaṁsagaḥ 83kaṇvebhiḥ dhṛṣṇo ā dhṛṣat 83vājam darṣi sahasriṇam 83piśaṅgarūpam maghavan vicarṣaṇe 83makṣū gomantam īmahe 83pāhi gāya andhasaḥ made 83indrāya medhyātithe 83yaḥ sammiślaḥ haryoḥ yaḥ sute sacā 83vajrī rathaḥ hiraṇyayaḥ 83yaḥ suṣavyaḥ sudakṣiṇaḥ 83inaḥ yaḥ sukratuḥ gṛṇe 83yaḥ ākaraḥ sahasrā yaḥ śatāmaghaḥ 83indraḥ yaḥ pūrbhit āritaḥ 83yaḥ dhṛṣitaḥ yaḥ avṛtaḥ 83yaḥ asti śmaśruṣu śritaḥ 83vibhūtadyumnaḥ cyavanaḥ puruṣTutaḥ 83kratvā gauḥ iva śākinaḥ 83kaḥ īm veda sute sacā 83pibantam kat vayaḥ dadhe 83ayam yaḥ puraḥ vibhinatti ojasā 83mandānaḥ śiprī andhasaḥ 83dānā mṛgaḥ na vāraṇaḥ 83purutrā caratham dadhe 83nakiḥ tvā ni yamat ā sute gamaḥ 83mahān carasi ojasā 83yaḥ ugraḥ san aniṣTṛtaḥ 83sthiraḥ raṇāya saṁskṛtaḥ 83yadi stotuḥ maghavā śṛṇavat havam 83na indraḥ yoṣati ā gamat 83satyam itthā vṛṣā it asi 83vṛṣajūtiḥ naḥ avṛtaḥ 83vṛṣā hi ugra śṛṇviṣe parāvati 83vṛṣā u arvāvati śrutaḥ 83vṛṣaṇaḥ te abhīśavaḥ 83vṛṣā kaśā hiraṇyayī 83vṛṣā rathaḥ maghavan vṛṣaṇā harī 83vṛṣā tvam śatakrato 83vṛṣā sotā sunotu te 83vṛṣan ṛjīpin ā bhara 83vṛṣā dadhanve vṛṣaṇam nadīṣu ā 83tubhyam sthātar harīṇām 83ā indra yāhi pītaye 83madhu śaviṣTha somyam 83nāyam acchā maghavā śṛṇavat giraḥ 83brahma ukthā ca sukratuḥ 83vahantu tvā ratheṣThām 83ā harayaḥ rathayujaḥ 83tiraḥ cit aryam savanāni vṛtrahan 83anyeṣām yā śatakrato 83asmākam adya antamam 83stomam dhiṣva mahāmaha 83asmākam te savanā santu śaṁtamā 83madāya dyukṣa somapāḥ 83nahi saḥ tava na u mama 83śāstre anyasya raṇyati 83yaḥ asmān vīraḥ ā anayat 83indraḥ cit ghā tat abravīt 83striyāḥ aśāsyam manaḥ 83uta u aha kratum raghum 83saptī cit ghā madacyutā 83mithunā vahataḥ ratham 83eva it dhūḥ vṛṣṇaḥ uttarā 83adhaḥ paśyasva mā upari 83saṁtarām pādakau hara 83mā te kaśaplakau dṛśan 83strī hi brahmā babhūvitha 83ā indra yāhi haribhiḥ 83upa kaṇvasya suṣTutim 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā tvā grāvā vadan iha 83somī ghoṣeṇa yacchatu 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83atrā vi nemiḥ eṣām 83urām na dhūnute vṛkaḥ 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā tvā kaṇvāḥ iha avase 83havante vājasātaye 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83dadhāmi te sutānām 83vṛṣṇe na pūrvapāyyam 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83smatpuraṁdhiḥ naḥ ā gahi 83viśvatodhīḥ naḥ ūtaye 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā naḥ yāhi mahemate 83sahasrote śatāmagha 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā tvā hotā manurhitaḥ 83devatrā vakṣat īḍyaḥ 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā tvā madacyutā harī 83śyenam pakṣā iva vakṣataḥ 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā yāhi aryaḥ ā pari 83svāhā somasya pītaye 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā naḥ yāhi upaśrutī 83uktheṣu raṇayā iha 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83sarūpaiḥ ā su naḥ gahi 83sambhṛtaiḥ sambhṛtāśvaḥ 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā yāhi parvatebhyaḥ 83samudrasya adhi viṣTapaḥ 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā naḥ gavyāni aśvyā 83sahasrā śūra dardṛhi 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā naḥ sahasraśaḥ bhara 83ayutāni śatāni ca 83divaḥ amuṣya śāsataḥ 83divam yaya divāvaso 83ā yat indraḥ ca dadvahe 83sahasram vasurociṣaḥ 83ojiṣTham aśvyam paśum 83ye ṛjrāḥ vātaraṁhasaḥ 83aruṣāsaḥ raghuṣyadaḥ 83bhrājante sūryāḥ iva 83pārāvatasya rātiṣu 83dravaccakreṣu āśuṣu 83tiṣTham vanasya madhye ā 83agninā indreṇa varuṇena viṣṇunā 83ādityaiḥ rudraiḥ vasubhiḥ sacābhuvā 83sajoṣasau uṣasā sūryeṇa ca 83somam pibatam aśvinā 83viśvābhiḥ dhībhiḥ bhuvanena vājinā 83divā pṛthivyā adribhiḥ sacābhuvā 83sajoṣasau uṣasā sūryeṇa ca 83somam pibatam aśvinā 83viśvaiḥ devaiḥ tribhiḥ ekādaśaiḥ iha 83adbhiḥ marudbhiḥ bhṛgubhiḥ sacābhuvā 83sajoṣasau uṣasā sūryeṇa ca 83somam pibatam aśvinā 83juṣethām yajñam bodhatam havasya me 83viśvā iha devau savanā ava gacchatam 83sajoṣasau uṣasā sūryeṇa ca 83ā iṣam naḥ voLham aśvinā 83stomam juṣethām yuvaśā iva kanyanām 83viśvā iha devau savanā ava gacchatam 83sajoṣasau uṣasā sūryeṇa ca 83ā iṣam naḥ voLham aśvinā 83giraḥ juṣethām adhvaram juṣethām 83viśvā iha devau savanā ava gacchatam 83sajoṣasau uṣasā sūryeṇa ca 83ā iṣam naḥ voLham aśvinā 83hāridravā iva patathaḥ vanā it upa 83somam sutam mahiṣā iva ava gacchathaḥ 83sajoṣasau uṣasā sūryeṇa ca 83triḥ vartiḥ yātam aśvinā 83haṁsau iva patathaḥ adhvagau iva 83somam sutam mahiṣā iva ava gacchathaḥ 83sajoṣasau uṣasā sūryeṇa ca 83triḥ vartiḥ yātam aśvinā 83śyenau iva patathaḥ havyadātaye 83somam sutam mahiṣā iva ava gacchathaḥ 83sajoṣasau uṣasā sūryeṇa ca 83triḥ vartiḥ yātam aśvinā 83pibatam ca tṛpṇutam ca ā ca gacchatam 83prajām ca dhattam draviṇam ca dhattam 83sajoṣasau uṣasā sūryeṇa ca 83ūrjam naḥ dhattam aśvinā 83jayatam ca pra stutam ca pra ca avatam 83prajām ca dhattam draviṇam ca dhattam 83sajoṣasau uṣasā sūryeṇa ca 83ūrjam naḥ dhattam aśvinā 83hatam ca śatrūn yatatam ca mitriṇaḥ 83prajām ca dhattam draviṇam ca dhattam 83sajoṣasau uṣasā sūryeṇa ca 83ūrjam naḥ dhattam aśvinā 83mitrāvaruṇavantau uta dharmavantā 83marutvantā jarituḥ gacchathaḥ havam 83sajoṣasau uṣasā sūryeṇa ca 83ādityaiḥ yātam aśvinā 83aṅgirasvantau uta viṣṇuvantā 83marutvantā jarituḥ gacchathaḥ havam 83sajoṣasau uṣasā sūryeṇa ca 83ādityaiḥ yātam aśvinā 83ṛbhumantā vṛṣaṇā vājavantā 83marutvantā jarituḥ gacchathaḥ havam 83sajoṣasau uṣasā sūryeṇa ca 83ādityaiḥ yātam aśvinā 83brahma jinvatam uta jinvatam dhiyaḥ 83hatam rakṣāṁsi sedhatam amīvāḥ 83sajoṣasau uṣasā sūryeṇa ca 83somam sunvataḥ aśvinā 83kṣatram jinvatam uta jinvatam nṛṛn 83hatam rakṣāṁsi sedhatam amīvāḥ 83sajoṣasau uṣasā sūryeṇa ca 83somam sunvataḥ aśvinā 83dhenūḥ jinvatam uta jinvatam viśaḥ 83hatam rakṣāṁsi sedhatam amīvāḥ 83sajoṣasau uṣasā sūryeṇa ca 83somam sunvataḥ aśvinā 83atreḥ iva śṛṇutam pūrvyastutim 83śyāvāśvasya sunvataḥ madacyutā 83sajoṣasau uṣasā sūryeṇa ca 83aśvinā tiroahnyam 83sargān iva sṛjatam suṣTutīḥ upa 83śyāvāśvasya sunvataḥ madacyutā 83sajoṣasau uṣasā sūryeṇa ca 83aśvinā tiroahnyam 83raśmīn iva yacchatam adhvarān upa 83śyāvāśvasya sunvataḥ madacyutā 83sajoṣasau uṣasā sūryeṇa ca 83aśvinā tiroahnyam 83arvāk ratham ni yacchatam 83pibatam somyam madhu 83ā yātam aśvinā ā gatam 83avasyuḥ vām aham huve 83dhattam ratnāni dāśuṣe 83namovāke prasthite adhvare narā 83vivakṣaṇasya pītaye 83ā yātam aśvinā ā gatam 83avasyuḥ vām aham huve 83dhattam ratnāni dāśuṣe 83svāhākṛtasya tṛmpatam 83sutasya devau andhasaḥ 83ā yātam aśvinā ā gatam 83avasyuḥ vām aham huve 83dhattam ratnāni dāśuṣe 83avitā asi sunvataḥ vṛktabarhiṣaḥ 83pibā somam madāya kam 83śatakrato 83yam te bhāgam adhārayan 83viśvāḥ sehānaḥ pṛtanāḥ uru jrayaḥ 83sam apsujit 83marutvān indra satpate 83pra ava stotāram maghavan ava tvām 83pibā somam madāya kam 83śatakrato 83yam te bhāgam adhārayan 83viśvāḥ sehānaḥ pṛtanāḥ uru jrayaḥ 83sam apsujit 83marutvān indra satpate 83ūrjā devān avasi ojasā tvām 83pibā somam madāya kam 83śatakrato 83yam te bhāgam adhārayan 83viśvāḥ sehānaḥ pṛtanāḥ uru jrayaḥ 83sam apsujit 83marutvān indra satpate 83janitā divaḥ janitā pṛthivyāḥ 83pibā somam madāya kam 83śatakrato 83yam te bhāgam adhārayan 83viśvāḥ sehānaḥ pṛtanāḥ uru jrayaḥ 83sam apsujit 83marutvān indra satpate 83janitā aśvānām janitā gavām asi 83pibā somam madāya kam 83śatakrato 83yam te bhāgam adhārayan 83viśvāḥ sehānaḥ pṛtanāḥ uru jrayaḥ 83sam apsujit 83marutvān indra satpate 83atrīṇām stomam adrivaḥ mahaḥ kṛdhi 83pibā somam madāya kam 83śatakrato 83yam te bhāgam adhārayan 83viśvāḥ sehānaḥ pṛtanāḥ uru jrayaḥ 83sam apsujit 83marutvān indra satpate 83śyāvāśvasya sunvataḥ tathā śṛṇu 83yathā aśṛṇoḥ atreḥ karmāṇi kṛṇvataḥ 83pra trasadasyum āvitha tvam ekaḥ it 83nṛṣāhye 83indra brahmāṇi vardhayan 83pra idam brahma vṛtratūryeṣu āvitha 83pra sunvataḥ 83śacīpate 83indra viśvābhiḥ ūtibhiḥ 83mādhyaṁdinasya savanasya vṛtrahan 83anedya 83pibā somasya vajrivaḥ 83sehānaḥ ugra pṛtanāḥ abhi druhaḥ 83śacīpate 83indra viśvābhiḥ ūtibhiḥ 83mādhyaṁdinasya savanasya vṛtrahan 83anedya 83pibā somasya vajrivaḥ 83ekarāT asya bhuvanasya rājasi 83śacīpate 83indra viśvābhiḥ ūtibhiḥ 83mādhyaṁdinasya savanasya vṛtrahan 83anedya 83pibā somasya vajrivaḥ 83sasthāvānā yavayasi tvam ekaḥ it 83śacīpate 83indra viśvābhiḥ ūtibhiḥ 83mādhyaṁdinasya savanasya vṛtrahan 83anedya 83pibā somasya vajrivaḥ 83kṣemasya ca prayujaḥ ca tvam īśiṣe 83śacīpate 83indra viśvābhiḥ ūtibhiḥ 83mādhyaṁdinasya savanasya vṛtrahan 83anedya 83pibā somasya vajrivaḥ 83kṣatrāya tvam avasi na tvam āvitha 83śacīpate 83indra viśvābhiḥ ūtibhiḥ 83mādhyaṁdinasya savanasya vṛtrahan 83anedya 83pibā somasya vajrivaḥ 83śyāvāśvasya rebhataḥ tathā śṛṇu 83yathā aśṛṇoḥ atreḥ karmāṇi kṛṇvataḥ 83pra trasadasyum āvitha tvam ekaḥ it 83nṛṣāhye 83indra kṣatrāṇi vardhayan 83yajñasya hi sthaḥ ṛtvijā 83sasnī vājeṣu karmasu 83indrāgnī tasya bodhatam 83tośāsā rathayāvānā 83vṛtrahaṇā aparājitā 83indrāgnī tasya bodhatam 83idam vām madiram madhu 83adhukṣan adribhiḥ naraḥ 83indrāgnī tasya bodhatam 83juṣethām yajñam iṣTaye 83sutam somam sadhastutī 83indrāgnī ā gatam narā 83imā juṣethām savanā 83yebhiḥ havyāni ūhathuḥ 83indrāgnī ā gatam narā 83imām gāyatravartanim 83juṣethām suṣTutim mama 83indrāgnī ā gatam narā 83prātaryāvabhiḥ ā gatam 83devebhiḥ jenyāvasū 83indrāgnī somapītaye 83śyāvāśvasya sunvataḥ 83atrīṇām śṛṇutam havam 83indrāgnī somapītaye 83evā vām ahve ūtaye 83yathā ahuvanta medhirāḥ 83indrāgnī somapītaye 83ā aham sarasvatīvatoḥ 83indrāgnyoḥ avaḥ vṛṇe 83yābhyām gāyatram ṛcyate 83agnim astoṣi ṛgmiyam 83agnim īLā yajadhyai 83agniḥ devān anaktu naḥ 83ubhe hi vidathe kaviḥ 83antar carati dūtyam 83nabhantām anyake same 83ni agne navyasā vacaḥ 83tanūṣu śaṁsam eṣām 83ni arātīḥ arāvṇām 83viśvāḥ aryaḥ arātīḥ 83itaḥ yucchantu āmuraḥ 83nabhantām anyake same 83agne manmāni tubhyam kam 83ghṛtam na juhve āsani 83sa deveṣu pra cikiddhi 83tvam hi asi pūrvyaḥ 83śivaḥ dūtaḥ vivasvataḥ 83nabhantām anyake same 83tattat agniḥ vayaḥ dadhe 83yathāyathā kṛpaṇyati 83ūrjāhutiḥ vasūnām 83śam ca yoḥ ca mayaḥ dadhe 83viśvasyai devahūtyai 83nabhantām anyake same 83sa ciketa sahīyasā 83agniḥ citreṇa karmaṇā 83sa hotā śaśvatīnām 83dakṣiṇābhiḥ abhīvṛtaḥ 83inoti ca pratīvyam 83nabhantām anyake same 83agniḥ jātā devānām 83agniḥ veda martānām 83apīcyam 83agniḥ sa draviṇodāḥ 83agniḥ dvārā vi ūrṇute 83svāhutaḥ navīyasā 83nabhantām anyake same 83agniḥ deveṣu saṁvasuḥ 83sa vikṣu yajñiyāsu ā 83sa mudā kāvyā puru 83viśvam bhūma iva puṣyati 83devaḥ deveṣu yajñiyaḥ 83nabhantām anyake same 83yaḥ agniḥ saptamānuṣaḥ 83śritaḥ viśveṣu sindhuṣu 83tam ā aganma tripastyam 83mandhātuḥ dasyuhantamam 83agnim yajñeṣu pūrvyam 83nabhantām anyake same 83agniḥ trīṇi tridhātūni 83ā kṣeti vidathā kaviḥ 83sa trīn ekādaśān iha 83yakṣat ca piprayat ca naḥ 83vipraḥ dūtaḥ pariṣkṛtaḥ 83nabhantām anyake same 83tvam naḥ agne āyuṣu 83tvam deveṣu pūrvya 83vasvaḥ ekaḥ irajyasi 83tvām āpaḥ parisrutaḥ 83pari yanti svasetavaḥ 83nabhantām anyake same 84indrāgnī yuvam su naḥ 84sahantā dāsathaḥ rayim 84yena dṛLhā samatsu ā 84vīLu cit sāhiṣīmahi 84agniḥ vanā iva vāte it 84nabhantām anyake same 84nahi vām vavrayāmahe 84atha indram it yajāmahe 84śaviṣTham nṛṇām naram 84sa naḥ kadā cit arvatā 84gamat ā vājasātaye 84gamat ā medhasātaye 84nabhantām anyake same 84tā hi madhyam bharāṇām 84indrāgnī adhikṣitaḥ 84tau u kavitvanā kavī 84pṛchyamānā sakhīyate 84sam dhītam aśnutam narā 84nabhantām anyake same 84abhi arca nabhākavat 84indrāgnī yajasā girā 84yayoḥ viśvam idam jagat 84iyam dyauḥ pṛthivī mahī 84upasthe bibhṛtaḥ vasu 84nabhantām anyake same 84pra brahmāṇi nabhākavat 84indrāgnibhyām irajyata 84yā saptabudhnam arṇavam 84jihmabāram aporṇutaḥ 84indraḥ īśānaḥ ojasā 84nabhantām anyake same 84api vṛśca purāṇavat 84vratateḥ iva guṣpitam 84ojaḥ dāsasya dambhaya 84vayam tat asya sambhṛtam vasu 84indreṇa vi bhajemahi 84nabhantām anyake same 84yat indrāgnī janāḥ ime 84vihvayante tanā girā 84asmākebhiḥ nṛbhiḥ vayam 84sāsahyāma pṛtanyataḥ 84vanuyāma vanuṣyataḥ 84nabhantām anyake same 84yā nu śvetau avaḥ divaḥ 84uccarātaḥ upa dyubhiḥ 84indrāgnyoḥ anu vratam 84uhānāḥ yanti sindhavaḥ 84yān sīm bandhāt amuñcatām 84nabhantām anyake same 84pūrvīḥ te indra upamātayaḥ 84pūrvīḥ uta praśastayaḥ 84sūno hinvasya harivaḥ 84vasvaḥ vīrasya āpṛcaḥ 84yāḥ nu sādhanta naḥ dhiyaḥ 84nabhantām anyake same 84tam śiśītā suvṛktibhiḥ 84tveṣam satvānam ṛgmiyam 84uta u nu cit yaḥ ojasā 84śuṣṇasya āṇḍāni bhedati 84jeṣat svarvatīḥ apaḥ 84nabhantām anyake same 84tam śiśītā svadhvaram 84satyam satvānam ṛtviyam 84uta u nu cit yaḥ ohate 84āṇḍā śuṣṇasya bhedati 84ajaiḥ svarvatīḥ apaḥ 84nabhantām anyake same 84eva indrāgnibhyām pitṛvat navīyaḥ 84mandhātṛvat aṅgirasvat avāci 84tridhātunā śarmaṇā pātam asmān 84vayam syāma patayaḥ rayīṇām 84asmai ū su prabhūtaye 84varuṇāya marudbhyaḥ 84arcā viduṣTarebhyaḥ 84yaḥ dhītā mānuṣāṇām 84paśvaḥ gāḥ iva rakṣati 84nabhantām anyake same 84tam ū su samanā girā 84pitṛṛṇām ca manmabhiḥ 84nābhākasya praśastibhiḥ 84yaḥ sindhūnām upa udaye 84saptasvasā sa madhyamaḥ 84nabhantām anyake same 84sa kṣapaḥ pari sasvaje 84ni usraḥ māyayā dadhe 84sa viśvam pari darśataḥ 84tasya venīḥ anu vratam 84uṣaḥ tisraḥ avardhayan 84nabhantām anyake same 84yaḥ kakubhaḥ nidhārayaḥ 84pṛthivyām adhi darśataḥ 84sa mātā pūrvyam padam 84tat varuṇasya saptyam 84sa hi gopāḥ iva iryaḥ 84nabhantām anyake same 84yaḥ dhartā bhuvanānām 84yaḥ usrāṇām apīcyā 84veda nāmāni guhyā 84sa kaviḥ kāvyā puru 84rūpam dyauḥ iva puṣyati 84nabhantām anyake same 84yasmin viśvāni kāvyā 84cakre nābhiḥ iva śritā 84tritam jūtī saparyata 84vraje gāvaḥ na saṁyuje 84yuje aśvān ayukṣata 84nabhantām anyake same 84yaḥ āsu atkaḥ āśaye 84viśvā jātāni eṣām 84pari dhāmāni marmṛśat 84varuṇasya puraḥ gaye 84viśve devāḥ anu vratam 84nabhantām anyake same 84sa samudraḥ apīcyaḥ 84turaḥ dyām iva rohati 84ni yat āsu yajuḥ dadhe 84sa māyāḥ arcinā padā 84astṛṇāt nākam ā aruhat 84nabhantām anyake same 84yasya śvetā vicakṣaṇā 84tisraḥ bhūmīḥ adhikṣitaḥ 84triḥ uttarāṇi papratuḥ 84varuṇasya dhruvam sadaḥ 84sa saptānām irajyati 84nabhantām anyake same 84yaḥ śvetān adhinirṇijaḥ 84cakre kṛṣṇān anu vratā 84sa dhāma pūrvyam mame 84yaḥ skambhena vi rodasī 84ajaḥ na dyām adhārayat 84nabhantām anyake same 84astabhnāt dyām asuraḥ viśvavedāḥ 84amimīta varimāṇam pṛthivyāḥ 84ā asīdat viśvā bhuvanāni samrāT 84viśvā it tāni varuṇasya vratāni 84evā vandasva varuṇam bṛhantam 84namasyā dhīram amṛtasya gopām 84sa naḥ śarma trivarūtham vi yaṁsat 84pātam naḥ dyāvāpṛthivī upasthe 84imām dhiyam śikṣamāṇasya deva 84kratum dakṣam varuṇa sam śiśādhi 84yayā ati viśvā duritā tarema 84sutarmāṇam adhi nāvam ruhema 84ā vām grāvāṇaḥ aśvinā 84dhībhiḥ viprāḥ acucyavuḥ 84nāsatyā somapītaye 84nabhantām anyake same 84yathā vām atriḥ aśvinā 84gīrbhiḥ vipraḥ ajohavīt 84nāsatyā somapītaye 84nabhantām anyake same 84evā vām ahve ūtaye 84yathā ahuvanta medhirāḥ 84nāsatyā somapītaye 84nabhantām anyake same 84ime viprasya vedhasaḥ 84agneḥ astṛtayajvanaḥ 84giraḥ stomāsaḥ īrate 84asmai te pratiharyate 84jātavedaḥ vicarṣaṇe 84agne janāmi suṣTutim 84ārokāḥ iva gha it aha 84tigmāḥ agne tava tviṣaḥ 84dadbhiḥ vanāni bapsati 84harayaḥ dhūmaketavaḥ 84vātajūtāḥ upa dyavi 84yatante vṛthak agnayaḥ 84ete tye vṛthak agnayaḥ 84iddhāsaḥ sam adṛkṣata 84uṣasām iva ketavaḥ 84kṛṣṇā rajāṁsi patsutaḥ 84prayāṇe jātavedasaḥ 84agniḥ yat rodhati kṣami 84dhāsim kṛṇvānaḥ oṣadhīḥ 84bapsat agniḥ na vāyati 84punar yan taruṇīḥ api 84jihvābhiḥ aha nannamat 84arciṣā jañjaṇābhavan 84agniḥ vaneṣu rocate 84apsu agne sadhiḥ tava 84sa oṣadhīḥ anu rudhyase 84garbhe san jāyase punar 84ut agne tava tat ghṛtāt 84arciḥ rocate āhutam 84niṁsānam juhvaḥ mukhe 84ukṣānnāya vaśānnāya 84somapṛṣThāya vedhase 84stomaiḥ vidhema agnaye 84uta tvā namasā vayam 84hotar vareṇyakrato 84agne samidbhiḥ īmahe 84uta tvā bhṛguvat śuce 84manuṣvat agne āhuta 84aṅgirasvat havāmahe 84tvam hi agne agninā 84vipraḥ vipreṇa san satā 84sakhā sakhyā samidhyase 84sa tvam viprāya dāśuṣe 84rayim dehi sahasriṇam 84agne vīravatīm iṣam 84agne bhrātar sahaskṛta 84rohidaśva śucivrata 84imam stomam juṣasva me 84uta tvā agne mama stutaḥ 84vāśrāya pratiharyate 84goṣTham gāvaḥ iva āśata 84tubhyam tāḥ aṅgirastama 84viśvāḥ sukṣitayaḥ pṛthak 84agne kāmāya yemire 84agnim dhībhiḥ manīṣiṇaḥ 84medhirāsaḥ vipaścitaḥ 84admasadyāya hinvire 84tam tvām ajmeṣu vājinam 84tanvānāḥ agne adhvaram 84vahnim hotāram īLate 84purutrā hi sadṛṅ asi 84viśaḥ viśvāḥ anu prabhuḥ 84samatsu tvā havāmahe 84tam īLiṣva yaḥ āhutaḥ 84agniḥ vibhrājate ghṛtaiḥ 84imam naḥ śṛṇavat havam 84tam tvā vayam havāmahe 84śṛṇvantam jātavedasam 84agne ghnantam apa dviṣaḥ 84viśām rājānam adbhutam 84adhyakṣam dharmaṇām imam 84agnim īLe saḥ u śravat 84agnim viśvāyuvepasam 84maryam na vājinam hitam 84saptim na vājayāmasi 84ghnan mṛdhrāṇi apa dviṣaḥ 84dahan rakṣāṁsi viśvahā 84agne tigmena dīdihi 84yam tvā janāsaḥ indhate 84manuṣvat aṅgirastama 84agne sa bodhi me vacaḥ 84yat agne divijāḥ asi 84apsujāḥ vā sahaskṛta 84tam tvā gīrbhiḥ havāmahe 84tubhyam gha it te janāḥ ime 84viśvāḥ sukṣitayaḥ pṛthak 84dhāsim hinvanti attave 84te gha it agne svādhyaḥ 84ahā viśvā nṛcakṣasaḥ 84tarantaḥ syāma durgahā 84agnim mandram purupriyam 84śīram pāvakaśociṣam 84hṛdbhiḥ mandrebhiḥ īmahe 84sa tvam agne vibhāvasuḥ 84sṛjan sūryaḥ na raśmibhiḥ 84śardhan tamāṁsi jighnase 84tat te sahasvaḥ īmahe 84dātram yat na upadasyati 84tvat agne vāryam vasu 84samidhā agnim duvasyata 84ghṛtaiḥ bodhayata atithim 84ā asmin havyā juhotana 84agne stomam juṣasva me 84vardhasva anena manmanā 84prati sūktāni harya naḥ 84agnim dūtam puraḥ dadhe 84havyavāham upa bruve 84devān ā sādayāt iha 84ut te bṛhantaḥ arcayaḥ 84samidhānasya dīdivaḥ 84agne śukrāsaḥ īrate 84upa tvā juhvaḥ mama 84ghṛtācīḥ yantu haryata 84agne havyā juṣasva naḥ 84mandram hotāram ṛtvijam 84citrabhānum vibhāvasum 84agnim īLe saḥ u śravat 84pratnam hotāram īḍyam 84juṣTam agnim kavikratum 84adhvarāṇām abhiśriyam 84juṣāṇaḥ aṅgirastama 84imā havyāni ānuṣak 84agne yajñam naya ṛtuthā 84samidhānaḥ u santya 84śukraśoce iha ā vaha 84cikitvān daivyam janam 84vipram hotāram adruham 84dhūmaketum vibhāvasum 84yajñānām ketum īmahe 84agne ni pāhi naḥ tvam 84prati sma deva rīṣataḥ 84bhindhi dveṣaḥ sahaskṛta 84agniḥ pratnena manmanā 84śumbhānaḥ tanvam svām 84kaviḥ vipreṇa vāvṛdhe 84ūrjaḥ napātam ā huve 84agnim pāvakaśociṣam 84asmin yajñe svadhvare 84sa naḥ mitramahaḥ tvam 84agne śukreṇa śociṣā 84devaiḥ ā satsi barhiṣi 84yaḥ agnim tanvaḥ dame 84devam martaḥ saparyati 84tasmai it dīdayat vasu 84agniḥ mūrdhā divaḥ kakut 84patiḥ pṛthivyāḥ ayam 84apām retāṁsi jinvati 84ut agne śucayaḥ tava 84śukrāḥ bhrājantaḥ īrate 84tava jyotīṁṣi arcayaḥ 84īśiṣe vāryasya hi 84dātrasya agne svarpatiḥ 84stotā syām tava śarmaṇi 84tvām agne manīṣiṇaḥ 84tvām hinvanti cittibhiḥ 84tvām vardhantu naḥ giraḥ 84adabdhasya svadhāvataḥ 84dūtasya rebhataḥ sadā 84agneḥ sakhyam vṛṇīmahe 84agniḥ śucivratatamaḥ 84śuciḥ vipraḥ śuciḥ kaviḥ 84śuciḥ rocate āhutaḥ 84uta tvā dhītayaḥ mama 84giraḥ vardhantu viśvahā 84agne sakhyasya bodhi naḥ 84yat agne syām aham tvam 84tvam vā ghā syāḥ aham 84syuḥ te satyāḥ iha āśiṣaḥ 84vasuḥ vasupatiḥ hi kam 84asi agne vibhāvasuḥ 84syāma te sumatau api 84agne dhṛtavratāya te 84samudrāya iva sindhavaḥ 84giraḥ vāśrāsaḥ īrate 84yuvānam viśpatim kavim 84viśvādam puruvepasam 84agnim śumbhāmi manmabhiḥ 84yajñānām rathye vayam 84tigmajambhāya vīLave 84stomaiḥ iṣema agnaye 84ayam agne tve api 84jaritā bhūtu santya 84tasmai pāvaka mṛLaya 84dhīraḥ hi asi admasat 84vipraḥ na jāgṛviḥ sadā 84agne dīdayasi dyavi 84purā agne duritebhyaḥ 84purā mṛdhrebhyaḥ kave 84pra naḥ āyuḥ vaso tira 84ā ghā ye agnim indhate 84stṛṇanti barhiḥ ānuṣak 84yeṣām indraḥ yuvā sakhā 84bṛhan it idhmaḥ eṣām 84bhūri śastam pṛthuḥ svaruḥ 84yeṣām indraḥ yuvā sakhā 84ayuddhaḥ it yudhā vṛtam 84śūraḥ ā ajati satvabhiḥ 84yeṣām indraḥ yuvā sakhā 84ā bundam vṛtrahā dade 84jātaḥ pṛcchat vi mātaram 84ke ugrāḥ ke ha śṛṇvire 84prati tvā śavasī vadat 84girau apsaḥ na yodhiṣat 84yaḥ te śatrutvam ācake 84uta tvam maghavan śṛṇu 84yaḥ te vaṣTi vavakṣi tat 84yat vīLayāsi vīLu tat 84yat ājim yāti ājikṛt 84indraḥ svaśvayuḥ upa 84rathītamaḥ rathīnām 84vi su viśvāḥ abhiyujaḥ 84vajrin viṣvak yathā vṛha 84bhavā naḥ suśravastamaḥ 84asmākam su ratham puraḥ 84indraḥ kṛṇotu sātaye 84na yam dhūrvanti dhūrtayaḥ 84vṛjyāma te pari dviṣaḥ 84aram te śakra dāvane 84gamema it indra gomataḥ 84śanaiḥ cit yantaḥ adrivaḥ 84aśvāvantaḥ śatagvinaḥ 84vivakṣaṇāḥ anehasaḥ 84ūrdhvā hi te divedive 84sahasrā sūnṛtā śatā 84jaritṛbhyaḥ vimaṁhate 84vidmā hi tvā dhanaṁjayam 84indra dṛLhā cit ārujam 84ādāriṇam yathā gayam 84kakuham cit tvā kave 84mandantu dhṛṣṇo indavaḥ 84ā tvā paṇim yat īmahe 84yaḥ te revān adāśuriḥ 84pramamarṣa maghattaye 84tasya naḥ vedaḥ ā bhara 84ime u tvā vi cakṣate 84sakhāyaḥ indra sominaḥ 84puṣTāvantaḥ yathā paśum 84uta tvā abadhiram vayam 84śrutkarṇam santam ūtaye 84dūrāt iha havāmahe 84yat śuśrūyāḥ imam havam 84durmarṣam cakriyāḥ uta 84bhaveḥ āpiḥ naḥ antamaḥ 84yat cit hi te api vyathiḥ 84jaganvāṁsaḥ amanmahi 84godāḥ it indra bodhi naḥ 84ā tvā rambham na jivrayaḥ 84rarabhmā śavasaḥ pate 84uśmasi tvā sadhasthe ā 84stotram indrāya gāyata 84purunṛmṇāya satvane 84nakiḥ yam vṛṇvate yudhi 84abhi tvā vṛṣabhā sute 84sutam sṛjāmi pītaye 84tṛmpā vi aśnuhī madam 84mā tvā mūrāḥ aviṣyavaḥ 84mā upahasvānaḥ ā dabhan 84mākīm brahmadviṣaḥ vanaḥ 84iha tvā goparīṇasā 84mahe mandantu rādhase 84saraḥ gauraḥ yathā piba 84yā vṛtrahā parāvati 84sanā navā ca cucyuve 84tā saṁsatsu pra vocata 84apibat kadruvaḥ sutam 84indraḥ sahasrabāhve 84atra adediṣTa pauṁsyam 84satyam tat turvaśe yadau 84vidānaḥ ahnavāyyam 84vi ānaT turvaṇe śami 84taraṇim vaḥ janānām 84tradam vājasya gomataḥ 84samānam u pra śaṁsiṣam 84ṛbhukṣaṇam na vartave 84uktheṣu tugryāvṛdham 84indram some sacā sute 84yaḥ kṛntat it vi yonyam 84triśokāya girim pṛthum 84gobhyaḥ gātum niretave 84yat dadhiṣe manasyasi 84mandānaḥ pra it iyakṣasi 84mā tat kar indra mṛLaya 84dabhram cit hi tvāvataḥ 84kṛtam śṛṇve adhi kṣami 84jigātu indra te manaḥ 84tava it u tāḥ sukīrtayaḥ 84asan uta praśastayaḥ 84yat indra mṛLayāsi naḥ 84mā naḥ ekasmin āgasi 84mā dvayoḥ uta triṣu 84vadhīḥ mā śūra bhūriṣu 84bibhayā hi tvāvataḥ 84ugrāt abhiprabhaṅgiṇaḥ 84dasmāt aham ṛtīṣahaḥ 84mā sakhyuḥ śūnam ā vide 84mā putrasya prabhūvaso 84āvṛtvat bhūtu te manaḥ 84kaḥ nu maryāḥ amithitaḥ 84sakhā sakhāyam abravīt 84jahā kaḥ asmat īṣate 84evāre vṛṣabhā sute 84asinvan bhūri āvayaḥ 84śvaghnī iva nivatā caran 84ā te etā vacoyujā 84harī gṛbhṇe sumadrathā 84yat īm brahmabhyaḥ it dadaḥ 84bhindhi viśvāḥ apa dviṣaḥ 84pari bādhaḥ jahī mṛdhaḥ 84vasu spārham tat ā bhara 84yat vīLau indra yat sthire 84yat parśāne parābhṛtam 84vasu spārham tat ā bhara 84yasya te viśvamānuṣaḥ 84bhūreḥ dattasya vedati 84vasu spārham tat ā bhara 84tvāvataḥ purūvaso 84vayam indra praṇetar 84smasi sthātar harīṇām 84tvām hi satyam adrivaḥ 84vidma dātāram iṣām 84vidma dātāram rayīṇām 84ā yasya te mahimānam 84śatamūte śatakrato 84gīrbhiḥ gṛṇanti kāravaḥ 84sunīthaḥ ghā sa martyaḥ 84yam marutaḥ yam aryamā 84mitraḥ pānti adruhaḥ 84dadhānaḥ gomat aśvavat suvīryam 84ādityajūtaḥ edhate 84sadā rāyā puruspṛhā 84tam indram dānam īmahe 84śavasānam abhīrvam 84īśānam rāyaḥ īmahe 84tasmin hi santi ūtayaḥ 84viśvāḥ abhīravaḥ sacā 84tam ā vahantu saptayaḥ purūvasum 84madāya harayaḥ sutam 84yaḥ te madaḥ vareṇyaḥ 84yaḥ indra vṛtrahantamaḥ 84yaḥ ādadiḥ svar nṛbhiḥ 84yaḥ pṛtanāsu duṣTaraḥ 84yaḥ duṣTaraḥ viśvavāra śravāyyaḥ 84vājeṣu asti tarutā 84sa naḥ śaviṣTha savanā ā vaso gahi 84gamema gomati vraje 84gavyā u su naḥ yathā purā 84aśvayā uta rathayā 84varivasya mahāmaha 84nahi te śūra rādhasaḥ 84antam vindāmi satrā 84daśasyā naḥ maghavan nū cit adrivaḥ 84dhiyaḥ vājebhiḥ āvitha 84yaḥ ṛṣvaḥ śrāvayatsakhā 84viśvā it sa veda janimā puruṣTutaḥ 84tam viśve mānuṣā yugā 84indram havante taviṣam yatasrucaḥ 84sa naḥ vājeṣu avitā purūvasuḥ 84purasthātā maghavā vṛtrahā bhuvat 84abhi vaḥ vīram andhasaḥ 84madeṣu gāya 84girā mahā vicetasam 84indram nāma śrutyam śākinam vacaḥ yathā 84dadiḥ rekṇaḥ tanve dadiḥ vasu 84dadiḥ vājeṣu puruhūta vājinam 84nūnam atha 84viśveṣām irajyantam vasūnām 84sāsahvāṁsam cit asya varpasaḥ 84kṛpayataḥ nūnam ati atha 84mahaḥ su vaḥ aram iṣe 84stavāmahe 84mīLhuṣe araṁgamāya jagmaye 84yajñebhiḥ gīrbhiḥ 84viśvamanuṣām marutām iyakṣasi 84gāye tvā namasā girā 84ye pātayante ajmabhiḥ 84girīṇām snubhiḥ eṣām 84yajñam mahiṣvaṇīnām 84sumnam tuviṣvaṇīnām 84pra adhvare 84prabhaṅgam durmatīnām 84indra śaviṣTha ā bhara 84rayim asmabhyam yujyam codayanmate 84jyeṣTham codayanmate 84sanitar susanitar ugra 84citra cetiṣTha sūnṛta 84prāsahā samrāT sahurim sahantam 84bhujyum vājeṣu pūrvyam 84ā saḥ etu yaḥ īvat ā 84adevaḥ pūrtam ādade 84yathā cit vaśaḥ aśvyaḥ 84pṛthuśravasi kānīte 84asyāḥ vyuṣi ādade 84ṣaṣTim sahasrā aśvyasya ayutā asanam 84uṣTrānām viṁśatim śatā 84daśa śyāvīnām śatā 84daśa tryaruṣīṇām 84daśa gavām sahasrā 84daśa śyāvāḥ ṛdhadrayaḥ 84vītavārāsaḥ āśavaḥ 84mathrāḥ nemim ni vāvṛtuḥ 84dānāsaḥ pṛthuśravasaḥ 84kānītasya surādhasaḥ 84ratham hiraṇyayam dadat 84maṁhiṣThaḥ sūriḥ abhūt 84varṣiṣTham akṛta śravaḥ 84ā naḥ vāyo mahe tane 84yāhi makhāya pājase 84vayam hi te cakṛmā bhūri dāvane 84sadyaḥ cit mahi dāvane 84yaḥ aśvebhiḥ vahate vasto usrāḥ 84triḥ sapta saptatīnām 84ebhiḥ somebhiḥ somasudbhiḥ somapāḥ 84dānāya śukrapūtapāḥ 84yaḥ me imam cit u tmanā 84amandat citram dāvane 84araTve akṣe nahuṣe sukṛtvani 84sukṛttarāya sukratuḥ 84ucathye vapuṣi yaḥ svarāT 84uta vāyo ghṛtasnāḥ 84aśveṣitam rajeṣitam śuneṣitam 84pra ajma tat idam nu tat 84adha priyam iṣirāya 84ṣaṣTim sahasrā asanam 84aśvānām it na vṛṣṇām 84gāvaḥ na yūtham upa yanti vadhrayaḥ 84upa mā ā yanti vadhrayaḥ 84adha yat cārathe gaṇe 84śatam uṣTrān acikradat 84adha śvitneṣu viṁśatim śatā 84śatam dāse balbūthe 84vipraḥ tarukṣe ā dade 84te te vāyo ime janāḥ 84madanti indragopāḥ 84madanti devagopāḥ 84adha syā yoṣaṇā mahī 84pratīcī vaśam aśvyam 84adhirukmā vi nīyate 84mahi vaḥ mahatām avaḥ 84varuṇa mitra dāśuṣe 84yam ādityāḥ abhi druhaḥ 84rakṣathā na īm agham naśat 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84vidā devāḥ aghānām 84ādityāsaḥ apākṛtim 84pakṣā vayaḥ yathā upari 84vi asme śarma yacchata 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84vi asme adhi śarma tat 84pakṣā vayaḥ na yantana 84viśvāni viśvavedasaḥ 84varūthyā manāmahe 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84yasmai arāsata kṣayam 84jīvātum ca pracetasaḥ 84manoḥ viśvasya gha it ime 84ādityāḥ rāyaḥ īśate 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84pari naḥ vṛṇajan aghā 84durgāṇi rathyaḥ yathā 84syāma it indrasya śarmaṇi 84ādityānām uta avasi 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84parihvṛtā it anā janaḥ 84yuṣmādattasya vāyati 84devāḥ adabhram āśa vaḥ 84yam ādityāḥ ahetana 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84na tam tigmam cana tyajaḥ 84na drāsat abhi tam guru 84yasmai u śarma saprathaḥ 84ādityāsaḥ arādhvam 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84yuṣme devāḥ api smasi 84yudhyantaḥ iva varmasu 84yūyam mahaḥ naḥ enasaḥ 84yūyam arbhāt uruṣyata 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84aditiḥ naḥ uruṣyatu 84aditiḥ śarma yacchatu 84mātā mitrasya revataḥ 84aryamṇaḥ varuṇasya ca 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84yat devāḥ śarma śaraṇam 84yat bhadram yat anāturam 84tridhātu yat varūthyam 84tat asmāsu vi yantana 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84ādityāḥ ava hi khyata 84adhi kūlāt iva spaśaḥ 84sutīrtham arvataḥ yathā 84anu naḥ neṣathā sugam 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84na iha bhadram rakṣasvine 84na avayai na upayai uta 84gave ca bhadram dhenave 84vīrāya ca śravasyate 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84yat āviḥ yat apīcyam 84devāsaḥ asti duṣkṛtam 84trite tat viśvam āptye 84āre asmat dadhātana 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84yat ca goṣu duṣvapnyam 84yat ca asme duhitar divaḥ 84tritāya tat vibhāvari 84āptyāya parā vaha 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84niṣkam vā ghā kṛṇavate 84srajam vā duhitar divaḥ 84trite duṣvapnyam sarvam 84āptye pari dadmasi 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84tadannāya tadapase 84tam bhāgam upaseduṣe 84tritāya ca dvitāya ca 84uṣaḥ duṣvapnyam vaha 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84yathā kalām yathā śapham 84yathā ṛṇam saṁnayāmasi 84evā duṣvapnyam sarvam 84āptye sam nayāmasi 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84ajaiṣma adya asanāma ca 84abhūma anāgasaḥ vayam 84uṣaḥ yasmāt duṣvapnyāt 84abhaiṣma apa tat ucchatu 84anehasaḥ vaḥ ūtayaḥ 84suūtayaḥ vaḥ ūtayaḥ 84svādoḥ abhakṣi vayasaḥ sumedhāḥ 84svādhyaḥ varivovittarasya 84viśve yam devāḥ uta martyāsaḥ 84madhu bruvantaḥ abhi saṁcaranti 84antar ca pra agāḥ aditiḥ bhavāsi 84avayātā harasaḥ daivyasya 84indo indrasya sakhyam juṣāṇaḥ 84śrauṣTī iva dhuram anu rāye ṛdhyāḥ 84apāma somam amṛtāḥ abhūma 84aganma jyotiḥ avidāma devān 84kim nūnam asmān kṛṇavat arātiḥ 84kim u dhūrtiḥ amṛta martyasya 84śam naḥ bhava hṛde ā pītaḥ indo 84pitā iva soma sūnave suśevaḥ 84sakhā iva sakhye uruśaṁsa dhīraḥ 84pra naḥ āyuḥ jīvase soma tārīḥ 84ime mā pītāḥ yaśasaḥ uruṣyavaḥ 84ratham na gāvaḥ sam anāha parvasu 84te mā rakṣantu visrasaḥ caritrāt 84uta mā srāmāt yavayantu indavaḥ 84agnim na mā mathitam sam didīpaḥ 84pra cakṣaya kṛṇuhi vasyasaḥ naḥ 84athā hi te made ā soma manye 84revān iva pra carā puṣTim accha 84iṣireṇa te manasā sutasya 84bhakṣīmahi pitryasya iva rāyaḥ 84soma rājan pra naḥ āyūṁṣi tārīḥ 84ahāni iva sūryaḥ vāsarāṇi 84soma rājan mṛLayā naḥ svasti 84tava smasi vratyāḥ tasya viddhi 84alarti dakṣaḥ uta manyuḥ indo 84mā naḥ aryaḥ anukāmam parā dāḥ 84tvam hi naḥ tanvaḥ soma gopāḥ 84gātregātre niṣasatthā nṛcakṣāḥ 84yat te vayam pramināma vratāni 84sa naḥ mṛLa suṣakhā deva vasyaḥ 84ṛdūdareṇa sakhyā saceya 84yaḥ mā na riṣyet haryaśva pītaḥ 84ayam yaḥ somaḥ ni adhāyi asme 84tasmai indram pratiram emi āyuḥ 84apa tyāḥ asthuḥ anirāḥ amīvāḥ 84niḥ atrasan tamiṣīcīḥ abhaiṣuḥ 84ā somaḥ asmān aruhat vihāyāḥ 84aganma yatra pratirante āyuḥ 84yaḥ naḥ induḥ pitaraḥ hṛtsu pītaḥ 84amartyaḥ martyān āviveśa 84tasmai somāya haviṣā vidhema 84mṛLīke asya sumatau syāma 84tvam soma pitṛbhiḥ saṁvidānaḥ 84anu dyāvāpṛthivī ā tatantha 84tasmai te indo haviṣā vidhema 84vayam syāma patayaḥ rayīṇām 84trātāraḥ devāḥ adhi vocatā naḥ 84mā naḥ nidrā īśata mā uta jalpiḥ 84vayam somasya viśvaha priyāsaḥ 84suvīrāsaḥ vidatham ā vadema 84tvam naḥ soma viśvataḥ vayodhāḥ 84tvam svarvit ā viśā nṛcakṣāḥ 84tvam naḥ indo ūtibhiḥ sajoṣāḥ 84pāhi paścātāt uta vā purastāt 84abhi pra vaḥ surādhasam 84indram arca yathā vide 84yaḥ jaritṛbhyaḥ maghavā purūvasuḥ 84sahasreṇa iva śikṣati 84śatānīkā iva pra jigāti dhṛṣṇuyā 84hanti vṛtrāṇi dāśuṣe 84gireḥ iva pra rasāḥ asya pinvire 84datrāṇi purubhojasaḥ 84ā tvā sutāsaḥ indavaḥ 84madāḥ ye indra girvaṇaḥ 84āpaḥ na vajrin anu okyam saraḥ 84pṛṇanti śūra rādhase 84anehasam prataraṇam vivakṣaṇam 84madhvaḥ svādiṣTham īm piba 84ā yathā mandasānaḥ kirāsi naḥ 84pra kṣudrā iva tmanā dhṛṣat 84ā naḥ stomam upa dravat 84hiyānaḥ aśvaḥ na sotṛbhiḥ 84yam te svadhāvan svadayanti dhenavaḥ 84indra kaṇveṣu rātayaḥ 84ugram na vīram namasā upa sedima 84vibhūtim akṣitāvasum 84udrī iva vajrin avataḥ na siñcate 84kṣaranti indra dhītayaḥ 84yat ha nūnam yat vā yajñe 84yat vā pṛthivyām adhi 84ataḥ naḥ yajñam āśubhiḥ mahemate 84ugraḥ ugrebhiḥ ā gahi 84ajirāsaḥ harayaḥ ye te āśavaḥ 84vātāḥ iva prasakṣiṇaḥ 84yebhiḥ apatyam manuṣaḥ parīyase 84yebhiḥ viśvam svar dṛśe 84etāvataḥ te īmahe 84indra sumnasya gomataḥ 84yathā pra āvaḥ maghavan medhyātithim 84yathā nīpātithim dhane 84yathā kaṇve maghavan trasadasyavi 84yathā pakthe daśavraje 84yathā gośarye asanoḥ ṛjiśvani 84indra gomat hiraṇyavat 85pra su śrutam surādhasam 85arcā śakram abhiṣTaye 85yaḥ sunvate stuvate kāmyam vasu 85sahasreṇa iva maṁhate 85śatānīkāḥ hetayaḥ asya duṣTarāḥ 85indrasya samiṣaḥ mahīḥ 85giriḥ na bhujmā maghavatsu pinvate 85yat īm sutāḥ amandiṣuḥ 85yat īm sutāsaḥ indavaḥ 85abhi priyam amandiṣuḥ 85āpaḥ na dhāyi savanam me ā vaso 85dughāḥ iva upa dāśuṣe 85anehasam vaḥ havamānam ūtaye 85madhvaḥ kṣaranti dhītayaḥ 85ā tvā vaso havamānāsaḥ indavaḥ 85upa stotreṣu dadhire 85ā naḥ some svadhvare 85iyānaḥ atyaḥ na tośate 85yam te svadāvan svadanti gūrtayaḥ 85paure chandayase havam 85pra vīram ugram vivicim dhanaspṛtam 85vibhūtim rādhasaḥ mahaḥ 85udrī iva vajrin avataḥ vasutvanā 85sadā pīpetha dāśuṣe 85yat ha nūnam parāvati 85yat vā pṛthivyām divi 85yujānaḥ indra haribhiḥ mahemate 85ṛṣvaḥ ṛṣvebhiḥ ā gahi 85rathirāsaḥ harayaḥ ye te asridhaḥ 85ojaḥ vātasya piprati 85yebhiḥ ni dasyum manuṣaḥ nighoṣayaḥ 85yebhiḥ svar parīyase 85etāvataḥ te vaso 85vidyāma śūra navyasaḥ 85yathā pra āvaḥ etaśam kṛtvye dhane 85yathā vaśam daśavraje 85yathā kaṇve maghavan medhe adhvare 85dīrghanīthe damūnasi 85yathā gośarye asiṣāsaḥ adrivaḥ 85mayi gotram hariśriyam 85yathā manau sāṁvaraṇau 85somam indra apibaḥ sutam 85nīpātithau maghavan medhyātithau 85puṣTigau śruṣTigau sacā 85pārṣadvāṇaḥ praskaṇvam sam asādayat 85śayānam jivrim uddhitam 85sahasrāṇi asiṣāsat gavām ṛṣiḥ 85tvotaḥ dasyave vṛkaḥ 85yaḥ ukthebhiḥ na vindhate 85cikit yaḥ ṛṣicodanaḥ 85indram tam acchā vada navyasyā matī 85ariṣyantam na bhojase 85yasmai arkam saptaśīrṣāṇam ānṛcuḥ 85tridhātum uttame pade 85sa tu imā viśvā bhuvanāni cikradat 85āt it janiṣTa pauṁsyam 85yaḥ naḥ dātā vasūnām 85indram tam hūmahe vayam 85vidmā hi asya sumatim navīyasīm 85gamema gomati vraje 85yasmai tvam vaso dānāya śikṣasi 85sa rāyaḥ poṣam aśnute 85tam tvā vayam maghavan indra girvaṇaḥ 85sutāvantaḥ havāmahe 85kadā cana starīḥ asi 85na indra saścasi dāśuṣe 85upopa it nu maghavan bhūyaḥ it nu te 85dānam devasya pṛcyate 85pra yaḥ nanakṣe abhi ojasā krivim 85vadhaiḥ śuṣṇam nighoṣayan 85yadā it astambhīt prathayan amūm divam 85āt it janiṣTa pārthivaḥ 85yasya ayam viśvaḥ āryaḥ 85dāsaḥ śevadhipāḥ ariḥ 85tiraḥ cit arye ruśame parīravi 85tubhya it saḥ ajyate rayiḥ 85turaṇyavaḥ madhumantam ghṛtaścutam 85viprāsaḥ arkam ānṛcuḥ 85asme rayiḥ paprathe vṛṣṇyam śavaḥ 85asme suvānāsaḥ indavaḥ 85yathā manau vivasvati 85somam śakra apibaḥ sutam 85yathā trite chandaḥ indra jujoṣasi 85āyau mādayase sacā 85pṛṣadhre medhye mātariśvani 85indra suvāne amandathāḥ 85yathā somam daśaśipre daśoṇye 85syūmaraśmau ṛjūnasi 85yaḥ ukthā kevalā dadhe 85yaḥ somam dhṛṣatā* apibat 85yasmai viṣṇuḥ trīṇi padā vicakrame 85upa mitrasya dharmabhiḥ 85yasya tvam indra stomeṣu cākanaḥ 85vāje vājin śatakrato 85tam tvā vayam sudughām iva goduhaḥ 85juhūmasi śravasyavaḥ 85yaḥ naḥ dātā sa naḥ pitā 85mahān ugraḥ īśānakṛt 85ayāman ugraḥ maghavā purūvasuḥ 85goḥ aśvasya pra dātu naḥ 85yasmai tvam vaso dānāya maṁhase 85sa rāyaḥ poṣam invati 85vasūyavaḥ vasupatim śatakratum 85stomaiḥ indram havāmahe 85kadā cana pra yucchasi 85ubhe ni pāsi janmanī 85turīya āditya havanam te indriyam 85ā tasthau amṛtam divi 85yasmai tvam maghavan indra girvaṇaḥ 85śikṣo śikṣasi dāśuṣe 85asmākam giraḥ uta suṣTutim vaso 85kaṇvavat śṛṇudhī havam 85astāvi manma pūrvyam 85brahma indrāya vocata 85pūrvīḥ ṛtasya bṛhatīḥ anūṣata 85stotuḥ medhāḥ asṛkṣata 85sam indraḥ rāyaḥ bṛhatīḥ adhūnuta 85sam kṣoṇī sam u sūryam 85sam śukrāsaḥ śucayaḥ sam gavāśiraḥ 85somāḥ indram amandiṣuḥ 85upamam tvā maghonām 85jyeṣTham ca vṛṣabhāṇām 85pūrbhittamam maghavan indra govidam 85īśānam rāyaḥ īmahe 85yaḥ āyum kutsam atithigvam ardayaḥ 85vāvṛdhānaḥ divedive 85tam tvā vayam haryaśvam śatakratum 85vājayantaḥ havāmahe 85ā naḥ viśveṣām rasam 85madhvaḥ siñcantu adrayaḥ 85ye parāvati sunvire janeṣu ā 85ye arvāvati indavaḥ 85viśvā dveṣāṁsi jahi ca ava ca ā kṛdhi 85viśve sanvantu ā vasu 85śīṣTeṣu cit te madirāsaḥ aṁśavaḥ 85yatrā somasya tṛmpasi 85indra nedīyaḥ ā it ihi 85mitamedhābhiḥ ūtibhiḥ 85ā śaṁtama śaṁtamābhiḥ abhiṣTibhiḥ 85ā svāpe svāpibhiḥ 85ājituram satpatim viśvacarṣaṇim 85kṛdhi prajāsu ābhagam 85pra sū tirā śacībhiḥ ye te ukthinaḥ 85kratum punate ānuṣak 85yaḥ te sādhiṣThaḥ avase 85te syāma bhareṣu te 85vayam hotrābhiḥ uta devahūtibhiḥ 85sasavāṁsaḥ manāmahe 85aham hi te harivaḥ brahma vājayuḥ 85ājim yāmi sadā ūtibhiḥ 85tvām it eva tam ame sam aśvayuḥ 85gavyuḥ agre mathīnām 85etat te indra vīryam 85gīrbhiḥ gṛṇanti kāravaḥ 85te stobhantaḥ ūrjam āvan ghṛtaścutam 85paurāsaḥ nakṣan dhītibhiḥ 85nakṣante indram avase sukṛtyayā 85yeṣām suteṣu mandase 85yathā saṁvarte amadaḥ yathā kṛśe 85eva asme indra matsva 85ā naḥ viśve sajoṣasaḥ 85devāsaḥ gantana upa naḥ 85vasavaḥ rudrāḥ avase naḥ ā gaman 85śṛṇvantu marutaḥ havam 85pūṣā viṣṇuḥ havanam me sarasvatī 85avantu sapta sindhavaḥ 85āpaḥ vātaḥ parvatāsaḥ vanaspatiḥ 85śṛṇotu pṛthivī havam 85yat indra rādhaḥ asti te 85māghonam maghavattama 85tena naḥ bodhi sadhamādyaḥ vṛdhe 85bhagaḥ dānāya vṛtrahan 85ājipate nṛpate tvam it hi naḥ 85vāje ā vakṣi sukrato 85vītī hotrābhiḥ uta devavītibhiḥ 85sasavāṁsaḥ vi śṛṇvire 85santi hi arye āśiṣaḥ 85indre āyuḥ janānām 85asmān nakṣasva maghavan upa avase 85dhukṣasva pipyuṣīm iṣam 85vayam te indra stomebhiḥ vidhema 85tvam asmākam śatakrato 85mahi sthūram śaśayam rādhaḥ ahrayam 85praskaṇvāya ni tośaya 85bhūri it indrasya vīryam 85vi akhyam abhi ā ayati 85rādhaḥ te dasyave vṛka 85śatam śvetāsaḥ ukṣaṇaḥ 85divi tāraḥ na rocante 85mahnā divam na tastabhuḥ 85śatam veṇūn śatam śunaḥ 85śatam carmāṇi mlātāni 85śatam me balbajastukāḥ 85aruṣīṇām catuḥśatam 85sudevāḥ stha kāṇvāyanāḥ 85vayovayaḥ vicarantaḥ 85aśvāsaḥ na caṅkramata 85āt it sāptasya carkiran 85ā anūnasya mahi śravaḥ 85śyāvīḥ atidhvasan pathaḥ 85cakṣuṣā cana saṁnaśe 85prati te dasyave vṛka 85rādhaḥ adarśi ahrayam 85dyauḥ na prathinā śavaḥ 85daśa mahyam pautakrataḥ 85sahasrā dasyave vṛkaḥ 85nityāt rāyaḥ amaṁhata 85śatam me gardabhānām 85śatam ūrṇāvatīnām 85śatam dāsān ati srajaḥ 85tatra u api pra anīyata 85pūtakratāyai vyaktā 85aśvānām it na yūthyām 85aceti agniḥ cikituḥ 85havyavāT sa sumadrathaḥ 85agniḥ śukreṇa śociṣā 85bṛhat sūraḥ arocata 85divi sūryaḥ arocata 85yuvam devā kratunā pūrvyeṇa 85yuktā rathena taviṣam yajatrā 85ā agacchatam nāsatyā śacībhiḥ 85idam tṛtīyam savanam pibāthaḥ 85yuvām devāḥ trayaḥ ekādaśāsaḥ 85satyāḥ satyasya dadṛśe purastāt 85asmākam yajñam savanam juṣāṇā 85pātam somam aśvinā dīdyagnī 85panāyyam tat aśvinā kṛtam vām 85vṛṣabhaḥ divaḥ rajasaḥ pṛthivyāḥ 85sahasram śaṁsāḥ uta ye gaviṣTau 85sarvān it tān upa yātā pibadhyai 85ayam vām bhāgaḥ nihitaḥ yajatrā 85imāḥ giraḥ nāsatyā upa yātam 85pibatam somam madhumantam asme 85pra dāśvāṁsam avatam śacībhiḥ 85yam ṛtvijaḥ bahudhā kalpayantaḥ 85sacetasaḥ yajñam imam vahanti 85yaḥ anūcānaḥ brāhmaṇaḥ yuktaḥ āsīt 85kā svit tatra yajamānasya saṁvit 85ekaḥ eva agniḥ bahudhā samiddhaḥ 85ekaḥ sūryaḥ viśvam anu prabhūtaḥ 85ekā eva uṣāḥ sarvam idam vi bhāti 85ekam vai idam vi babhūva sarvam 85jyotiṣmantam ketumantam tricakram 85sukham ratham suṣadam bhūrivāram 85citrāmaghā yasya yoge adhijajñe 85tam vām huve atiriktam pibadhyai 85imāni vām bhāgadheyāni sisrate 85indrāvaruṇā pra mahe suteṣu vām 85yajñeyajñe ha savanā bhuraṇyathaḥ 85yat sunvate yajamānāya śikṣathaḥ 85niṣṣidhvarīḥ oṣadhīḥ āpaḥ āstām 85indrāvaruṇā mahimānam āśata 85yā sisratuḥ rajasaḥ pāre adhvanaḥ 85yayoḥ śatruḥ nakiḥ ādevaḥ ohate 85satyam tat indrāvaruṇā kṛśasya vām 85madhvaḥ ūrmim duhate sapta vāṇīḥ 85tābhiḥ dāśvāṁsam avatam śubhaḥ patī 85yaḥ vām adabdhaḥ abhi pāti cittibhiḥ 85ghṛtapruṣaḥ saumyāḥ jīradānavaḥ 85sapta svasāraḥ sadane ṛtasya 85yāḥ ha vām indrāvaruṇā ghṛtaścutaḥ 85tābhiḥ dhattam yajamānāya śikṣatam 85avocāma mahate saubhagāya 85satyam tveṣābhyām mahimānam indriyam 85asmān su indrāvaruṇā ghṛtaścutaḥ 85tribhiḥ sāptebhiḥ avatam śubhaḥ patī 85indrāvaruṇā yat ṛṣibhyaḥ manīṣām 85vācaḥ matim śrutam adattam agre 85yāni sthānāni asṛjanta dhīrāḥ 85yajñam tanvānāḥ tapasā abhi apaśyam 85indrāvaruṇā saumanasam adṛptam 85rāyaḥ poṣam yajamāneṣu dhattam 85prajām puṣTim bhūtim asmāsu dhattam 85dīrghāyutvāya pra tiratam naḥ āyuḥ 86agne ā yāhi agnibhiḥ 86hotāram tvā vṛṇīmahe 86ā tvām anaktu prayatā haviṣmatī 86yajiṣTham barhiḥ āsade 86acchā hi tvā sahasaḥ sūno aṅgiraḥ 86srucaḥ caranti adhvare 86ūrjaḥ napātam ghṛtakeśam īmahe 86agnim yajñeṣu pūrvyam 86agne kaviḥ vedhāḥ asi 86hotā pāvaka yakṣyaḥ 86mandraḥ yajiṣThaḥ adhvareṣu īḍyaḥ 86viprebhiḥ śukra manmabhiḥ 86adrogham ā vaha uśataḥ yaviṣThya 86devān ajasra vītaye 86abhi prayāṁsi sudhitā ā vaso gahi 86mandasva dhītibhiḥ hitaḥ 86tvam it saprathāḥ asi 86agne trātar ṛtaḥ kaviḥ 86tvām viprāsaḥ samidhāna dīdivaḥ 86ā vivāsanti vedhasaḥ 86śocā śociṣTha dīdihi viśe mayaḥ 86rāsva stotre mahān asi 86devānām śarman mama santu sūrayaḥ 86śatrūṣāhaḥ svagnayaḥ 86yathā cit vṛddham atasam 86agne saṁjūrvasi kṣami 86evā daha mitramahaḥ yaḥ asmadhruk 86durmanmā kaḥ ca venati 86mā naḥ martāya ripave rakṣasvine 86mā aghaśaṁsāya rīradhaḥ 86asredhadbhiḥ taraṇibhiḥ yaviṣThya 86śivebhiḥ pāhi pāyubhiḥ 86pāhi naḥ agne ekayā 86pāhi uta dvitīyayā 86pāhi gīrbhiḥ tisṛbhiḥ ūrjām pate 86pāhi catasṛbhiḥ vaso 86pāhi viśvasmāt rakṣasaḥ arāvṇaḥ 86pra sma vājeṣu naḥ ava 86tvām it hi nediṣTham devatātaye 86āpim nakṣāmahe vṛdhe 86ā naḥ agne vayovṛdham 86rayim pāvaka śaṁsyam 86rāsvā ca naḥ upamāte puruspṛham 86sunītī svayaśastaram 86yena vaṁsāma pṛtanāsu śardhataḥ 86tarantaḥ aryaḥ ādiśaḥ 86sa tvam naḥ vardha prayasā śacīvaso 86jinvā dhiyaḥ vasuvidaḥ 86śiśānaḥ vṛṣabhaḥ yathā 86agniḥ śṛṅge davidhvat 86tigmāḥ asya hanavaḥ na pratidhṛṣe 86sujambhaḥ sahasaḥ yahuḥ 86nahi te agne vṛṣabha pratidhṛṣe 86jambhāsaḥ yat vitiṣThase 86sa tvam naḥ hotar suhutam haviḥ kṛdhi 86vaṁsvā naḥ vāryā puru 86śeṣe vaneṣu mātroḥ 86sam tvā martāsaḥ indhate 86atandraḥ havyā vahasi haviṣkṛtaḥ 86āt it deveṣu rājasi 86sapta hotāraḥ tam it īLate tvā 86agne sutyajam ahrayam 86bhinatsi adrim tapasā vi śociṣā 86pra agne tiṣTha janān ati 86agnimagnim vaḥ adhrigum 86huvema vṛktabarhiṣaḥ 86agnim hitaprayasaḥ śaśvatīṣu ā 86hotāram carṣaṇīnām 86ketena śarman sacate suṣāmaṇi 86agne tubhyam cikitvanā 86iṣaṇyayā naḥ pururūpam ā bhara 86vājam nediṣTham ūtaye 86agne jaritar viśpatiḥ 86tepānaḥ deva rakṣasaḥ 86aproṣivān gṛhapatiḥ mahān asi 86divaḥ pāyuḥ duroṇayuḥ 86mā naḥ rakṣaḥ ā veśīt āghṛṇīvaso 86mā yātuḥ yātumāvatām 86parogavyūti anirām apa kṣudham 86agne sedha rakṣasvinaḥ 86ubhayam śṛṇavat ca naḥ 86indraḥ arvāk idam vacaḥ 86satrācyā maghavā somapītaye 86dhiyā śaviṣThaḥ ā gamat 86tam hi svarājam vṛṣabham tam ojase 86dhiṣaṇe niṣTatakṣatuḥ 86uta upamānām prathamaḥ ni sīdasi 86somakāmam hi te manaḥ 86ā vṛṣasva purūvaso 86sutasya indra andhasaḥ 86vidmā hi tvā harivaḥ pṛtsu sāsahim 86adhṛṣTam cit dadhṛṣvaṇim 86aprāmisatya maghavan tathā it asat 86indra kratvā yathā vaśaḥ 86sanema vājam tava śiprin avasā 86makṣū cit yantaḥ adrivaḥ 86śagdhi ū su śacīpate 86indra viśvābhiḥ ūtibhiḥ 86bhagam na hi tvā yaśasam vasuvidam 86anu śūra carāmasi 86pauraḥ aśvasya purukṛt gavām asi 86utsaḥ deva hiraṇyayaḥ 86nakiḥ hi dānam parimardhiṣat tve 86yadyat yāmi tat ā bhara 86tvam hi ā ihi cerave 86vidāḥ bhagam vasuttaye 86ut vāvṛṣasva maghavan gaviṣTaye 86ut indra aśvamiṣTaye 86tvam purū sahasrāṇi śatāni ca 86yūthā dānāya maṁhase 86ā puraṁdaram cakṛma vipravacasaḥ 86indram gāyantaḥ avase 86avipraḥ vā yat avidhat 86vipraḥ vā indra te vacaḥ 86sa pra mamandat tvāyā śatakrato 86prācāmanyo ahaṁsana 86ugrabāhuḥ mrakṣakṛtvā puraṁdaraḥ 86yadi me śṛṇavat havam 86vasūyavaḥ vasupatim śatakratum 86stomaiḥ indram havāmahe 86na pāpāsaḥ manāmahe 86na arāyāsaḥ na jaLhavaḥ 86yat it nu indram vṛṣaṇam sacā sute 86sakhāyam kṛṇavāmahai 86ugram yuyujma pṛtanāsu sāsahim 86ṛṇakātim adābhyam 86vedā bhṛmam cit sanitā rathītamaḥ 86vājinam yam it ū naśat 86yataḥ indra bhayāmahe 86tataḥ naḥ abhayam kṛdhi 86maghavan śagdhi tava tat naḥ ūtibhiḥ 86vi dviṣaḥ vi mṛdhaḥ jahi 86tvam hi rādhaspate rādhasaḥ mahaḥ 86kṣayasya asi vidhataḥ 86tam tvā vayam maghavan indra girvaṇaḥ 86sutāvantaḥ havāmahe 86indraḥ spaT uta vṛtrahā 86paraspāḥ naḥ vareṇyaḥ 86sa naḥ rakṣiṣat caramam sa madhyamam 86sa paścāt pātu naḥ puraḥ 86tvam naḥ paścāt adharāt uttarāt puraḥ 86indra ni pāhi viśvataḥ 86āre asmat kṛṇuhi daivyam bhayam 86āre hetīḥ adevīḥ 86adyādyā śvaḥśvaḥ 86indra trāsva pare ca naḥ 86viśvā ca naḥ jaritṛṛn satpate ahā 86divā naktam ca rakṣiṣaḥ 86prabhaṅgī śūraḥ maghavā tuvīmaghaḥ 86sammiślaḥ vīryāya kam 86ubhā te bāhū vṛṣaṇā śatakrato 86ni yā vajram mimikṣatuḥ 86pra u asmai upastutim 86bharatā yat jujoṣati 86ukthaiḥ indrasya māhinam 86vayaḥ vardhanti sominaḥ 86bhadrāḥ indrasya rātayaḥ 86ayujaḥ asamaḥ nṛbhiḥ 86ekaḥ kṛṣTīḥ ayāsyaḥ 86pūrvīḥ ati pra vāvṛdhe 86viśvā jātāni ojasā 86bhadrāḥ indrasya rātayaḥ 86ahitena cit arvatā 86jīradānuḥ siṣāsati 86pravācyam indra tat tava 86vīryāṇi kariṣyataḥ 86bhadrāḥ indrasya rātayaḥ 86ā yāhi kṛṇavāma te 86indra brahmāṇi vardhanā 86yebhiḥ śaviṣTha cākanaḥ 86bhadram iha śravasyate 86bhadrāḥ indrasya rātayaḥ 86dhṛṣataḥ cit dhṛṣat manaḥ 86kṛṇoṣi indra yat tvam 86tīvraiḥ somaiḥ saparyataḥ 86namobhiḥ pratibhūṣataḥ 86bhadrāḥ indrasya rātayaḥ 86ava caṣTe ṛcīṣamaḥ 86avatān iva mānuṣaḥ 86juṣTvī dakṣasya sominaḥ 86sakhāyam kṛṇute yujam 86bhadrāḥ indrasya rātayaḥ 86viśve te indra vīryam 86devāḥ anu kratum daduḥ 86bhuvaḥ viśvasya gopatiḥ 86puruṣTuta 86bhadrāḥ indrasya rātayaḥ 86gṛṇe tat indra te śavaḥ 86upamam devatātaye 86yat haṁsi vṛtram ojasā 86śacīpate 86bhadrāḥ indrasya rātayaḥ 86samanā iva vapuṣyataḥ 86kṛṇavat mānuṣā yugā 86vide tat indraḥ cetanam 86adha śrutaḥ 86bhadrāḥ indrasya rātayaḥ 86ut jātam indra te śavaḥ 86ut tvām ut tava kratum 86bhūrigo bhūri vāvṛdhuḥ 86maghavan tava śarmaṇi 86bhadrāḥ indrasya rātayaḥ 86aham ca tvam ca vṛtrahan 86sam yujyāva sanibhyaḥ ā 86arātīvā cit adrivaḥ 86anu nau śūra maṁsate 86bhadrāḥ indrasya rātayaḥ 86satyam it vai u tam vayam 86indram stavāma na anṛtam 86mahān asunvataḥ vadhaḥ 86bhūri jyotīṁṣi sunvataḥ 86bhadrāḥ indrasya rātayaḥ 86sa pūrvyaḥ mahānām 86venaḥ kratubhiḥ ānaje 86yasya dvārā manuḥ pitā 86deveṣu dhiyaḥ ānaje 86divaḥ mānam na ut sadan 86somapṛṣThāsaḥ adrayaḥ 86ukthā brahma ca śaṁsyā 86sa vidvān aṅgirobhyaḥ 86indraḥ gāḥ avṛṇot apa 86stuṣe tat asya pauṁsyam 86sa pratnathā kavivṛdhaḥ 86indraḥ vākasya vakṣaṇiḥ 86śivaḥ arkasya homani 86asmatrā gantu avase 86āt ū nu te anu kratum 86svāhā varasya yajyavaḥ 86śvātram arkāḥ anūṣata 86indra gotrasya dāvane 86indre viśvāni vīryā 86kṛtāni kartvāni ca 86yam arkāḥ adhvaram viduḥ 86yat pāñcajanyayā viśā 86indre ghoṣāḥ asṛkṣata 86astṛṇāt barhaṇā vipaḥ 86aryaḥ mānasya sa kṣayaḥ 86iyam u te anuṣTutiḥ 86cakṛṣe tāni pauṁsyā 86pra āvaḥ cakrasya vartanim 86asya vṛṣṇaḥ vyodane 86uru kramiṣTa jīvase 86yavam na paśvaḥ ā dade 86tat dadhānāḥ avasyavaḥ 86yuṣmābhiḥ dakṣapitaraḥ 86syāma marutvataḥ vṛdhe 86baT ṛtviyāya dhāmne 86ṛkvabhiḥ śūra nonumaḥ 86jeṣāma indra tvayā yujā 86asme rudrā mehanā parvatāsaḥ 86vṛtrahatye bharahūtau sajoṣāḥ 86yaḥ śaṁsate stuvate dhāyi pajraḥ 86indrajyeṣThāḥ asmān avantu devāḥ 86ut tvā mandantu stomāḥ 86kṛṇuṣva rādhaḥ adrivaḥ 86ava brahmadviṣaḥ jahi 86padā paṇīn arādhasaḥ 86ni bādhasva mahān asi 86nahi tvā kaḥ cana prati 86tvam īśiṣe sutānām 86indra tvam asutānām 86tvam rājā janānām 86ā ihi pra ihi kṣayaḥ divi 86āghoṣan carṣaṇīnām 86ā ubhe pṛṇāsi rodasī 86tyam cit parvatam girim 86śatavantam sahasriṇam 86vi stotṛbhyaḥ rurojitha 86vayam u tvā divā sute 86vayam naktam havāmahe 86asmākam kāmam ā pṛṇa 86kva sya vṛṣabhaḥ yuvā 86tuvigrīvaḥ anānataḥ 86brahmā kaḥ tam saparyati 86kasya svit savanam vṛṣā 86jujuṣvān ava gacchati 86indram kaḥ u svit ā cake 86kam te dānāḥ asakṣata 86vṛtrahan kam suvīryā 86ukthe kaḥ u svit antamaḥ 86ayam te mānuṣe jane 86somaḥ pūruṣu sūyate 86tasya ā ihi pra dravā piba 86ayam te śaryaṇāvati 86suṣomāyām adhi priyaḥ 86ārjīkīye madintamaḥ 86tam adya rādhase mahe 86cārum madāya ghṛṣvaye 86ā ihi īm indra dravā piba 86yat indra prāk apāk udak 86nyak vā hūyase nṛbhiḥ 86ā yāhi tūyam āśubhiḥ 86yat vā prasravaṇe divaḥ 86mādayāse svarṇare 86yat vā samudre andhasaḥ 86ā tvā gīrbhiḥ mahām urum 86huve gām iva bhojase 86indra somasya pītaye 86ā te indra mahimānam 86harayaḥ deva te mahaḥ 86rathe vahantu bibhrataḥ 86indra gṛṇīṣe u stuṣe 86mahān ugraḥ īśānakṛt 86ā ihi naḥ sutam piba 86sutāvantaḥ tvā vayam 86prayasvantaḥ havāmahe 86idam naḥ barhiḥ āsade 86yat cit hi śaśvatām asi 86indra sādhāraṇaḥ tvam 86tam tvā vayam havāmahe 86idam te somyam madhu 86adhukṣan adribhiḥ naraḥ 86juṣāṇaḥ indra tat piba 86viśvān aryaḥ vipaścitaḥ 86ati khyaḥ tūyam ā gahi 86asme dhehi śravaḥ bṛhat 86dātā me pṛṣatīnām 86rājā hiraṇyavīnām 86mā devāḥ maghavā riṣat 86sahasre pṛṣatīnām 86adhi ścandram bṛhat pṛthu 86śukram hiraṇyam ā dade 86napātaḥ durgahasya me 86sahasreṇa surādhasaḥ 86śravaḥ deveṣu akrata 86tarobhiḥ vaḥ vidadvasum 86indram sabādhaḥ ūtaye 86bṛhat gāyantaḥ sutasome adhvare 86huve bharam na kāriṇam 86na yam dudhrāḥ varante na sthirāḥ muraḥ 86made suśipram andhasaḥ 86yaḥ ādṛtyā śaśamānāya sunvate 86dātā jaritre ukthyam 86yaḥ śakraḥ mṛkṣaḥ aśvyaḥ 86yaḥ vā kījaḥ hiraṇyayaḥ 86saḥ ūrvasya rejayati apāvṛtim 86indraḥ gavyasya vṛtrahā 86nikhātam cit yaḥ purusambhṛtam vasu 86ut it vapati dāśuṣe 86vajrī suśipraḥ haryaśvaḥ it karat 86indraḥ kratvā yathā vaśat 86yat vāvantha puruṣTuta 86purā cit śūra nṛṇām 86vayam tat te indra sam bharāmasi 86yajñam uktham turam vacaḥ 86sacā someṣu puruhūta vajrivaḥ 86madāya dyukṣa somapāḥ 86tvam it hi brahmakṛte kāmyam vasu 86deṣThaḥ sunvate bhuvaḥ 86vayam enam idā hyaḥ 86apīpema iha vajriṇam 86tasmai u adya samanā sutam bhara 86ā nūnam bhūṣata śrute 86vṛkaḥ cit asya vāraṇaḥ urāmathiḥ 86ā vayuneṣu bhūṣati 86sa imam naḥ stomam jujuṣāṇaḥ ā gahi 86indra pra citrayā dhiyā 86kat ū nu asya akṛtam 86indrasya asti pauṁsyam 86kena u nu kam śromatena na śuśruve 86januṣaḥ pari vṛtrahā 86kat ū mahīḥ adhṛṣTāḥ asya taviṣīḥ 86kat u vṛtraghnaḥ astṛtam 86indraḥ viśvān bekanāTān ahardṛśaḥ 86uta kratvā paṇīn abhi 86vayam ghā te apūrvyā 86indra brahmāṇi vṛtrahan 86purūtamāsaḥ puruhūta vajrivaḥ 86bhṛtim na pra bharāmasi 86pūrvīḥ cit hi tve tuvikūrmin āśasaḥ 86havante indra ūtayaḥ 86tiraḥ cit aryaḥ savanā ā vaso gahi 86śaviṣTha śrudhi me havam 86vayam ghā te tve it u 86indra vipra api smasi 86nahi tvat anyaḥ puruhūta kaḥ cana 86maghavan asti marḍitā 86tvam naḥ asyāḥ amateḥ uta kṣudhaḥ 86abhiśasteḥ ava spṛdhi 86tvam naḥ ūtī tava citrayā dhiyā 86śikṣā śaciṣTha gātuvit 86somaḥ it vaḥ sutaḥ astu 86kalayaḥ mā bibhītana 86apa it eṣa dhvasmā ayati 86svayam gha eṣaḥ apa ayati 86tyān nu kṣatriyān avaḥ 86ādityān yāciṣāmahe 86sumṛLīkān abhiṣTaye 86mitraḥ naḥ ati aṁhatim 86varuṇaḥ parṣat aryamā 86ādityāsaḥ yathā viduḥ 86teṣām hi citram ukthyam 86varūtham asti dāśuṣe 86ādityānām araṁkṛte 86mahi vaḥ mahatām avaḥ 86varuṇa mitra aryaman 86avāṁsi ā vṛṇīmahe 86jīvān naḥ abhi dhetana 86ādityāsaḥ purā hathāt 86kat ha stha havanaśrutaḥ 86yat vaḥ śrāntāya sunvate 86varūtham asti yat chardiḥ 86tenā naḥ adhi vocata 86asti devāḥ aṁhoḥ uru 86asti ratnam anāgasaḥ 86ādityāḥ adbhutainasaḥ 86mā naḥ setuḥ siṣet ayam 86mahe vṛṇaktu naḥ pari 86indraḥ it hi śrutaḥ vaśī 86mā naḥ mṛcā ripūṇām 86vṛjinānām aviṣyavaḥ 86devāḥ abhi pra mṛkṣata 86uta tvām adite mahi 86aham devi upa bruve 86sumṛLīkām abhiṣTaye 86parṣi dīne gabhīre ā 86ugraputre jighāṁsataḥ 86mākiḥ tokasya naḥ riṣat 86anehaḥ naḥ uruvraje 86urūci vi prasartave 86kṛdhi tokāya jīvase 86ye mūrdhānaḥ kṣitīnām 86adabdhāsaḥ svayaśasaḥ 86vratā rakṣante adruhaḥ 86te naḥ āsnaḥ vṛkāṇām 86ādityāsaḥ mumocata 86stenam baddham iva adite 86apa u su naḥ iyam śaruḥ 86ādityāḥ apa durmatiḥ 86asmat etu ajaghnuṣī 86śaśvat hi vaḥ sudānavaḥ 86ādityāḥ ūtibhiḥ vayam 86purā nūnam bubhujmahe 86śaśvantam hi pracetasaḥ 86pratiyantam cit enasaḥ 86devāḥ kṛṇutha jīvase 86tat su naḥ navyam sanyase 86ādityāḥ yat mumocati 86bandhāt baddham iva adite 86na asmākam asti tat taraḥ 86ādityāsaḥ atiṣkade 86yūyam asmabhyam mṛLata 86mā naḥ hetiḥ vivasvataḥ 86ādityāḥ kṛtrimā śaruḥ 86purā nu jarasaḥ vadhīt 86vi su dveṣaḥ vi aṁhatim 86ādityāsaḥ vi saṁhitam 86viṣvak vi vṛhatā rapaḥ 86ā tvā ratham yathā ūtaye 86sumnāya vartayāmasi 86tuvikūrmim ṛtīṣaham 86indra śaviṣTha satpate 86tuviśuṣma tuvikrato 86śacīvaḥ viśvayā mate 86ā paprātha mahitvanā 86yasya te mahinā mahaḥ 86pari jmāyantam īyatuḥ 86hastā vajram hiraṇyayam 86viśvānarasya vaḥ patim 86anānatasya śavasaḥ 86evaiḥ ca carṣaṇīnām 86ūtī huve rathānām 86abhiṣTaye sadāvṛdham 86svarmīLheṣu yam naraḥ 86nānā havante ūtaye 86paromātram ṛcīṣamam 86indram ugram surādhasam 86īśānam cit vasūnām 86taṁtam it rādhase mahe 86indram codāmi pītaye 86yaḥ pūrvyām anuṣTutim 86īśe kṛṣTīnām nṛtuḥ 86na yasya te śavasāna 86sakhyam ānaṁśa martyaḥ 86nakiḥ śavāṁsi te naśat 86tvotāsaḥ tvā yujā 86apsu sūrye mahat dhanam 86jayema pṛtsu vajrivaḥ 86tam tvā yajñebhiḥ īmahe 86tam gīrbhiḥ girvaṇastama 86indra yathā cit āvitha 86vājeṣu purumāyyam 86yasya te svādu sakhyam 86svādvī praṇītiḥ adrivaḥ 86yajñaḥ vitantasāyyaḥ 86uru naḥ tanve tane 86uru kṣayāya naḥ kṛdhi 86uru naḥ yandhi jīvase 86urum nṛbhyaḥ urum gave 86urum rathāya panthām 86devavītim manāmahe 86upa mā ṣaT dvādvā 86naraḥ somasya harṣyā 86tiṣThanti svādurātayaḥ 86ṛjrau indrote ā dade 86harī ṛkṣasya sūnavi 86āśvamedhasya rohitā 86surathān ātithigve 86svabhīśūn ārkṣe 86āśvamedhe supeśasaḥ 86ṣaT aśvān ātithigve 86indrote vadhūmataḥ 86sacā pūtakratau sanam 86ā eṣu cetat vṛṣaṇvatī 86antar ṛjreṣu aruṣī 86svabhīśuḥ kaśāvatī 86na yuṣme vājabandhavaḥ 86ninitsuḥ cana martyaḥ 86avadyam adhi dīdharat 86prapra vaḥ triṣTubham iṣam 86mandadvīrāya indave 86dhiyā vaḥ medhasātaye 86puraṁdhyā ā vivāsati 86nadam vaḥ odatīnām 86nadam yoyuvatīnām 86patim vaḥ aghnyānām 86dhenūnām iṣudhyasi 86tāḥ asya sūdadohasaḥ 86somam śrīṇanti pṛśnayaḥ 86janman devānām viśaḥ 86triṣu ā rocane divaḥ 86abhi pra gopatim girā 86indram arca yathā vide 86sūnum satyasya satpatim 86ā harayaḥ sasṛjrire 86aruṣīḥ adhi barhiṣi 86yatra abhi saṁnavāmahe 86indrāya gāvaḥ āśiram 86duduhre vajriṇe madhu 86yat sīm upahvare vidat 86ut yat bradhnasya viṣTapam 86gṛham indraḥ ca ganvahi 86madhvaḥ pītvā sacevahi 86triḥ sapta sakhyuḥ pade 86arcata pra arcata 86priyamedhāsaḥ arcata 86arcantu putrakāḥ uta 86puram na dhṛṣṇu arcata 86ava svarāti gargaraḥ 86godhā pari saniṣvaṇat 86piṅgā pari caniṣkadat 86indrāya brahma udyatam 86ā yat patanti enyaḥ 86sudughāḥ anapasphuraḥ 86apasphuram gṛbhāyata 86somam indrāya pātave 86apāt indraḥ apāt agniḥ 86viśve devāḥ amatsata 86varuṇaḥ it iha kṣayat 86tam āpaḥ abhi anūṣata 86vatsam saṁśiśvarīḥ iva 86sudevaḥ asi varuṇa 86yasya te sapta sindhavaḥ 86anukṣaranti kākudam 86sūrmyam suṣirām iva 86yaḥ vyatīn aphāṇayat 86suyuktān upa dāśuṣe 86takvaḥ netā tat it vapuḥ 86upamā yaḥ amucyata 86ati it u śakraḥ ohate 86indraḥ viśvāḥ ati dviṣaḥ 86bhinat kanīnaḥ odanam 86pacyamānam paraḥ girā 86arbhakaḥ na kumārakaḥ 86adhi tiṣThat navam ratham 86sa pakṣat mahiṣam mṛgam 86pitre mātre vibhukratum 86ā tū suśipra dampate 86ratham tiṣThā hiraṇyayam 86adha dyukṣam sacevahi 86sahasrapādam aruṣam 86svastigām anehasam 86tam gha īm itthā namasvinaḥ 86upa svarājam āsate 86artham cit asya sudhitam yat etave 86āvartayanti dāvane 86anu pratnasya okasaḥ 86priyamedhāsaḥ eṣām 86pūrvām anu prayatim vṛktabarhiṣaḥ 86hitaprayasaḥ āśata 87yaḥ rājā carṣaṇīnām 87yātā rathebhiḥ adhriguḥ 87viśvāsām tarutā pṛtanānām 87jyeṣThaḥ yaḥ vṛtrahā gṛṇe 87indram tam śumbha puruhanman avase 87yasya dvitā vidhartari 87hastāya vajraḥ prati dhāyi darśataḥ 87mahaḥ dive na sūryaḥ 87nakiḥ tam karmaṇā naśat 87yaḥ cakāra sadāvṛdham 87indram na yajñaiḥ viśvagūrtam ṛbhvasam 87adhṛṣTam dhṛṣṇvojasam 87aṣāLham ugram pṛtanāsu sāsahim 87yasmin mahīḥ urujrayaḥ 87sam dhenavaḥ jāyamāne anonavuḥ 87dyāvaḥ kṣāmaḥ anonavuḥ 87yat dyāvaḥ indra te śatam 87śatam bhūmīḥ uta syuḥ 87na tvā vajrin sahasram sūryāḥ anu 87na jātam aṣTa rodasī 87ā paprātha mahinā vṛṣṇyā vṛṣan 87viśvā śaviṣTha śavasā 87asmān ava maghavan gomati vraje 87vajrin citrābhiḥ ūtibhiḥ 87na sīm adevaḥ āpat 87iṣam dīrghāyo martyaḥ 87etagvā cit yaḥ etaśā yuyojate 87harī indraḥ yuyojate 87tam vaḥ mahaḥ mahāyyam 87indram dānāya sakṣaṇim 87yaḥ gādheṣu yaḥ āraṇeṣu havyaḥ 87vājeṣu asti havyaḥ 87ut ū su naḥ vaso mahe 87mṛśasva śūra rādhase 87ut ū su mahyai maghavan maghattaye 87ut indra śravase mahe 87tvam naḥ indra ṛtayuḥ 87tvānidaḥ ni tṛmpasi 87madhye vasiṣva tuvinṛmṇa ūrvoḥ 87ni dāsam śiśnathaḥ hathaiḥ 87anyavratam amānuṣam 87ayajvānam adevayum 87ava svaḥ sakhā dudhuvīta parvataḥ 87sughnāya dasyum parvataḥ 87tvam naḥ indra āsām 87haste śaviṣTha dāvane 87dhānānām na sam gṛbhāya asmayuḥ 87dviḥ sam gṛbhāya asmayuḥ 87sakhāyaḥ kratum icchata 87kathā rādhāma śarasya upastutim 87bhojaḥ sūriḥ yaḥ ahrayaḥ 87bhūribhiḥ samaha ṛṣibhiḥ 87barhiṣmadbhiḥ staviṣyase 87yat ittham ekamekam it 87śara vatsān parādadaḥ 87karṇagṛhyā maghavā śauradevyaḥ 87vatsam naḥ tribhyaḥ ā anayat 87ajām sūriḥ na dhātave 87tvam naḥ agne mahobhiḥ 87pāhi viśvasyāḥ arāteḥ 87uta dviṣaḥ martyasya 87nahi manyuḥ pauruṣeyaḥ 87īśe hi vaḥ priyajāta 87tvam it asi kṣapāvān 87sa naḥ viśvebhiḥ devebhiḥ 87ūrjaḥ napāt bhadraśoce 87rayim dehi viśvavāram 87na tam agne arātayaḥ 87martam yuvanta rāyaḥ 87yam trāyase dāśvāṁsam 87yam tvam vipra medhasātau 87agne hinoṣi dhanāya 87sa tava ūtī goṣu gantā 87tvam rayim puruvīram 87agne dāśuṣe martāya 87pra naḥ naya vasyaḥ accha 87uruṣyā naḥ mā parā dāḥ 87aghāyate jātavedaḥ 87durādhye martāya 87agne mākiḥ te devasya 87rātim adevaḥ yuyota 87tvam īśiṣe vasūnām 87sa naḥ vasvaḥ upa māsi 87ūrjaḥ napāt māhinasya 87sakhe vaso jaritṛbhyaḥ 87acchā naḥ śīraśociṣam 87giraḥ yantu darśatam 87acchā yajñāsaḥ namasā purūvasum 87purupraśastam ūtaye 87agnim sūnum sahasaḥ jātavedasam 87dānāya vāryāṇām 87dvitā yaḥ bhūt amṛtaḥ martyeṣu ā 87hotā mandratamaḥ viśi 87agnim vaḥ devayajyayā 87agnim prayati adhvare 87agnim dhīṣu prathamam agnim arvati 87agnim kṣaitrāya sādhase 87agniḥ iṣām sakhye dadātu naḥ 87īśe yaḥ vāryāṇām 87agnim toke tanaye śaśvat īmahe 87vasum santam tanūpām 87agnim īLiṣva avase 87gāthābhiḥ śīraśociṣam 87agnim rāye purumīLha śrutam naraḥ 87agnim sudītaye chardiḥ 87agnim dveṣaḥ yotavai naḥ gṛṇīmasi 87agnim śam yoḥ ca dātave 87viśvāsu vikṣu avitā iva havyaḥ 87bhuvat vastuḥ ṛṣūṇām 87haviḥ kṛṇudhvam ā gamat 87adhvaryuḥ vanate punar 87vidvān asya praśāsanam 87ni tigmam abhi aṁśum 87sīdat hotā manau adhi 87juṣāṇaḥ asya sakhyam 87antar icchanti tam jane 87rudram paraḥ manīṣayā 87gṛbhṇanti jihvayā sasam 87jāmi atītape dhanuḥ 87vayodhāḥ aruhat vanam 87dṛṣadam jihvayā ā avadhīt 87caran vatsaḥ ruśan iha 87nidātāram na vindate 87veti stotave ambyam 87uta u nu asya yat mahat 87aśvāvat yojanam bṛhat 87dāmā rathasya dadṛśe 87duhanti sapta ekām 87upa dvā pañca sṛjataḥ 87tīrthe sindhoḥ adhi svare 87ā daśabhiḥ vivasvataḥ 87indraḥ kośam acucyavīt 87khedayā trivṛtā divaḥ 87pari tridhātuḥ adhvaram 87jūrṇiḥ eti navīyasī 87madhvā hotāraḥ añjate 87siñcanti namasā avatam 87uccācakram parijmānam 87nīcīnabāram akṣitam 87abhyāram it adrayaḥ 87niṣiktam puṣkare madhu 87avatasya visarjane 87gāvaḥ upa avata avatam 87mahī yajñasya rapsudā 87ubhā karṇā hiraṇyayā 87ā sute siñcata śriyam 87rodasyoḥ abhiśriyam 87rasā dadhīta vṛṣabham 87te jānata svam okyam 87sam vatsāsaḥ na mātṛbhiḥ 87mithaḥ nasanta jāmibhiḥ 87upa srakveṣu bapsataḥ 87kṛṇvate dharuṇam divi 87indre agnā namaḥ svar 87adhukṣat pipyuṣīm iṣam 87ūrjam saptapadīm ariḥ 87sūryasya sapta raśmibhiḥ 87somasya mitrāvaruṇā 87uditā sūraḥ ā dade 87tat āturasya bheṣajam 87uta u nu asya yat padam 87haryatasya nidhānyam 87pari dyām jihvayā atanat 87ut īrāthām ṛtāyate 87yuñjāthām aśvinā ratham 87anti sat bhūtu vām avaḥ 87nimiṣaḥ cit javīyasā 87rathena ā yātam aśvinā 87anti sat bhūtu vām avaḥ 87upa stṛṇītam atraye 87himena gharmam aśvinā 87anti sat bhūtu vām avaḥ 87kuha sthaḥ kuha jagmathuḥ 87kuha śyenā iva petathuḥ 87anti sat bhūtu vām avaḥ 87yat adya karhi karhi cit 87śuśrūyātam imam havam 87anti sat bhūtu vām avaḥ 87aśvinā yāmahūtamā 87nediṣTham yāmi āpyam 87anti sat bhūtu vām avaḥ 87avantam atraye gṛham 87kṛṇutam yuvam aśvinā 87anti sat bhūtu vām avaḥ 87varethe agnim ātapaḥ 87vadate valgu atraye 87anti sat bhūtu vām avaḥ 87pra saptavadhriḥ āśasā 87dhārām agneḥ aśāyata 87anti sat bhūtu vām avaḥ 87iha ā gatam vṛṣaṇvasū 87śṛṇutam me imam havam 87anti sat bhūtu vām avaḥ 87kim idam vām purāṇavat 87jaratoḥ iva śasyate 87anti sat bhūtu vām avaḥ 87samānam vām sajātyam 87samānaḥ bandhuḥ aśvinā 87anti sat bhūtu vām avaḥ 87yaḥ vām rajāṁsi aśvinā 87rathaḥ viyāti rodasī 87anti sat bhūtu vām avaḥ 87ā naḥ gavyebhiḥ aśvyaiḥ 87sahasraiḥ upa gacchatam 87anti sat bhūtu vām avaḥ 87mā naḥ gavyebhiḥ aśvyaiḥ 87sahasrebhiḥ ati khyatam 87anti sat bhūtu vām avaḥ 87aruṇapsuḥ uṣāḥ abhūt 87akar jyotiḥ ṛtāvarī 87anti sat bhūtu vām avaḥ 87aśvinā su vicākaśat 87vṛkṣam paraśumān iva 87anti sat bhūtu vām avaḥ 87puram na dhṛṣṇo ā ruja 87kṛṣṇayā bādhitaḥ viśā 87anti sat bhūtu vām avaḥ 87viśoviśaḥ vaḥ atithim 87vājayantaḥ purupriyam 87agnim vaḥ duryam vacaḥ 87stuṣe śūṣasya manmabhiḥ 87yam janāsaḥ haviṣmantaḥ 87mitram na sarpirāsutim 87praśaṁsanti praśastibhiḥ 87panyāṁsam jātavedasam 87yaḥ devatāti udyatā 87havyāni airayat divi 87ā aganma vṛtrahantamam 87jyeṣTham agnim ānavam 87yasya śrutarvā bṛhan 87ārkṣaḥ anīke edhate 87amṛtam jātavedasam 87tiraḥ tamāṁsi darśatam 87ghṛtāhavanam īḍyam 87sabādhaḥ yam janāḥ ime 87agnim havyebhiḥ īLate 87juhvānāsaḥ yatasrucaḥ 87iyam te navyasī matiḥ 87agne adhāyi asmat ā 87mandra sujāta sukrato 87amūra dasma atithe 87sā te agne śaṁtamā 87caniṣThā bhavatu priyā 87tayā vardhasva suṣTutaḥ 87sā dyumnaiḥ dyumninī bṛhat 87upopa śravasi śravaḥ 87dadhīta vṛtratūrye 87aśvam it gām rathaprām 87tveṣam indram na satpatim 87yasya śravāṁsi tūrvatha 87panyampanyam ca kṛṣTayaḥ 87yam tvā gopavanaḥ girā 87caniṣThat agne aṅgiraḥ 87sa pāvaka śrudhī havam 87yam tvā janāsaḥ īLate 87sabādhaḥ vājasātaye 87sa bodhi vṛtratūrye 87aham huvānaḥ ārkṣe 87śrutarvaṇi madacyuti 87śardhāṁsi iva stukāvinām 87mṛkṣā śīrṣā caturṇām 87mām catvāraḥ āśavaḥ 87śaviṣThasya dravitnavaḥ 87surathāsaḥ abhi prayaḥ 87vakṣan vayaḥ na tugryam 87satyam it tvā mahenadi 87paruṣṇi ava dediśam 87na īm āpaḥ aśvadātaraḥ 87śaviṣThāt asti martyaḥ 87yukṣvā hi devahūtamān 87aśvān agne rathīḥ iva 87ni hotā pūrvyaḥ sadaḥ 87uta naḥ deva devān 87acchā vocaḥ viduṣTaraḥ 87śrat viśvā vāryā kṛdhi 87tvam ha yat yaviṣThya 87sahasaḥ sūno āhuta 87ṛtāvā yajñiyaḥ bhuvaḥ 87ayam agniḥ sahasriṇaḥ 87vājasya śatinaḥ patiḥ 87mūrdhā kaviḥ rayīṇām 87tam nemim ṛbhavaḥ yathā 87ā namasva sahūtibhiḥ 87nedīyaḥ yajñam aṅgiraḥ 87tasmai nūnam abhidyave 87vācā virūpa nityayā 87vṛṣṇe codasva suṣTutim 87kam u svit asya senayā 87agneḥ apākacakṣasaḥ 87paṇim goṣu starāmahe 87mā naḥ devānām viśaḥ 87prasnātīḥ iva usrāḥ 87kṛśam na hāsuḥ aghnyāḥ 87mā naḥ samasya dūḍhyaḥ 87paridveṣasaḥ aṁhatiḥ 87ūrmiḥ na nāvam ā vadhīt 87namaḥ te agne ojase 87gṛṇanti deva kṛṣTayaḥ 87amaiḥ amitram ardaya 87kuvit su naḥ gaviṣTaye 87agne saṁveṣiṣaḥ rayim 87urukṛt uru naḥ kṛdhi 87mā naḥ asmin mahādhane 87parā vark bhārabhṛt yathā 87saṁvargam sam rayim jaya 87anyam asmat bhiyai iyam 87agne siṣaktu ducchunā 87vardhā naḥ amavat śavaḥ 87yasya ajuṣat namasvinaḥ 87śamīm adurmakhasya vā 87tam gha it agniḥ vṛdhā avati 87parasyāḥ adhi saṁvataḥ 87avarān abhi ā tara 87yatra aham asmi tān ava 87vidmā hi te purā vayam 87agne pituḥ yathā avasaḥ 87adhā te sumnam īmahe 87imam nu māyinam huve 87indram īśānam ojasā 87marutvantam na vṛñjase 87ayam indraḥ marutsakhā 87vi vṛtrasya abhinat śiraḥ 87vajreṇa śataparvaṇā 87vāvṛdhānaḥ marutsakhā 87indraḥ vi vṛtram airayat 87sṛjan samudriyāḥ apaḥ 87ayam ha yena vai idam 87svar marutvatā jitam 87indreṇa somapītaye 87marutvantam ṛjīṣiṇam 87ojasvantam virapśinam 87indram gīrbhiḥ havāmahe 87indram pratnena manmanā 87marutvantam havāmahe 87asya somasya pītaye 87marutvān indra mīḍhvaḥ 87pibā somam śatakrato 87asmin yajñe puruṣTuta 87tubhya it indra marutvate 87sutāḥ somāsaḥ adrivaḥ 87hṛdā hūyante ukthinaḥ 87piba it indra marutsakhā 87sutam somam diviṣTiṣu 87vajram śiśānaḥ ojasā 87uttiṣThan ojasā saha 87pītvī śipre avepayaḥ 87somam indra camū sutam 87anu tvā rodasī ubhe 87krakṣamāṇam akṛpetām 87indra yat dasyuhā abhavaḥ 87vācam aṣTāpadīm aham 87navasraktim ṛtaspṛśam 87indrāt pari tanvam mame 87jajñānaḥ nu śatakratuḥ 87vi pṛcchat iti mātaram 87ke ugrāḥ ke ha śṛṇvire 87āt īm śavasī abravīt 87aurṇavābham ahīśuvam 87te putra santu niṣTuraḥ 87sam it tān vṛtrahā akhidat 87khe arān iva khedayā 87pravṛddhaḥ dasyuhā abhavat 87ekayā pratidhā apibat 87sākam sarāṁsi triṁśatam 87indraḥ somasya kāṇukā 87abhi gandharvam atṛṇat 87abudhneṣu rajassu ā 87indraḥ brahmabhyaḥ it vṛdhe 87niḥ āvidhyat giribhyaḥ ā 87dhārayat pakvam odanam 87indraḥ bundam svātatam 87śatabradhnaḥ iṣuḥ tava 87sahasraparṇaḥ ekaḥ it 87yam indra cakṛṣe yujam 87tena stotṛbhyaḥ ā bhara 87nṛbhyaḥ nāribhyaḥ attave 87sadyaḥ jātaḥ ṛbhuṣThira 87etā cyautnāni te kṛtā 87varṣiṣThāni parīṇasā 87hṛdā vīLu adhārayaḥ 87viśvā it tā viṣṇuḥ ā abharat 87urukramaḥ tveṣitaḥ 87śatam mahiṣān kṣīrapākam odanam 87varāham indraḥ emuṣam 87tuvikṣam te sukṛtam sūmayam dhanuḥ 87sādhuḥ bundaḥ hiraṇyayaḥ 87ubhā te bāhū raṇyā susaṁskṛtā 87ṛdūpe cit ṛdūvṛdhā 87puroLāśam naḥ andhasaḥ 87indra sahasram ā bhara 87śatā ca śūra gonām 87ā naḥ bhara vyañjanam 87gām aśvam abhyañjanam 87sacā manā hiraṇyayā 87uta naḥ karṇaśobhanā 87purūṇi dhṛṣṇo ā bhara 87tvam hi śṛṇviṣe vaso 87nakīm vṛdhīkaḥ indra te 87na suṣāḥ na sudāḥ uta 87na anyaḥ tvat śūra vāghataḥ 87nakīm indraḥ nikartave 87na śakraḥ pariśaktave 87viśvam śṛṇoti paśyati 87sa manyum martyānām 87adabdhaḥ ni cikīṣate 87purā nidaḥ cikīṣate 87kratvaḥ it pūrṇam udaram 87turasya asti vidhataḥ 87vṛtraghnaḥ somapāvnaḥ 87tve vasūni saṁgatā 87viśvā ca soma saubhagā 87sudātu aparihvṛtā 87tvām it yavayuḥ mama 87kāmaḥ gavyuḥ hiraṇyayuḥ 87tvām aśvayuḥ ā īṣate 87tava it indra aham āśasā 87haste dātram cana ā dade 87dinasya vā maghavan sambhṛtasya vā 87pūrdhi yavasya kāśinā 87ayam kṛtnuḥ agṛbhītaḥ 87viśvajit udbhit it somaḥ 87ṛṣiḥ vipraḥ kāvyena 87abhi ūrṇoti yat nagnam 87bhiṣakti viśvam yat turam 87pra īm andhaḥ khyat niḥ śroṇaḥ bhūt 87tvam soma tanūkṛdbhyaḥ 87dveṣobhyaḥ anyakṛtebhyaḥ 87uru yantā asi varūtham 87tvam cittī tava dakṣaiḥ 87divaḥ ā pṛthivyāḥ ṛjīṣin 87yāvīḥ aghasya cit dveṣaḥ 87arthinaḥ yanti ca it artham 87gacchān it daduṣaḥ rātim 87vavṛjyuḥ tṛṣyataḥ kāmam 87vidat yat pūrvyam naṣTam 87ut īm ṛtāyum īrayat 87pra īm āyuḥ tārīt atīrṇam 87suśevaḥ naḥ mṛLayākuḥ 87adṛptakratuḥ avātaḥ 87bhavā naḥ soma śam hṛde 87mā naḥ soma sam vīvijaḥ 87mā vi bībhiṣathāḥ rājan 87mā naḥ hārdi tviṣā vadhīḥ 87ava yat sve sadhasthe 87devānām durmatīḥ īkṣe 87rājan apa dviṣaḥ sedha 87mīḍhvaḥ apa sridhaḥ sedha 88nahi anyam baLā akaram 88marḍitāram śatakrato 88tvam naḥ indra mṛLaya 88yaḥ naḥ śaśvat purā āvitha 88amṛdhraḥ vājasātaye 88sa tvam naḥ indra mṛLaya 88kim aṅga radhracodanaḥ 88sunvānasya avitā it asi 88kuvit su indra naḥ śakaḥ 88indra pra naḥ ratham ava 88paścāt cit santam adrivaḥ 88purastāt enam me kṛdhi 88hanta ū nu kim āsase 88prathamam naḥ ratham kṛdhi 88upamam vājayu śravaḥ 88avā naḥ vājayum ratham 88sukaram te kim it pari 88asmān su jigyuṣaḥ kṛdhi 88indra dṛhyasva pūḥ asi 88bhadrā te eti niṣkṛtam 88iyam dhīḥ ṛtviyāvatī 88mā sīm avadye ā bhāk 88urvī kāṣThā hitam dhanam 88apāvṛktāḥ aratnayaḥ 88turīyam nāma yajñiyam 88yadā karaḥ tat uśmasi 88āt it patiḥ naḥ ohase 88avīvṛdhat vaḥ amṛtāḥ amandīt 88ekadyūḥ devāḥ uta yāḥ ca devīḥ 88tasmai u rādhaḥ kṛṇuta praśastam 88prātar makṣū dhiyāvasuḥ jagamyāt 88ā tū naḥ indra kṣumantam 88citram grābham sam gṛbhāya 88mahāhastī dakṣiṇena 88vidmā hi tvā tuvikūrmim 88tuvideṣṇam tuvīmagham 88tuvimātram avobhiḥ 88nahi tvā śūra devāḥ 88na martāsaḥ ditsantam 88bhīmam na gām vārayante 88ā ita u nu indram stavāma 88īśānam vasvaḥ svarājam 88na rādhasā mardhiṣat naḥ 88pra stoṣat upa gāsiṣat 88śravat sāma gīyamānam 88abhi rādhasā jugurat 88ā naḥ bhara dakṣiṇena 88abhi savyena pra mṛśa 88indra mā naḥ vasoḥ niḥ bhāk 88upa kramasva ā bhara 88dhṛṣatā dhṛṣṇo janānām 88adāśūṣTarasya vedaḥ 88indra yaḥ u nu te asti 88vājaḥ viprebhiḥ sanitvaḥ 88asmābhiḥ su tam sanuhi 88sadyojuvaḥ te vājāḥ 88asmabhyam viśvaścandrāḥ 88vaśaiḥ ca makṣū jarante 88ā pra drava parāvataḥ 88arvāvataḥ ca vṛtrahan 88madhvaḥ prati prabharmaṇi 88tīvrāḥ somāsaḥ ā gahi 88sutāsaḥ mādayiṣṇavaḥ 88pibā dadhṛk yathā ūciṣe 88iṣā mandasva āt u te 88aram varāya manyave 88bhuvat te indra śam hṛde 88ā tu aśatro ā gahi 88ni ukthāni ca hūyase 88upame rocane divaḥ 88tubhya ayam adribhiḥ sutaḥ 88gobhiḥ śrītaḥ madāya kam 88pra somaḥ indra hūyate 88indra śrudhi su me havam 88asme sutasya gomataḥ 88vi pītim tṛptim aśnuhi 88yaḥ indra camaseṣu ā 88somaḥ camūṣu te sutaḥ 88piba it asya tvam īśiṣe 88yaḥ apsu candramāḥ iva 88somaḥ camūṣu dadṛśe 88piba it asya tvam īśiṣe 88yam te śyenaḥ padā ā abharat 88tiraḥ rajāṁsi aspṛtam 88piba it asya tvam īśiṣe 88devānām it avaḥ mahat 88tat ā vṛṇīmahe vayam 88vṛṣṇām asmabhyam ūtaye 88te naḥ santu yujaḥ sadā 88varuṇaḥ mitraḥ aryamā 88vṛdhāsaḥ ca pracetasaḥ 88ati naḥ viṣpitā puru 88naubhiḥ apaḥ na parṣatha 88yūyam ṛtasya rathyaḥ 88vāmam naḥ astu aryaman 88vāmam varuṇa śaṁsyam 88vāmam hi āvṛṇīmahe 88vāmasya hi pracetasaḥ 88īśānāsaḥ riśādasaḥ 88na īm ādityāḥ aghasya yat 88vayam it vaḥ sudānavaḥ 88kṣiyantaḥ yāntaḥ adhvan ā 88devāḥ vṛdhāya hūmahe 88adhi naḥ indra eṣām 88viṣṇo sajātyānām 88itā marutaḥ aśvinā 88pra bhrātṛtvam sudānavaḥ 88adha dvitā samānyā 88mātuḥ garbhe bharāmahe 88yūyam hi sthā sudānavaḥ 88indrajyeṣThāḥ abhidyavaḥ 88adhā cit vaḥ uta bruve 88preṣTham vaḥ atithim 88stuṣe mitram iva priyam 88agnim ratham na vedyam 88kavim iva pracetasam 88yam devāsaḥ adha dvitā 88ni martyeṣu ādadhuḥ 88tvam yaviṣTha dāśuṣaḥ 88nṛṛn pāhi śṛṇudhī giraḥ 88rakṣā tokam uta tmanā 88kayā te agne aṅgiraḥ 88ūrjaḥ napāt upastutim 88varāya deva manyave 88dāśema kasya manasā 88yajñasya sahasaḥ yaho 88kat u voce idam namaḥ 88adhā tvam hi naḥ karaḥ 88viśvāḥ asmabhyam sukṣitīḥ 88vājadraviṇasaḥ giraḥ 88kasya nūnam parīṇasaḥ 88dhiyaḥ jinvasi dampate 88goṣātā yasya te giraḥ 88tam marjayanta sukratum 88puroyāvānam ājiṣu 88sveṣu kṣayeṣu vājinam 88kṣeti kṣemebhiḥ sādhubhiḥ 88nakiḥ yam ghnanti hanti yaḥ 88agne suvīraḥ edhate 88ā me havam nāsatyā 88aśvinā gacchatam yuvam 88madhvaḥ somasya pītaye 88imam me stomam aśvinā 88imam me śṛṇutam havam 88madhvaḥ somasya pītaye 88ayam vām kṛṣṇaḥ aśvinā 88havate vājinīvasū 88madhvaḥ somasya pītaye 88śṛṇutam jarituḥ havam 88kṛṣṇasya stuvataḥ narā 88madhvaḥ somasya pītaye 88chardiḥ yantam adābhyam 88viprāya stuvate narā 88madhvaḥ somasya pītaye 88gacchatam dāśuṣaḥ gṛham 88itthā stuvataḥ aśvinā 88madhvaḥ somasya pītaye 88yuñjāthām rāsabham rathe 88vīḍvaṅge vṛṣaṇvasū 88madhvaḥ somasya pītaye 88trivandhureṇa trivṛtā 88rathena ā yātam aśvinā 88madhvaḥ somasya pītaye 88nū me giraḥ nāsatyā 88aśvinā pra avatam yuvam 88madhvaḥ somasya pītaye 88ubhā hi dasrā bhiṣajā mayobhuvā 88ubhā dakṣasya vacasaḥ babhūvathuḥ 88tā vām viśvakaḥ havate tanūkṛthe 88mā naḥ vi yauṣTam sakhyā mumocatam 88kathā nūnam vām vimanāḥ upa stavat 88yuvam dhiyam dadathuḥ vasyaiṣTaye 88tā vām viśvakaḥ havate tanūkṛthe 88mā naḥ vi yauṣTam sakhyā mumocatam 88yuvam hi smā purubhujā imam edhatum 88viṣṇāpve dadathuḥ vasyaiṣTaye 88tā vām viśvakaḥ havate tanūkṛthe 88mā naḥ vi yauṣTam sakhyā mumocatam 88uta tyam vīram dhanasām ṛjīṣiṇam 88dūre cit santam avase havāmahe 88yasya svādiṣThā sumatiḥ pituḥ yathā 88mā naḥ vi yauṣTam sakhyā mumocatam 88ṛtena devaḥ savitā śamāyate 88ṛtasya śṛṅgam urviyā vi paprathe 88ṛtam sāsāha mahi cit pṛtanyataḥ 88mā naḥ vi yauṣTam sakhyā mumocatam 88dyumnī vām stomaḥ aśvinā 88kriviḥ na seke ā gatam 88madhvaḥ sutasya sa divi priyaḥ narā 88pātam gaurau iva iriṇe 88pibatam gharmam madhumantam aśvinā 88ā barhiḥ sīdatam narā 88tā mandasānā manuṣaḥ duroṇe ā 88ni pātam vedasā vayaḥ 88ā vām viśvābhiḥ ūtibhiḥ 88priyamedhāḥ ahūṣata 88tā vartiḥ yātam upa vṛktabarhiṣaḥ 88juṣTam yajñam diviṣTiṣu 88pibatam somam madhumantam aśvinā 88ā barhiḥ sīdatam sumat 88tā vāvṛdhānāḥ upa suṣTutim divaḥ 88gantam gaurau iva iriṇam 88ā nūnam yātam aśvinā 88aśvebhiḥ pruṣitapsubhiḥ 88dasrā hiraṇyavartanī śubhaḥ patī 88pātam somam ṛtāvṛdhā 88vayam hi vām havāmahe vipanyavaḥ 88viprāsaḥ vājasātaye 88tā valgū dasrā purudaṁsasā dhiyā 88aśvinā śruṣTī ā gatam 88tam vaḥ dasmam ṛtīṣaham 88vasoḥ mandānam andhasaḥ 88abhi vatsam na svasareṣu dhenavaḥ 88indram gīrbhiḥ navāmahe 88dyukṣam sudānum taviṣībhiḥ āvṛtam 88girim na purubhojasam 88kṣumantam vājam śatinam sahasriṇam 88makṣū gomantam īmahe 88na tvā bṛhantaḥ adrayaḥ 88varante indra vīLavaḥ 88yat ditsasi stuvate māvate vasu 88nakiḥ tat ā mināti te 88yoddhā asi kratvā śavasā uta daṁsanā 88viśvā jātā abhi majmanā 88ā tvā ayam arkaḥ ūtaye vavartati 88yam gotamāḥ ajījanan 88pra hi ririkṣe ojasā 88divaḥ antebhyaḥ pari 88na tvā vivyāca rajaḥ indra pārthivam 88anu svadhām vavakṣitha 88nakiḥ pariṣTiḥ maghavan maghasya te 88yat dāśuṣe daśasyasi 88asmākam bodhi ucathasya coditā 88maṁhiṣThaḥ vājasātaye 88bṛhat indrāya gāyata 88marutaḥ vṛtrahantamam 88yena jyotiḥ ajanayan ṛtāvṛdhaḥ 88devam devāya jāgṛvi 88apa adhamat abhiśastīḥ aśastihā 88atha indraḥ dyumnī ā abhavat 88devāḥ te indra sakhyāya yemire 88bṛhadbhāno marudgaṇa 88pra vaḥ indrāya bṛhate 88marutaḥ brahma arcata 88vṛtram hanati vṛtrahā śatakratuḥ 88vajreṇa śataparvaṇā 88abhi pra bhara dhṛṣatā dhṛṣanmanaḥ 88śravaḥ cit te asat bṛhat 88arṣantu āpaḥ javasā vi mātaraḥ 88hanaḥ vṛtram jayā svar 88yat jāyathāḥ apūrvya 88maghavan vṛtrahatyāya 88tat pṛthivīm aprathayaḥ 88tat astabhnāḥ uta dyām 88tat te yajñaḥ ajāyata 88tat arkaḥ uta haskṛtiḥ 88tat viśvam abhibhūḥ asi 88yat jātam yat ca jantvam 88āmāsu pakvam airayaḥ 88ā sūryam rohayaḥ divi 88gharmam na sāman tapatā suvṛktibhiḥ 88juṣTam girvaṇase bṛhat 89ā naḥ viśvāsu havyaḥ 89indraḥ samatsu bhūṣatu 89upa brahmāṇi savanāni vṛtrahā 89paramajyāḥ ṛcīṣamaḥ 89tvam dātā prathamaḥ rādhasām asi 89asi satyaḥ īśānakṛt 89tuvidyumnasya yujyā ā vṛṇīmahe 89putrasya śavasaḥ mahaḥ 89brahmā te indra girvaṇaḥ 89kriyante anatidbhutā 89imā juṣasva haryaśva yojanā 89indra yā te amanmahi 89tvam hi satyaḥ maghavan anānataḥ 89vṛtrā bhūri nyṛñjase 89sa tvam śaviṣTha vajrahasta dāśuṣe 89arvāñcam rayim ā kṛdhi 89tvam indra yaśāḥ asi 89ṛjīṣī śavasaḥ pate 89tvam vṛtrāṇi haṁsi apratīni ekaḥ it 89anuttā carṣaṇīdhṛtā 89tam u tvā nūnam asura pracetasam 89rādhaḥ bhāgam iva īmahe 89mahī iva kṛttiḥ śaraṇā te indra 89pra te sumnā naḥ aśnavan 89kanyā vār avāyatī 89somam api srutā avidat 89astam bharantī abravīt 89indrāya sunavai tvā 89śakrāya sunavai tvā 89asau yaḥ eṣi vīrakaḥ 89gṛhaṁgṛham vicākaśat 89imam jambhasutam piba 89dhānāvantam karambhiṇam 89apūpavantam ukthinam 89ā cana tvā cikitsāmaḥ 89adhi cana tvā na imasi 89śanaiḥ iva śanakaiḥ iva 89indrāya indo pari srava 89kuvit śakat kuvit karat 89kuvit naḥ vasyasaḥ karat 89kuvit patidviṣaḥ yatīḥ 89indreṇa saṁgamāmahai 89imāni trīṇi viṣTapā 89tāni indra vi rohaya 89śiraḥ tatasya urvarām 89āt idam me upa udare 89asau ca yā naḥ urvarā 89āt imām tanvam mama 89atha u tatasya yat śiraḥ 89sarvā tā romaśā kṛdhi 89khe rathasya khe anasaḥ 89khe yugasya śatakrato 89apālām indra triḥ pūtvī 89akṛṇoḥ sūryatvacam 89pāntam ā vaḥ andhasaḥ 89indram abhi pra gāyata 89viśvāsāham śatakratum 89maṁhiṣTham carṣaṇīnām 89puruhūtam puruṣTutam 89gāthānyam sanaśrutam 89indraḥ iti bravītana 89indraḥ it naḥ mahānām 89dātā vājānām nṛtuḥ 89mahān abhijñu ā yamat 89apāt u śiprī andhasaḥ 89sudakṣasya prahoṣiṇaḥ 89indoḥ indraḥ yavāśiraḥ 89tam u abhi pra arcata 89indram somasya pītaye 89tat it hi asya vardhanam 89asya pītvā madānām 89devaḥ devasya ojasā 89viśvā abhi bhuvanā bhuvat 89tyam u vaḥ satrāsāham 89viśvāsu gīrṣu āyatam 89ā cyāvayasi ūtaye 89yudhmam santam anarvāṇam 89somapām anapacyutam 89naram avāryakratum 89śikṣā naḥ indra rāyaḥ ā 89puru vidvān ṛcīṣama 89avā naḥ pārye dhane 89ataḥ cit indra naḥ upa 89ā yāhi śatavājayā 89iṣā sahasravājayā 89ayāma dhīvataḥ dhiyaḥ 89arvadbhiḥ śakra godare 89jayema pṛtsu vajrivaḥ 89vayam u tvā śatakrato 89gāvaḥ na yavaseṣu ā 89uktheṣu raṇayāmasi 89viśvā hi martyatvanā 89anukāmā śatakrato 89aganma vajrin āśasaḥ 89tve su putra śavasaḥ 89avṛtran kāmakātayaḥ 89na tvām indra ati ricyate 89sa naḥ vṛṣan saniṣThayā 89sam ghorayā dravitnvā 89dhiyā aviḍḍhi puraṁdhyā 89yaḥ te nūnam śatakrato 89indra dyumnitamaḥ madaḥ 89tena nūnam made madeḥ 89yaḥ te citraśravastamaḥ 89yaḥ indra vṛtrahantamaḥ 89yaḥ ojodātamaḥ madaḥ 89vidmā hi yaḥ te adrivaḥ 89tvādattaḥ satya somapāḥ 89viśvāsu dasma kṛṣTiṣu 89indrāya madvane sutam 89pari stobhantu naḥ giraḥ 89arkam arcantu kāravaḥ 89yasmin viśvāḥ adhi śriyaḥ 89raṇanti sapta saṁsadaḥ 89indram sute havāmahe 89trikadrukeṣu cetanam 89devāsaḥ yajñam atnata 89tam it vardhantu naḥ giraḥ 89ā tvā viśantu indavaḥ 89samudram iva sindhavaḥ 89na tvām indra ati ricyate 89vivyaktha mahinā vṛṣan 89bhakṣam somasya jāgṛve 89yaḥ indra jaThareṣu te 89aram te indra kukṣaye 89somaḥ bhavatu vṛtrahan 89aram dhāmabhyaḥ indavaḥ 89aram aśvāya gāyati 89śrutakakṣaḥ aram gave 89aram indrasya dhāmne 89aram hi smā suteṣu naḥ 89someṣu indra bhūṣasi 89aram te śakra dāvane 89parākāttāt cit adrivaḥ 89tvām nakṣanta naḥ giraḥ 89aram gamāma te vayam 89evā hi asi vīrayuḥ 89evā śūraḥ uta sthiraḥ 89evā te rādhyam manaḥ 89evā rātiḥ tuvīmagha 89viśvebhiḥ dhāyi dhātṛbhiḥ 89adhā cit indra me sacā 89mā u su brahmā iva tandrayuḥ 89bhuvaḥ vājānām pate 89matsvā sutasya gomataḥ 89mā naḥ indra abhi ādiśaḥ 89sūraḥ aktuṣu ā yaman 89tvā yujā vanema tat 89tvayā it indra yujā vayam 89prati bruvīmahi spṛdhaḥ 89tvam asmākam tava smasi 89tvām it hi tvāyavaḥ 89anunonuvataḥ carān 89sakhāyaḥ indra kāravaḥ 89ut gha it abhi śrutāmagham 89vṛṣabham naryāpasam 89astāram eṣi sūrya 89nava yaḥ navatim puraḥ 89bibheda bāhvojasā 89ahim ca vṛtrahā avadhīt 89sa naḥ indraḥ śivaḥ sakhā 89aśvāvat gomat yavamat 89urudhārā iva dohate 89yat adya kat ca vṛtrahan 89udagāḥ abhi sūrya 89sarvam tat indra te vaśe 89yat vā pravṛddha satpate 89na marai iti manyase 89uta u tat satyam it tava 89ye somāsaḥ parāvati 89ye arvāvati sunvire 89sarvān tān indra gacchasi 89tam indram vājayāmasi 89mahe vṛtrāya hantave 89sa vṛṣā vṛṣabhaḥ bhuvat 89indraḥ sa dāmane kṛtaḥ 89ojiṣThaḥ sa made hitaḥ 89dyumnī ślokī sa somyaḥ 89girā vajraḥ na sambhṛtaḥ 89sabalaḥ anapacyutaḥ 89vavakṣe ṛṣvaḥ astṛtaḥ 89durge cit naḥ sugam kṛdhi 89gṛṇānaḥ indra girvaṇaḥ 89tvam ca maghavan vaśaḥ 89yasya te nū cit ādiśam 89na minanti svarājyam 89na devaḥ na adhriguḥ janaḥ 89adhā te apratiṣkutam 89devī śuṣmam saparyataḥ 89ubhe suśipra rodasī 89tvam etat adhārayaḥ 89kṛṣṇāsu rohiṇīṣu ca 89paruṣṇīṣu ruśat payaḥ 89vi yat aheḥ adha tviṣaḥ 89viśve devāsaḥ akramuḥ 89vidat mṛgasya tān amaḥ 89āt u me nivaraḥ bhuvat 89vṛtrahā adiṣTa pauṁsyam 89ajātaśatruḥ astṛtaḥ 89śrutam vaḥ vṛtrahantamam 89pra śardham carṣaṇīnām 89ā śuṣe rādhase mahe 89ayā dhiyā ca gavyayā 89puruṇāman puruṣTuta 89yat somesome ā abhavaḥ 89bodhinmanāḥ it astu naḥ 89vṛtrahā bhūryāsutiḥ 89śṛṇotu śakraḥ āśiṣam 89kayā tvam naḥ ūtyā 89abhi pra mandase vṛṣan 89kayā stotṛbhyaḥ ā bhara 89kasya vṛṣā sute sacā 89niyutvān vṛṣabhaḥ raṇat 89vṛtrahā somapītaye 89abhī su naḥ tvam rayim 89mandasānaḥ sahasriṇam 89prayantā bodhi dāśuṣe 89patnīvantaḥ sutāḥ ime 89uśantaḥ yanti vītaye 89apām jagmiḥ nicumpuṇaḥ 89iṣTāḥ hotrāḥ asṛkṣata 89indram vṛdhāsaḥ adhvare 89accha avabhṛtham ojasā 89iha tyā sadhamādyā 89harī hiraṇyakeśyā 89voLhām abhi prayaḥ hitam 89tubhyam somāḥ sutāḥ ime 89stīrṇam barhiḥ vibhāvaso 89stotṛbhyaḥ indram ā vaha 89ā te dakṣam vi rocanā 89dadhat ratnā vi dāśuṣe 89stotṛbhyaḥ indram arcata 89ā te dadhāmi indriyam 89ukthā viśvā śatakrato 89stotṛbhyaḥ indra mṛLaya 89bhadrambhadram naḥ ā bhara 89iṣam ūrjam śatakrato 89yat indra mṛLayāsi naḥ 89sa naḥ viśvāni ā bhara 89suvitāni śatakrato 89yat indra mṛLayāsi naḥ 89tvām it vṛtrahantama 89sutāvantaḥ havāmahe 89yat indra mṛLayāsi naḥ 89upa naḥ haribhiḥ sutam 89yāhi madānām pate 89upa naḥ haribhiḥ sutam 89dvitā yaḥ vṛtrahantamaḥ 89vidaḥ indraḥ śatakratuḥ 89upa naḥ haribhiḥ sutam 89tvam hi vṛtrahan eṣām 89pātā somānām asi 89upa naḥ haribhiḥ sutam 89indraḥ iṣe dadātu naḥ 89ṛbhukṣaṇam ṛbhum rayim 89vājī dadātu vājinam 89gauḥ dhayati marutām 89śravasyuḥ mātā maghonām 89yuktā vahniḥ rathānām 89yasyāḥ devāḥ upasthe 89vratā viśve dhārayante 89sūryāmāsā dṛśe kam 89tat su naḥ viśve aryaḥ ā 89sadā gṛṇanti kāravaḥ 89marutaḥ somapītaye 89asti somaḥ ayam sutaḥ 89pibanti asya marutaḥ 89uta svarājaḥ aśvinā 89pibanti mitraḥ aryamā 89tanā pūtasya varuṇaḥ 89triṣadhasthasya jāvataḥ 89uta u nu asya joṣam ā 89indraḥ sutasya gomataḥ 89prātar hotā iva matsati 89kat atviṣanta sūrayaḥ 89tiraḥ āpaḥ iva sridhaḥ 89arṣanti pūtadakṣasaḥ 89kat vaḥ adya mahānām 89devānām avaḥ vṛṇe 89tmanā ca dasmavarcasām 89ā ye viśvā pārthivāni 89paprathan rocanā divaḥ 89marutaḥ somapītaye 89tyān nu pūtadakṣasaḥ 89divaḥ vaḥ marutaḥ huve 89asya somasya pītaye 89tyān nu ye vi rodasī 89tastabhuḥ marutaḥ huve 89asya somasya pītaye 89tyam nu mārutam gaṇam 89giriṣThām vṛṣaṇam huve 89asya somasya pītaye 89ā tvā giraḥ rathīḥ iva 89asthuḥ suteṣu girvaṇaḥ 89abhi tvā sam anūṣata 89indra vatsam na mātaraḥ 89ā tvā śukrāḥ acucyavuḥ 89sutāsaḥ indra girvaṇaḥ 89pibā tu asya andhasaḥ 89indra viśvāsu te hitam 89pibā somam madāya kam 89indra śyenābhṛtam sutam 89tvam hi śaśvatīnām 89patiḥ rājā viśām asi 89śrudhī havam tiraścyāḥ 89indra yaḥ tvā saparyati 89suvīryasya gomataḥ 89rāyaḥ pūrdhi mahān asi 89indra yaḥ te navīyasīm 89giram mandrām ajījanat 89cikitvinmanasam dhiyam 89pratnām ṛtasya pipyuṣīm 89tam u stavāma yam giraḥ 89indram ukthāni vāvṛdhuḥ 89purūṇi asya pauṁsyā 89siṣāsantaḥ vanāmahe 89ā ita u nu indram stavāma 89śuddham śuddhena sāmnā 89śuddhaiḥ ukthaiḥ vāvṛdhvāṁsam 89śuddhaḥ āśīrvān mamattu 89indra śuddhaḥ naḥ ā gahi 89śuddhaḥ śuddhābhiḥ ūtibhiḥ 89śuddhaḥ rayim ni dhāraya 89śuddhaḥ mamaddhi somyaḥ 89indra śuddhaḥ hi naḥ rayim 89śuddhaḥ ratnāni dāśuṣe 89śuddhaḥ vṛtrāṇi jighnase 89śuddhaḥ vājam siṣāsasi 89asmai uṣāsaḥ ā atiranta yāmam 89indrāya naktam ūrmyāḥ suvācaḥ 89asmai āpaḥ mātaraḥ sapta tasthuḥ 89nṛbhyaḥ tarāya sindhavaḥ supārāḥ 89atividdhā vithureṇā cit astrā 89triḥ sapta sānu saṁhitā girīṇām 89na tat devaḥ na martyaḥ tuturyāt 89yāni pravṛddhaḥ vṛṣabhaḥ cakāra 89indrasya vajraḥ āyasaḥ nimiślaḥ 89indrasya bāhvoḥ bhūyiṣTham ojaḥ 89śīrṣan indrasya kratavaḥ nireke 89āsan ā īṣanta śrutyai upāke 89manye tvā yajñiyam yajñiyānām 89manye tvā cyavanam acyutānām 89manye tvā satvanām indra ketum 89manye tvā vṛṣabham carṣaṇīnām 89ā yat vajram bāhvoḥ indra dhatse 89madacyutam ahaye hantavai u 89pra parvatāḥ anavanta pra gāvaḥ 89pra brahmāṇaḥ abhinakṣantaḥ indram 89tam u stavāma yaḥ imā jajāna 89viśvā jātāni avarāṇi asmāt 89indreṇa mitram didhiṣema gīrbhiḥ 89upa u namobhiḥ vṛṣabham viśema 89vṛtrasya tvā śvasathāt īṣamāṇāḥ 89viśve devāḥ ajahuḥ ye sakhāyaḥ 89marudbhiḥ indra sakhyam te astu 89atha imāḥ viśvāḥ pṛtanāḥ jayāsi 89triḥ ṣaṣTiḥ tvā marutaḥ vāvṛdhānāḥ 89usrāḥ iva rāśayaḥ yajñiyāsaḥ 89upa tvā ā imaḥ kṛdhi naḥ bhāgadheyam 89śuṣmam te enā haviṣā vidhema 89tigmam āyudham marutām anīkam 89kaḥ te indra prati vajram dadharṣa 89anāyudhāsaḥ asurāḥ adevāḥ 89cakreṇa tān apa vapa ṛjīṣin 89mahe ugrāya tavase suvṛktim 89pra īraya śivatamāya paśvaḥ 89girvāhase giraḥ indrāya pūrvīḥ 89dhehi tanve kuvit aṅga vedat 89ukthavāhase vibhve manīṣām 89druṇā na pāram īrayā nadīnām 89ni spṛśa dhiyā tanvī śrutasya 89juṣTatarasya kuvit aṅga vedat 89tat viviḍḍhi yat te indraḥ jujoṣat 89stuhi suṣTutim namasā ā vivāsa 89upa bhūṣa jaritar mā ruvaṇyaḥ 89śrāvayā vācam kuvit aṅga vedat 89ava drapsaḥ aṁśumatīm atiṣThat 89iyānaḥ kṛṣṇaḥ daśabhiḥ sahasraiḥ 89āvat tam indraḥ śacyā dhamantam 89apa snehitīḥ nṛmaṇāḥ adhatta 89drapsam apaśyam viṣuṇe carantam 89upahvare nadyaḥ aṁśumatyāḥ 89nabhaḥ na kṛṣṇam avatasthivāṁsam 89iṣyāmi vaḥ vṛṣaṇaḥ yudhyata ājau 89adha drapsaḥ aṁśumatyāḥ upasthe 89adhārayat tanvam titviṣāṇaḥ 89viśaḥ adevīḥ abhi ācarantīḥ 89bṛhaspatinā yujā indraḥ sasāhe 89tvam ha tyat saptabhyaḥ jāyamānaḥ 89aśatrubhyaḥ abhavaḥ śatruḥ indra 89gūLhe dyāvāpṛthivī anu avindaḥ 89vibhumadbhyaḥ bhuvanebhyaḥ raṇam dhāḥ 89tvam ha tyat apratimānam ojaḥ 89vajreṇa vajrin dhṛṣitaḥ jaghantha 89tvam śuṣṇasya ava atiraḥ vadhatraiḥ 89tvam gāḥ indra śacyā it avindaḥ 89tvam ha tyat vṛṣabha carṣaṇīnām 89ghanaḥ vṛtrāṇām taviṣaḥ babhūtha 89tvam sindhūn asṛjaḥ tastabhānān 89tvam apaḥ ajayaḥ dāsapatnīḥ 89sa sukratū raṇitā yaḥ suteṣu 89anuttamanyuḥ yaḥ ahā iva revān 89yaḥ ekaḥ it nari apāṁsi kartā 89sa vṛtrahā prati it anyam āhuḥ 89sa vṛtrahā indraḥ carṣaṇīdhṛt 89tam suṣTutyā havyam huvema 89sa prāvitā maghavā naḥ adhivaktā 89sa vājasya śravasyasya dātā 89sa vṛtrahā indraḥ ṛbhukṣāḥ 89sadyaḥ jajñānaḥ havyaḥ babhūva 89kṛṇvan apāṁsi naryā purūṇi 89somaḥ na pītaḥ havyaḥ sakhibhyaḥ 89yāḥ indra bhujaḥ ā abharaḥ 89svarvān asurebhyaḥ 89stotāram it maghavan asya vardhaya 89ye ca tve vṛktabarhiṣaḥ 89yam indra dadhiṣe tvam 89aśvam gām bhāgam avyayam 89yajamāne sunvati dakṣiṇāvati 89tasmin tam dhehi mā paṇau 89yaḥ indra sasti avrataḥ 89anuṣvāpam adevayuḥ 89svaiḥ saḥ evaiḥ mumurat poṣyam rayim 89sanutar dhehi tam tataḥ 89yat śakra asi parāvati 89yat arvāvati vṛtrahan 89ataḥ tvā gīrbhiḥ dyugat indra keśibhiḥ 89sutāvān ā vivāsati 89yat vā asi rocane divaḥ 89samudrasya adhi viṣTapi 89yat pārthive sadane vṛtrahantama 89yat antarikṣe ā gahi 89sa naḥ someṣu somapāḥ 89suteṣu śavasaḥ pate 89mādayasva rādhasā sūnṛtāvatā 89indra rāyā parīṇasā 89mā naḥ indra parā vṛṇak 89bhavā naḥ sadhamādyaḥ 89tvam naḥ ūtī tvam it naḥ āpyam 89mā naḥ indra parā vṛṇak 89asme indra sacā sute 89ni sadā pītaye madhu 89kṛdhī jaritre maghavan avaḥ mahat 89asme indra sacā sute 89na tvā devāsaḥ āśata 89na martyāsaḥ adrivaḥ 89viśvā jātāni śavasā abhibhūḥ asi 89na tvā devāsaḥ āśata 89viśvāḥ pṛtanāḥ abhibhūtaram naram 89sajūḥ tatakṣuḥ indram jajanuḥ ca rājase 89kratvā variṣTham vare āmurim uta 89ugram ojiṣTham tavasam tarasvinam 89sam īm rebhāsaḥ asvaran 89indram somasya pītaye 89svarpatim yat īm vṛdhe 89dhṛtavrataḥ hi ojasā 89sam ūtibhiḥ 89nemim namanti cakṣasā 89meṣam viprāḥ abhisvarā 89sudītayaḥ vaḥ adruhaḥ 89api karṇe tarasvinaḥ 89sam ṛkvabhiḥ 89tam indram johavīmi maghavānam ugram 89satrā dadhānam apratiṣkutam śavāṁsi 89maṁhiṣThaḥ gīrbhiḥ ā ca yajñiyaḥ vavartat 89rāye naḥ viśvā supathā kṛṇotu vajrī 89tvam puraḥ indra cikit enāḥ 89vi ojasā śaviṣTha śakra nāśayadhyai 89tvat viśvāni bhuvanāni vajrin 89dyāvā rejete pṛthivī ca bhīṣā 89tat mā ṛtam indra śūra citra pātu 89apaḥ na vajrin duritā ati parṣi bhūri 89kadā naḥ indra rāyaḥ ā daśasyeḥ 89viśvapsnyasya spṛhayāyyasya rājan 89indrāya sāma gāyata 89viprāya bṛhate bṛhat 89dharmakṛte vipaścite panasyave 89tvam indra abhibhūḥ asi 89tvam sūryam arocayaḥ 89viśvakarmā viśvadevaḥ mahān asi 89vibhrājan jyotiṣā svar 89agacchaḥ rocanam divaḥ 89devāḥ te indra sakhyāya yemire 89ā indra naḥ gadhi priyaḥ 89satrājit agohyaḥ 89giriḥ na viśvataḥ pṛthuḥ patiḥ divaḥ 89abhi hi satya somapāḥ 89ubhe babhūtha rodasī 89indra asi sunvataḥ vṛdhaḥ patiḥ divaḥ 89tvam hi śaśvatīnām 89indra dartā purām asi 89hantā dasyoḥ manoḥ vṛdhaḥ patiḥ divaḥ 89adhā hi indra girvaṇaḥ 89upa tvā kāmān mahaḥ sasṛjmahe 89udā iva yantaḥ udabhiḥ 89vār na tvā yavyābhiḥ 89vardhanti śūra brahmāṇi 89vāvṛdhvāṁsam cit adrivaḥ divedive 89yuñjanti harī iṣirasya gāthayā 89urau rathe uruyuge 89indravāhā vacoyujā 89tvam naḥ indra ā bhara 89ojaḥ nṛmṇam śatakrato vicarṣaṇe 89ā vīram pṛtanāṣaham 89tvam hi naḥ pitā vaso 89tvam mātā śatakrato babhūvitha 89adhā te sumnam īmahe 89tvām śuṣmin puruhūta vājayantam 89upa bruve śatakrato 89sa naḥ rāsva suvīryam 89tvām idā hyaḥ naraḥ 89apīpyan vajrin bhūrṇayaḥ 89saḥ indra stomavāhasām iha śrudhi 89upa svasaram ā gahi 89matsvā suśipra harivaḥ tat īmahe 89tve ā bhūṣanti vedhasaḥ 89tava śravāṁsi upamāni ukthyā 89suteṣu indra girvaṇaḥ 89śrāyantaḥ iva sūryam 89viśvā it indrasya bhakṣata 89vasūni jāte janamāne ojasā 89prati bhāgam na dīdhima 89anarśarātim vasudām upa stuhi 89bhadrāḥ indrasya rātayaḥ 89saḥ asya kāmam vidhataḥ na roṣati 89manaḥ dānāya codayan 89tvam indra pratūrtiṣu 89abhi viśvāḥ asi spṛdhaḥ 89aśastihā janitā viśvatūḥ asi 89tvam tūrya taruṣyataḥ 89anu te śuṣmam turayantam īyatuḥ 89kṣoṇī śiśum na mātarā 89viśvāḥ te spṛdhaḥ śrathayanta* manyave 89vṛtram yat indra tūrvasi 89itaḥ ūtī vaḥ ajaram 89prahetāram aprahitam 89āśum jetāram hetāram rathītamam 89atūrtam tugryāvṛdham 89iṣkartāram aniṣkṛtam sahaskṛtam 89śatamūtim śatakratum 89samānam indram avase havāmahe 89vasavānam vasūjuvam 810ayam te emi tanvā purastāt 810viśve devāḥ abhi mā yanti paścāt 810yadā mahyam dīdharaḥ bhāgam indra 810āt it mayā kṛṇavaḥ vīryāṇi 810dadhāmi te madhunaḥ bhakṣam agre 810hitaḥ te bhāgaḥ sutaḥ astu somaḥ 810asaḥ ca tvam dakṣiṇataḥ sakhā me 810adhā vṛtrāṇi jaṅghanāva bhūri 810pra su stomam bharata vājayantaḥ 810indrāya satyam yadi satyam asti 810na indraḥ asti iti nemaḥ u tvaḥ āha 810kaḥ īm dadarśa kam abhi stavāma 810ayam asmi jaritar paśya mā iha 810viśvā jātāni abhi asmi mahnā 810ṛtasya mā pradiśaḥ vardhayanti 810ādardiraḥ bhuvanā dardarīmi 810ā yat mā venāḥ aruhan ṛtasya 810ekam āsīnam haryatasya pṛṣThe 810manaḥ cit me hṛde ā prati avocat 810acikradan śiśumantaḥ sakhāyaḥ 810viśvā it tā te savaneṣu pravācyā 810yā cakartha maghavan indra sunvate 810pārāvatam yat purusambhṛtam vasu 810apāvṛṇoḥ śarabhāya ṛṣibandhave 810pra nūnam dhāvatā pṛthak 810na iha yaḥ vaḥ avāvarīt 810ni sīm vṛtrasya marmaṇi 810vajram indraḥ apīpatat 810manojavāḥ ayamānaḥ 810āyasīm atarat puram 810divam suparṇaḥ gatvāya 810somam vajriṇe ā abharat 810samudre antar śayate 810udnā vajraḥ abhīvṛtaḥ 810bharanti asmai saṁyataḥ 810puraḥprasravaṇāḥ balim 810yat vāk vadantī avicetanāni 810rāṣTrī devānām niṣasāda mandrā 810catasraḥ ūrjam duduhe payāṁsi 810kva svit asyāḥ paramam jagāma 810devīm vācam ajanayanta devāḥ 810tām viśvarūpāḥ paśavaḥ vadanti 810sā naḥ mandrā iṣam ūrjam duhānā 810dhenuḥ vāk asmān upa suṣTutā ā etu 810sakhe viṣṇo vitaram vi kramasva 810dyauḥ dehi lokam vajrāya viṣkabhe 810hanāva vṛtram riṇacāva sindhūn 810indrasya yantu prasave visṛṣTāḥ 810ṛdhak itthā sa martyaḥ 810śaśame devatātaye 810yaḥ nūnam mitrāvaruṇau abhiṣTaye 810ācakre havyadātaye 810varṣiṣThakṣatrau urucakṣasā narā 810rājānā dīrghaśruttamā 810tā bāhutā na daṁsanā ratharyataḥ 810sākam sūryasya raśmibhiḥ 810pra yaḥ vām mitrāvaruṇā 810ajiraḥ dūtaḥ adravat 810ayaḥśīrṣā maderaghuḥ 810na yaḥ sampṛcche na punar havītave 810na saṁvādāya ramate 810tasmāt naḥ adya samṛteḥ uruṣyatam 810bāhubhyām naḥ uruṣyatam 810pra mitrāya pra aryamṇe 810sacathyam ṛtāvaso 810varūthyam varuṇe chandyam vacaḥ 810stotram rājasu gāyata 810te hinvire aruṇam jenyam vasu 810ekam putram tisṛṛṇām 810te dhāmāni amṛtāḥ martyānām 810adabdhāḥ abhi cakṣate 810ā me vacāṁsi udyatā 810dyumattamāni kartvā 810ubhā yātam nāsatyā sajoṣasā 810prati havyāni vītaye 810rātim yat vām arakṣasam havāmahe 810yuvābhyām vājinīvasū 810prācīm hotrām pratirantau itam narā 810gṛṇānā jamadagninā 810ā naḥ yajñam divispṛśam 810vāyo yāhi sumanmabhiḥ 810antar pavitre upari śrīṇānaḥ 810ayam śukraḥ ayāmi te 810veti adhvaryuḥ pathibhiḥ rajiṣThaiḥ 810prati havyāni vītaye 810adhā niyutvaḥ ubhayasya naḥ piba 810śucim somam gavāśiram 810baT mahān asi sūrya 810baT āditya mahān asi 810mahaḥ te sataḥ mahimā panasyate 810addhā deva mahān asi 810baT sūrya śravasā mahān asi 810satrā deva mahān asi 810mahnā devānām asuryaḥ purohitaḥ 810vibhu jyotiḥ adābhyam 810iyam yā nīcī arkiṇī 810rūpā rohiṇyā kṛtā 810citrā iva prati adarśi āyatī 810antar daśasu bāhuṣu 810prajāḥ ha tisraḥ atyāyam īyuḥ 810ni anyāḥ arkam abhitaḥ viviśre 810bṛhat ha tasthau bhuvaneṣu antar 810pavamānaḥ haritaḥ ā viveśa 810mātā rudrāṇām duhitā vasūnām 810svasā ādityānām amṛtasya nābhiḥ 810pra nu vocam cikituṣe janāya 810mā gām anāgām aditim vadhiṣTa 810vacovidam vācam udīrayantīm 810viśvābhiḥ dhībhiḥ upatiṣThamānām 810devīm devebhyaḥ pari eyuṣīm gām 810ā mā avṛkta martyaḥ dabhracetāḥ 810tvam agne bṛhat vayaḥ 810dadhāsi deva dāśuṣe 810kaviḥ gṛhapatiḥ yuvā 810sa naḥ īLānayā saha 810devān agne duvasyuvā 810cikit vibhāno ā vaha 810tvayā ha svit yujā vayam 810codiṣThena yaviṣThya 810abhi smaḥ vājasātaye 810aurvabhṛguvat śucim 810apnavānavat ā huve 810agnim samudravāsasam 810huve vātasvanam kavim 810parjanyakrandyam sahaḥ 810agnim samudravāsasam 810ā savam savituḥ yathā 810bhagasya iva bhujim huve 810agnim samudravāsasam 810agnim vaḥ vṛdhantam 810adhvarāṇām purūtamam 810acchā naptre sahasvate 810ayam yathā naḥ ābhuvat 810tvaṣTā rūpā iva takṣyā 810asya kratvā yaśasvataḥ 810ayam viśvāḥ abhi śriyaḥ 810agniḥ deveṣu patyate 810ā vājaiḥ upa naḥ gamat 810viśveṣām iha stuhi 810hotṛṛṇām yaśastamam 810agnim yajñeṣu pūrvyam 810śīram pāvakaśociṣam 810jyeṣThaḥ yaḥ dameṣu ā 810dīdāya dīrghaśruttamaḥ 810tam arvantam na sānasim 810gṛṇīhi vipra śuṣmiṇam 810mitram na yātayajjanam 810upa tvā jāmayaḥ giraḥ 810dediśatīḥ haviṣkṛtaḥ 810vāyoḥ anīke asthiran 810yasya tridhātu avṛtam 810barhiḥ tasthau asaṁdinam 810āpaḥ cit ni dadhā padam 810padam devasya mīLhuṣaḥ 810anādhṛṣTābhiḥ ūtibhiḥ 810bhadrā sūryaḥ iva upadṛk 810agne ghṛtasya dhītibhiḥ 810tepānaḥ deva śociṣā 810ā devān vakṣi yakṣi ca 810tam tvā ajananta mātaraḥ 810kavim devāsaḥ aṅgiraḥ 810havyavāham amartyam 810pracetasam tvā kave 810agne dūtam vareṇyam 810havyavāham ni sedire 810nahi me asti aghnyā 810na svadhitiḥ vananvati 810atha etādṛk bharāmi te 810yat agne kāni kāni cit 810ā te dārūṇi dadhmasi 810tā juṣasva yaviṣThya 810yat atti upajihvikā 810yat vamraḥ atisarpati 810sarvam tat astu te ghṛtam 810agnim indhānaḥ manasā 810dhiyam saceta martyaḥ 810agnim īdhe vivasvabhiḥ 810adarśi gātuvittamaḥ 810yasmin vratāni ādadhuḥ 810upa u su jātam āryasya vardhanam 810agnim nakṣanta naḥ giraḥ 810pra daivodāsaḥ agniḥ 810devān acchā na majmanā 810anu mātaram pṛthivīm vi vāvṛte 810tasthau nākasya sānavi 810yasmāt rejanta kṛṣTayaḥ 810carkṛtyāni kṛṇvataḥ 810sahasrasām medhasātau iva tmanā 810agnim dhībhiḥ saparyata 810pra yam rāye ninīṣasi 810martaḥ yaḥ te vaso dāśat 810sa vīram dhatte agne ukthaśaṁsinam 810tmanā sahasrapoṣiṇam 810sa dṛLhe cit abhi tṛṇatti vājam arvatā 810sa dhatte akṣiti śravaḥ 810tve devatrā sadā purūvaso 810viśvā vāmāni dhīmahi 810yaḥ viśvā dayate vasu 810hotā mandraḥ janānām 810madhoḥ na pātrā prathamāni asmai 810pra stomāḥ yanti agnaye 810aśvam na gīrbhiḥ rathyam sudānavaḥ 810marmṛjyante devayavaḥ 810ubhe toke tanaye dasma viśpate 810parṣi rādhaḥ maghonām 810pra maṁhiṣThāya gāyata 810ṛtāvne bṛhate śukraśociṣe 810upastutāsaḥ agnaye 810ā vaṁsate maghavā vīravat yaśaḥ 810samiddhaḥ dyumnī āhutaḥ 810kuvit naḥ asya sumatiḥ navīyasī 810acchā vājebhiḥ āgamat 810preṣTham u priyāṇām 810stuhi āsāva atithim 810agnim rathānām yamam 810uditā yaḥ niditā veditā vasu 810ā yajñiyaḥ vavartati 810duṣTarāḥ yasya pravaṇe na ūrmayaḥ 810dhiyā vājam siṣāsataḥ 810mā naḥ hṛṇītām atithiḥ 810vasuḥ agniḥ purupraśastaḥ eṣaḥ 810yaḥ suhotā svadhvaraḥ 810mā u te riṣan ye acchoktibhiḥ vaso 810agne kebhiḥ cit evaiḥ 810kīriḥ cit hi tvām īTTe dūtyāya 810rātahavyaḥ svadhvaraḥ 810ā agne yāhi marutsakhā 810rudrebhiḥ somapītaye 810sobharyāḥ upa suṣTutim 810mādayasva svarṇare 9svādiṣThayā madiṣThayā 9pavasva soma dhārayā 9indrāya pātave sutaḥ 9rakṣohā viśvacarṣaṇiḥ 9abhi yonim ayohatam 9druṇā sadhastham ā asadat 9varivodhātamaḥ bhava 9maṁhiṣThaḥ vṛtrahantamaḥ 9parṣi rādhaḥ maghonām 9abhi arṣa mahānām 9devānām vītim andhasā 9abhi vājam uta śravaḥ 9tvām acchā carāmasi 9tat it artham divedive 9indo tve naḥ āśasaḥ 9punāti te parisrutam 9somam sūryasya duhitā 9vāreṇa śaśvatā tanā 9tam īm aṇvīḥ samarye ā 9gṛbhṇanti yoṣaṇaḥ daśa 9svasāraḥ pārye divi 9tam īm hinvanti agruvaḥ 9dhamanti bākuram dṛtim 9tridhātu vāraṇam madhu 9abhi imam aghnyāḥ uta 9śrīṇanti dhenavaḥ śiśum 9somam indrāya pātave 9asya it indraḥ madeṣu ā 9viśvā vṛtrāṇi jighnate 9śūraḥ maghā ca maṁhate 9pavasva devavīḥ ati 9pavitram soma raṁhyā 9indram indo vṛṣā ā viśa 9ā vacyasva mahi psaraḥ 9vṛṣā indo dyumnavattamaḥ 9ā yonim dharṇasiḥ sadaḥ 9adhukṣata priyam madhu 9dhārā sutasya vedhasaḥ 9apaḥ vasiṣTa sukratuḥ 9mahāntam tvā mahīḥ anu 9āpaḥ arṣanti sindhavaḥ 9yat gobhiḥ vāsayiṣyase 9samudraḥ apsu māmṛje 9viṣTambhaḥ dharuṇaḥ divaḥ 9somaḥ pavitre asmayuḥ 9acikradat vṛṣā hariḥ 9mahān mitraḥ na darśataḥ 9sam sūryeṇa rocate 9giraḥ te indo ojasā 9marmṛjyante apasyuvaḥ 9yābhiḥ madāya śumbhase 9tam tvā madāya ghṛṣvaye 9ulokakṛtnum īmahe 9tava praśastayaḥ mahīḥ 9asmabhyam indo indrayuḥ 9madhvaḥ pavasva dhārayā 9parjanyaḥ vṛṣTimān iva 9goṣāḥ indo nṛṣāḥ asi 9aśvasāḥ vājasāḥ uta 9ātmā yajñasya pūrvyaḥ 9eṣa devaḥ amartyaḥ 9parṇavīḥ iva dīyati 9abhi droṇāni āsadam 9eṣa devaḥ vipā kṛtaḥ 9ati hvarāṁsi dhāvati 9pavamānaḥ adābhyaḥ 9eṣa devaḥ vipanyubhiḥ 9pavamānaḥ ṛtāyubhiḥ 9hariḥ vājāya mṛjyate 9eṣa viśvāni vāryā 9śūraḥ yan iva satvabhiḥ 9pavamānaḥ siṣāsati 9eṣa devaḥ ratharyati 9pavamānaḥ daśasyati 9āviḥ kṛṇoti vagvanum 9eṣa vipraiḥ abhiṣTutaḥ 9apaḥ devaḥ vi gāhate 9dadhat ratnāni dāśuṣe 9eṣa divam vi dhāvati 9tiraḥ rajāṁsi dhārayā 9pavamānaḥ kanikradat 9eṣa divam vi ā asarat 9tiraḥ rajāṁsi aspṛtaḥ 9pavamānaḥ svadhvaraḥ 9eṣa pratnena janmanā 9devaḥ devebhyaḥ sutaḥ 9hariḥ pavitre arṣati 9eṣaḥ u sya puruvrataḥ 9jajñānaḥ janayan iṣaḥ 9dhārayā pavate sutaḥ 9sanā ca soma jeṣi ca 9pavamāna mahi śravaḥ 9athā naḥ vasyasaḥ kṛdhi 9sanā jyotiḥ sanā svar 9viśvā ca soma saubhagā 9athā naḥ vasyasaḥ kṛdhi 9sanā dakṣam uta kratum 9apa soma mṛdhaḥ jahi 9athā naḥ vasyasaḥ kṛdhi 9pavītāraḥ punītana 9somam indrāya pātave 9athā naḥ vasyasaḥ kṛdhi 9tvam sūrye naḥ ā bhaja 9tava kratvā tava ūtibhiḥ 9athā naḥ vasyasaḥ kṛdhi 9tava kratvā tava ūtibhiḥ 9jyok paśyema sūryam 9athā naḥ vasyasaḥ kṛdhi 9abhi arṣa svāyudha 9soma dvibarhasam rayim 9athā naḥ vasyasaḥ kṛdhi 9abhi arṣa anapacyutaḥ 9rayim samatsu sāsahiḥ 9athā naḥ vasyasaḥ kṛdhi 9tvām yajñaiḥ avīvṛdhan 9pavamāna vidharmaṇi 9athā naḥ vasyasaḥ kṛdhi 9rayim naḥ citram aśvinam 9indo viśvāyum ā bhara 9athā naḥ vasyasaḥ kṛdhi 9samiddhaḥ viśvataḥ patiḥ 9pavamānaḥ vi rājati 9prīṇan vṛṣā kanikradat 9tanūnapāt pavamānaḥ 9śṛṅge śiśānaḥ arṣati 9antarikṣeṇa rārajat 9īLenyaḥ pavamānaḥ 9rayiḥ vi rājati dyumān 9madhoḥ dhārābhiḥ ojasā 9barhiḥ prācīnam ojasā 9pavamānaḥ stṛṇan hariḥ 9deveṣu devaḥ īyate 9ut ātaiḥ jihate bṛhat 9dvāraḥ devīḥ hiraṇyayīḥ 9pavamānena suṣTutāḥ 9suśilpe bṛhatī mahī 9pavamānaḥ vṛṣaṇyati 9naktoṣāsā na darśate 9ubhā devā nṛcakṣasā 9hotārā daivyā huve 9pavamānaḥ indraḥ vṛṣā 9bhāratī pavamānasya 9sarasvatī iLā mahī 9imam naḥ yajñam ā gaman 9tisraḥ devīḥ supeśasaḥ 9tvaṣTāram agrajām gopām 9puroyāvānam ā huve 9induḥ indraḥ vṛṣā hariḥ 9pavamānaḥ prajāpatiḥ 9vanaspatim pavamāna 9madhvā sam aṅgdhi dhārayā 9sahasravalśam haritam 9bhrājamānam hiraṇyayam 9viśve devāḥ svāhākṛtim 9pavamānasya ā gata 9vāyuḥ bṛhaspatiḥ sūryaḥ 9agniḥ indraḥ sajoṣasaḥ 9mandrayā soma dhārayā 9vṛṣā pavasva devayuḥ 9avyaḥ vāreṣu asmayuḥ 9abhi tyam madyam madam 9indo indraḥ iti kṣara 9abhi vājinaḥ arvataḥ 9abhi tyam pūrvyam madam 9suvānaḥ arṣa pavitre ā 9abhi vājam uta śravaḥ 9anu drapsāsaḥ indavaḥ 9āpaḥ na pravatā asaran 9punānāḥ indram āśata 9yam atyam iva vājinam 9mṛjanti yoṣaṇaḥ daśa 9vane krīLantam atyavim 9tam gobhiḥ vṛṣaṇam rasam 9madāya devavītaye 9sutam bharāya sam sṛja 9devaḥ devāya dhārayā 9indrāya pavate sutaḥ 9payaḥ yat asya pīpayat 9ātmā yajñasya raṁhyā 9suṣvāṇaḥ pavate sutaḥ 9pratnam ni pāti kāvyam 9evā punānaḥ indrayuḥ 9madam madiṣTha vītaye 9guhā cit dadhiṣe giraḥ 9asṛgram indavaḥ pathā 9dharman ṛtasya suśriyaḥ 9vidānāḥ asya yojanam 9pra dhārā madhvaḥ agriyaḥ 9mahīḥ apaḥ vi gāhate 9haviḥ haviṣṣu vandyaḥ 9pra yujaḥ vācaḥ agriyaḥ 9vṛṣā ava cakradat vane 9sadma abhi satyaḥ adhvaraḥ 9pari yat kāvyā kaviḥ 9nṛmṇā vasānaḥ arṣati 9svar vājī siṣāsati 9pavamānaḥ abhi spṛdhaḥ 9viśaḥ rājā iva sīdati 9yat īm ṛṇvanti vedhasaḥ 9avyaḥ vāre pari priyaḥ 9hariḥ vaneṣu sīdati 9rebhaḥ vanuṣyate matī 9sa vāyum indram aśvinā 9sākam madena gacchati 9raṇā yaḥ asya dharmabhiḥ 9ā mitrāvaruṇā bhagam 9madhvaḥ pavante ūrmayaḥ 9vidānāḥ asya śakmabhiḥ 9asmabhyam rodasī rayim 9madhvaḥ vājasya sātaye 9śravaḥ vasūni sam jitam 9ete somāḥ abhi priyam 9indrasya kāmam akṣaran 9vardhantaḥ asya vīryam 9punānāsaḥ camūṣadaḥ 9gacchantaḥ vāyum aśvinā 9te naḥ dhāntu suvīryam 9indrasya soma rādhase 9punānaḥ hārdi codaya 9ṛtasya yonim āsadam 9mṛjanti tvā daśa kṣipaḥ 9hinvanti sapta dhītayaḥ 9anu viprāḥ amādiṣuḥ 9devebhyaḥ tvā madāya kam 9sṛjānam ati meṣyaḥ 9sam gobhiḥ vāsayāmasi 9punānaḥ kalaśeṣu ā 9vastrāṇi aruṣaḥ hariḥ 9pari gavyāni avyata 9maghonaḥ ā pavasva naḥ 9jahi viśvāḥ apa dviṣaḥ 9indo sakhāyam ā viśa 9vṛṣTim divaḥ pari srava 9dyumnam pṛthivyāḥ adhi 9sahaḥ naḥ soma pṛtsu dhāḥ 9nṛcakṣasam tvā vayam 9indrapītam svarvidam 9bhakṣīmahi prajām iṣam 9pari priyā divaḥ kaviḥ 9vayāṁsi naptyoḥ hitaḥ 9suvānaḥ yāti kavikratuḥ 9prapra kṣayāya panyase 9janāya juṣTaḥ adruhe 9vītī arṣa caniṣThayā 9sa sūnuḥ mātarā śuciḥ 9jātaḥ jāte arocayat 9mahān mahī ṛtāvṛdhā 9sa sapta dhītibhiḥ hitaḥ 9nadyaḥ ajinvat adruhaḥ 9yāḥ ekam akṣi vāvṛdhuḥ 9tāḥ abhi santam astṛtam 9mahe yuvānam ā dadhuḥ 9indum indra tava vrate 9abhi vahniḥ amartyaḥ 9sapta paśyati vāvahiḥ 9kriviḥ devīḥ atarpayat 9avā kalpeṣu naḥ pumaḥ 9tamāṁsi soma yodhyā 9tāni punāna jaṅghanaḥ 9nū navyase navīyase 9sūktāya sādhayā pathaḥ 9pratnavat rocayā rucaḥ 9pavamāna mahi śravaḥ 9gām aśvam rāsi vīravat 9sanā medhām sanā svar 91pra svānāsaḥ rathāḥ iva 91arvantaḥ na śravasyavaḥ 91somāsaḥ rāye akramuḥ 91hinvānāsaḥ rathāḥ iva 91dadhanvire gabhastyoḥ 91bharāsaḥ kāriṇām iva 91rājānaḥ na praśastibhiḥ 91somāsaḥ gobhiḥ añjate 91yajñaḥ na sapta dhātṛbhiḥ 91pari suvānāsaḥ indavaḥ 91madāya barhaṇā girā 91sutāḥ arṣanti dhārayā 91āpānāsaḥ vivasvataḥ 91janantaḥ uṣasaḥ bhagam 91sūrāḥ aṇvam vi tanvate 91apa dvārā matīnām 91pratnāḥ ṛṇvanti kāravaḥ 91vṛṣṇaḥ harase āyavaḥ 91samīcīnāsaḥ āsate 91hotāraḥ saptajāmayaḥ 91padam ekasya piprataḥ 91nābhā nābhim naḥ ā dade 91cakṣuḥ cit sūrye sacā 91kaveḥ apatyam ā duhe 91abhi priyā divaḥ padam 91adhvaryubhiḥ guhā hitam 91sūraḥ paśyati cakṣasā 91upa asmai gāyatā naraḥ 91pavamānāya indave 91abhi devān iyakṣate 91abhi te madhunā payaḥ 91atharvāṇaḥ aśiśrayuḥ 91devam devāya devayu 91sa naḥ pavasva śam gave 91śam janāya śam arvate 91śam rājan oṣadhībhyaḥ 91babhrave nu svatavase 91aruṇāya divispṛśe 91somāya gātham arcata 91hastacyutebhiḥ adribhiḥ 91sutam somam punītana 91madhau ā dhāvatā madhu 91namasā it upa sīdata 91dadhnā it abhi śrīṇītana 91indum indre dadhātana 91amitrahā vicarṣaṇiḥ 91pavasva soma śam gave 91devebhyaḥ anukāmakṛt 91indrāya soma pātave 91madāya pari sicyase 91manaścit manasaḥ patiḥ 91pavamāna suvīryam 91rayim soma rirīhi naḥ 91indo indreṇa naḥ yujā 91somāḥ asṛgram indavaḥ 91sutāḥ ṛtasya sādane 91indrāya madhumattamāḥ 91abhi viprāḥ anūṣata 91gāvaḥ vatsam na mātaraḥ 91indram somasya pītaye 91madacyut kṣeti sādane 91sindhoḥ ūrmā vipaścit 91somaḥ gaurī adhi śritaḥ 91divaḥ nābhā vicakṣaṇaḥ 91avyaḥ vāre mahīyate 91somaḥ yaḥ sukratuḥ kaviḥ 91yaḥ somaḥ kalaśeṣu ā 91antar pavitre āhitaḥ 91tam induḥ pari sasvaje 91pra vācam induḥ iṣyati 91samudrasya adhi viṣTapi 91jinvan kośam madhuścutam 91nityastotraḥ vanaspatiḥ 91dhīnām antar sabardughaḥ 91hinvānaḥ mānuṣā yugā 91abhi priyā divaḥ padā 91somaḥ hinvānaḥ arṣati 91viprasya dhārayā kaviḥ 91ā pavamāna dhāraya 91rayim sahasravarcasam 91asme indo svābhuvam 91somaḥ punānaḥ arṣati 91sahasradhāraḥ atyaviḥ 91vāyoḥ indrasya niṣkṛtam 91pavamānam avasyavaḥ 91vipram abhi pra gāyata 91suṣvāṇam devavītaye 91pavante vājasātaye 91somāḥ sahasrapājasaḥ 91gṛṇānāḥ devavītaye 91uta naḥ vājasātaye 91pavasva bṛhatīḥ iṣaḥ 91dyumat indo suvīryam 91te naḥ sahasriṇam rayim 91pavantām ā suvīryam 91suvānāḥ devāsaḥ indavaḥ 91atyāḥ hiyānāḥ na hetṛbhiḥ 91asṛgram vājasātaye 91vi vāram avyam āśavaḥ 91vāśrāḥ arṣanti indavaḥ 91abhi vatsam na dhenavaḥ 91dadhanvire gabhastyoḥ 91juṣTaḥ indrāya matsaraḥ 91pavamāna kanikradat 91viśvāḥ apa dviṣaḥ jahi 91apaghnantaḥ arāvṇaḥ 91pavamānāḥ svardṛśaḥ 91yonau ṛtasya sīdata 91pari pra asiṣyadat kaviḥ 91sindhoḥ ūrmau adhi śritaḥ 91kāram bibhrat puruspṛham 91girā yadī sabandhavaḥ 91pañca vrātāḥ apasyavaḥ 91pariṣkṛṇvanti dharṇasim 91āt asya śuṣmiṇaḥ rase 91viśve devāḥ amatsata 91yadī gobhiḥ vasāyate 91niriṇānaḥ vi dhāvati 91jahat śaryāṇi tānvā 91atrā sam jighnate yujā 91naptībhiḥ yaḥ vivasvataḥ 91śubhraḥ na māmṛje yuvā 91gāḥ kṛṇvānaḥ na nirṇijam 91ati śritī tiraścatā 91gavyā jigāti aṇvyā 91vagnum iyarti yam vide 91abhi kṣipaḥ sam agmata 91marjayantīḥ iṣaḥ patim 91pṛṣThā gṛbhṇata vājinaḥ 91pari divyāni marmṛśat 91viśvāni soma pārthivā 91vasūni yāhi asmayuḥ 91eṣa dhiyā yāti aṇvyā 91śūraḥ rathebhiḥ āśubhiḥ 91gacchan indrasya niṣkṛtam 91eṣa purū dhiyāyate 91bṛhate devatātaye 91yatra amṛtāsaḥ āsate 91eṣa hitaḥ vi nīyate 91antar śubhrāvatā pathā 91yadī tuñjanti bhūrṇayaḥ 91eṣa śṛṅgāṇi dodhuvat 91śiśīte yūthyaḥ vṛṣā 91nṛmṇā dadhānaḥ ojasā 91eṣa rukmibhiḥ īyate 91vājī śubhrebhiḥ aṁśubhiḥ 91patiḥ sindhūnām bhavan 91eṣa vasūni pibdanā 91paruṣā yayivān ati 91ava śādeṣu gacchati 91etam mṛjanti marjyam 91upa droṇeṣu āyavaḥ 91pracakrāṇam mahīḥ iṣaḥ 91etam u tyam daśa kṣipaḥ 91mṛjanti sapta dhītayaḥ 91svāyudham madintamam 91pra te sotāraḥ oṇyoḥ 91rasam madāya ghṛṣvaye 91sargaḥ na takti etaśaḥ 91kratvā dakṣasya rathyam 91apaḥ vasānam andhasā 91goṣām aṇveṣu saścima 91anaptam apsu duṣTaram 91somam pavitre ā sṛja 91punīhi indrāya pātave 91pra punānasya cetasā 91somaḥ pavitre arṣati 91kratvā sadhastham ā asadat 91pra tvā namobhiḥ indavaḥ 91indra somāḥ asṛkṣata 91mahe bharāya kāriṇaḥ 91punānaḥ rūpe avyaye 91viśvāḥ arṣan abhi śriyaḥ 91śūraḥ na goṣu tiṣThati 91divaḥ na sānu pipyuṣī 91dhārā sutasya vedhasaḥ 91vṛthā pavitre arṣati 91tvam soma vipaścitam 91tanā punānaḥ āyuṣu 91avyaḥ vāram vi dhāvasi 91pra nimnena iva sindhavaḥ 91ghnantaḥ vṛtrāṇi bhūrṇayaḥ 91somāḥ asṛgram āśavaḥ 91abhi suvānāsaḥ indavaḥ 91vṛṣTayaḥ pṛthivīm iva 91indram somāsaḥ akṣaran 91atyūrmiḥ matsaraḥ madaḥ 91somaḥ pavitre arṣati 91vighnan rakṣāṁsi devayuḥ 91ā kalaśeṣu dhāvati 91pavitre pari sicyate 91ukthaiḥ yajñeṣu vardhate 91ati trī soma rocanā 91rohan na bhrājase divam 91iṣṇan sūryam na codayaḥ 91abhi viprāḥ anūṣata 91mūrdhan yajñasya kāravaḥ 91dadhānāḥ cakṣasi priyam 91tam u tvā vājinam naraḥ 91dhībhiḥ viprāḥ avasyavaḥ 91mṛjanti devatātaye 91madhoḥ dhārām anu kṣara 91tīvraḥ sadhastham ā asadaḥ 91cāruḥ ṛtāya pītaye 91pari suvānaḥ giriṣThāḥ 91pavitre somaḥ akṣār 91madeṣu sarvadhāḥ asi 91tvam vipraḥ tvam kaviḥ 91madhu pra jātam andhasaḥ 91madeṣu sarvadhāḥ asi 91tava viśve sajoṣasaḥ 91devāsaḥ pītim āśata 91madeṣu sarvadhāḥ asi 91ā yaḥ viśvāni vāryā 91vasūni hastayoḥ dadhe 91madeṣu sarvadhāḥ asi 91yaḥ ime rodasī mahī 91sam mātarā iva dohate 91madeṣu sarvadhāḥ asi 91pari yaḥ rodasī ubhe 91sadyaḥ vājebhiḥ arṣati 91madeṣu sarvadhāḥ asi 91sa śuṣmī kalaśeṣu ā 91ā punānaḥ acikradat 91madeṣu sarvadhāḥ asi 91yat soma citram ukthyam 91divyam pārthivam vasu 91tat naḥ punānaḥ ā bhara 91yuvam hi sthaḥ svarpatī 91indraḥ ca soma gopatī 91īśānā pipyatam dhiyaḥ 91vṛṣā punānaḥ āyuṣu 91stanayan adhi barhiṣi 91hariḥ san yonim ā asadat 91avāvaśanta dhītayaḥ 91vṛṣabhasya adhi retasi 91sūnoḥ vatsasya mātaraḥ 91kuvit vṛṣaṇyantībhyaḥ 91punānaḥ garbham ādadhat 91yāḥ śukram duhate payaḥ 91upa śikṣa apatasthuṣaḥ 91bhiyasam ā dhehi śatruṣu 91pavamāna vidāḥ rayim 91ni śatroḥ soma vṛṣṇyam 91ni śuṣmam ni vayaḥ tira 91dūre vā sataḥ anti vā 92pra kaviḥ devavītaye 92avyaḥ vārebhiḥ arṣati 92sāhvān viśvāḥ abhi spṛdhaḥ 92sa hi smā jaritṛbhyaḥ ā 92vājam gomantam invati 92pavamānaḥ sahasriṇam 92pari viśvāni cetasā 92mṛśase pavase matī 92sa naḥ soma śravaḥ vidaḥ 92abhi arṣa bṛhat yaśaḥ 92maghavadbhyaḥ dhruvam rayim 92iṣam stotṛbhyaḥ ā bhara 92tvam rājā iva suvrataḥ 92giraḥ soma ā viveśitha 92punānaḥ vahne adbhuta 92sa vahniḥ apsu duṣTaraḥ 92mṛjyamānaḥ gabhastyoḥ 92somaḥ camūṣu sīdati 92krīLuḥ makhaḥ na maṁhayuḥ 92pavitram soma gacchasi 92dadhat stotre suvīryam 92ete dhāvanti indavaḥ 92somāḥ indrāya ghṛṣvayaḥ 92matsarāsaḥ svarvidaḥ 92pravṛṇvantaḥ abhiyujaḥ 92suṣvaye varivovidaḥ 92svayam stotre vayaskṛtaḥ 92vṛthā krīLantaḥ indavaḥ 92sadhastham abhi ekam it 92sindhoḥ ūrmā vi akṣaran 92ete viśvāni vāryā 92pavamānāsaḥ āśata 92hitāḥ na saptayaḥ rathe 92ā asmin piśaṅgam indavaḥ 92dadhātā venam ādiśe 92yaḥ asmabhyam arāvā 92ṛbhuḥ na rathyam navam 92dadhātā ketam ādiśe 92śukrāḥ pavadhvam arṇasā 92ete u tye avīvaśan 92kāṣThām vājinaḥ akrata 92sataḥ pra asāviṣuḥ matim 92ete somāsaḥ āśavaḥ 92rathāḥ iva pra vājinaḥ 92sargāḥ sṛṣTāḥ aheṣata 92ete vātāḥ iva uravaḥ 92parjanyasya iva vṛṣTayaḥ 92agneḥ iva bhramāḥ vṛthā 92ete pūtāḥ vipaścitaḥ 92somāsaḥ dadhyāśiraḥ 92vipā vi ānaśuḥ dhiyaḥ 92ete mṛṣTāḥ amartyāḥ 92sasṛvāṁsaḥ na śaśramuḥ 92iyakṣantaḥ pathaḥ rajaḥ 92ete pṛṣThāni rodasoḥ 92viprayantaḥ vi ānaśuḥ 92uta idam uttamam rajaḥ 92tantum tanvānam uttamam 92anu pravataḥ āśata 92uta idam uttamāyyam 92tvam soma paṇibhyaḥ ā 92vasu gavyāni dhārayaḥ 92tatam tantum acikradaḥ 92somāḥ asṛgram āśavaḥ 92madhoḥ madasya dhārayā 92abhi viśvāni kāvyā 92anu pratnāsaḥ āyavaḥ 92padam navīyaḥ akramuḥ 92ruce jananta sūryam 92ā pavamāna naḥ bhara 92aryaḥ adāśuṣaḥ gayam 92kṛdhi prajāvatīḥ iṣaḥ 92abhi somāsaḥ āyavaḥ 92pavante madyam madam 92abhi kośam madhuścutam 92somaḥ arṣati dharṇasiḥ 92dadhānaḥ indriyam rasam 92suvīraḥ abhiśastipāḥ 92indrāya soma pavase 92devebhyaḥ sadhamādyaḥ 92indo vājam siṣāsasi 92asya pītvā madānām 92indraḥ vṛtrāṇi aprati 92jaghāna jaghanat ca nu 92pra somāsaḥ adhanviṣuḥ 92pavamānāsaḥ indavaḥ 92śrīṇānāḥ apsu mṛñjata 92abhi gāvaḥ adhanviṣuḥ 92āpaḥ na pravatā yatīḥ 92punānāḥ indram āśata 92pra pavamāna dhanvasi 92soma indrāya pātave 92nṛbhiḥ yataḥ vi nīyase 92tvam soma nṛmādanaḥ 92pavasva carṣaṇīsahe 92sasniḥ yaḥ anumādyaḥ 92indo yat adribhiḥ sutaḥ 92pavitram paridhāvasi 92aram indrasya dhāmne 92pavasva vṛtrahantama 92ukthebhiḥ anumādyaḥ 92śuciḥ pāvakaḥ adbhutaḥ 92śuciḥ pāvakaḥ ucyate 92somaḥ sutasya madhvaḥ 92devāvīḥ aghaśaṁsahā 92pavasva dakṣasādhanaḥ 92devebhyaḥ pītaye hare 92marudbhyaḥ vāyave madaḥ 92pavamāna dhiyā hitaḥ 92abhi yonim kanikradat 92dharmaṇā vāyum ā viśa 92sam devaiḥ śobhate vṛṣā 92kaviḥ yonau adhi priyaḥ 92vṛtrahā devavītamaḥ 92viśvā rūpāṇi āviśan 92punānaḥ yāti haryataḥ 92yatra amṛtāsaḥ āsate 92aruṣaḥ janayan giraḥ 92somaḥ pavate āyuṣak 92indram gacchan kavikratuḥ 92ā pavasva madintama 92pavitram dhārayā kave 92arkasya yonim āsadam 92tam amṛkṣanta vājinam 92upasthe aditeḥ adhi 92viprāsaḥ aṇvyā dhiyā 92tam gāvaḥ abhi anūṣata 92sahasradhāram akṣitam 92indum dhartāram ā divaḥ 92tam vedhām medhayā ahyan 92pavamānam adhi dyavi 92dharṇasim bhūridhāyasam 92tam ahyan bhurijoḥ dhiyā 92saṁvasānam vivasvataḥ 92patim vācaḥ adābhyam 92tam sānau adhi jāmayaḥ 92harim hinvanti adribhiḥ 92haryatam bhūricakṣasam 92tam tvā hinvanti vedhasaḥ 92pavamāna girāvṛdham 92indo indrāya matsaram 92eṣa kaviḥ abhiṣTutaḥ 92pavitre adhi tośate 92punānaḥ ghnan apa sridhaḥ 92eṣaḥ indrāya vāyave 92svarjit pari sicyate 92pavitre dakṣasādhanaḥ 92eṣa nṛbhiḥ vi nīyate 92divaḥ mūrdhā vṛṣā sutaḥ 92somaḥ vaneṣu viśvavit 92eṣa gavyuḥ acikradat 92pavamānaḥ hiraṇyayuḥ 92induḥ satrājit astṛtaḥ 92eṣa sūryeṇa hāsate 92pavamānaḥ adhi dyavi 92pavitre matsaraḥ madaḥ 92eṣa śuṣmī asiṣyadat 92antarikṣe vṛṣā hariḥ 92punānaḥ induḥ indram ā 92eṣa vājī hitaḥ nṛbhiḥ 92viśvavit manasaḥ patiḥ 92avyaḥ vāram vi dhāvati 92eṣa pavitre akṣarat 92somaḥ devebhyaḥ sutaḥ 92viśvā dhāmāni āviśan 92eṣa devaḥ śubhāyate 92adhi yonau amartyaḥ 92vṛtrahā devavītamaḥ 92eṣa vṛṣā kanikradat 92daśabhiḥ jāmibhiḥ yataḥ 92abhi droṇāni dhāvati 92eṣa sūryam arocayat 92pavamānaḥ vicarṣaṇiḥ 92viśvā dhāmāni viśvavit 92eṣa śuṣmī adābhyaḥ 92somaḥ punānaḥ arṣati 92devāvīḥ aghaśaṁsahā 92pra asya dhārāḥ akṣaran 92vṛṣṇaḥ sutasya ojasā 92devān anu prabhūṣataḥ 92saptim mṛjanti vedhasaḥ 92gṛṇantaḥ kāravaḥ girā 92jyotiḥ jajñānam ukthyam 92suṣahā soma tāni te 92punānāya prabhūvaso 92vardhā samudram ukthyam 92viśvā vasūni saṁjayan 92pavasva soma dhārayā 92inu dveṣāṁsi sadhryak 92rakṣā su naḥ araruṣaḥ 92svanāt samasya kasya cit 92nidaḥ yatra mumucmahe 92ā indo pārthivam rayim 92divyam pavasva dhārayā 92dyumantam śuṣmam ā bhara 93pra dhārāḥ asya śuṣmiṇaḥ 93vṛthā pavitre akṣaran 93punānaḥ vācam iṣyati 93induḥ hiyānaḥ sotṛbhiḥ 93mṛjyamānaḥ kanikradat 93iyarti vagnum indriyam 93ā naḥ śuṣmam nṛṣāhyam 93vīravantam puruspṛham 93pavasva soma dhārayā 93pra somaḥ ati dhārayā 93pavamānaḥ asiṣyadat 93abhi droṇāni āsadam 93apsu tvā madhumattamam 93harim hinvanti adribhiḥ 93indo indrāya pītaye 93sunotā madhumattamam 93somam indrāya vajriṇe 93cārum śardhāya matsaram 93pra somāsaḥ svādhyaḥ 93pavamānāsaḥ akramuḥ 93rayim kṛṇvanti cetanam 93divaḥ pṛthivyāḥ adhi 93bhava indo dyumnavardhanaḥ 93bhavā vājānām patiḥ 93tubhyam vātāḥ abhipriyaḥ 93tubhyam arṣanti sindhavaḥ 93soma vardhanti te mahaḥ 93ā pyāyasva sam etu te 93viśvataḥ soma vṛṣṇyam 93bhavā vājasya saṁgathe 93tubhyam gāvaḥ ghṛtam payaḥ 93babhro duduhre akṣitam 93varṣiṣThe adhi sānavi 93svāyudhasya te sataḥ 93bhuvanasya pate vayam 93indo sakhitvam uśmasi 93pra somāsaḥ madacyutaḥ 93śravase naḥ maghonaḥ 93sutāḥ vidathe akramuḥ 93āt īm tritasya yoṣaṇaḥ 93harim hinvanti adribhiḥ 93indum indrāya pītaye 93āt īm haṁsaḥ yathā gaṇam 93viśvasya avīvaśat matim 93atyaḥ na gobhiḥ ajyate 93ubhe soma avacākaśat 93mṛgaḥ na taktaḥ arṣasi 93sīdan ṛtasya yonim ā 93abhi gāvaḥ anūṣata 93yoṣā jāram iva priyam 93agan ājim yathā hitam 93asme dhehi dyumat yaśaḥ 93maghavadbhyaḥ ca mahyam ca 93sanim medhām uta śravaḥ 93pra somāsaḥ vipaścitaḥ 93apām na yanti ūrmayaḥ 93vanāni mahiṣāḥ iva 93abhi droṇāni babhravaḥ 93śukrāḥ ṛtasya dhārayā 93vājam gomantam akṣaran 93sutāḥ indrāya vāyave 93varuṇāya marudbhyaḥ 93somāḥ arṣanti viṣṇave 93tisraḥ vācaḥ ut īrate 93gāvaḥ mimanti dhenavaḥ 93hariḥ eti kanikradat 93abhi brahmīḥ anūṣata 93yahvīḥ ṛtasya mātaraḥ 93marmṛjyante divaḥ śiśum 93rāyaḥ samudrān caturaḥ 93asmabhyam soma viśvataḥ 93ā pavasva sahasriṇaḥ 93pra suvānaḥ dhārayā tanā 93induḥ hinvānaḥ arṣati 93rujat dṛLhā vi ojasā 93sutaḥ indrāya vāyave 93varuṇāya marudbhyaḥ 93somaḥ arṣati viṣṇave 93vṛṣāṇam vṛṣabhiḥ yatam 93sunvanti somam adribhiḥ 93duhanti śakmanā payaḥ 93bhuvat tritasya marjyaḥ 93bhuvat indrāya matsaraḥ 93sam rūpaiḥ ajyate hariḥ 93abhi īm ṛtasya viṣTapam 93duhate pṛśnimātaraḥ 93cāru priyatamam haviḥ 93sam enam ahrutāḥ imāḥ 93giraḥ arṣanti sasrutaḥ 93dhenūḥ vāśraḥ avīvaśat 93ā naḥ pavasva dhārayā 93pavamāna rayim pṛthum 93yayā jyotiḥ vidāsi naḥ 93indo samudramīṅkhaya 93pavasva viśvamejaya 93rāyaḥ dhartā naḥ ojasā 93tvayā vīreṇa vīravaḥ 93abhi syāma pṛtanyataḥ 93kṣarā naḥ abhi vāryam 93pra vājam induḥ iṣyati 93siṣāsan vājasāḥ ṛṣiḥ 93vratā vidānaḥ āyudhā 93tam gīrbhiḥ vācamīṅkhayam 93punānam vāsayāmasi 93somam janasya gopatim 93viśvaḥ yasya vrate janaḥ 93dādhāra dharmaṇaḥ pateḥ 93punānasya prabhūvasoḥ 93asarji rathyaḥ yathā 93pavitre camvoḥ sutaḥ 93kārṣman vājī ni akramīt 93sa vahniḥ soma jāgṛviḥ 93pavasva devavīḥ ati 93abhi kośam madhuścutam 93sa naḥ jyotīṁṣi pūrvya 93pavamāna vi rocaya 93kratve dakṣāya naḥ hinu 93śumbhamānaḥ ṛtāyubhiḥ 93mṛjyamānaḥ gabhastyoḥ 93pavate vāre avyaye 93sa viśvā dāśuṣe vasu 93somaḥ divyāni pārthivā 93pavatām ā antarikṣyā 93ā divaḥ pṛṣTham aśvayuḥ 93gavyayuḥ soma rohasi 93vīrayuḥ śavasaḥ pate 93sa sutaḥ pītaye vṛṣā 93somaḥ pavitre arṣati 93vighnan rakṣāṁsi devayuḥ 93sa pavitre vicakṣaṇaḥ 93hariḥ arṣati dharṇasiḥ 93abhi yonim kanikradat 93sa vājī rocanā divaḥ 93pavamānaḥ vi dhāvati 93rakṣohā vāram avyayam 93sa tritasya adhi sānavi 93pavamānaḥ arocayat 93jāmibhiḥ sūryam saha 93sa vṛtrahā vṛṣā sutaḥ 93varivovit adābhyaḥ 93somaḥ vājam iva asarat 93sa devaḥ kavinā iṣitaḥ 93abhi droṇāni dhāvati 93induḥ indrāya maṁhanā 93eṣaḥ u sya vṛṣā rathaḥ 93avyaḥ vārebhiḥ arṣati 93gacchan vājam sahasriṇam 93etam tritasya yoṣaṇaḥ 93harim hinvanti adribhiḥ 93indum indrāya pītaye 93etam tyam haritaḥ daśa 93marmṛjyante apasyuvaḥ 93yābhiḥ madāya śumbhate 93eṣa sya mānuṣīṣu ā 93śyenaḥ na vikṣu sīdati 93gacchan jāraḥ na yoṣitam 93eṣa sya madyaḥ rasaḥ 93ava caṣTe divaḥ śiśuḥ 93yaḥ induḥ vāram ā aviśat 93eṣa sya pītaye sutaḥ 93hariḥ arṣati dharṇasiḥ 93krandan yonim abhi priyam 93āśuḥ arṣa bṛhanmate 93pari priyeṇa dhāmnā 93yatra devāḥ iti bravan 93pariṣkṛṇvan aniṣkṛtam 93janāya yātayan iṣaḥ 93vṛṣTim divaḥ pari srava 93sutaḥ eti pavitre ā 93tviṣim dadhānaḥ ojasā 93vicakṣāṇaḥ virocayan 93ayam sa yaḥ divaḥ pari 93raghuyāmā pavitre ā 93sindhoḥ ūrmā vi akṣarat 93āvivāsan parāvataḥ 93atha u arvāvataḥ sutaḥ 93indrāya sicyate madhu 93samīcīnāḥ anūṣata 93harim hinvanti adribhiḥ 93yonau ṛtasya sīdata 94punānaḥ akramīt abhi 94viśvāḥ mṛdhaḥ vicarṣaṇiḥ 94śumbhanti vipram dhītibhiḥ 94ā yonim aruṇaḥ ruhat 94gamat indram vṛṣā sutaḥ 94dhruve sadasi sīdati 94nū naḥ rayim mahām indo 94asmabhyam soma viśvataḥ 94ā pavasva sahasriṇam 94viśvā soma pavamāna 94dyumnāni indo ā bhara 94vidāḥ sahasriṇīḥ iṣaḥ 94sa naḥ punānaḥ ā bhara 94rayim stotre suvīryam 94jarituḥ vardhayā giraḥ 94punānaḥ indo ā bhara 94soma dvibarhasam rayim 94vṛṣan indo naḥ ukthyam 94pra ye gāvaḥ na bhūrṇayaḥ 94tveṣāḥ ayāsaḥ akramuḥ 94ghnantaḥ kṛṣṇām apa tvacam 94suvitasya manāmahe 94ati setum durāvyam 94sāhvāṁsaḥ dasyum avratam 94śṛṇve vṛṣTeḥ iva svanaḥ 94pavamānasya śuṣmiṇaḥ 94caranti vidyutaḥ divi 94ā pavasva mahīm iṣam 94gomat indo hiraṇyavat 94aśvāvat vājavat sutaḥ 94sa pavasva vicarṣaṇe 94ā mahī rodasī pṛṇa 94uṣāḥ sūryaḥ na raśmibhiḥ 94pari naḥ śarmayantyā 94dhārayā soma viśvataḥ 94sarā rasā iva viṣTapam 94janayan rocanā divaḥ 94janayan apsu sūryam 94vasānaḥ gāḥ apaḥ hariḥ 94eṣa pratnena manmanā 94devaḥ devebhyaḥ pari 94dhārayā pavate sutaḥ 94vāvṛdhānāya tūrvaye 94pavante vājasātaye 94somāḥ sahasrapājasaḥ 94duhānaḥ pratnam it payaḥ 94pavitre pari sicyate 94krandan devān ajījanat 94abhi viśvāni vāryā 94abhi devān ṛtāvṛdhaḥ 94somaḥ punānaḥ arṣati 94gomat naḥ soma vīravat 94aśvāvat vājavat sutaḥ 94pavasva bṛhatīḥ iṣaḥ 94yaḥ atyaḥ iva mṛjyate 94gobhiḥ madāya haryataḥ 94tam gīrbhiḥ vāsayāmasi 94tam naḥ viśvāḥ avasyuvaḥ 94giraḥ śumbhanti pūrvathā 94indum indrāya pītaye 94punānaḥ yāti haryataḥ 94somaḥ gīrbhiḥ pariṣkṛtaḥ 94viprasya medhyātitheḥ 94pavamāna vidāḥ rayim 94asmabhyam soma suśriyam 94indo sahasravarcasam 94induḥ atyaḥ na vājasṛt 94kanikranti pavitre ā 94yat akṣār ati devayuḥ 94pavasva vājasātaye 94viprasya gṛṇataḥ vṛdhe 94soma rāsva suvīryam 94pra naḥ indo mahe tane 94ūrmim na bibhrat arṣasi 94abhi devān ayāsyaḥ 94matī juṣTaḥ dhiyā hitaḥ 94somaḥ hinve parāvati 94viprasya dhārayā kaviḥ 94ayam deveṣu jāgṛviḥ 94sutaḥ eti pavitre ā 94somaḥ yāti vicarṣaṇiḥ 94sa naḥ pavasva vājayuḥ 94cakrāṇaḥ cārum adhvaram 94barhiṣmān ā vivāsati 94sa naḥ bhagāya vāyave 94vipravīraḥ sadāvṛdhaḥ 94somaḥ deveṣu ā yamat 94sa naḥ adya vasuttaye 94kratuvit gātuvittamaḥ 94vājam jeṣi śravaḥ bṛhat 94sa pavasva madāya kam 94nṛcakṣāḥ devavītaye 94indo indrāya pītaye 94sa naḥ arṣa abhi dūtyam 94tvam indrāya tośase 94devān sakhibhyaḥ ā varam 94uta tvām aruṇam vayam 94gobhiḥ añjmaḥ madāya kam 94vi naḥ rāye duraḥ vṛdhi 94ati ū pavitram akramīt 94vājī dhuram na yāmani 94induḥ deveṣu patyate 94sam ī sakhāyaḥ asvaran 94vane krīLantam atyavim 94indum nāvāḥ anūṣata 94tayā pavasva dhārayā 94yayā pītaḥ vicakṣase 94indo stotre suvīryam 94asṛgran devavītaye 94atyāsaḥ kṛtvyāḥ iva 94kṣarantaḥ parvatāvṛdhaḥ 94pariṣkṛtāsaḥ indavaḥ 94yoṣā iva pitryāvatī 94vāyum somāḥ asṛkṣata 94ete somāsaḥ indavaḥ 94prayasvantaḥ camū sutāḥ 94indram vardhanti karmabhiḥ 94ā dhāvatā suhastyaḥ 94śukrā gṛbhṇīta manthinā 94gobhiḥ śrīṇīta matsaram 94sa pavasva dhanaṁjaya 94prayantā rādhasaḥ mahaḥ 94asmabhyam soma gātuvit 94etam mṛjanti marjyam 94pavamānam daśa kṣipaḥ 94indrāya matsaram madam 94ayā somaḥ sukṛtyayā 94mahaḥ cit abhi avardhata 94mandānaḥ ut vṛṣāyate 94kṛtāni it asya kartvā 94cetante dasyutarhaṇā 94ṛṇā ca dhṛṣṇuḥ cayate 94āt somaḥ indriyaḥ rasaḥ 94vajraḥ sahasrasāḥ bhuvat 94uktham yat asya jāyate 94svayam kaviḥ vidhartari 94viprāya ratnam icchati 94yadī marmṛjyate dhiyaḥ 94siṣāsatū rayīṇām 94vājeṣu arvatām iva 94bhareṣu jigyuṣām asi 94tam tvā nṛmṇāni bibhratam 94sadhastheṣu mahaḥ divaḥ 94cārum sukṛtyayā īmahe 94saṁvṛktadhṛṣṇum ukthyam 94mahāmahivratam madam 94śatam puraḥ rurukṣaṇim 94ataḥ tvā rayim abhi 94rājānam sukrato divaḥ 94suparṇaḥ avyathiḥ bharat 94viśvasmai it svar dṛśe 94sādhāraṇam rajasturam 94gopām ṛtasya viḥ bharat 94adhā hinvānaḥ indriyam 94jyāyaḥ mahitvam ānaśe 94abhiṣTikṛt vicarṣaṇiḥ 94pavasva vṛṣTim ā su naḥ 94apām ūrmim divaḥ pari 94ayakṣmāḥ bṛhatīḥ iṣaḥ 94tayā pavasva dhārayā 94yayā gāvaḥ iha āgaman 94janyāsaḥ upa naḥ gṛham 94ghṛtam pavasva dhārayā 94yajñeṣu devavītamaḥ 94asmabhyam vṛṣTim ā pava 94sa naḥ ūrje vi avyayam 94pavitram dhāva dhārayā 94devāsaḥ śṛṇavan hi kam 94pavamānaḥ asiṣyadat 94rakṣāṁsi apajaṅghanat 94pratnavat rocayan rucaḥ 95ut te śuṣmāsaḥ īrate 95sindhoḥ ūrmeḥ iva svanaḥ 95vāṇasya codayā pavim 95prasave te ut īrate 95tisraḥ vācaḥ makhasyuvaḥ 95yat avye eṣi sānavi 95avyaḥ vāre pari priyam 95harim hinvanti adribhiḥ 95pavamānam madhuścutam 95ā pavasva madintama 95pavitram dhārayā kave 95arkasya yonim āsadam 95sa pavasva madintama 95gobhiḥ añjānaḥ aktubhiḥ 95indo indrāya pītaye 95adhvaryo adribhiḥ sutam 95somam pavitre ā sṛja 95punīhi indrāya pātave 95divaḥ pīyūṣam uttamam 95somam indrāya vajriṇe 95sunotā madhumattamam 95tava tye indo andhasaḥ 95devāḥ madhoḥ vi aśnate 95pavamānasya marutaḥ 95tvam hi soma vardhayan 95sutaḥ madāya bhūrṇaye 95vṛṣan stotāram ūtaye 95abhi arṣa vicakṣaṇa 95pavitram dhārayā sutaḥ 95abhi vājam uta śravaḥ 95pari dyukṣaḥ sanadrayiḥ 95bharat vājam naḥ andhasā 95suvānaḥ arṣa pavitre ā 95tava pratnebhiḥ adhvabhiḥ 95avyaḥ vāre pari priyaḥ 95sahasradhāraḥ yāt tanā 95caruḥ na yaḥ tam īṅkhaya 95indo na dānam īṅkhaya 95vadhaiḥ vadhasno īṅkhaya 95ni śuṣmam indo eṣām 95puruhūta janānām 95yaḥ asmān ādideśati 95śatam naḥ indo ūtibhiḥ 95sahasram vā śucīnām 95pavasva maṁhayadrayiḥ 95ut te śuṣmāsaḥ asthuḥ 95rakṣaḥ bhindantaḥ adrivaḥ 95nudasva yāḥ parispṛdhaḥ 95ayā nijaghniḥ ojasā 95rathasaṁge dhane hite 95stavai abibhyuṣā hṛdā 95asya vratāni na ādhṛṣe 95pavamānasya dūḍhyā 95ruja yaḥ tvā pṛtanyati 95tam hinvanti madacyutam 95harim nadīṣu vājinam 95indum indrāya matsaram 95asya pratnām anu dyutam 95śukram duduhre ahrayaḥ 95payaḥ sahasrasām ṛṣim 95ayam sūryaḥ iva upadṛk 95ayam sarāṁsi dhāvati 95sapta pravataḥ ā divam 95ayam viśvāni tiṣThati 95punānaḥ bhuvanā upari 95somaḥ devaḥ na sūryaḥ 95pari naḥ devavītaye 95vājān arṣasi gomataḥ 95punānaḥ indo indrayuḥ 95yavaṁyavam naḥ andhasā 95puṣTampuṣTam pari srava 95soma viśvā ca saubhagā 95indo yathā tava stavaḥ 95yathā te jātam andhasaḥ 95ni barhiṣi priye sadaḥ 95uta naḥ govit aśvavit 95pavasva soma andhasā 95makṣūtamebhiḥ ahabhiḥ 95yaḥ jināti na jīyate 95hanti śatrum abhītya 95sa pavasva sahasrajit 95pari somaḥ ṛtam bṛhat 95āśuḥ pavitre arṣati 95vighnan rakṣāṁsi devayuḥ 95yat somaḥ vājam arṣati 95śatam dhārāḥ apasyuvaḥ 95indrasya sakhyam āviśan 95abhi tvā yoṣaṇaḥ daśa 95jāram na kanyā anūṣata 95mṛjyase soma sātaye 95tvam indrāya viṣṇave 95svāduḥ indo pari srava 95nṛṛn stotṛṛn pāhi aṁhasaḥ 95pra te dhārāḥ asaścataḥ 95divaḥ na yanti vṛṣTayaḥ 95acchā vājam sahasriṇam 95abhi priyāṇi kāvyā 95viśvā cakṣāṇaḥ arṣati 95hariḥ tuñjānaḥ āyudhā 95sa marmṛjānaḥ āyubhiḥ 95ibhaḥ rājā iva suvrataḥ 95śyenaḥ na vaṁsu sīdati 95sa naḥ viśvā divaḥ vasu 95uta u pṛthivyāḥ adhi 95punānaḥ indo ā bhara 95tarat sa mandī dhāvati 95dhārā sutasya andhasaḥ 95tarat sa mandī dhāvati 95usrā veda vasūnām 95martasya devī avasaḥ 95tarat sa mandī dhāvati 95dhvasrayoḥ puruṣantyoḥ 95ā sahasrāṇi dadmahe 95tarat sa mandī dhāvati 95ā yayoḥ triṁśatam tanā 95sahasrāṇi ca dadmahe 95tarat sa mandī dhāvati 95pavasva gojit aśvajit 95viśvajit soma raṇyajit 95prajāvat ratnam ā bhara 95pavasva adbhyaḥ adābhyaḥ 95pavasva oṣadhībhyaḥ 95pavasva dhiṣaṇābhyaḥ 95tvam soma pavamānaḥ 95viśvāni duritā tara 95kaviḥ sīda ni barhiṣi 95pavamāna svar vidaḥ 95jāyamānaḥ abhavaḥ mahān 95indo viśvān abhi it asi 96pra gāyatreṇa gāyata 96pavamānam vicarṣaṇim 96indum sahasracakṣasam 96tam tvā sahasracakṣasam 96atha u sahasrabharṇasam 96ati vāram apāviṣuḥ 96ati vārān pavamānaḥ asiṣyadat 96kalaśān abhi dhāvati 96indrasya hārdi āviśan 96indrasya soma rādhase 96śam pavasva vicarṣaṇe 96prajāvat retaḥ ā bhara 96ayā vītī pari srava 96yaḥ te indo madeṣu ā 96avāhan navatīḥ nava 96puraḥ sadyaḥ itthādhiye 96divodāsāya śambaram 96adha tyam turvaśam yadum 96pari naḥ aśvam aśvavit 96gomat indo hiraṇyavat 96kṣarā sahasriṇīḥ iṣaḥ 96pavamānasya te vayam 96pavitram abhyundataḥ 96sakhitvam ā vṛṇīmahe 96ye te pavitram ūrmayaḥ 96abhikṣaranti dhārayā 96tebhiḥ naḥ soma mṛLaya 96sa naḥ punānaḥ ā bhara 96rayim vīravatīm iṣam 96īśānaḥ soma viśvataḥ 96etam u tyam daśa kṣipaḥ 96mṛjanti sindhumātaram 96sam ādityebhiḥ akhyata 96sam indreṇa uta vāyunā 96sutaḥ eti pavitre ā 96sam sūryasya raśmibhiḥ 96sa naḥ bhagāya vāyave 96pūṣṇe pavasva madhumān 96cāruḥ mitre varuṇe ca 96uccā te jātam andhasaḥ 96divi sat bhūmī ā dade 96ugram śarma mahi śravaḥ 96enā viśvāni aryaḥ ā 96dyumnāni mānuṣāṇām 96siṣāsantaḥ vanāmahe 96sa naḥ indrāya yajyave 96varuṇāya marudbhyaḥ 96varivovit pari srava 96upa u su jātam apturam 96gobhiḥ bhaṅgam pariṣkṛtam 96indum devāḥ ayāsiṣuḥ 96tam it vardhantu naḥ giraḥ 96vatsam saṁśiśvarīḥ iva 96yaḥ indrasya hṛdaṁsaniḥ 96arṣā naḥ soma śam gave 96dhukṣasva pipyuṣīm iṣam 96vardhā samudram ukthyam 96pavamānaḥ ajījanat 96divaḥ citram na tanyatum 96jyotiḥ vaiśvānaram bṛhat 96pavamānasya te rasaḥ 96madaḥ rājan aducchunaḥ 96vi vāram avyam arṣati 96pavamāna rasaḥ tava 96dakṣaḥ vi rājati dyumān 96jyotiḥ viśvam svar dṛśe 96yaḥ te madaḥ vareṇyaḥ 96tenā pavasva andhasā 96devāvīḥ aghaśaṁsahā 96jaghniḥ vṛtram amitriyam 96sasniḥ vājam divedive 96goṣāḥ u aśvasāḥ asi 96sammiślaḥ aruṣaḥ bhava 96sūpasthābhiḥ na dhenubhiḥ 96sīdan śyenaḥ na yonim ā 96sa pavasva yaḥ āvitha 96indram vṛtrāya hantave 96vavrivāṁsam mahīḥ apaḥ 96suvīrāsaḥ vayam dhanā 96jayema soma mīḍhvaḥ 96punānaḥ vardha naḥ giraḥ 96tvotāsaḥ tava avasā 96syāma vanvantaḥ āmuraḥ 96soma vrateṣu jāgṛhi 96apaghnan pavate mṛdhaḥ 96apa somaḥ arāvṇaḥ 96gacchan indrasya niṣkṛtam 96mahaḥ naḥ rāyaḥ ā bhara 96pavamāna jahī mṛdhaḥ 96rāsva indo vīravat yaśaḥ 96na tvā śatam cana hrutaḥ 96rādhaḥ ditsantam ā minan 96yat punānaḥ makhasyase 96pavasva indo vṛṣā sutaḥ 96kṛdhī naḥ yaśasaḥ jane 96viśvāḥ apa dviṣaḥ jahi 96asya te sakhye vayam 96tava indo dyumne uttame 96sāsahyāma pṛtanyataḥ 96yā te bhīmāni āyudhā 96tigmāni santi dhūrvaṇe 96rakṣā samasya naḥ nidaḥ 96ete asṛgram indavaḥ 96tiraḥ pavitram āśavaḥ 96viśvāni abhi saubhagā 96vighnantaḥ duritā puru 96sugā tokāya vājinaḥ 96tanā kṛṇvantaḥ arvate 96kṛṇvantaḥ varivaḥ gave 96abhi arṣanti suṣTutim 96iLām asmabhyam saṁyatam 96asāvi aṁśuḥ madāya 96apsu dakṣaḥ giriṣThāḥ 96śyenaḥ na yonim ā asadat 96śubhram andhaḥ devavātam 96apsu dhūtaḥ nṛbhiḥ sutaḥ 96svadanti gāvaḥ payobhiḥ 96āt īm aśvam na hetāraḥ 96aśūśubhan amṛtāya 96madhvaḥ rasam sadhamāde 96yāḥ te dhārāḥ madhuścutaḥ 96asṛgram indo ūtaye 96tābhiḥ pavitram ā asadaḥ 96saḥ arṣa indrāya pītaye 96tiraḥ romāṇi avyayā 96sīdan yonā vaneṣu ā 96tvam indo pari srava 96svādiṣThaḥ aṅgirobhyaḥ 96varivovit ghṛtam payaḥ 96ayam vicarṣaṇiḥ hitaḥ 96pavamānaḥ sa cetati 96hinvānaḥ āpyam bṛhat 96eṣa vṛṣā vṛṣavrataḥ 96pavamānaḥ aśastihā 96karat vasūni dāśuṣe 96ā pavasva sahasriṇam 96rayim gomantam aśvinam 96puruścandram puruspṛham 96eṣa sya pari sicyate 96marmṛjyamānaḥ āyubhiḥ 96urugāyaḥ kavikratuḥ 96sahasrotiḥ śatāmaghaḥ 96vimānaḥ rajasaḥ kaviḥ 96indrāya pavate madaḥ 96girā jātaḥ iha stutaḥ 96induḥ indrāya dhīyate 96viḥ yonā vasatau iva 96pavamānaḥ sutaḥ nṛbhiḥ 96somaḥ vājam iva asarat 96camūṣu śakmanā āsadam 96tam tripṛṣThe trivandhure 96rathe yuñjanti yātave 96ṛṣīṇām sapta dhītibhiḥ 96tam sotāraḥ dhanaspṛtam 96āśum vājāya yātave 96harim hinota vājinam 96āviśan kalaśam sutaḥ 96viśvāḥ arṣan abhi śriyaḥ 96śūraḥ na goṣu tiṣThati 96ā te indo madāya kam 96payaḥ duhanti āyavaḥ 96devāḥ devebhyaḥ madhu 96ā naḥ somam pavitre ā 96sṛjatā madhumattamam 96devebhyaḥ devaśruttamam 96ete somāḥ asṛkṣata 96gṛṇānāḥ śravase mahe 96madintamasya dhārayā 96abhi gavyāni vītaye 96nṛmṇā punānaḥ arṣasi 96sanadvājaḥ pari srava 96uta naḥ gomatīḥ iṣaḥ 96viśvāḥ arṣa pariṣTubhaḥ 96gṛṇānaḥ jamadagninā 96pavasva vācaḥ agriyaḥ 96soma citrābhiḥ ūtibhiḥ 96abhi viśvāni kāvyā 96tvam samudriyāḥ apaḥ 96agriyaḥ vācaḥ īrayan 96pavasva viśvamejaya 96tubhya imā bhuvanā kave 96mahimne soma tasthire 96tubhyam arṣanti sindhavaḥ 96pra te divaḥ na vṛṣTayaḥ 96dhārāḥ yanti asaścataḥ 96abhi śukrām upastiram 96indrāya indum punītana 96ugram dakṣāya sādhanam 96īśānam vītirādhasam 96pavamānaḥ ṛtaḥ kaviḥ 96somaḥ pavitram ā asadat 96dadhat stotre suvīryam 96ā pavasva sahasriṇam 96rayim soma suvīryam 96asme śravāṁsi dhāraya 96iṣam ūrjam ca pinvase 96indrāya matsarintamaḥ 96camūṣu ā ni sīdasi 96sutaḥ indrāya viṣṇave 96somaḥ kalaśe akṣarat 96madhumān astu vāyave 96ete asṛgram āśavaḥ 96ati hvarāṁsi babhravaḥ 96somāḥ ṛtasya dhārayā 96indram vardhantaḥ apturaḥ 96kṛṇvantaḥ viśvam āryam 96apaghnantaḥ arāvṇaḥ 96sutāḥ anu svam ā rajaḥ 96abhi arṣanti babhravaḥ 96indram gacchantaḥ indavaḥ 96ayā pavasva dhārayā 96yayā sūryam arocayaḥ 96hinvānaḥ mānuṣīḥ apaḥ 96ayukta sūraḥ etaśam 96pavamānaḥ manau adhi 96antarikṣeṇa yātave 96uta tyāḥ haritaḥ daśa 96sūraḥ ayukta yātave 96induḥ indraḥ iti bruvan 96pari itaḥ vāyave sutam 96giraḥ indrāya matsaram 96avyaḥ vāreṣu siñcata 96pavamāna vidāḥ rayim 96asmabhyam soma duṣTaram 96yaḥ dūṇāśaḥ vanuṣyatā 96abhi arṣa sahasriṇam 96rayim gomantam aśvinam 96abhi vājam uta śravaḥ 96somaḥ devaḥ na sūryaḥ 96adribhiḥ pavate sutaḥ 96dadhānaḥ kalaśe rasam 96ete dhāmāni āryā 96śukrāḥ ṛtasya dhārayā 96vājam gomantam akṣaran 96sutāḥ indrāya vajriṇe 96somāsaḥ dadhyāśiraḥ 96pavitram ati akṣaran 96pra soma madhumattamaḥ 96rāye arṣa pavitre ā 96madaḥ yaḥ devavītamaḥ 96tam ī mṛjanti āyavaḥ 96harim nadīṣu vājinam 96indum indrāya matsaram 96ā pavasva hiraṇyavat 96aśvāvat soma vīravat 96vājam gomantam ā bhara 96pari vāje na vājayum 96avyaḥ vāreṣu siñcata 96indrāya madhumattamam 96kavim mṛjanti marjyam 96dhībhiḥ viprāḥ avasyavaḥ 96vṛṣā kanikrat arṣati 96vṛṣaṇam dhībhiḥ apturam 96somam ṛtasya dhārayā 96matī viprāḥ sam asvaran 96pavasva deva āyuṣak 96indram gacchatu te madaḥ 96vāyum ā roha dharmaṇā 96pavamāna ni tośase 96rayim soma śravāyyam 96priyaḥ samudram ā viśa 96apaghnan pavase mṛdhaḥ 96kratuvit soma matsaraḥ 96nudasva adevayum janam 96pavamānāḥ asṛkṣata 96somāḥ śukrāsaḥ indavaḥ 96abhi viśvāni kāvyā 96pavamānāsaḥ āśavaḥ 96śubhrāḥ asṛgram indavaḥ 96ghnantaḥ viśvāḥ apa dviṣaḥ 96pavamānāḥ divaḥ pari 96antarikṣāt asṛkṣata 96pṛthivyāḥ adhi sānavi 96punānaḥ soma dhārayā 96indo viśvāḥ apa sridhaḥ 96jahi rakṣāṁsi sukrato 96apaghnan soma rakṣasaḥ 96abhi arṣa kanikradat 96dyumantam śuṣmam uttamam 96asme vasūni dhāraya 96soma divyāni pārthivā 96indo viśvāni vāryā 96vṛṣā soma dyumān asi 96vṛṣā deva vṛṣavrataḥ 96vṛṣā dharmāṇi dadhiṣe 96vṛṣṇaḥ te vṛṣṇyam śavaḥ 96vṛṣā vanam vṛṣā madaḥ 96satyam vṛṣan vṛṣā it asi 96aśvaḥ na cakradaḥ vṛṣā 96sam gāḥ indo sam arvataḥ 96vi naḥ rāye duraḥ vṛdhi 96asṛkṣata pra vājinaḥ 96gavyā somāsaḥ aśvayā 96śukrāsaḥ vīrayā āśavaḥ 96śumbhamānāḥ ṛtāyubhiḥ 96mṛjyamānāḥ gabhastyoḥ 96pavante vāre avyaye 96te viśvā dāśuṣe vasu 96somāḥ divyāni pārthivā 96pavantām ā antarikṣyā 96pavamānasya viśvavit 96pra te sargāḥ asṛkṣata 96sūryasya iva na raśmayaḥ 96ketum kṛṇvan divaḥ pari 96viśvā rūpā abhi arṣasi 96samudraḥ soma pinvase 96hinvānaḥ vācam iṣyasi 96pavamāna vidharmaṇi 96akrān devaḥ na sūryaḥ 96induḥ paviṣTa cetanaḥ 96priyaḥ kavīnām matī 96sṛjat aśvam rathīḥ iva 96ūrmiḥ yaḥ te pavitre ā 96devāvīḥ paryakṣarat 96sīdan ṛtasya yonim ā 96sa naḥ arṣa pavitre ā 96madaḥ yaḥ devavītamaḥ 96indo indrāya pītaye 96iṣe pavasva dhārayā 96mṛjyamānaḥ manīṣibhiḥ 96indo rucā abhi gāḥ ihi 96punānaḥ varivaḥ kṛdhi 96ūrjam janāya girvaṇaḥ 96hare sṛjānaḥ āśiram 96punānaḥ devavītaye 96indrasya yāhi niṣkṛtam 96dyutānaḥ vājibhiḥ yataḥ 96pra hinvānāsaḥ indavaḥ 96acchā samudram āśavaḥ 96dhiyā jūtāḥ asṛkṣata 96marmṛjānāsaḥ āyavaḥ 96vṛthā samudram indavaḥ 96agman ṛtasya yonim ā 96pari naḥ yāhi asmayuḥ 96viśvā vasūni ojasā 96pāhi naḥ śarma vīravat 96mimāti vahniḥ etaśaḥ 96padam yujānaḥ ṛkvabhiḥ 96pra yat samudre āhitaḥ 96ā yat yonim hiraṇyayam 96āśuḥ ṛtasya sīdati 96jahāti apracetasaḥ 96abhi venāḥ anūṣata 96iyakṣanti pracetasaḥ 96majjanti avicetasaḥ 96indrāya indo marutvate 96pavasva madhumattamaḥ 96ṛtasya yonim āsadam 96tam tvā viprāḥ vacovidaḥ 96pari skṛṇvanti vedhasaḥ 96sam tvā mṛjanti āyavaḥ 96rasam te mitraḥ aryamā 96pibanti varunaḥ kave 96pavamānasya marutaḥ 96tvam soma vipaścitam 96punānaḥ vācam iṣyasi 96indo sahasrabharṇasam 96uta u sahasrabharṇasam 96vācam soma makhasyuvam 96punānaḥ indo ā bhara 96punānaḥ indo eṣām 96puruhūta janānām 96priyaḥ samudram ā viśa 96davidyutatyā rucā 96pariṣTobhantyā kṛpā 96somāḥ śukrāḥ gavāśiraḥ 96hinvānaḥ hetṛbhiḥ yataḥ 96ā vājam vājī akramīt 96sīdantaḥ vanuṣaḥ yathā 96ṛdhak soma svastaye 96saṁjagmānaḥ divaḥ kaviḥ 96pavasva sūryaḥ dṛśe 96hinvanti sūram usrayaḥ 96svasāraḥ jāmayaḥ patim 96mahām indum mahīyuvaḥ 96pavamāna rucārucā 96devaḥ devebhyaḥ pari 96viśvā vasūni ā viśa 96ā pavamāna suṣTutim 96vṛṣTim devebhyaḥ duvaḥ 96iṣe pavasva saṁyatam 96vṛṣā hi asi bhānunā 96dyumantam tvā havāmahe 96pavamāna svādhyaḥ 96ā pavasva suvīryam 96mandamānaḥ svāyudha 96iha u su indo ā gahi 96yat adbhiḥ pariṣicyase 96mṛjyamānaḥ gabhastyoḥ 96druṇā sadhastham aśnuṣe 96pra somāya vyaśvavat 96pavamānāya gāyata 96mahe sahasracakṣase 96yasya varṇam madhuścutam 96harim hinvanti adribhiḥ 96indum indrāya pītaye 96tasya te vājinaḥ vayam 96viśvā dhanāni jigyuṣaḥ 96sakhitvam ā vṛṇīmahe 96vṛṣā pavasva dhārayā 96marutvate ca matsaraḥ 96viśvā dadhānaḥ ojasā 96tam tvā dhartāram oṇyoḥ 96pavamāna svardṛśam 96hinve vājeṣu vājinam 96ayā cittaḥ vipā anayā 96hariḥ pavasva dhārayā 96yujam vājeṣu codaya 96ā naḥ indo mahīm iṣam 96pavasva viśvadarśataḥ 96asmabhyam soma gātuvit 96ā kalaśāḥ anūṣata 96indo dhārābhiḥ ojasā 96ā indrasya pītaye viśa 96yasya te madyam rasam 96tīvram duhanti adribhiḥ 96sa pavasva abhimātihā 96rājā medhābhiḥ īyate 96pavamānaḥ manau adhi 96antarikṣeṇa yātave 96ā naḥ indo śatagvinam 96gavām poṣam svaśvyam 96vahā bhagattim ūtaye 96ā naḥ soma sahaḥ juvaḥ 96rūpam na varcase bhara 96suṣvāṇaḥ devavītaye 96arṣā soma dyumattamaḥ 96abhi droṇāni roruvat 96sīdan śyenaḥ na yonim ā 96apsāḥ indrāya vāyave 96varuṇāya marudbhyaḥ 96somaḥ arṣati viṣṇave 96iṣam tokāya naḥ dadhat 96asmabhyam soma viśvataḥ 96ā pavasva sahasriṇam 96ye somāsaḥ parāvati 96ye arvāvati sunvire 96ye vā adaḥ śaryaṇāvati 96ye ārjīkeṣu kṛtvasu 96ye madhye pastyānām 96ye vā janeṣu pañcasu 96te naḥ vṛṣTim divaḥ pari 96pavantām ā suvīryam 96suvānāḥ devāsaḥ indavaḥ 96pavate haryataḥ hariḥ 96gṛṇānaḥ jamadagninā 96hinvānaḥ goḥ adhi tvaci 96pra śukrāsaḥ vayojuvaḥ 96hinvānāsaḥ na saptayaḥ 96śrīṇānāḥ apsu mṛñjata 96tam tvā suteṣu ābhuvaḥ 96hinvire devatātaye 96sa pavasva anayā rucā 96ā te dakṣam mayobhuvam 96vahnim adyā vṛṇīmahe 96pāntam ā puruspṛham 96ā mandram ā vareṇyam 96ā vipram ā manīṣiṇam 96pāntam ā puruspṛham 96ā rayim ā sucetunam 96ā sukrato tanūṣu ā 96pāntam ā puruspṛham 96pavasva viśvacarṣaṇe 96abhi viśvāni kāvyā 96sakhā sakhibhyaḥ īḍyaḥ 96tābhyām viśvasya rājasi 96ye pavamāna dhāmanī 96pratīcī soma tasthatuḥ 96pari dhāmāni yāni te 96tvam soma asi viśvataḥ 96pavamāna ṛtubhiḥ kave 96pavasva janayan iṣaḥ 96abhi viśvāni vāryā 96sakhā sakhibhyaḥ ūtaye 96tava śukrāsaḥ arcayaḥ 96divaḥ pṛṣThe vi tanvate 96pavitram soma dhāmabhiḥ 96tava ime sapta sindhavaḥ 96praśiṣam soma sisrate 96tubhyam dhāvanti dhenavaḥ 96pra soma yāhi dhārayā 96sutaḥ indrāya matsaraḥ 96dadhānaḥ akṣiti śravaḥ 96sam u tvā dhībhiḥ asvaran 96hinvatīḥ sapta jāmayaḥ 96vipram ājā vivasvataḥ 96mṛjanti tvā sam agruvaḥ 96avye jīrau adhi svani 96rebhaḥ yat ajyase vane 96pavamānasya te kave 96vājin sargāḥ asṛkṣata 96arvantaḥ na śravasyavaḥ 96acchā kośam madhuścutam 96asṛgram vāre avyaye 96avāvaśanta dhītayaḥ 96acchā samudram indavaḥ 96astam gāvaḥ na dhenavaḥ 96agman ṛtasya yonim ā 96pra naḥ indo mahe raṇe 96āpaḥ arṣanti sindhavaḥ 96yat gobhiḥ vāsayiṣyase 96asya te sakhye vayam 96iyakṣantaḥ tvotayaḥ 96indo sakhitvam uśmasi 96ā pavasva gaviṣTaye 96mahe soma nṛcakṣase 96ā indrasya jaThare viśa 96mahān asi soma jyeṣThaḥ 96ugrāṇām indo ojiṣThaḥ 96yudhvā san śaśvat jigetha 96yaḥ ugrebhyaḥ cit ojīyān 96śūrebhyaḥ cit śūrataraḥ 96bhūridābhyaḥ cit maṁhīyān 96tvam soma sūraḥ ā iṣaḥ 96tokasya sātā tanūnām 96vṛṇīmahe sakhyāya 96vṛṇīmahe yujyāya 96agne āyūṁṣi pavase 96ā suva ūrjam iṣam ca naḥ 96āre bādhasva ducchunām 96agniḥ ṛṣiḥ pavamānaḥ 96pāñcajanyaḥ purohitaḥ 96tam īmahe mahāgayam 96agne pavasva svapāḥ 96asme varcaḥ suvīryam 96dadhat rayim mayi poṣam 96pavamānaḥ ati sridhaḥ 96abhi arṣati suṣTutim 96sūraḥ na viśvadarśataḥ 96sa marmṛjānaḥ āyubhiḥ 96prayasvān prayase hitaḥ 96induḥ atyaḥ vicakṣaṇaḥ 96pavamānaḥ ṛtam bṛhat 96śukram jyotiḥ ajījanat 96kṛṣṇā tamāṁsi jaṅghanat 96pavamānasya jaṅghnataḥ 96hareḥ candrāḥ asṛkṣata 96jīrāḥ ajiraśociṣaḥ 96pavamānaḥ rathītamaḥ 96śubhrebhiḥ śubhraśastamaḥ 96hariścandraḥ marudgaṇaḥ 96pavamānaḥ vi aśnavat 96raśmibhiḥ vājasātamaḥ 96dadhat stotre suvīryam 96pra suvānaḥ induḥ akṣār 96pavitram ati avyayam 96punānaḥ induḥ indram ā 96eṣa somaḥ adhi tvaci 96gavām krīLati adribhiḥ 96indram madāya johuvat 96yasya te dyumnavat payaḥ 96pavamāna ābhṛtam divaḥ 96tena naḥ mṛLa jīvase 96tvam soma asi dhārayuḥ 96mandraḥ ojiṣThaḥ adhvare 96pavasva maṁhayadrayiḥ 96tvam sutaḥ nṛmādanaḥ 96dadhanvān matsarintamaḥ 96indrāya sūriḥ andhasā 96tvam suṣvāṇaḥ adribhiḥ 96abhi arṣa kanikradat 96dyumantam śuṣmam uttamam 96induḥ hinvānaḥ arṣati 96tiraḥ vārāṇi avyayā 96hariḥ vājam acikradat 96indo vi avyam arṣasi 96vi śravāṁsi vi saubhagā 96vi vājān soma gomataḥ 96ā naḥ indo śatagvinam 96rayim gomantam aśvinam 96bharā soma sahasriṇam 96pavamānāsaḥ indavaḥ 96tiraḥ pavitram āśavaḥ 96indram yāmebhiḥ āśata 96kakuhaḥ somyaḥ rasaḥ 96induḥ indrāya pūrvyaḥ 96āyuḥ pavate āyave 96hinvanti sūram usrayaḥ 96pavamānam madhuścutam 96abhi girā sam asvaran 96avitā naḥ ajāśvaḥ 96pūṣā yāmaniyāmani 96ā bhakṣat kanyāsu naḥ 96ayam somaḥ kapardine 96ghṛtam na pavate madhu 96ā bhakṣat kanyāsu naḥ 96ayam te āghṛṇe sutaḥ 96ghṛtam na pavate śuci 96ā bhakṣat kanyāsu naḥ 96vācaḥ jantuḥ kavīnām 96pavasva soma dhārayā 96deveṣu ratnadhāḥ asi 96ā kalaśeṣu dhāvati 96śyenaḥ varma vi gāhate 96abhi droṇā kanikradat 96pari pra soma te rasaḥ 96asarji kalaśe sutaḥ 96śyenaḥ na taktaḥ arṣati 96pavasva soma mandayan 96indrāya madhumattamaḥ 96asṛgran devavītaye 96vājayantaḥ rathāḥ iva 96te sutāsaḥ madintamāḥ 96śukrāḥ vāyum asṛkṣata 96grāvṇā tunnaḥ abhiṣTutaḥ 96pavitram soma gacchasi 96dadhat stotre suvīryam 96eṣa tunnaḥ abhiṣTutaḥ 96pavitram ati gāhate 96rakṣohā vāram avyayam 96yat anti yat ca dūrake 96bhayam vindati mām iha 96pavamāna vi tat jahi 96pavamānaḥ saḥ adya naḥ 96pavitreṇa vicarṣaṇiḥ 96yaḥ potā sa punātu naḥ 96yat te pavitram arciṣi 96agne vitatam antar ā 96brahma tena punīhi naḥ 96yat te pavitram arcivat 96agne tena punīhi naḥ 96brahmasavaiḥ punīhi naḥ 96ubhābhyām deva savitar 96pavitreṇa savena ca 96mām punīhi viśvataḥ 96tribhiḥ tvam deva savitar 96varṣiṣThaiḥ soma dhāmabhiḥ 96agne dakṣaiḥ punīhi naḥ 96punantu mām devajanāḥ 96punantu vasavaḥ dhiyā 96viśve devāḥ punīta mā 96jātavedaḥ punīhi mā 96pra pyāyasva pra syandasva 96soma viśvebhiḥ aṁśubhiḥ 96devebhyaḥ uttamam haviḥ 96upa priyam panipnatam 96yuvānam āhutīvṛdham 96aganma bibhrataḥ namaḥ 96alāyyasya paraśuḥ nanāśa 96tam ā pavasva deva soma 96ākhum cit eva deva soma 96yaḥ pāvamānīḥ adhyeti 96ṛṣibhiḥ sambhṛtam rasam 96sarvam sa pūtam aśnāti 96svaditam mātariśvanā 96pāvamānīḥ yaḥ adhyeti 96ṛṣibhiḥ sambhṛtam rasam 96tasmai sarasvatī duhe 96kṣīram sarpiḥ madhu udakam 96pra devam acchā madhumantaḥ indavaḥ 96asiṣyadanta gāvaḥ ā na dhenavaḥ 96barhiṣadaḥ vacanāvantaḥ ūdhabhiḥ 96parisrutam usriyāḥ nirṇijam dhire 96sa roruvat abhi pūrvāḥ acikradat 96upāruhaḥ śrathayan svādate hariḥ 96tiraḥ pavitram pariyan uru jrayaḥ 96ni śaryāṇi dadhate devaḥ ā varam 96vi yaḥ mame yamyā saṁyatī madaḥ 96sākaṁvṛdhā payasā pinvat akṣitā 96mahī apāre rajasī vivevidat 96abhivrajan akṣitam pājaḥ ā dade 96sa mātarā vicaran vājayan apaḥ 96pra medhiraḥ svadhayā pinvate padam 96aṁśuḥ yavena pipiśe yataḥ nṛbhiḥ 96sam jāmibhiḥ nasate rakṣate śiraḥ 96sam dakṣeṇa manasā jāyate kaviḥ 96ṛtasya garbhaḥ nihitaḥ yamā paraḥ 96yūnā ha santā prathamam vi jajñatuḥ 96guhā hitam janima nemam udyatam 96mandrasya rūpam vividuḥ manīṣiṇaḥ 96śyenaḥ yat andhaḥ abharat parāvataḥ 96tam marjayanta suvṛdham nadīṣu ā 96uśantam aṁśum pariyantam ṛgmiyam 96tvām mṛjanti daśa yoṣaṇaḥ sutam 96soma ṛṣibhiḥ matibhiḥ dhītibhiḥ hitam 96avyaḥ vārebhiḥ uta devahūtibhiḥ 96nṛbhiḥ yataḥ vājam ā darṣi sātaye 96pariprayantam vayyam suṣaṁsadam 96somam manīṣāḥ abhi anūṣata stubhaḥ 96yaḥ dhārayā madhumān ūrmiṇā divaḥ 96iyarti vācam rayiṣāT amartyaḥ 96ayam divaḥ iyarti viśvam ā rajaḥ 96somaḥ punānaḥ kalaśeṣu sīdati 96adbhiḥ gobhiḥ mṛjyate adribhiḥ sutaḥ 96punānaḥ induḥ varivaḥ vidat priyam 96evā naḥ soma pariṣicyamānaḥ 96vayaḥ dadhat citratamam pavasva 96adveṣe dyāvāpṛthivī huvema 96devāḥ dhatta rayim asme suvīram 96iṣuḥ na dhanvan prati dhīyate matiḥ 96vatsaḥ na mātuḥ upa sarji ūdhani 96urudhārā iva duhe agre āyatī 96asya vrateṣu api somaḥ iṣyate 96upa u matiḥ pṛcyate sicyate madhu 96mandrājanī codate antar āsani 96pavamānaḥ saṁtaniḥ praghnatām iva 96madhumān drapsaḥ pari vāram arṣati 96avye vadhūyuḥ pavate pari tvaci 96śrathnīte naptīḥ aditeḥ ṛtam yate 96hariḥ akrān yajataḥ saṁyataḥ madaḥ 96nṛmṇā śiśānaḥ mahiṣaḥ na śobhate 96ukṣā mimāti prati yanti dhenavaḥ 96devasya devīḥ upa yanti niṣkṛtam 96ati akramīt arjunam vāram avyayam 96atkam na niktam pari somaḥ avyata 96amṛktena ruśatā vāsasā hariḥ 96amartyaḥ nirṇijānaḥ pari vyata 96divaḥ pṛṣTham barhaṇā nirṇije kṛta 96upastaraṇam camvoḥ nabhasmayam 96sūryasya iva raśmayaḥ drāvayitnavaḥ 96matsarāsaḥ prasupaḥ sākam īrate 96tantum tatam pari sargāsaḥ āśavaḥ 96na indrāt ṛte pavate dhāma kim cana 96sindhoḥ iva pravaṇe nimne āśavaḥ 96vṛṣacyutāḥ madāsaḥ gātum āśata 96śam naḥ niveśe dvipade catuṣpade 96asme vājaḥ soma tiṣThantu kṛṣTayaḥ 96ā naḥ pavasva vasumat hiraṇyavat 96aśvāvat gomat yavamat suvīryam 96yūyam hi soma pitaraḥ mama sthana 96divaḥ mūrdhānaḥ prasthitāḥ vayaskṛtaḥ 96ete somāḥ pavamānāsaḥ indram 96rathāḥ iva pra yayuḥ sātim accha 96sutāḥ pavitram ati yanti avyam 96hitvī vavrim haritaḥ vṛṣTim accha 96indo indrāya bṛhate pavasva 96sumṛLīkaḥ anavadyaḥ riśādāḥ 96bharā candrāṇi gṛṇate vasūni 96devaiḥ dyāvāpṛthivī pra avatam naḥ 97triḥ asmai sapta dhenavaḥ duduhre 97satyām āśiram pūrvye vyomani 97catvāri anyā bhuvanāni nirṇije 97cārūṇi cakre yat ṛtaiḥ avardhata 97sa bhikṣamāṇaḥ amṛtasya cāruṇaḥ 97ubhe dyāvā kāvyenā vi śaśrathe 97tejiṣThāḥ apaḥ maṁhanā pari vyata 97yadī devasya śravasā sadaḥ viduḥ 97te asya santu ketavaḥ amṛtyavaḥ 97adābhyāsaḥ januṣī ubhe anu 97yebhiḥ nṛmṇā ca devyā ca punate 97āt it rājānam mananāḥ agṛbhṇata 97sa mṛjyamānaḥ daśabhiḥ sukarmabhiḥ 97pra madhyamāsu mātṛṣu prame sacā 97vratāni pānaḥ amṛtasya cāruṇaḥ 97ubhe nṛcakṣāḥ anu paśyate viśau 97sa marmṛjānaḥ indriyāya dhāyase 97ā ubhe antar rodasī harṣate hitaḥ 97vṛṣā śuṣmeṇa bādhate vi durmatīḥ 97ādediśānaḥ śaryahā iva śurudhaḥ 97sa mātarā na dadṛśānaḥ usriyaḥ 97nānadat eti marutām iva svanaḥ 97jānan ṛtam prathamam yat svarṇaram 97praśastaye kam avṛṇīta sukratuḥ 97ruvati bhīmaḥ vṛṣabhaḥ taviṣyayā 97śṛṅge śiśānaḥ hariṇī vicakṣaṇaḥ 97ā yonim somaḥ sukṛtam ni sīdati 97gavyayī tvak bhavati nirṇik avyayī 97śuciḥ punānaḥ tanvam arepasam 97avye hariḥ ni adhāviṣTa sānavi 97juṣTaḥ mitrāya varuṇāya vāyave 97tridhātu madhu kriyate sukarmabhiḥ 97pavasva soma devavītaye vṛṣā 97indrasya hārdi somadhānam ā viśa 97purā naḥ bādhāt duritā ati pāraya 97kṣetravit hi diśaḥ āhā vipṛcchate 97hitaḥ na saptiḥ abhi vājam arṣa 97indrasya indo jaTharam ā pavasva 97nāvā na sindhum ati parṣi vidvān 97śūraḥ na yudhyan ava naḥ nidaḥ spar 97ā dakṣiṇā sṛjyate śuṣmī āsadam 97veti druhaḥ rakṣasaḥ pāti jāgṛviḥ 97hariḥ opaśam kṛṇute nabhaḥ payaḥ 97upastire camvoḥ brahma nirṇije 97pra kṛṣTihā iva śūṣaḥ eti roruvat 97asuryam varṇam ni riṇīte asya tam 97jahāti vavrim pituḥ eti niṣkṛtam 97upaprutam kṛṇute nirṇijam tanā 97adribhiḥ sutaḥ pavate gabhastyoḥ 97vṛṣāyate nabhasā vepate matī 97sa modate nasate sādhate girā 97nenikte apsu yajate parīmaṇi 97pari dyukṣam sahasaḥ parvatāvṛdham 97madhvaḥ siñcanti harmyasya sakṣaṇim 97ā yasmin gāvaḥ suhutādaḥ ūdhani 97mūrdhan śrīṇanti agriyam varīmabhiḥ 97sam ī ratham na bhurijoḥ aheṣata 97daśa svasāraḥ aditeḥ upasthe ā 97jigāt upa jrayati goḥ apīcyam 97padam yat asya matuthāḥ ajījanan 97śyenaḥ na yonim sadanam dhiyā kṛtam 97hiraṇyayam āsadam devaḥ ā īṣati 97ā ī riṇanti barhiṣi priyam girā 97aśvaḥ na devān api eti yajñiyaḥ 97parā vyaktaḥ aruṣaḥ divaḥ kaviḥ 97vṛṣā tripṛṣThaḥ anaviṣTa gāḥ abhi 97sahasraṇītiḥ yatiḥ parāyatiḥ 97rebhaḥ na pūrvīḥ uṣasaḥ vi rājati 97tveṣam rūpam kṛṇute varṇaḥ asya sa 97yatra aśayat samṛtā sedhati sridhaḥ 97apsāḥ yāti svadhayā daivyam janam 97sam suṣTutī nasate sam goagrayā 97ukṣā iva yūthā pariyan arāvīt 97adhi tviṣīḥ adhita sūryasya 97divyaḥ suparṇaḥ ava cakṣata kṣām 97somaḥ pari kratunā paśyate jāḥ 97harim mṛjanti aruṣaḥ na yujyate 97sam dhenubhiḥ kalaśe somaḥ ajyate 97ut vācam īrayati hinvate matī 97puruṣTutasya kati cit paripriyaḥ 97sākam vadanti bahavaḥ manīṣiṇaḥ 97indrasya somam jaThare yat āduhuḥ 97yadī mṛjanti sugabhastayaḥ naraḥ 97sanīLābhiḥ daśabhiḥ kāmyam madhu 97aramamāṇaḥ ati eti gāḥ abhi 97sūryasya priyam duhituḥ tiraḥ ravam 97anu asmai joṣam abharat vinaṁgṛsaḥ 97sam dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ 97nṛdhūtaḥ adriṣutaḥ barhiṣi priyaḥ 97patiḥ gavām pradivaḥ induḥ ṛtviyaḥ 97puraṁdhivān manuṣaḥ yajñasādhanaḥ 97śuciḥ dhiyā pavate somaḥ indra te 97nṛbāhubhyām coditaḥ dhārayā sutaḥ 97anuṣvadham pavate somaḥ indra te 97ā aprāḥ kratūn sam ajaiḥ adhvare matīḥ 97veḥ na druṣat camvoḥ ā asadat hariḥ 97aṁśum duhanti stanayantam akṣitam 97kavim kavayaḥ apasaḥ manīṣiṇaḥ 97sam ī gāvaḥ matayaḥ yanti saṁyataḥ 97ṛtasya yonā sadane punarbhuvaḥ 97nābhā pṛthivyāḥ dharuṇaḥ mahaḥ divaḥ 97apām ūrmau sindhuṣu antar ukṣitaḥ 97indrasya vajraḥ vṛṣabhaḥ vibhūvasuḥ 97somaḥ hṛde pavate cāru matsaraḥ 97sa tū pavasva pari pārthivam rajaḥ 97stotre śikṣan ādhūnvate ca sukrato 97mā naḥ niḥ bhāk vasunaḥ sādanaspṛśaḥ 97rayim piśaṅgam bahulam vasīmahi 97ā tū naḥ indo śatadātu aśvyam 97sahasradātu paśumat hiraṇyavat 97upa māsva bṛhatīḥ revatīḥ iṣaḥ 97adhi stotrasya pavamāna naḥ gahi 97srakve drapsasya dhamataḥ sam asvaran 97ṛtasya yonā sam aranta nābhayaḥ 97trīn sa mūrdhnaḥ asuraḥ cakre ārabhe 97satyasya nāvaḥ sukṛtam apīparan 97samyak samyañcaḥ mahiṣāḥ aheṣata 97sindhoḥ ūrmau adhi venāḥ avīvipan 97madhoḥ dhārābhiḥ janayantaḥ arkam it 97priyām indrasya tanvam avīvṛdhan 97pavitravantaḥ pari vācam āsate 97pitā eṣām pratnaḥ abhi rakṣati vratam 97mahaḥ samudram varuṇaḥ tiraḥ dadhe 97dhīrāḥ it śekuḥ dharuṇeṣu ārabham 97sahasradhāre ava te sam asvaran 97divaḥ nāke madhujihvāḥ asaścataḥ 97asya spaśaḥ na ni miṣanti bhūrṇayaḥ 97padepade pāśinaḥ santi setavaḥ 97pituḥ mātuḥ adhi ā ye samasvaran 97ṛcā śocantaḥ saṁdahantaḥ avratān 97indradviṣTām apa dhamanti māyayā 97tvacam asiknīm bhūmanaḥ divaḥ pari 97pratnāt mānāt adhi ā ye samasvaran 97ślokayantrāsaḥ rabhasasya mantavaḥ 97apa anakṣāsaḥ badhirāḥ ahāsata 97ṛtasya panthām na taranti duṣkṛtaḥ 97sahasradhāre vitate pavitre ā 97vācam punanti kavayaḥ manīṣiṇaḥ 97rudrāsaḥ eṣām iṣirāsaḥ adruhaḥ 97spaśaḥ svañcaḥ sudṛśaḥ nṛcakṣasaḥ 97ṛtasya gopāḥ na dabhāya sukratuḥ 97trī sa pavitrā hṛdi antar ā dadhe 97vidvān sa viśvā bhuvanā abhi paśyati 97ava ajuṣTān vidhyati karte avratān 97ṛtasya tantuḥ vitataḥ pavitre ā 97jihvāyāḥ agre varuṇasya māyayā 97dhīrāḥ cit tat saminakṣantaḥ āśata 97atrā kartam ava padāti aprabhuḥ 97śiśuḥ na jātaḥ ava cakradat vane 97svar yat vājī aruṣaḥ siṣāsati 97divaḥ retasā sacate payovṛdhā 97tam īmahe sumatī śarma saprathaḥ 97divaḥ yaḥ skambhaḥ dharuṇaḥ svātataḥ 97āpūrṇaḥ aṁśuḥ paryeti viśvataḥ 97sa ime mahī rodasī yakṣat āvṛtā 97samīcīne dādhāra sam iṣaḥ kaviḥ 97mahi psaraḥ sukṛtam somyam madhu 97urvī gavyūtiḥ aditeḥ ṛtam yate 97īśe yaḥ vṛṣTeḥ itaḥ usriyaḥ vṛṣā 97apām netā yaḥ itaūtiḥ ṛgmiyaḥ 97ātmanvat nabhaḥ duhyate ghṛtam payaḥ 97ṛtasya nābhiḥ amṛtam vi jāyate 97samīcīnāḥ sudānavaḥ prīṇanti tam 97naraḥ hitam ava mehanti peravaḥ 97arāvīt aṁśuḥ sacamānaḥ ūrmiṇā 97devāvyam manuṣe pinvati tvacam 97dadhāti garbham aditeḥ upasthe ā 97yena tokam ca tanayam ca dhāmahe 97sahasradhāre ava tāḥ asaścataḥ 97tṛtīye santu rajasi prajāvatīḥ 97catasraḥ nābhaḥ nihitāḥ avaḥ divaḥ 97haviḥ bharanti amṛtam ghṛtaścutaḥ 97śvetam rūpam kṛṇute yat siṣāsati 97somaḥ mīḍhvān asuraḥ veda bhūmanaḥ 97dhiyā śamī sacate sa īm abhi pravat 97divaḥ kavandham ava darṣat udriṇam 97adha śvetam kalaśam gobhiḥ aktam 97kārṣman ā vājī akramīt sasavān 97ā hinvire manasā devayantaḥ 97kakṣīvate śatahimāya gonām 97adbhiḥ soma papṛcānasya te rasaḥ 97avyaḥ vāram vi pavamāna dhāvati 97sa mṛjyamānaḥ kavibhiḥ madintama 97svadasva indrāya pavamāna pītaye 97abhi priyāṇi pavate canohitaḥ 97nāmāni yahvaḥ adhi yeṣu vardhate 97ā sūryasya bṛhataḥ bṛhan adhi 97ratham viṣvañcam aruhat vicakṣaṇaḥ 97ṛtasya jihvā pavate madhu priyam 97vaktā patiḥ dhiyaḥ asyāḥ adābhyaḥ 97dadhāti putraḥ pitroḥ apīcyam 97nāma tṛtīyam adhi rocane divaḥ 97ava dyutānaḥ kalaśān acikradat 97nṛbhiḥ yemānaḥ kośe ā hiraṇyaye 97abhi īm ṛtasya dohanāḥ anūṣata 97adhi tripṛṣThaḥ uṣasaḥ vi rājati 97adribhiḥ sutaḥ matibhiḥ canohitaḥ 97prarocayan rodasī mātarā śuciḥ 97romāṇi avyā samayā vi dhāvati 97madhoḥ dhārā pinvamānā divedive 97pari soma pra dhanvā svastaye 97nṛbhiḥ punānaḥ abhi vāsaya āśiram 97ye te madāḥ āhanasaḥ vihāyasaḥ 97tebhiḥ indram codaya dātave magham 97dhartā divaḥ pavate kṛtvyaḥ rasaḥ 97dakṣaḥ devānām anumādyaḥ nṛbhiḥ 97hariḥ sṛjānaḥ atyaḥ na satvabhiḥ 97vṛthā pājāṁsi kṛṇute nadīṣu ā 97śūraḥ na dhatte āyudhā gabhastyoḥ 97svar siṣāsan rathiraḥ gaviṣTiṣu 97indrasya śuṣmam īrayan apasyubhiḥ 97induḥ hinvānaḥ ajyate manīṣibhiḥ 97indrasya soma pavamānaḥ ūrmiṇā 97taviṣyamāṇaḥ jaThareṣu ā viśa 97pra naḥ pinva vidyut abhrā iva rodasī 97dhiyā na vājān upa māsi śaśvataḥ 97viśvasya rājā pavate svardṛśaḥ 97ṛtasya dhītim ṛṣiṣāT avīvaśat 97yaḥ sūryasya asireṇa mṛjyate 97pitā matīnām asamaṣTakāvyaḥ 97vṛṣā iva yūthā pari kośam arṣasi 97apām upasthe vṛṣabhaḥ kanikradat 97saḥ indrāya pavase matsarintamaḥ 97yathā jeṣāma samithe tvotayaḥ 97eṣa pra kośe madhumān acikradat 97indrasya vajraḥ vapuṣaḥ vapuṣTaraḥ 97abhi īm ṛtasya sudughāḥ ghṛtaścutaḥ 97vāśrāḥ arṣanti payasā iva dhenavaḥ 97sa pūrvyaḥ pavate yam divaḥ pari 97śyenaḥ mathāyat iṣitaḥ tiraḥ rajaḥ 97sa madhvaḥ ā yuvate vevijānaḥ it 97kṛśānoḥ astuḥ manasā aha bibhyuṣā 97te naḥ pūrvāsaḥ uparāsaḥ indavaḥ 97mahe vājāya dhanvantu gomate 97īkṣeṇyāsaḥ ahyaḥ na cāravaḥ 97brahmabrahma ye jujuṣuḥ havirhaviḥ 97ayam naḥ vidvān vanavat vanuṣyataḥ 97induḥ satrācā manasā puruṣTutaḥ 97inasya yaḥ sadane garbham ādadhe 97gavām urubjam abhi arṣati vrajam 97cakriḥ divaḥ pavate kṛtvyaḥ rasaḥ 97mahān adabdhaḥ varuṇaḥ huruk yate 97asāvi mitraḥ vṛjaneṣu yajñiyaḥ 97atyaḥ na yūthe vṛṣayuḥ kanikradat 97pra rājā vācam janayan asiṣyadat 97apaḥ vasānaḥ abhi gāḥ iyakṣati 97gṛbhṇāti ripram aviḥ asya tānvā 97śuddhaḥ devānām upa yāti niṣkṛtam 97indrāya soma pari sicyase nṛbhiḥ 97nṛcakṣāḥ ūrmiḥ kaviḥ ajyase vane 97pūrvīḥ hi te srutayaḥ santi yātave 97sahasram aśvāḥ harayaḥ camūṣadaḥ 97samudriyāḥ apsarasaḥ manīṣiṇam 97āsīnāḥ antar abhi somam akṣaran 97tāḥ īm hinvanti harmyasya sakṣaṇim 97yācante sumnam pavamānam akṣitam 97gojit naḥ somaḥ rathajit hiraṇyajit 97svarjit abjit pavate sahasrajit 97yam devāsaḥ cakrire pītaye madam 97svādiṣTham drapsam aruṇam mayobhuvam 97etāni soma pavamānaḥ asmayuḥ 97satyāni kṛṇvan draviṇāni arṣasi 97jahi śatrum antike dūrake ca yaḥ 97urvīm gavyūtim abhayam ca naḥ kṛdhi 97acodasaḥ naḥ dhanvantu indavaḥ 97pra suvānāsaḥ bṛhaddiveṣu harayaḥ 97vi ca naśan naḥ iṣaḥ arātayaḥ 97aryaḥ naśanta saniṣanta naḥ dhiyaḥ 97pra naḥ dhanvantu indavaḥ madacyutaḥ 97dhanā vā yebhiḥ arvataḥ junīmasi 97tiraḥ martasya kasya cit parihvṛtim 97vayam dhanāni viśvadhā bharemahi 97uta svasyāḥ arātyāḥ ariḥ hi sa 97uta anyasyāḥ arātyāḥ vṛkaḥ hi saḥ 97dhanvan na tṛṣṇā sam arīta tān abhi 97soma jahi pavamāna durādhyaḥ 97divi te nābhā paramaḥ yaḥ ādade 97pṛthivyāḥ te ruruhuḥ sānavi kṣipaḥ 97adrayaḥ tvā bapsati goḥ adhi tvaci 97apsu tvā hastaiḥ duduhuḥ manīṣiṇaḥ 97evā te indo subhvam supeśasam 97rasam tuñjanti prathamāḥ abhiśriyaḥ 97nidaṁnidam pavamāna ni tāriṣaḥ 97āviḥ te śuṣmaḥ bhavatu priyaḥ madaḥ 98somasya dhārā pavate nṛcakṣasaḥ 98ṛtena devān havate divaḥ pari 98bṛhaspate ravathenā vi didyute 98samudrāsaḥ na savanāni vivyacuḥ 98yam tvā vājin aghnyāḥ abhi anūṣata 98ayohatam yonim ā rohasi dyumān 98maghonām āyuḥ pratiran mahi śravaḥ 98indrāya soma pavase vṛṣā madaḥ 98ā indrasya kukṣā pavate madintamaḥ 98ūrjam vasānaḥ śravase sumaṅgalaḥ 98pratyaṅ sa viśvā bhuvanā abhi paprathe 98krīLan hariḥ atyaḥ syandate vṛṣā 98tam tvā devebhyaḥ madhumattamam naraḥ 98sahasradhāram duhate daśa kṣipaḥ 98nṛbhiḥ soma pracyutaḥ grāvabhiḥ sutaḥ 98viśvān devān ā pavasvā sahasrajit 98tam tvā hastinaḥ madhumantam adribhiḥ 98duhanti apsu vṛṣabham daśa kṣipaḥ 98indram soma mādayan daivyam janam 98sindhoḥ iva ūrmiḥ pavamānaḥ arṣasi 98pra somasya pavamānasya ūrmayaḥ 98indrasya yanti jaTharam supeśasaḥ 98dadhnā yat īm unnītāḥ yaśasā gavām 98dānāya śūram udamandiṣuḥ sutāḥ 98acchā hi somaḥ kalaśān asiṣyadat 98atyaḥ na voLhā raghuvartaniḥ vṛṣā 98athā devānām ubhayasya janmanaḥ 98vidvān aśnoti amutaḥ itaḥ ca yat 98ā naḥ soma pavamānaḥ kirā vasu 98indo bhava maghavā rādhasaḥ mahaḥ 98śikṣā vayodhaḥ vasave su cetunā 98mā naḥ gayam āre asmat parā sicaḥ 98ā naḥ pūṣā pavamānaḥ surātayaḥ 98mitraḥ gacchantu varuṇaḥ sajoṣasaḥ 98bṛhaspatiḥ marutaḥ vāyuḥ aśvinā 98tvaṣTā savitā suyamā sarasvatī 98ubhe dyāvāpṛthivī viśvaminve 98aryamā devaḥ aditiḥ vidhātā 98bhagaḥ nṛśaṁsaḥ uru antarikṣam 98viśve devāḥ pavamānam juṣanta 98asāvi somaḥ aruṣaḥ vṛṣā harī 98rājā iva dasmaḥ abhi gāḥ acikradat 98punānaḥ vāram pari eti avyayam 98śyenaḥ na yonim ghṛtavantam āsadam 98kaviḥ vedhasyā pari eṣi māhinam 98atyaḥ na mṛṣTaḥ abhi vājam arṣasi 98apasedhan duritā soma mṛLaya 98ghṛtam vasānaḥ pari yāsi nirṇijam 98parjanyaḥ pitā mahiṣasya parṇinaḥ 98nābhā pṛthivyāḥ giriṣu kṣayam dadhe 98svasāraḥ āpaḥ abhi gāḥ uta asaran 98sam grāvabhiḥ nasate vīte adhvare 98jāyā iva patyau adhi śeva maṁhase 98pajrāyāḥ garbha śṛṇuhi bravīmi te 98antar vāṇīṣu pra carā su jīvase 98anindyaḥ vṛjane soma jāgṛhi 98yathā pūrvebhyaḥ śatasāḥ amṛdhraḥ 98sahasrasāḥ paryayāḥ vājam indo 98evā pavasva suvitāya navyase 98tava vratam anu āpaḥ sacante 98pavitram te vitatam brahmaṇaḥ pate 98prabhuḥ gātrāṇi pari eṣi viśvataḥ 98ataptatanūḥ na tat āmaḥ aśnute 98śṛtāsaḥ it vahantaḥ tat sam āśata 98tapoḥ pavitram vitatam divaḥ pade 98śocantaḥ asya tantavaḥ vi asthiran 98avanti asya pavītāram āśavaḥ 98divaḥ pṛṣTham adhi tiṣThanti cetasā 98arūrucat uṣasaḥ pṛśniḥ agriyaḥ 98ukṣā bibharti bhuvanāni vājayuḥ 98māyāvinaḥ mamire asya māyayā 98nṛcakṣasaḥ pitaraḥ garbham ā dadhuḥ 98gandharvaḥ itthā padam asya rakṣati 98pāti devānām janimāni adbhutaḥ 98gṛbhṇāti ripum nidhayā nidhāpatiḥ 98sukṛttamāḥ madhunaḥ bhakṣam āśata 98haviḥ haviṣmaḥ mahi sadma daivyam 98nabhaḥ vasānaḥ pari yāsi adhvaram 98rājā pavitrarathaḥ vājam ā aruhaḥ 98sahasrabhṛṣTiḥ jayasi śravaḥ bṛhat 98pavasva devamādanaḥ vicarṣaṇiḥ 98apsāḥ indrāya varuṇāya vāyave 98kṛdhī naḥ adya varivaḥ svastimat 98urukṣitau gṛṇīhi daivyam janam 98ā yaḥ tasthau bhuvanāni amartyaḥ 98viśvāni somaḥ pari tāni arṣati 98kṛṇvan saṁcṛtam vicṛtam abhiṣTaye 98induḥ siṣakti uṣasam na sūryaḥ 98ā yaḥ gobhiḥ sṛjyate oṣadhīṣu ā 98devānām sumne iṣayan upāvasuḥ 98ā vidyutā pavate dhārayā sutaḥ 98indram somaḥ mādayan daivyam janam 98eṣa sya somaḥ pavate sahasrajit 98hinvānaḥ vācam iṣirām uṣarbudham 98induḥ samudram ut iyarti vāyubhiḥ 98ā indrasya hārdi kalaśeṣu sīdati 98abhi tyam gāvaḥ payasā payovṛdham 98somam śrīṇanti matibhiḥ svarvidam 98dhanaṁjayaḥ pavate kṛtvyaḥ rasaḥ 98vipraḥ kaviḥ kāvyenā svarcanāḥ 98indrāya soma suṣutaḥ pari srava 98apa amīvā bhavatu rakṣasā saha 98mā te rasasya matsata dvayāvinaḥ 98draviṇasvantaḥ iha santu indavaḥ 98asmān samarye pavamāna codaya 98dakṣaḥ devānām asi hi priyaḥ madaḥ 98jahi śatrūn abhi ā bhandanāyataḥ 98piba indra somam ava naḥ mṛdhaḥ jahi 98adabdhaḥ indo pavase madintamaḥ 98ātmā indrasya bhavasi dhāsiḥ uttamaḥ 98abhi svaranti bahavaḥ manīṣiṇaḥ 98rājānam asya bhuvanasya niṁsate 98sahasraṇīthaḥ śatadhāraḥ adbhutaḥ 98indrāya induḥ pavate kāmyam madhu 98jayan kṣetram abhi arṣā jayan apaḥ 98urum naḥ gātum kṛṇu soma mīḍhvaḥ 98kanikradat kalaśe gobhiḥ ajyase 98vi avyayam samayā vāram arṣasi 98marmṛjyamānaḥ atyaḥ na sānasiḥ 98indrasya soma jaThare sam akṣaraḥ 98svāduḥ pavasva divyāya janmane 98svāduḥ indrāya suhavītunāmne 98svāduḥ mitrāya varuṇāya vāyave 98bṛhaspataye madhumān adābhyaḥ 98atyam mṛjanti kalaśe daśa kṣipaḥ 98pra viprāṇām matayaḥ vācaḥ īrate 98pavamānāḥ abhi arṣanti suṣTutim 98ā indram viśanti madirāsaḥ indavaḥ 98pavamānaḥ abhi arṣā suvīryam 98urvīm gavyūtim mahi śarma saprathaḥ 98mākiḥ naḥ asya pariṣūtiḥ īśata 98indo jayema tvayā dhanaṁdhanam 98adhi dyām asthāt vṛṣabhaḥ vicakṣaṇaḥ 98arūrucat vi divaḥ rocanā kaviḥ 98rājā pavitram ati eti roruvat 98divaḥ pīyūṣam duhate nṛcakṣasaḥ 98divaḥ nāke madhujihvāḥ asaścataḥ 98venāḥ duhanti ukṣaṇam giriṣThām 98apsu drapsam vāvṛdhānam samudre ā 98sindhoḥ ūrmā madhumantam pavitre ā 98nāke suparṇam upapaptivāṁsam 98giraḥ venānām akṛpanta pūrvīḥ 98śiśum rihanti matayaḥ panipnatam 98hiraṇyayam śakunam kṣāmaṇi sthām 98ūrdhvaḥ gandharvaḥ adhi nāke asthāt 98viśvā rūpā praticakṣāṇaḥ asya 98bhānuḥ śukreṇa śociṣā vi adyaut 98pra arūrucat rodasī mātarā śuciḥ 98pra te āśavaḥ pavamāna dhījavaḥ 98madāḥ arṣanti raghujāḥ iva tmanā 98divyāḥ suparṇāḥ madhumantaḥ indavaḥ 98madintamāsaḥ pari kośam āsate 98pra te madāsaḥ madirāsaḥ āśavaḥ 98asṛkṣata rathyāsaḥ yathā pṛthak 98dhenuḥ na vatsam payasā abhi vajriṇam 98indram indavaḥ madhumantaḥ ūrmayaḥ 98atyaḥ na hiyānaḥ abhi vājam arṣa 98svarvit kośam divaḥ adrimātaram 98vṛṣā pavitre adhi sānau avyaye 98somaḥ punānaḥ indriyāya dhāyase 98pra te āśvinīḥ pavamāna dhījuvaḥ 98divyāḥ asṛgran payasā dharīmaṇi 98pra antar ṛṣayaḥ sthāvirīḥ asṛkṣata 98ye tvā mṛjanti ṛṣiṣāṇa vedhasaḥ 98viśvā dhāmāni viśvacakṣaḥ ṛbhvasaḥ 98prabhoḥ te sataḥ pari yanti ketavaḥ 98vyānaśiḥ pavase soma dharmabhiḥ 98patiḥ viśvasya bhuvanasya rājasi 98ubhayataḥ pavamānasya raśmayaḥ 98dhruvasya sataḥ pari yanti ketavaḥ 98yadī pavitre adhi mṛjyate hariḥ 98sattā ni yonā kalaśeṣu sīdati 98yajñasya ketuḥ pavate svadhvaraḥ 98somaḥ devānām upa yāti niṣkṛtam 98sahasradhāraḥ pari kośam arṣati 98vṛṣā pavitram ati eti roruvat 98rājā samudram nadyaḥ vi gāhate 98apām ūrmim sacate sindhuṣu śritaḥ 98adhi asthāt sānu pavamānaḥ avyayam 98nābhā pṛthivyāḥ dharuṇaḥ mahaḥ divaḥ 98divaḥ na sānu stanayan acikradat 98dyauḥ ca yasya pṛthivī ca dharmabhiḥ 98indrasya sakhyam pavate vivevidat 98somaḥ punānaḥ kalaśeṣu sīdati 98jyotiḥ yajñasya pavate madhu priyam 98pitā devānām janitā vibhūvasuḥ 98dadhāti ratnam svadhayoḥ apīcyam 98madintamaḥ matsaraḥ indriyaḥ rasaḥ 98abhikrandan kalaśam vājī arṣati 98patiḥ divaḥ śatadhāraḥ vicakṣaṇaḥ 98hariḥ mitrasya sadaneṣu sīdati 98marmṛjānaḥ avibhiḥ sindhubhiḥ vṛṣā 98agre sindhūnām pavamānaḥ arṣati 98agre vācaḥ agriyaḥ goṣu gacchati 98agre vājasya bhajate mahādhanam 98svāyudhaḥ sotṛbhiḥ pūyate vṛṣā 98ayam matavān śakunaḥ yathā hitaḥ 98avye sasāra pavamānaḥ ūrmiṇā 98tava kratvā rodasī antarā kave 98śuciḥ dhiyā pavate somaḥ indra te 98drāpim vasānaḥ yajataḥ divispṛśam 98antarikṣaprāḥ bhuvaneṣu arpitaḥ 98svar jajñānaḥ nabhasā abhi akramīt 98pratnam asya pitaram ā vivāsati 98saḥ asya viśe mahi śarma yacchati 98yaḥ asya dhāma prathamam vyānaśe 98padam yat asya parame vyomani 98ataḥ viśvāḥ abhi sam yāti saṁyataḥ 98pra u ayāsīt induḥ indrasya niṣkṛtam 98sakhā sakhyuḥ na pra mināti saṁgiram 98maryaḥ iva yuvatibhiḥ sam arṣati 98somaḥ kalaśe śatayāmnā pathā 98pra vaḥ dhiyaḥ mandrayuvaḥ vipanyuvaḥ 98panasyuvaḥ saṁvasaneṣu akramuḥ 98somam manīṣāḥ abhi anūṣata stubhaḥ 98abhi dhenavaḥ payasā īm aśiśrayuḥ 98ā naḥ soma saṁyatam pipyuṣīm iṣam 98indo pavasva pavamānaḥ asridham 98yā naḥ dohate triḥ ahan asaścuṣī 98kṣumat vājavat madhumat suvīryam 98vṛṣā matīnām pavate vicakṣaṇaḥ 98somaḥ ahnaḥ pratarītā uṣasaḥ divaḥ 98krāṇā sindhūnām kalaśān avīvaśat 98indrasya hārdi āviśan manīṣibhiḥ 98manīṣibhiḥ pavate pūrvyaḥ kaviḥ 98nṛbhiḥ yataḥ pari kośān acikradat 98tritasya nāma janayan madhu kṣarat 98indrasya vāyoḥ sakhyāya kartave 98ayam punānaḥ uṣasaḥ vi rocayat 98ayam sindhubhyaḥ abhavat ulokakṛt 98ayam triḥ sapta duduhānaḥ āśiram 98somaḥ hṛde pavate cāru matsaraḥ 98pavasva soma divyeṣu dhāmasu 98sṛjānaḥ indo kalaśe pavitre ā 98sīdan indrasya jaThare kanikradat 98nṛbhiḥ yataḥ sūryam ā arohayaḥ divi 98adribhiḥ sutaḥ pavase pavitre ā 98indo indrasya jaThareṣu āviśan 98tvam nṛcakṣāḥ abhavaḥ vicakṣaṇa 98soma gotram aṅgirobhyaḥ avṛṇoḥ apa 98tvām soma pavamānam svādhyaḥ 98anu viprāsaḥ amadan avasyavaḥ 98tvām suparṇaḥ ā abharat divaḥ pari 98indo viśvābhiḥ matibhiḥ pariṣkṛtam 98avye punānam pari vāre ūrmiṇā 98harim navante abhi sapta dhenavaḥ 98apām upasthe adhi āyavaḥ kavim 98ṛtasya yonā mahiṣāḥ aheṣata 98induḥ punānaḥ ati gāhate mṛdhaḥ 98viśvāni kṛṇvan supathāni yajyave 98gāḥ kṛṇvānaḥ nirṇijam haryataḥ kaviḥ 98atyaḥ na krīLan pari vāram arṣati 98asaścataḥ śatadhārāḥ abhiśriyaḥ 98harim navante ava tāḥ udanyuvaḥ 98kṣipaḥ mṛjanti pari gobhiḥ āvṛtam 98tṛtīye pṛṣThe adhi rocane divaḥ 98tava imāḥ prajāḥ divyasya retasaḥ 98tvam viśvasya bhuvanasya rājasi 98atha idam viśvam pavamāna te vaśe 98tvam indo prathamaḥ dhāmadhāḥ asi 98tvam samudraḥ asi viśvavit kave 98tava imāḥ pañca pradiśaḥ vidharmaṇi 98tvam dyām ca pṛthivīm ca ati jabhriṣe 98tava jyotīṁṣi pavamāna sūryaḥ 98tvam pavitre rajasaḥ vidharmaṇi 98devebhyaḥ soma pavamāna pūyase 98tvām uśijaḥ prathamāḥ agṛbhṇata 98tubhya imā viśvā bhuvanāni yemire 98pra rebhaḥ eti ati vāram avyayam 98vṛṣā vaneṣu ava cakradat hariḥ 98sam dhītayaḥ vāvaśānāḥ anūṣata 98śiśum rihanti matayaḥ panipnatam 98sa sūryasya raśmibhiḥ pari vyata 98tantum tanvānaḥ trivṛtam yathā vide 98nayan ṛtasya praśiṣaḥ navīyasīḥ 98patiḥ janīnām upa yāti niṣkṛtam 98rājā sindhūnām pavate patiḥ divaḥ 98ṛtasya yāti pathibhiḥ kanikradat 98sahasradhāraḥ pari sicyate hariḥ 98punānaḥ vācam janayan upāvasuḥ 98pavamāna mahi arṇaḥ vi dhāvasi 98sūraḥ na citraḥ avyayāni pavyayā 98gabhastipūtaḥ nṛbhiḥ adribhiḥ sutaḥ 98mahe vājāya dhanyāya dhanvasi 98iṣam ūrjam pavamāna abhi arṣasi 98śyenaḥ na vaṁsu kalaśeṣu sīdasi 98indrāya madvā madyaḥ madaḥ sutaḥ 98divaḥ viṣTambhaḥ upamaḥ vicakṣaṇaḥ 98sapta svasāraḥ abhi mātaraḥ śiśum 98navam jajñānam jenyam vipaścitam 98apām gandharvam divyam nṛcakṣasam 98somam viśvasya bhuvanasya rājase 98īśānaḥ imā bhuvanāni vi īyase 98yujānaḥ indo haritaḥ suparṇyaḥ 98tāḥ te kṣarantu madhumat ghṛtam payaḥ 98tava vrate soma tiṣThantu kṛṣTayaḥ 98tvam nṛcakṣāḥ asi soma viśvataḥ 98pavamāna vṛṣabha tā vi dhāvasi 98sa naḥ pavasva vasumat hiraṇyavat 98vayam syāma bhuvaneṣu jīvase 98govit pavasva vasuvit hiraṇyavit 98retodhāḥ indo bhuvaneṣu arpitaḥ 98tvam suvīraḥ asi soma viśvavit 98tam tvā viprāḥ upa girā ime āsate 98ut madhvaḥ ūrmiḥ vananāḥ atiṣThipat 98apaḥ vasānaḥ mahiṣaḥ vi gāhate 98rājā pavitrarathaḥ vājam ā aruhat 98sahasrabhṛṣTiḥ jayati śravaḥ bṛhat 98sa bhandanāḥ ut iyarti prajāvatīḥ 98viśvāyuḥ viśvāḥ subharāḥ ahardivi 98brahma prajāvat rayim aśvapastyam 98pītaḥ indo indram asmabhyam yācatāt 98saḥ agre ahnām hariḥ haryataḥ madaḥ 98pra cetasā cetayate anu dyubhiḥ 98dvā janā yātayan antar īyate 98narā ca śaṁsam daivyam ca dhartari 98añjate vi añjate sam añjate 98kratum rihanti madhunā abhi añjate 98sindhoḥ ucchvāse patayantam ukṣaṇam 98hiraṇyapāvāḥ paśum āsu gṛbhṇate 98vipaścite pavamānāya gāyata 98mahī na dhārā ati andhaḥ arṣati 98ahiḥ na jūrṇām ati sarpati tvacam 98atyaḥ na krīLan asarat vṛṣā hariḥ 98agregaḥ rājā apyaḥ taviṣyate 98vimānaḥ ahnām bhuvaneṣu arpitaḥ 98hariḥ ghṛtasnuḥ sudṛśīkaḥ arṇavaḥ 98jyotīrathaḥ pavate rāye okyaḥ 98asarji skambhaḥ divaḥ udyataḥ madaḥ 98pari tridhātuḥ bhuvanāni arṣati 98aṁśum rihanti matayaḥ panipnatam 98girā yadi nirṇijam ṛgmiṇaḥ yayuḥ 98pra te dhārāḥ ati aṇvāni meṣyaḥ 98punānasya saṁyataḥ yanti raṁhayaḥ 98yat gobhiḥ indo camvoḥ samajyase 98ā suvānaḥ soma kalaśeṣu sīdasi 98pavasva soma kratuvit naḥ ukthyaḥ 98avyaḥ vāre pari dhāva madhu priyam 98jahi viśvān rakṣasaḥ indo atriṇaḥ 98bṛhat vadema vidathe suvīrāḥ 98pra tu drava pari kośam ni sīda 98nṛbhiḥ punānaḥ abhi vājam arṣa 98aśvam na tvā vājinam marjayantaḥ 98acchā barhiḥ raśanābhiḥ nayanti 98svāyudhaḥ pavate devaḥ induḥ 98aśastihā vṛjanam rakṣamāṇaḥ 98pitā devānām janitā sudakṣaḥ 98viṣTambhaḥ divaḥ dharuṇaḥ pṛthivyāḥ 98ṛṣiḥ vipraḥ puraetā janānām 98ṛbhuḥ dhīraḥ uśanā kāvyena 98sa cit viveda nihitam yat āsām 98apīcyam guhyam nāma gonām 98eṣa sya te madhumān indra somaḥ 98vṛṣā vṛṣṇe pari pavitre akṣār 98sahasrasāḥ śatasāḥ bhūridāvā 98śaśvattamam barhiḥ ā vājī asthāt 98ete somāḥ abhi gavyā sahasrā 98mahe vājāya amṛtāya śravāṁsi 98pavitrebhiḥ pavamānāḥ asṛgran 98śravasyavaḥ na pṛtanājaḥ atyāḥ 98pari hi smā puruhūtaḥ janānām 98viśvā asarat bhojanā pūyamānaḥ 98atha ā bhara śyenabhṛta prayāṁsi 98rayim tuñjānaḥ abhi vājam arṣa 98eṣa suvānaḥ pari somaḥ pavitre 98sargaḥ na sṛṣTaḥ adadhāvat arvā 98tigme śiśānaḥ mahiṣaḥ na śṛṅge 98gāḥ gavyan abhi śūraḥ na satvā 98eṣā ā yayau paramāt antar adreḥ 98kūcit satīḥ ūrve gāḥ viveda 98divaḥ na vidyut stanayantī abhraiḥ 98somasya te pavate indra dhārā 98uta sma rāśim pari yāsi gonām 98indreṇa soma saratham punānaḥ 98pūrvīḥ iṣaḥ bṛhatīḥ jīradāno 98śikṣā śacīvaḥ tava tāḥ upaṣTut 98ayam somaḥ indra tubhyam sunve 98tubhyam pavate tvam asya pāhi 98tvam ha yam cakṛṣe tvam vavṛṣe 98indum madāya yujyāya somam 98saḥ īm rathaḥ na bhuriṣāT ayoji 98mahaḥ purūṇi sātaye vasūni 98āt īm viśvā nahuṣyāṇi jātā 98svarṣātā vane ūrdhvā navanta 98vāyuḥ na yaḥ niyutvān iṣTayāmā 98nāsatyā iva have ā śambhaviṣThaḥ 98viśvavāraḥ draviṇodāḥ iva tman 98pūṣā iva dhījavanaḥ asi soma 98indraḥ na yaḥ mahā karmāṇi cakriḥ 98hantā vṛtrāṇām asi soma pūrbhit 98paidvaḥ na hi tvam ahināmnām 98hantā viśvasya asi soma dasyoḥ 98agniḥ na yaḥ vane ā sṛjyamānaḥ 98vṛthā pājāṁsi kṛṇute nadīṣu 98janaḥ na yudhvā mahataḥ upabdiḥ 98iyarti somaḥ pavamānaḥ ūrmim 98ete somāḥ ati vārāṇi avyā 98divyāḥ na kośāsaḥ abhravarṣāḥ 98vṛthā samudram sindhavaḥ na nīcīḥ 98sutāsaḥ abhi kalaśān asṛgran 98śuṣmī śardhaḥ na mārutam pavasva 98anabhiśastā divyā yathā viT 98āpaḥ na makṣū sumatiḥ bhavā naḥ 98sahasrāpsāḥ pṛtanāṣāT na yajñaḥ 98rājñaḥ nu te varuṇasya vratāni 98bṛhat gabhīram tava soma dhāma 98śuciḥ tvam asi priyaḥ na mitraḥ 98dakṣāyyaḥ aryamā iva asi soma 98pra u sya vahniḥ pathyābhiḥ asyān 98divaḥ na vṛṣTiḥ pavamānaḥ akṣār 98sahasradhāraḥ asadat ni asme 98mātuḥ upasthe vane ā ca somaḥ 98rājā sindhūnām avasiṣTa vāsaḥ 98ṛtasya nāvam ā aruhat rajiṣThām 98apsu drapsaḥ vāvṛdhe śyenajūtaḥ 98duhe īm pitā duhe īm pituḥ jām 98siṁham nasanta madhvaḥ ayāsam 98harim aruṣam divaḥ asya patim 98śūraḥ yutsu prathamaḥ pṛcchate gāḥ 98asya cakṣasā pari pāti ukṣā 98madhupṛṣTham ghoram ayāsam aśvam 98rathe yuñjanti urucakre ṛṣvam 98svasāraḥ īm jāmayaḥ marjayanti 98sanābhayaḥ vājinam ūrjayanti 98catasraḥ īm ghṛtaduhaḥ sacante 98samāne antar dharuṇe niṣattāḥ 98tāḥ īm arṣanti namasā punānāḥ 98tāḥ īm viśvataḥ pari santi pūrvīḥ 98viṣTambhaḥ divaḥ dharuṇaḥ pṛthivyāḥ 98viśvāḥ uta kṣitayaḥ haste asya 98asat te utsaḥ gṛṇate niyutvān 98madhvaḥ aṁśuḥ pavate indriyāya 98vanvan avātaḥ abhi devavītim 98indrāya soma vṛtrahā pavasva 98śagdhi mahaḥ puruścandrasya rāyaḥ 98suvīryasya patayaḥ syāma 99pra hinvānaḥ janitā rodasyoḥ 99rathaḥ na vājam saniṣyan ayāsīt 99indram gacchan āyudhā saṁśiśānaḥ 99viśvā vasu hastayoḥ ādadhānaḥ 99abhi tripṛṣTham vṛṣaṇam vayodhām 99āṅgūṣāṇām avāvaśanta vāṇīḥ 99vanā vasānaḥ varuṇaḥ na sindhūn 99vi ratnadhāḥ dayate vāryāṇi 99śūragrāmaḥ sarvavīraḥ sahāvān 99jetā pavasva sanitā dhanāni 99tigmāyudhaḥ kṣipradhanvā samatsu 99aṣāLhaḥ sāhvān pṛtanāsu śatrūn 99urugavyūtiḥ abhayāni kṛṇvan 99samīcīne ā pavasvā puraṁdhī 99apaḥ siṣāsan uṣasaḥ svar gāḥ 99sam cikradaḥ mahaḥ asmabhyam vājān 99matsi soma varuṇam matsi mitram 99matsi indram indo pavamāna viṣṇum 99matsi śardhaḥ mārutam matsi devān 99matsi mahām indram indo madāya 99evā rājā iva kratumān amena 99viśvā ghanighnat duritā pavasva 99indo sūktāya vacase vayaḥ dhāḥ 99yūyam pāta svastibhiḥ sadā naḥ 99asarji vakvā rathye yathā ājau 99dhiyā manotā prathamaḥ manīṣī 99daśa svasāraḥ adhi sānau avye 99ajanti vahnim sadanāni accha 99vītī janasya divyasya kavyaiḥ 99adhi suvānaḥ nahuṣyebhiḥ induḥ 99pra yaḥ nṛbhiḥ amṛtaḥ martyebhiḥ 99marmṛjānaḥ avibhiḥ gobhiḥ adbhiḥ 99vṛṣā vṛṣṇe roruvat aṁśuḥ asmai 99pavamānaḥ ruśat īrte payaḥ goḥ 99sahasram ṛkvā pathibhiḥ vacovit 99adhvasmabhiḥ sūraḥ aṇvam vi yāti 99rujā dṛLhā cit rakṣasaḥ sadāṁsi 99punānaḥ indo ūrṇuhi vi vājān 99vṛśca upariṣTāt tujatā vadhena 99ye anti dūrāt upanāyam eṣām 99sa pratnavat navyase viśvavāra 99sūktāya pathaḥ kṛṇuhi prācaḥ 99ye duḥṣahāsaḥ vanuṣā bṛhantaḥ 99tān te aśyāma purukṛt purukṣo 99evā punānaḥ apaḥ svar gāḥ 99asmabhyam tokā tanayāni bhūri 99śam naḥ kṣetram uru jyotīṁṣi soma 99jyok naḥ sūryam dṛśaye rirīhi 99pari suvānaḥ hariḥ aṁśuḥ pavitre 99rathaḥ na sarji sanaye hiyānaḥ 99āpat ślokam indriyam pūyamānaḥ 99prati devān ajuṣata prayobhiḥ 99acchā nṛcakṣāḥ asarat pavitre 99nāma dadhānaḥ kaviḥ asya yonau 99sīdan hotā iva sadane camūṣu 99upa īm agman ṛṣayaḥ sapta viprāḥ 99pra sumedhāḥ gātuvit viśvadevaḥ 99somaḥ punānaḥ sadaḥ eti nityam 99bhuvat viśveṣu kāvyeṣu rantā 99anu janān yatate pañca dhīraḥ 99tava tye soma pavamāna niṇye 99viśve devāḥ trayaḥ ekādaśāsaḥ 99daśa svadhābhiḥ adhi sānau avye 99mṛjanti tvā nadyaḥ sapta yahvīḥ 99tat nu satyam pavamānasya astu 99yatra viśve kāravaḥ saṁnasanta 99jyotiḥ yat ahne akṛṇot ulokam 99pra āvat manum dasyave kar abhīkam 99pari sadma iva paśumānti hotā 99rājā na satyaḥ samitīḥ iyānaḥ 99somaḥ punānaḥ kalaśān ayāsīt 99sīdan mṛgaḥ na mahiṣaḥ vaneṣu 99sākamukṣaḥ marjayanta svasāraḥ 99daśa dhīrasya dhītayaḥ dhanutrīḥ 99hariḥ pari adravat jāḥ sūryasya 99droṇam nanakṣe atyaḥ na vājī 99sam mātṛbhiḥ na śiśuḥ vāvaśānaḥ 99vṛṣā dadhanve puruvāraḥ adbhiḥ 99maryaḥ na yoṣām abhi niṣkṛtam yan 99sam gacchate kalaśe usriyābhiḥ 99uta pra pipye ūdhar aghnyāyāḥ 99induḥ dhārābhiḥ sacate sumedhāḥ 99mūrdhānam gāvaḥ payasā camūṣu 99abhi śrīṇanti vasubhiḥ na niktaiḥ 99sa naḥ devebhiḥ pavamāna rada 99indo rayim aśvinam vāvaśānaḥ 99rathirāyatām uśatī puraṁdhiḥ 99asmadryak ā dāvane vasūnām 99nū naḥ rayim upa māsva nṛvantam 99punānaḥ vātāpyam viśvaścandram 99pra vandituḥ indo tāri āyuḥ 99prātar makṣū dhiyāvasuḥ jagamyāt 99adhi yat asmin vājini iva śubhaḥ 99spardhante dhiyaḥ sūrye na viśaḥ 99apaḥ vṛṇānaḥ pavate kavīyan 99vrajam na paśuvardhanāya manma 99dvitā vyūrṇvan amṛtasya dhāma 99svarvide bhuvanāni prathanta 99dhiyaḥ pinvānāḥ svasare na gāvaḥ 99ṛtāyantīḥ abhi vāvaśre indum 99pari yat kaviḥ kāvyā bharate 99śūraḥ na rathaḥ bhuvanāni viśvā 99deveṣu yaśaḥ martāya bhūṣan 99dakṣāya rāyaḥ purubhūṣu navyaḥ 99śriye jātaḥ śriye ā niḥ iyāya 99śriyam vayaḥ jaritṛbhyaḥ dadhāti 99śriyam vasānāḥ amṛtatvam āyan 99bhavanti satyā samithā mitadrau 99iṣam ūrjam abhi arṣa aśvam gām 99uru jyotiḥ kṛṇuhi matsi devān 99viśvāni hi suṣahā tāni tubhyam 99pavamāna bādhase soma śatrūn 99kanikranti hariḥ ā sṛjyamānaḥ 99sīdan vanasya jaThare punānaḥ 99nṛbhiḥ yataḥ kṛṇute nirṇijam gāḥ 99ataḥ matīḥ janayata svadhābhiḥ 99hariḥ sṛjānaḥ pathyām ṛtasya 99iyarti vācam aritā iva nāvam 99devaḥ devānām guhyāni nāma 99āviḥ kṛṇoti barhiṣi pravāce 99apām iva it ūrmayaḥ tarturāṇāḥ 99pra manīṣāḥ īrate somam accha 99namasyantīḥ upa ca yanti sam ca 99ā ca viśanti uśatīḥ uśantam 99tam marmṛjānam mahiṣam na sānau 99aṁśum duhanti ukṣaṇam giriṣThām 99tam vāvaśānam matayaḥ sacante 99tritaḥ bibharti varuṇam samudre 99iṣyan vācam upavaktā iva hotuḥ 99punānaḥ indo vi syā manīṣām 99indraḥ ca yat kṣayathaḥ saubhagāya 99suvīryasya patayaḥ syāma 99pra senānīḥ śūraḥ agre rathānām 99gavyan eti harṣate asya senā 99bhadrān kṛṇvan indrahavān sakhibhyaḥ 99ā somaḥ vastrā rabhasāni datte 99sam asya harim harayaḥ mṛjanti 99aśvahayaiḥ aniśitam namobhiḥ 99ā tiṣThati ratham indrasya sakhā 99vidvān enā sumatim yāti accha 99sa naḥ deva devatāte pavasva 99mahe soma psarase indrapānaḥ 99kṛṇvan apaḥ varṣayan dyām uta imām 99uroḥ ā naḥ varivasyā punānaḥ 99ajītaye ahataye pavasva 99svastaye sarvatātaye bṛhate 99tat uśanti viśve ime sakhāyaḥ 99tat aham vaśmi pavamāna soma 99somaḥ pavate janitā matīnām 99janitā divaḥ janitā pṛthivyāḥ 99janitā agneḥ janitā sūryasya 99janitā indrasya janitā uta viṣṇoḥ 99brahmā devānām padavīḥ kavīnām 99ṛṣiḥ viprāṇām mahiṣaḥ mṛgāṇām 99śyenaḥ gṛdhrāṇām svadhitiḥ vanānām 99somaḥ pavitram ati eti rebhan 99pra avīvipat vācaḥ ūrmim na sindhuḥ 99giraḥ somaḥ pavamānaḥ manīṣāḥ 99antar paśyan vṛjanā imā avarāṇi 99ā tiṣThati vṛṣabhaḥ goṣu jānan 99sa matsaraḥ pṛtsu vanvan avātaḥ 99sahasraretāḥ abhi vājam arṣa 99indrāya indo pavamānaḥ manīṣī 99aṁśoḥ ūrmim īraya gāḥ iṣaṇyan 99pari priyaḥ kalaśe devavātaḥ 99indrāya somaḥ raṇyaḥ madāya 99sahasradhāraḥ śatavājaḥ induḥ 99vājī na saptiḥ samanā jigāti 99sa pūrvyaḥ vasuvit jāyamānaḥ 99mṛjānaḥ apsu duduhānaḥ adrau 99abhiśastipāḥ bhuvanasya rājā 99vidat gātum brahmaṇe pūyamānaḥ 99tvayā hi naḥ pitaraḥ soma pūrve 99karmāṇi cakruḥ pavamāna dhīrāḥ 99vanvan avātaḥ paridhīn apa ūrṇu 99vīrebhiḥ aśvaiḥ maghavā bhavā naḥ 99yathā apavathāḥ manave vayodhāḥ 99amitrahā varivovit haviṣmān 99evā pavasva draviṇam dadhānaḥ 99indre sam tiṣTha janaya āyudhāni 99pavasva soma madhumān ṛtāvā 99apaḥ vasānaḥ adhi sānau avye 99ava droṇāni ghṛtavānti sīda 99madintamaḥ matsaraḥ indrapānaḥ 99vṛṣTim divaḥ śatadhāraḥ pavasva 99sahasrasāḥ vājayuḥ devavītau 99sam sindhubhiḥ kalaśe vāvaśānaḥ 99sam usriyābhiḥ pratiran naḥ āyuḥ 99eṣa sya somaḥ matibhiḥ punānaḥ 99atyaḥ na vājī tarati it arātīḥ 99payaḥ na dugdham aditeḥ iṣiram 99uru iva gātuḥ suyamaḥ na voLhā 99svāyudhaḥ sotṛbhiḥ pūyamānaḥ 99abhi arṣa guhyam cāru nāma 99abhi vājam saptiḥ iva śravasyā 99abhi vāyum abhi gāḥ deva soma 99śiśum jajñānam haryatam mṛjanti 99śumbhanti vahnim marutaḥ gaṇena 99kaviḥ gīrbhiḥ kāvyenā kaviḥ san 99somaḥ pavitram ati eti rebhan 99ṛṣimanāḥ yaḥ ṛṣikṛt svarṣāḥ 99sahasraṇīthaḥ padavīḥ kavīnām 99tṛtīyam dhāma mahiṣaḥ siṣāsan 99somaḥ virājam anu rājati stup 99camūṣat śyenaḥ śakunaḥ vibhṛtvā 99govinduḥ drapsaḥ āyudhāni bibhrat 99apām ūrmim sacamānaḥ samudram 99turīyam dhāma mahiṣaḥ vivakti 99maryaḥ na śubhraḥ tanvam mṛjānaḥ 99atyaḥ na sṛtvā sanaye dhanānām 99vṛṣā iva yūthā pari kośam arṣan 99kanikradat camvoḥ ā viveśa 99pavasva indo pavamānaḥ mahobhiḥ 99kanikradat pari vārāṇi arṣa 99krīLan camvoḥ ā viśa pūyamānaḥ 99indram te rasaḥ madiraḥ mamattu 99pra asya dhārāḥ bṛhatīḥ asṛgran 99aktaḥ gobhiḥ kalaśān ā viveśa 99sāma kṛṇvan sāmanyaḥ vipaścit 99krandan eti abhi sakhyuḥ na jāmim 99apaghnan eṣi pavamāna śatrūn 99priyām na jāraḥ abhigītaḥ induḥ 99sīdan vaneṣu śakunaḥ na patvā 99somaḥ punānaḥ kalaśeṣu sattā 99ā te rucaḥ pavamānasya soma 99yoṣā iva yanti sudughāḥ sudhārāḥ 99hariḥ ānītaḥ puruvāraḥ apsu 99acikradat kalaśe devayūnām 99asya preṣā hemanā pūyamānaḥ 99devaḥ devebhiḥ sam apṛkta rasam 99sutaḥ pavitram pari eti rebhan 99mitā iva sadma paśumānti hotā 99bhadrā vastrā samanyā vasānaḥ 99mahān kaviḥ nivacanāni śaṁsan 99ā vacyasva camvoḥ pūyamānaḥ 99vicakṣaṇaḥ jāgṛviḥ devavītau 99sam u priyaḥ mṛjyate sānau avye 99yaśastaraḥ yaśasām kṣaitaḥ asme 99abhi svara dhanvā pūyamānaḥ 99yūyam pāta svastibhiḥ sadā naḥ 99pra gāyata abhi arcāma devān 99somam hinota mahate dhanāya 99svāduḥ pavāte ati vāram avyam 99ā sīdāti kalaśam devayuḥ naḥ 99induḥ devānām upa sakhyam āyan 99sahasradhāraḥ pavate madāya 99nṛbhiḥ stavānaḥ anu dhāma pūrvam 99agan indram mahate saubhagāya 99stotre rāye hariḥ arṣā punānaḥ 99indram madaḥ gacchatu te bharāya 99devaiḥ yāhi saratham rādhaḥ acchā 99yūyam pāta svastibhiḥ sadā naḥ 99pra kāvyam uśanā iva bruvāṇaḥ 99devaḥ devānām janimā vivakti 99mahivrataḥ śucibandhuḥ pāvakaḥ 99padā varāhaḥ abhi eti rebhan 99pra haṁsāsaḥ tṛpalam manyum accha 99amāt astam vṛṣagaṇāḥ ayāsuḥ 99āṅgūṣyam pavamānam sakhāyaḥ 99durmarṣam sākam pra vadanti vāṇam 99sa raṁhate urugāyasya jūtim 99vṛthā krīLantam mimate na gāvaḥ 99parīṇasam kṛṇute tigmaśṛṅgaḥ 99divā hariḥ dadṛśe naktam ṛjraḥ 99induḥ vājī pavate gonyoghāḥ 99indre somaḥ sahaḥ invan madāya 99hanti rakṣaḥ bādhate pari arātīḥ 99varivaḥ kṛṇvan vṛjanasya rājā 99adha dhārayā madhvā pṛcānaḥ 99tiraḥ roma pavate adridugdhaḥ 99induḥ indrasya sakhyam juṣāṇaḥ 99devaḥ devasya matsaraḥ madāya 99abhi priyāṇi pavate punānaḥ 99devaḥ devān svena rasena pṛñcan 99induḥ dharmāṇi ṛtuthā vasānaḥ 99daśa kṣipaḥ avyata sānau avye 99vṛṣā śoṇaḥ abhikanikradat gāḥ 99nadayan eti pṛthivīm uta dyām 99indrasya iva vagnuḥ ā śṛṇve ājau 99pracetayan arṣati vācam ā imām 99rasāyyaḥ payasā pinvamānaḥ 99īrayan eṣi madhumantam aṁśum 99pavamānaḥ saṁtanim eṣi kṛṇvan 99indrāya soma pariṣicyamānaḥ 99evā pavasva madiraḥ madāya 99udagrābhasya namayan vadhasnaiḥ 99pari varṇam bharamāṇaḥ ruśantam 99gavyuḥ naḥ arṣa pari soma siktaḥ 99juṣTvī naḥ indo supathā sugāni 99urau pavasva varivāṁsi kṛṇvan 99ghanā iva viṣvak duritāni vighnan 99adhi snunā dhanva sānau avye 99vṛṣTim naḥ arṣa divyām jigatnum 99iLāvatīm śaṁgayīm jīradānum 99stukā iva vītā dhanvā vicinvan 99bandhūn imān avarān indo vāyūn 99granthim na vi sya grathitam punānaḥ 99ṛjum ca gātum vṛjinam ca soma 99atyaḥ na kradaḥ hariḥ ā sṛjānaḥ 99maryaḥ deva dhanva pastyāvān 99juṣTaḥ madāya devatāte indo 99pari snunā dhanva sānau avye 99sahasradhāraḥ surabhiḥ adabdhaḥ 99pari srava vājasātau nṛṣahye 99araśmānaḥ ye arathāḥ ayuktāḥ 99atyāsaḥ na sasṛjānāsaḥ ājau 99ete śukrāsaḥ dhanvanti somāḥ 99devāsaḥ tān upa yātā pibadhyai 99evā naḥ indo abhi devavītim 99pari srava nabhaḥ arṇaḥ camūṣu 99somaḥ asmabhyam kāmyam bṛhantam 99rayim dadātu vīravantam ugram 99takṣat yadī manasaḥ venataḥ vāk 99jyeṣThasya vā dharmaṇi kṣoḥ anīke 99āt īm āyan varam ā vāvaśānāḥ 99juṣTam patim kalaśe gāvaḥ indum 99pra dānudaḥ divyaḥ dānupinvaḥ 99ṛtam ṛtāya pavate sumedhāḥ 99dharmā bhuvat vṛjanyasya rājā 99pra raśmibhiḥ daśabhiḥ bhāri bhūma 99pavitrebhiḥ pavamānaḥ nṛcakṣāḥ 99rājā devānām uta martyānām 99dvitā bhuvat rayipatī rayīṇām 99ṛtam bharat subhṛtam cāru induḥ 99arvān iva śravase sātim accha 99indrasya vāyoḥ abhi vītim arṣa 99sa naḥ sahasrā bṛhatīḥ iṣaḥ dāḥ 99bhavā soma draviṇovit punānaḥ 99devāvyaḥ naḥ pariṣicyamānāḥ 99kṣayam suvīram dhanvantu somāḥ 99āyajyavaḥ sumatim viśvavārāḥ 99hotāraḥ na diviyajaḥ mandratamāḥ 99evā deva devatāte pavasva 99mahe soma psarase devapānaḥ 99mahaḥ cit hi smasi hitāḥ samarye 99kṛdhi suṣThāne rodasī punānaḥ 99aśvaḥ na kradaḥ vṛṣabhiḥ yujānaḥ 99siṁhaḥ na bhīmaḥ manasaḥ javīyān 99arvācīnaiḥ pathibhiḥ ye rajiṣThāḥ 99ā pavasva saumanasam naḥ indo 99śatam dhārāḥ devajātāḥ asṛgran 99sahasram enāḥ kavayaḥ mṛjanti 99indo sanitram divaḥ ā pavasva 99puraetā asi mahataḥ dhanasya 99divaḥ na sargāḥ asasṛgram ahnām 99rājā na mitram pra mināti dhīraḥ 99pituḥ na putraḥ kratubhiḥ yatānaḥ 99ā pavasva viśe asyai ajītim 99pra te dhārāḥ madhumatīḥ asṛgran 99vārān yat pūtaḥ atyeṣi avyān 99pavamāna pavase dhāma gonām 99jajñānaḥ sūryam apinvaḥ arkaiḥ 99kanikradat anu panthām ṛtasya 99śukraḥ vi bhāsi amṛtasya dhāma 99saḥ indrāya pavase matsaravān 99hinvānaḥ vācam matibhiḥ kavīnām 99divyaḥ suparṇaḥ ava cakṣi soma 99pinvan dhārāḥ karmaṇā devavītau 99ā indo viśa kalaśam somadhānam 99krandan ihi sūryasya upa raśmim 99tisraḥ vācaḥ īrayati pra vahniḥ 99ṛtasya dhītim brahmaṇaḥ manīṣām 99gāvaḥ yanti gopatim pṛcchamānāḥ 99somam yanti matayaḥ vāvaśānāḥ 99somam gāvaḥ dhenavaḥ vāvaśānāḥ 99somam viprāḥ matibhiḥ pṛcchamānāḥ 99somaḥ sutaḥ pūyate ajyamānaḥ 99some arkāḥ triṣTubhaḥ sam navante 99evā naḥ soma pariṣicyamānaḥ 99ā pavasva pūyamānaḥ svasti 99indram ā viśa bṛhatā raveṇa 99vardhayā vācam janayā puraṁdhim 99ā jāgṛviḥ vipraḥ ṛtā matīnām 99somaḥ punānaḥ asadat camūṣu 99sapanti yam mithunāsaḥ nikāmāḥ 99adhvaryavaḥ rathirāsaḥ suhastāḥ 99sa punānaḥ upa sūre na dhātā 99ā ubhe aprāḥ rodasī vi saḥ āvar 99priyā cit yasya priyasāsaḥ ūtī 99sa tū dhanam kāriṇe na pra yaṁsat 99sa vardhitā vardhanaḥ pūyamānaḥ 99somaḥ mīḍhvān abhi naḥ jyotiṣā āvīt 99yenā naḥ pūrve pitaraḥ padajñāḥ 99svarvidaḥ abhi gāḥ adrim uṣṇan 99akrān samudraḥ prathame vidharman 99janayan prajāḥ bhuvanasya rājā 99vṛṣā pavitre adhi sānau avye 99bṛhat somaḥ vāvṛdhe suvānaḥ induḥ 99mahat tat somaḥ mahiṣaḥ cakāra 99apām yat garbhaḥ avṛṇīta devān 99adadhāt indre pavamānaḥ ojaḥ 99ajanayat sūrye jyotiḥ induḥ 99matsi vāyum iṣTaye rādhase ca 99matsi mitrāvaruṇā pūyamānaḥ 99matsi śardhaḥ mārutam matsi devān 99matsi dyāvāpṛthivī deva soma 99ṛjuḥ pavasva vṛjinasya hantā 99apa amīvām bādhamānaḥ mṛdhaḥ ca 99abhiśrīṇan payaḥ payasā abhi gonām 99indrasya tvam tava vayam sakhāyaḥ 99madhvaḥ sūdam pavasva vasvaḥ utsam 99vīram ca naḥ ā pavasvā bhagam ca 99svadasva indrāya pavamānaḥ indo 99rayim ca naḥ ā pavasvā samudrāt 99somaḥ sutaḥ dhārayā atyaḥ na hitvā 99sindhuḥ na nimnam abhi vājī akṣār 99ā yonim vanyam asadat punānaḥ 99sam induḥ gobhiḥ asarat sam adbhiḥ 99eṣa sya te pavate indra somaḥ 99camūṣu dhīraḥ uśate tavasvān 99svarcakṣāḥ rathiraḥ satyaśuṣmaḥ 99kāmaḥ na yaḥ devayatām asarji 99eṣa pratnena vayasā punānaḥ 99tiraḥ varpāṁsi duhituḥ dadhānaḥ 99vasānaḥ śarma trivarūtham apsu 99hotā iva yāti samaneṣu rebhan 99nū naḥ tvam rathiraḥ deva soma 99pari srava camvoḥ pūyamānaḥ 99apsu svādiṣThaḥ madhumān ṛtāvā 99devaḥ na yaḥ savitā satyamanmā 99abhi vāyum vītī arṣā gṛṇānaḥ 99abhi mitrāvaruṇā pūyamānaḥ 99abhī naram dhījavanam ratheṣThām 99abhi indram vṛṣaṇam vajrabāhum 99abhi vastrā suvasanāni arṣa 99abhi dhenūḥ sudughāḥ pūyamānaḥ 99abhi candrā bhartave naḥ hiraṇyā 99abhi aśvān rathinaḥ deva soma 99abhī naḥ arṣa divyā vasūni 99abhi viśvā pārthivā pūyamānaḥ 99abhi yena draviṇam aśnavāma 99abhi ārṣeyam jamadagnivat naḥ 99ayā pavā pavasva enā vasūni 99māWścatve indo sarasi pra dhanva 99bradhnaḥ cit atra vātaḥ na jūtaḥ 99purumedhaḥ cit takave naram dāt 99uta naḥ enā pavayā pavasva 99adhi śrute śravāyyasya tīrthe 99ṣaṣTim sahasrā naigutaḥ vasūni 99vṛkṣam na pakvam dhūnavat raṇāya 99mahi ime asya vṛṣanāma śūṣe 99māWścatve vā pṛśane vā vadhatre 99asvāpayat nigutaḥ snehayat ca 99apa amitrān apa acitaḥ aca itaḥ 99sam trī pavitrā vitatāni eṣi 99anu ekam dhāvasi pūyamānaḥ 99asi bhagaḥ asi dātrasya dātā 99asi maghavā maghavadbhyaḥ indo 99eṣa viśvavit pavate manīṣī 99somaḥ viśvasya bhuvanasya rājā 99drapsān īrayan vidatheṣu induḥ 99vi vāram avyam samayā ati yāti 99indum rihanti mahiṣāḥ adabdhāḥ 99pade rebhanti kavayaḥ na gṛdhrāḥ 99hinvanti dhīrāḥ daśabhiḥ kṣipābhiḥ 99sam añjate rūpam apām rasena 99tvayā vayam pavamānena soma 99bhare kṛtam vi cinuyāma śaśvat 99tat naḥ mitraḥ varuṇaḥ māmahantām 99aditiḥ sindhuḥ pṛthivī uta dyauḥ 99abhi naḥ vājasātamam 99rayim arṣa puruspṛham 99indo sahasrabharṇasam 99tuvidyumnam vibhvāsaham 99pari sya suvānaḥ avyayam 99rathe na varma avyata 99induḥ abhi druṇā hitaḥ 99hiyānaḥ dhārābhiḥ akṣār 99pari sya suvānaḥ akṣār 99induḥ avye madacyutaḥ 99dhārā yaḥ ūrdhvaḥ adhvare 99bhrājā na eti gavyayuḥ 99sa hi tvam deva śaśvate 99vasu martāya dāśuṣe 99indo sahasriṇam rayim 99śatātmānam vivāsasi 99vayam te asya vṛtrahan 99vaso vasvaḥ puruspṛhaḥ 99ni nediṣThatamāḥ iṣaḥ 99syāma sumnasya adhrigo 99dviḥ yam pañca svayaśasam 99svasāraḥ adrisaṁhatam 99priyam indrasya kāmyam 99prasnāpayanti ūrmiṇam 99pari tyam haryatam harim 99babhrum punanti vāreṇa 99yaḥ devān viśvān it pari 99madena saha gacchati 99asya vaḥ hi avasā 99pāntaḥ dakṣasādhanam 99yaḥ sūriṣu śravaḥ bṛhat 99dadhe svar na haryataḥ 99sa vām yajñeṣu mānavī 99induḥ janiṣTa rodasī 99devaḥ devī giriṣThāḥ 99asredhan tam tuviṣvaṇi 99indrāya soma pātave 99vṛtraghne pari sicyase 99nare ca dakṣiṇāvate 99devāya sadanāsade 99te pratnāsaḥ vyuṣTiṣu 99somāḥ pavitre akṣaran 99apaprothantaḥ sanutar huraścitaḥ 99prātar tān apracetasaḥ 99tam sakhāyaḥ purorucam 99yūyam vayam ca sūrayaḥ 99aśyāma vājagandhyam 99sanema vājapastyam 99ā haryatāya dhṛṣṇave 99dhanuḥ tanvanti pauṁsyam 99śukrām vayanti asurāya nirṇijam 99vipām agre mahīyuvaḥ 99adha kṣapā pariṣkṛtaḥ 99vājān abhi pra gāhate 99yadī vivasvataḥ dhiyaḥ 99harim hinvanti yātave 99tam asya marjayāmasi 99madaḥ yaḥ indrapātamaḥ 99yam gāvaḥ āsabhiḥ dadhuḥ 99purā nūnam ca sūrayaḥ 99tam gāthayā purāṇyā 99punānam abhi anūṣata 99uta u kṛpanta dhītayaḥ 99devānām nāma bibhratīḥ 99tam ukṣamāṇam avyaye 99vāre punanti dharṇasim 99dūtam na pūrvacittaye 99ā śāsate manīṣiṇaḥ 99sa punānaḥ madintamaḥ 99somaḥ camūṣu sīdati 99paśau na retaḥ ādadhat 99patiḥ vacasyate dhiyaḥ 99sa mṛjyate sukarmabhiḥ 99devaḥ devebhyaḥ sutaḥ 99vide yat āsu saṁdadiḥ 99mahīḥ apaḥ vi gāhate 99sutaḥ indo pavitre ā 99nṛbhiḥ yataḥ vi nīyase 99indrāya matsarintamaḥ 99camūṣu ā ni sīdasi 910abhī navante adruhaḥ 910priyam indrasya kāmyam 910vatsam na pūrve āyuni 910jātam rihanti mātaraḥ 910punānaḥ indo ā bhara 910soma dvibarhasam rayim 910tvam vasūni puṣyasi 910viśvāni dāśuṣaḥ gṛhe 910tvam dhiyam manoyujam 910sṛjā vṛṣTim na tanyatuḥ 910tvam vasūni pārthivā 910divyā ca soma puṣyasi 910pari te jigyuṣaḥ yathā 910dhārā sutasya dhāvati 910raṁhamāṇā vi avyayam 910vāram vājī iva sānasiḥ 910kratve dakṣāya naḥ kave 910pavasva soma dhārayā 910indrāya pātave sutaḥ 910mitrāya varuṇāya ca 910pavasva vājasātamaḥ 910pavitre dhārayā sutaḥ 910indrāya soma viṣṇave 910devebhyaḥ madhumattamaḥ 910tvām rihanti mātaraḥ 910harim pavitre adruhaḥ 910vatsam jātam na dhenavaḥ 910pavamāna vidharmaṇi 910pavamāna mahi śravaḥ 910citrebhiḥ yāsi raśmibhiḥ 910śardhan tamāṁsi jighnase 910viśvāni dāśuṣaḥ gṛhe 910tvam dyām ca mahivrata 910pṛthivīm ca ati jabhriṣe 910prati drāpim amuñcathāḥ 910pavamāna mahitvanā 910purojitī vaḥ andhasaḥ 910sutāya mādayitnave 910apa śvānam śnathiṣTana 910sakhāyaḥ dīrghajihvyam 910yaḥ dhārayā pāvakayā 910pariprasyandate sutaḥ 910induḥ aśvaḥ na kṛtvyaḥ 910tam duroṣam abhī naraḥ 910somam viśvācyā dhiyā 910yajñam hinvanti adribhiḥ 910sutāsaḥ madhumattamāḥ 910somāḥ indrāya mandinaḥ 910pavitravantaḥ akṣaran 910devān gacchantu vaḥ madāḥ 910induḥ indrāya pavate 910iti devāsaḥ abruvan 910vācaḥ patiḥ makhasyate 910viśvasya īśānaḥ ojasā 910sahasradhāraḥ pavate 910samudraḥ vācamīṅkhayaḥ 910somaḥ patiḥ rayīṇām 910sakhā indrasya divedive 910ayam pūṣā rayiḥ bhagaḥ 910somaḥ punānaḥ arṣati 910patiḥ viśvasya bhūmanaḥ 910vi akhyat rodasī ubhe 910sam u priyāḥ anūṣata 910gāvaḥ madāya ghṛṣvayaḥ 910somāsaḥ kṛṇvate pathaḥ 910pavamānāsaḥ indavaḥ 910yaḥ ojiṣThaḥ tam ā bhara 910pavamāna śravāyyam 910yaḥ pañca carṣaṇīḥ abhi 910rayim yena vanāmahai 910somāḥ pavante indavaḥ 910asmabhyam gātuvittamaḥ 910mitrāḥ suvānāḥ arepasaḥ 910svādhyaḥ svarvidaḥ 910suṣvāṇāsaḥ vi adribhiḥ 910citānāḥ goḥ adhi tvaci 910iṣam asmabhyam abhitaḥ 910sam asvaran vasuvidaḥ 910ete pūtāḥ vipaścitaḥ 910somāsaḥ dadhyāśiraḥ 910sūryāsaḥ na darśatāsaḥ 910jigatnavaḥ dhruvāḥ ghṛte 910pra sunvānasya andhasaḥ 910martaḥ na vṛta tat vacaḥ 910apa śvānam arādhasam 910hatā makham na bhṛgavaḥ 910ā jāmiḥ atke avyata 910bhuje na putraḥ oṇyoḥ 910sarat jāraḥ na yoṣaṇām 910varaḥ na yonim āsadam 910sa vīraḥ dakṣasādhanaḥ 910vi yaḥ tastambha rodasī 910hariḥ pavitre avyata 910vedhāḥ na yonim āsadam 910avyaḥ vārebhiḥ pavate 910somaḥ gavye adhi tvaci 910kanikradat vṛṣā hariḥ 910indrasya abhi eti niṣkṛtam 910krāṇā śiśuḥ mahīnām 910hinvan ṛtasya dīdhitim 910viśvā pari priyā bhuvat 910adha dvitā 910upa tritasya pāṣyoḥ 910abhakta yat guhā padam 910yajñasya sapta dhāmabhiḥ 910adha priyam 910trīṇi tritasya dhārayā 910pṛṣTheṣu ā īrayā rayim 910mimīte asya yojanā 910vi sukratuḥ 910jajñānam sapta mātaraḥ 910vedhām aśāsata śriye 910ayam dhruvaḥ rayīṇām 910ciketa yat 910asya vrate sajoṣasaḥ 910viśve devāsaḥ adruhaḥ 910spārhāḥ bhavanti rantayaḥ 910juṣanta yat 910yam ī garbham ṛtāvṛdhaḥ 910dṛśe cārum ajījanan 910kavim maṁhiṣTham adhvare 910puruspṛham 910samīcīne abhi tmanā 910yahvī ṛtasya mātarā 910tanvānāḥ yajñam ānuṣak 910yat añjate 910kratvā śukrebhiḥ akṣabhiḥ 910ṛṇoḥ apa vrajam divaḥ 910hinvan ṛtasya dīdhitim 910pra adhvare 910pra punānāya vedhase 910somāya vacaḥ udyatam 910bhṛtim na bharā matibhiḥ jujoṣate 910pari vārāṇi avyayā 910gobhiḥ añjānaḥ arṣati 910trī sadhasthā punānaḥ kṛṇute hariḥ 910pari kośam madhuścutam 910avyaye vāre arṣati 910abhi vāṇīḥ ṛṣīṇām sapta nūṣata 910pari netā matīnām 910viśvadevaḥ adābhyaḥ 910somaḥ punānaḥ camvoḥ viśat hariḥ 910pari daivīḥ anu svadhāḥ 910indreṇa yāhi saratham 910punānaḥ vāghat vāghadbhiḥ amartyaḥ 910pari saptiḥ na vājayuḥ 910devaḥ devebhyaḥ sutaḥ 910vyānaśiḥ pavamānaḥ vi dhāvati 910sakhāyaḥ ā ni sīdata 910punānāya pra gāyata 910śiśum na yajñaiḥ pari bhūṣata śriye 910sam ī vatsam na mātṛbhiḥ 910sṛjatā gayasādhanam 910devāvyam madam abhi dviśavasam 910punātā dakṣasādhanam 910yathā śardhāya vītaye 910yathā mitrāya varuṇāya śaṁtamaḥ 910asmabhyam tvā vasuvidam 910abhi vāṇīḥ anūṣata 910gobhiḥ te varṇam abhi vāsayāmasi 910sa naḥ madānām pate 910indo devapsarāḥ asi 910sakhā iva sakhye gātuvittamaḥ bhava 910sanemi kṛdhi asmat ā 910rakṣasam kam cit atriṇam 910apa adevam dvayum aṁhaḥ yuyodhi naḥ 910tam vaḥ sakhāyaḥ madāya 910punānam abhi gāyata 910śiśum na yajñaiḥ svadayanta gūrtibhiḥ 910sam vatsaḥ iva mātṛbhiḥ 910induḥ hinvānaḥ ajyate 910devāvīḥ madaḥ matibhiḥ pariṣkṛtaḥ 910ayam dakṣāya sādhanaḥ 910ayam śardhāya vītaye 910ayam devebhyaḥ madhumattamaḥ sutaḥ 910gomat naḥ indo aśvavat 910sutaḥ sudakṣa dhanva 910śucim te varṇam adhi goṣu dīdharam 910sa naḥ harīṇām pate 910indo devapsarastamaḥ 910sakhā iva sakhye naryaḥ ruce bhava 910sanemi tvam asmat ā 910adevam kam cit atriṇam 910sāhvān indo pari bādhaḥ apa dvayum 910indram accha sutāḥ ime 910vṛṣaṇam yantu harayaḥ 910śruṣTī jātāsaḥ indavaḥ 910svarvidaḥ 910ayam bharāya sānasiḥ 910indrāya pavate sutaḥ 910somaḥ jaitrasya cetati 910yathā vide 910asya it indraḥ madeṣu ā 910grābham gṛbhṇīta sānasim 910vajram ca vṛṣaṇam bharat 910sam apsujit 910pra dhanvā soma jāgṛviḥ 910indrāya indo pari srava 910dyumantam śuṣmam ā bharā 910svarvidam 910indrāya vṛṣaṇam madam 910pavasva viśvadarśataḥ 910sahasrayāmā pathikṛt 910vicakṣaṇaḥ 910asmabhyam gātuvittamaḥ 910devebhyaḥ madhumattamaḥ 910sahasram yāhi pathibhiḥ 910kanikradat 910pavasva devavītaye 910indo dhārābhiḥ ojasā 910ā kalaśam madhumān soma naḥ sadaḥ 910tava drapsāḥ udaprutaḥ 910indram madāya vāvṛdhuḥ 910tvām devāsaḥ amṛtāya kam papuḥ 910ā naḥ sutāsaḥ indavaḥ 910punānāḥ dhāvatā rayim 910vṛṣTidyāvaḥ rītyāpaḥ svarvidaḥ 910somaḥ punānaḥ ūrmiṇā 910avyaḥ vāram vi dhāvati 910agre vācaḥ pavamānaḥ kanikradat 910dhībhiḥ hinvanti vājinam 910vane krīLantam atyavim 910abhi tripṛṣTham matayaḥ sam asvaran 910asarji kalaśān abhi 910mīLhe saptiḥ na vājayuḥ 910punānaḥ vācam janayan asiṣyadat 910pavate haryataḥ hariḥ 910ati hvarāṁsi raṁhyā 910abhyarṣan stotṛbhyaḥ vīravat yaśaḥ 910ayā pavasva devayuḥ 910madhoḥ dhārāḥ asṛkṣata 910rebhan pavitram pari eṣi viśvataḥ 910pari itaḥ siñcatā sutam 910somaḥ yaḥ uttamam haviḥ 910dadhanvān yaḥ naryaḥ apsu antar ā 910suṣāva somam adribhiḥ 910nūnam punānaḥ avibhiḥ pari srava 910adabdhaḥ surabhintaraḥ 910sute cit tvā apsu madāmaḥ andhasā 910śrīṇantaḥ gobhiḥ uttaram 910pari suvānaḥ cakṣase devamādanaḥ 910kratuḥ induḥ vicakṣaṇaḥ 910punānaḥ soma dhārayā 910apaḥ vasānaḥ arṣasi 910ā ratnadhāḥ yonim ṛtasya sīdasi 910utsaḥ deva hiraṇyayaḥ 910duhānaḥ ūdhar divyam madhu priyam 910pratnam sadhastham ā asadat 910āpṛchyam dharuṇam vājī arṣati 910nṛbhiḥ dhūtaḥ vicakṣaṇaḥ 910punānaḥ soma jāgṛviḥ 910avyaḥ vāre pari priyaḥ 910tvam vipraḥ abhavaḥ aṅgirastamaḥ 910madhvā yajñam mimikṣa naḥ 910somaḥ mīḍhvān pavate gātuvittamaḥ 910ṛṣiḥ vipraḥ vicakṣaṇaḥ 910tvam kaviḥ abhavaḥ devavītamaḥ 910ā sūryam rohayaḥ divi 910somaḥ u suvānaḥ sotṛbhiḥ 910adhi snubhiḥ avīnām 910aśvayā iva haritā yāti dhārayā 910mandrayā yāti dhārayā 910anūpe gomān gobhiḥ akṣār 910somaḥ dugdhābhiḥ akṣār 910samudram na saṁvaraṇāni agman 910mandī madāya tośate 910ā soma suvānaḥ adribhiḥ 910tiraḥ vārāṇi avyayā 910janaḥ na puri camvoḥ viśat hariḥ 910sadaḥ vaneṣu dadhiṣe 910sa māmṛje tiraḥ aṇvāni meṣyaḥ 910mīLhe saptiḥ na vājayuḥ 910anumādyaḥ pavamānaḥ manīṣibhiḥ 910somaḥ viprebhiḥ ṛkvabhiḥ 910pra soma devavītaye 910sindhuḥ na pipye arṇasā 910aṁśoḥ payasā madiraḥ na jāgṛviḥ 910acchā kośam madhuścutam 910ā haryataḥ arjune atke avyata 910priyaḥ sūnuḥ na marjyaḥ 910tam īm hinvanti apasaḥ yathā ratham 910nadīṣu ā gabhastyoḥ 910abhi somāsaḥ āyavaḥ 910pavante madyam madam 910samudrasya adhi viṣTapi manīṣiṇaḥ 910matsarāsaḥ svarvidaḥ 910tarat samudram pavamānaḥ ūrmiṇā 910rājā devaḥ ṛtam bṛhat 910arṣat mitrasya varuṇasya dharmaṇā 910pra hinvānaḥ ṛtam bṛhat 910nṛbhiḥ yemānaḥ haryataḥ vicakṣaṇaḥ 910rājā devaḥ samudriyaḥ 910indrāya pavate madaḥ 910somaḥ marutvate sutaḥ 910sahasradhāraḥ ati avyam arṣati 910tam ī mṛjanti āyavaḥ 910punānaḥ camū janayan matim kaviḥ 910somaḥ deveṣu raṇyati 910apaḥ vasānaḥ pari gobhiḥ uttaraḥ 910sīdan vaneṣu avyata 910tava aham soma rāraṇa 910sakhye indo divedive 910purūṇi babhro ni caranti mām ava 910paridhīn ati tān ihi 910uta aham naktam uta soma te divā 910sakhyāya babhro ūdhani 910ghṛṇā tapantam ati sūryam paraḥ 910śakunāḥ iva paptima 910mṛjyamānaḥ suhastya 910samudre vācam invasi 910rayim piśaṅgam bahulam puruspṛham 910pavamāna abhi arṣasi 910mṛjānaḥ vāre pavamānaḥ avyaye 910vṛṣā ava cakradaḥ vane 910devānām soma pavamāna niṣkṛtam 910gobhiḥ añjānaḥ arṣasi 910pavasva vājasātaye 910abhi viśvāni kāvyā 910tvam samudram prathamaḥ vi dhārayaḥ 910devebhyaḥ soma matsaraḥ 910sa tū pavasva pari pārthivam rajaḥ 910divyā ca soma dharmabhiḥ 910tvām viprāsaḥ matibhiḥ vicakṣaṇa 910śubhram hinvanti dhītibhiḥ 910pavamānāḥ asṛkṣata 910pavitram ati dhārayā 910marutvantaḥ matsarāḥ indriyāḥ hayāḥ 910medhām abhi prayāṁsi ca 910apaḥ vasānaḥ pari kośam arṣati 910induḥ hiyānaḥ sotṛbhiḥ 910janayan jyotiḥ mandanāḥ avīvaśat 910gāḥ kṛṇvānaḥ na nirṇijam 910pavasva madhumattamaḥ 910indrāya soma kratuvittamaḥ madaḥ 910mahi dyukṣatamaḥ madaḥ 910yasya te pītvā vṛṣabhaḥ vṛṣāyate 910asya pītā svarvidaḥ 910sa supraketaḥ abhi akramīt iṣaḥ 910acchā vājam na etaśaḥ 910tvam hi aṅga daivyā 910pavamāna janimāni dyumattamaḥ 910amṛtatvāya ghoṣayaḥ 910yenā navagvaḥ dadhyaṅ aporṇute 910yena viprāsaḥ āpire 910devānām sumne amṛtasya cāruṇaḥ 910yena śravāṁsi ānaśuḥ 910eṣa sya dhārayā sutaḥ 910avyaḥ vārebhiḥ pavate madintamaḥ 910krīLan ūrmiḥ apām iva 910yaḥ usriyāḥ apyāḥ antar aśmanaḥ 910niḥ gāḥ akṛntat ojasā 910abhi vrajam tatniṣe gavyam aśvyam 910varmī iva dhṛṣṇo ā ruja 910ā sotā pari siñcata 910aśvam na stomam apturam rajasturam 910vanakrakṣam udaprutam 910sahasradhāram vṛṣabham payovṛdham 910priyam devāya janmane 910ṛtena yaḥ ṛtajātaḥ vivāvṛdhe 910rājā devaḥ ṛtam bṛhat 910abhi dyumnam bṛhat yaśaḥ 910iṣaḥ pate didīhi deva devayuḥ 910vi kośam madhyamam yuva 910ā vacyasva sudakṣa camvoḥ sutaḥ 910viśām vahniḥ na viśpatiḥ 910vṛṣTim divaḥ pavasva rītim apām 910jinvā gaviṣTaye dhiyaḥ 910etam u tyam madacyutam 910sahasradhāram vṛṣabham divaḥ duhuḥ 910viśvā vasūni bibhratam 910vṛṣā vi jajñe janayan amartyaḥ 910pratapan jyotiṣā tamaḥ 910sa suṣTutaḥ kavibhiḥ nirṇijam dadhe 910tridhātu asya daṁsasā 910sa sunve yaḥ vasūnām 910yaḥ rāyām ānetā yaḥ iLānām 910somaḥ yaḥ sukṣitīnām 910yasya naḥ indraḥ pibāt yasya marutaḥ 910yasya vā aryamaṇā bhagaḥ 910ā yena mitrāvaruṇā karāmahe 910ā indram avase mahe 910indrāya soma pātave 910nṛbhiḥ yataḥ svāyudhaḥ madintamaḥ 910pavasva madhumattamaḥ 910indrasya hārdi somadhānam ā viśa 910samudram iva sindhavaḥ 910juṣTaḥ mitrāya varuṇāya vāyave 910divaḥ viṣTambhaḥ uttamaḥ 910pari pra dhanva indrāya soma 910svāduḥ mitrāya pūṣṇe bhagāya 910indraḥ te soma sutasya peyāḥ 910kratve dakṣāya viśve ca devāḥ 910eva amṛtāya mahe kṣayāya 910sa śukraḥ arṣa divyaḥ pīyūṣaḥ 910pavasva soma mahān samudraḥ 910pitā devānām viśvā abhi dhāma 910śukraḥ pavasva devebhyaḥ soma 910dive pṛthivyai śam ca prajāyai 910divaḥ dhartā asi śukraḥ pīyūṣaḥ 910satye vidharman vājī pavasva 910pavasva soma dyumnī sudhāraḥ 910mahām avīnām anu pūrvyaḥ 910nṛbhiḥ yemānaḥ jajñānaḥ pūtaḥ 910kṣarat viśvāni mandraḥ svarvit 910induḥ punānaḥ prajām urāṇaḥ 910karat viśvāni draviṇāni naḥ 910pavasva soma kratve dakṣāya 910aśvaḥ na niktaḥ vājī dhanāya 910tam te sotāraḥ rasam madāya 910punanti somam mahe dyumnāya 910śiśum jajñānam harim mṛjanti 910pavitre somam devebhyaḥ indum 910induḥ paviṣTa cāruḥ madāya 910apām upasthe kaviḥ bhagāya 910bibharti cāru indrasya nāma 910yena viśvāni vṛtrā jaghāna 910pibanti asya viśve devāsaḥ 910gobhiḥ śrītasya nṛbhiḥ sutasya 910pra suvānaḥ akṣār sahasradhāraḥ 910tiraḥ pavitram vi vāram avyam 910sa vājī akṣār sahasraretāḥ 910adbhiḥ mṛjānaḥ gobhiḥ śrīṇānaḥ 910pra soma yāhi indrasya kukṣā 910nṛbhiḥ yemānaḥ adribhiḥ sutaḥ 910asarji vājī tiraḥ pavitram 910indrāya somaḥ sahasradhāraḥ 910añjanti enam madhvaḥ rasena 910indrāya vṛṣṇe indum madāya 910devebhyaḥ tvā vṛthā pājase 910apaḥ vasānam harim mṛjanti 910induḥ indrāya tośate 910ni tośate 910śrīṇan ugraḥ riṇan apaḥ 911pari ū su pra dhanva vājasātaye 911pari vṛtrāṇi sakṣaṇiḥ 911dviṣaḥ taradhyai ṛṇayāḥ naḥ īyase 911anu hi tvā sutam soma madāmasi 911mahe samaryarājye 911vājān abhi pavamāna pra gāhase 911ajījanaḥ hi pavamāna sūryam 911vidhāre śakmanā payaḥ 911gojīrayā raṁhamāṇaḥ puraṁdhyā 911ajījanaḥ amṛta martyeṣu ā 911ṛtasya dharman amṛtasya cāruṇaḥ 911sadā asaraḥ vājam acchā saniṣyadat 911abhyabhi hi śravasā tatarditha 911utsam na kam cit janapānam akṣitam 911śaryābhiḥ na bharamāṇaḥ gabhastyoḥ 911āt īm ke cit paśyamānāsaḥ āpyam 911vasurucaḥ divyāḥ abhi anūṣata 911vāram na devaḥ savitā vi ūrṇute 911tve soma prathamāḥ vṛktabarhiṣaḥ 911mahe vājāya śravase dhiyam dadhuḥ 911sa tvam naḥ vīra vīryāya codaya 911divaḥ pīyūṣam pūrvyam yat ukthyam 911mahaḥ gāhāt divaḥ ā niḥ adhukṣata 911indram abhi jāyamānam sam asvaran 911adha yat ime pavamāna rodasī 911imā ca viśvā bhuvanā abhi majmanā 911yūthe na niṣThāḥ vṛṣabhaḥ vi tiṣThase 911somaḥ punānaḥ avyaye vāre 911śiśuḥ na krīLan pavamānaḥ akṣār 911sahasradhāraḥ śatavājaḥ induḥ 911eṣa punānaḥ madhumān ṛtāvā 911indrāya induḥ pavate svāduḥ ūrmiḥ 911vājasaniḥ varivovit vayodhāḥ 911sa pavasva sahamānaḥ pṛtanyūn 911sedhan rakṣāṁsi apa durgahāṇi 911svāyudhaḥ sāsahvān soma śatrūn 911ayā rucā hariṇyā punānaḥ 911viśvā dveṣāṁsi tarati svayugvabhiḥ 911sūraḥ na svayugvabhiḥ 911dhārā sutasya rocate 911punānaḥ aruṣaḥ hariḥ 911viśvā yat rūpā pariyāti ṛkvabhiḥ 911saptāsyebhiḥ ṛkvabhiḥ 911tvam tyat paṇīnām vidaḥ vasu 911sam mātṛbhiḥ marjayasi sve ā dame 911ṛtasya dhītibhiḥ dame 911parāvataḥ na sāma tat 911yatrā raṇanti dhītayaḥ 911tridhātubhiḥ aruṣībhiḥ vayaḥ dadhe 911rocamānaḥ vayaḥ dadhe 911pūrvām anu pradiśam yāti cekitat 911sam raśmibhiḥ yatate darśataḥ rathaḥ 911daivyaḥ darśataḥ rathaḥ 911agman ukthāni pauṁsyā 911indram jaitrāya harṣayan 911vajraḥ ca yat bhavathaḥ anapacyutā 911samatsu anapacyutā 911nānānam vai u naḥ dhiyaḥ 911vi vratāni janānām 911takṣā riṣTam rutam bhiṣak 911brahmā sunvantam icchati 911indrāya indo pari srava 911jaratībhiḥ oṣadhībhiḥ 911parṇebhiḥ śakunānām 911kārmāraḥ aśmabhiḥ dyubhiḥ 911hiraṇyavantam icchati 911indrāya indo pari srava 911kāruḥ aham tataḥ bhiṣak 911upalaprakṣiṇī nanā 911nānādhiyaḥ vasūyavaḥ 911anu gāḥ iva tasthima 911indrāya indo pari srava 911aśvaḥ voLhā sukham ratham 911hasanām upamantriṇaḥ 911śepaḥ romaṇvantau bhedau 911vār it maṇḍūkaḥ icchati 911indrāya indo pari srava 911śaryaṇāvati somam 911indraḥ pibatu vṛtrahā 911balam dadhānaḥ ātmani 911kariṣyan vīryam mahat 911indrāya indo pari srava 911ā pavasva diśām pate 911ārjīkāt soma mīḍhvaḥ 911ṛtavākena satyena 911śraddhayā tapasā sutaḥ 911indrāya indo pari srava 911parjanyavṛddham mahiṣam 911tam sūryasya duhitā ā abharat 911tam gandharvāḥ prati agṛbhṇan 911tam some rasam ā adadhuḥ 911indrāya indo pari srava 911ṛtam vadan ṛtadyumna 911satyam vadan satyakarman 911śraddhām vadan soma rājan 911dhātrā soma pariṣkṛtaḥ 911indrāya indo pari srava 911satyamugrasya bṛhataḥ 911sam sravanti saṁsravāḥ 911sam yanti rasinaḥ rasāḥ 911punānaḥ brahmaṇā hare 911indrāya indo pari srava 911yatra brahmā pavamāna 911chandasyām vācam vadan 911grāvṇā some mahīyate 911somena ānandam janayan 911indrāya indo pari srava 911yatra jyotiḥ ajasram 911yasmin loke svar hitam 911tasmin mām dhehi pavamāna 911amṛte loke akṣite 911indrāya indo pari srava 911yatra rājā vaivasvataḥ 911yatra avarodhanam divaḥ 911yatra amūḥ yahvatīḥ āpaḥ 911tatra mām amṛtam kṛdhi 911indrāya indo pari srava 911yatra anukāmam caraṇam 911trināke tridive divaḥ 911lokāḥ yatra jyotiṣmantaḥ 911tatra mām amṛtam kṛdhi 911indrāya indo pari srava 911yatra kāmāḥ nikāmāḥ ca 911yatra bradhnasya viṣTapam 911svadhā ca yatra tṛptiḥ ca 911tatra mām amṛtam kṛdhi 911indrāya indo pari srava 911yatra ānandāḥ ca modāḥ ca 911mudaḥ pramudaḥ āsate 911kāmasya yatra āptāḥ kāmāḥ 911tatra mām amṛtam kṛdhi 911indrāya indo pari srava 911yaḥ indoḥ pavamānasya 911anu dhāmāni akramīt 911tam āhuḥ suprajāḥ iti 911yaḥ te soma avidhat manaḥ 911indrāya indo pari srava 911ṛṣe mantrakṛtām stomaiḥ 911kaśyapa udvardhayan giraḥ 911somam namasya rājānam 911yaḥ jajñe vīrudhām patiḥ 911indrāya indo pari srava 911sapta diśaḥ nānāsūryāḥ 911sapta hotāraḥ ṛtvijaḥ 911devāḥ ādityāḥ ye sapta 911tebhiḥ soma abhi rakṣa naḥ 911indrāya indo pari srava 911yat te rājan śṛtam haviḥ 911tena soma abhi rakṣa naḥ 911arātīvā mā naḥ tārīt 911mā u ca naḥ kim cana amamat 911indrāya indo pari srava 10agre bṛhan uṣasām ūrdhvaḥ asthāt 10nirjaganvān tamasaḥ jyotiṣā ā agāt 10agniḥ bhānunā ruśatā svaṅgaḥ 10ā jātaḥ viśvā sadmāni aprāḥ 10sa jātaḥ garbhaḥ asi rodasyoḥ 10agne cāruḥ vibhṛtaḥ oṣadhīṣu 10citraḥ śiśuḥ pari tamāṁsi aktūn 10pra mātṛbhyaḥ adhi kanikradat gāḥ 10viṣṇuḥ itthā paramam asya vidvān 10jātaḥ bṛhan abhi pāti tṛtīyam 10āsā yat asya payaḥ akrata svam 10sacetasaḥ abhi arcanti atra 10ataḥ u tvā pitubhṛtaḥ janitrīḥ 10annāvṛdham prati caranti annaiḥ 10tāḥ īm prati eṣi punar anyarūpāḥ 10asi tvam vikṣu mānuṣīṣu hotā 10hotāram citraratham adhvarasya 10yajñasyayajñasya ketum ruśantam 10pratyardhim devasyadevasya mahnā 10śriyā tu agnim atithim janānām 10sa tu vastrāṇi adha peśanāni 10vasānaḥ agniḥ nābhā pṛthivyāḥ 10aruṣaḥ jātaḥ pade iLāyāḥ 10purohitaḥ rājan yakṣi iha devān 10ā hi dyāvāpṛthivī agne ubhe 10sadā putraḥ na mātarā tatantha 10pra yāhi accha uśataḥ yaviṣTha 10atha ā vaha sahasya iha devān 10piprīhi devān uśataḥ yaviṣTha 10vidvān ṛtūn ṛtupate yaja iha 10ye daivyāḥ ṛtvijaḥ tebhiḥ agne 10tvam hotṛṛṇām asi āyajiṣThaḥ 10veṣi hotram uta potram janānām 10mandhātā asi draviṇodāḥ ṛtāvā 10svāhā vayam kṛṇavāmā havīṁṣi 10devaḥ devān yajatu agniḥ arhan 10ā devānām api panthām aganma 10yat śaknavāma tat anu pravoLhum 10agniḥ vidvān sa yajāt sa it u hotā 10saḥ adhvarān saḥ ṛtūn kalpayāti 10yat vaḥ vayam pramināma vratāni 10viduṣām devāḥ aviduṣTarāsaḥ 10agniḥ tat viśvam ā pṛṇāti vidvān 10yebhiḥ devān ṛtubhiḥ kalpayāti 10yat pākatrā manasā dīnadakṣāḥ 10na yajñasya manvate martyāsaḥ 10agniḥ tat hotā kratuvit vijānan 10yajiṣThaḥ devān ṛtuśaḥ yajāti 10viśveṣām hi adhvarāṇām anīkam 10citram ketum janitā tvā jajāna 10saḥ ā yajasva nṛvatīḥ anu kṣāḥ 10spārhāḥ iṣaḥ kṣumatīḥ viśvajanyāḥ 10yam tvā dyāvāpṛthivī yam tvā āpaḥ 10tvaṣTā yam tvā sujanimā jajāna 10panthām anu pravidvān pitṛyāṇam 10dyumat agne samidhānaḥ vi bhāhi 10inaḥ rājan aratiḥ samiddhaḥ 10raudraḥ dakṣāya suṣumān adarśi 10cikit vi bhāti bhāsā bṛhatā 10asiknīm eti ruśatīm apājan 10kṛṣṇām yat enīm abhi varpasā bhūt 10janayan yoṣām bṛhataḥ pituḥ jām 10ūrdhvam bhānum sūryasya stabhāyan 10divaḥ vasubhiḥ aratiḥ vi bhāti 10bhadraḥ bhadrayā sacamānaḥ ā agāt 10svasāram jāraḥ abhi eti paścāt 10supraketaiḥ dyubhiḥ agniḥ vitiṣThan 10ruśadbhiḥ varṇaiḥ abhi rāmam asthāt 10asya yāmāsaḥ bṛhataḥ na vagnūn 10indhānāḥ agneḥ sakhyuḥ śivasya 10īḍyasya vṛṣṇaḥ bṛhataḥ svāsaḥ 10bhāmāsaḥ yāman aktavaḥ cikitre 10svanāḥ na yasya bhāmāsaḥ pavante 10rocamānasya bṛhataḥ sudivaḥ 10jyeṣThebhiḥ yaḥ tejiṣThaiḥ krīLumadbhiḥ 10varṣiṣThebhiḥ bhānubhiḥ nakṣati dyām 10asya śuṣmāsaḥ dadṛśānapaveḥ 10jehamānasya svanayan niyudbhiḥ 10pratnebhiḥ yaḥ ruśadbhiḥ devatamaḥ 10vi rebhadbhiḥ aratiḥ bhāti vibhvā 10saḥ ā vakṣi mahi naḥ ā ca satsi 10divaspṛthivyoḥ aratiḥ yuvatyoḥ 10agniḥ sutukaḥ sutukebhiḥ aśvaiḥ 10rabhasvadbhiḥ rabhasvān ā iha gamyāḥ 10pra te yakṣi pra te iyarmi manma 10bhuvaḥ yathā vandyaḥ naḥ haveṣu 10dhanvan iva prapā asi tvam agne 10iyakṣave pūrave pratna rājan 10yam tvā janāsaḥ abhi saṁcaranti 10gāvaḥ uṣṇam iva vrajam yaviṣTha 10dūtaḥ devānām asi martyānām 10antar mahān carasi rocanena 10śiśum na tvā jenyam vardhayantī 10mātā bibharti sacanasyamānā 10dhanoḥ adhi pravatā yāsi haryan 10jigīṣase paśuḥ iva avasṛṣTaḥ 10mūrāḥ amūra na vayam cikitvaḥ 10mahitvam agne tvam aṅga vitse 10śaye vavriḥ carati jihvayā adan 10rerihyate yuvatim viśpatiḥ san 10kūcit jāyate sanayāsu navyaḥ 10vane tasthau palitaḥ dhūmaketuḥ 10asnātā āpaḥ vṛṣabhaḥ na pra veti 10sacetasaḥ yam praṇayanta martāḥ 10tanūtyajā iva taskarā vanargū 10raśanābhiḥ daśabhiḥ abhi adhītām 10iyam te agne navyasī manīṣā 10yukṣvā ratham na śucayadbhiḥ aṅgaiḥ 10brahma ca te jātavedaḥ namaḥ ca 10iyam ca gīḥ sadam it vardhanī bhūt 10rakṣā naḥ agne tanayāni tokā 10rakṣa uta naḥ tanvaḥ aprayucchan 10ekaḥ samudraḥ dharuṇaḥ rayīṇām 10asmat hṛdaḥ bhūrijanmā vi caṣTe 10siṣakti ūdhar niṇyoḥ upasthe 10utsasya madhye nihitam padam veḥ 10samānam nīLam vṛṣaṇaḥ vasānāḥ 10sam jagmire mahiṣāḥ arvatībhiḥ 10ṛtasya padam kavayaḥ ni pānti 10guhā nāmāni dadhire parāṇi 10ṛtāyinī māyinī sam dadhāte 10mitvā śiśum jajñatuḥ vardhayantī 10viśvasya nābhim carataḥ dhruvasya 10kaveḥ cit tantum manasā viyantaḥ 10ṛtasya hi vartanayaḥ sujātam 10iṣaḥ vājāya pradivaḥ sacante 10adhīvāsam rodasī vāvasāne 10ghṛtaiḥ annaiḥ vāvṛdhāte madhūnām 10sapta svasṛṛḥ aruṣīḥ vāvaśānaḥ 10vidvān madhvaḥ ut jabhārā dṛśe kam 10antar yeme antarikṣe purājāḥ 10icchan vavrim avidat pūṣaṇasya 10sapta maryādāḥ kavayaḥ tatakṣuḥ 10tāsām ekām it abhi aṁhuraḥ gāt 10āyoḥ ha skambhaḥ upamasya nīLe 10pathām visarge dharuṇeṣu tasthau 10asat ca sat ca parame vyoman 10dakṣasya janman aditeḥ upasthe 10agniḥ ha naḥ prathamajāḥ ṛtasya 10pūrve āyuni vṛṣabhaḥ ca dhenuḥ 10ayam sa yasya śarman avobhiḥ 10agneḥ edhate jaritā abhiṣTau 10jyeṣThebhiḥ yaḥ bhānubhiḥ ṛṣūṇām 10paryeti parivītaḥ vibhāvā 10yaḥ bhānubhiḥ vibhāvā vibhāti 10agniḥ devebhiḥ ṛtāvā ajasraḥ 10ā yaḥ vivāya sakhyā sakhibhyaḥ 10aparihvṛtaḥ atyaḥ na saptiḥ 10īśe yaḥ viśvasyāḥ devavīteḥ 10īśe viśvāyuḥ uṣasaḥ vyuṣTau 10ā yasmin manā havīṁṣi agnau 10ariṣTarathaḥ skabhnāti śūṣaiḥ 10śūṣebhiḥ vṛdhaḥ juṣāṇaḥ arkaiḥ 10devān acchā raghupatvā jigāti 10mandraḥ hotā sa juhvā yajiṣThaḥ 10sammiślaḥ agniḥ ā jigharti devān 10tam usrām indram na rejamānam 10agnim gīrbhiḥ namobhiḥ ā kṛṇudhvam 10ā yam viprāsaḥ matibhiḥ gṛṇanti 10jātavedasam juhvam sahānām 10sam yasmin viśvā vasūni jagmuḥ 10vāje na aśvāḥ saptīvantaḥ evaiḥ 10asme ūtīḥ indravātatamāḥ 10arvācīnāḥ agne ā kṛṇuṣva 10adhā hi agne mahnā niṣadyā 10sadyaḥ jajñānaḥ havyaḥ babhūtha 10tam te devāsaḥ anu ketam āyan 10adha avardhanta prathamāsaḥ ūmāḥ 10svasti naḥ divaḥ agne pṛthivyāḥ 10viśvāyuḥ dhehi yajathāya deva 10sacemahi tava dasma praketaiḥ 10uruṣyā naḥ urubhiḥ deva śaṁsaiḥ 10imāḥ agne matayaḥ tubhyam jātāḥ 10gobhiḥ aśvaiḥ abhi gṛṇanti rādhaḥ 10yadā te martaḥ anu bhogam ānaT 10vaso dadhānaḥ matibhiḥ sujāta 10agnim manye pitaram agnim āpim 10agnim bhrātaram sadam it sakhāyam 10agneḥ anīkam bṛhataḥ saparyam 10divi śukram yajatam sūryasya 10sidhrāḥ agne dhiyaḥ asme sanutrīḥ 10yam trāyase dame ā nityahotā 10ṛtāvā sa rohidaśvaḥ purukṣuḥ 10dyubhiḥ asmai ahabhiḥ vāmam astu 10dyubhiḥ hitam mitram iva prayogam 10pratnam ṛtvijam adhvarasya jāram 10bāhubhyām agnim āyavaḥ ajananta 10vikṣu hotāram ni asādayanta 10svayam yajasva divi deva devān 10kim te pākaḥ kṛṇavat apracetāḥ 10yathā ayajaḥ ṛtubhiḥ deva devān 10evā yajasva tanvam sujāta 10bhavā naḥ agne avitā uta gopāḥ 10bhavā vayaskṛt uta naḥ vayodhāḥ 10rāsvā ca naḥ sumahaḥ havyadātim 10trāsva uta naḥ tanvaḥ aprayucchan 10pra ketunā bṛhatā yāti agniḥ 10ā rodasī vṛṣabhaḥ roravīti 10divaḥ cit antān upamān ut ānaT 10apām upasthe mahiṣaḥ vavardha 10mumoda garbhaḥ vṛṣabhaḥ kakudmān 10asremā vatsaḥ śimīvān arāvīt 10sa devatāti udyatāni kṛṇvan 10sveṣu kṣayeṣu prathamaḥ jigāti 10ā yaḥ mūrdhānam pitroḥ arabdha 10ni adhvare dadhire sūraḥ arṇaḥ 10asya patman aruṣīḥ aśvabudhnāḥ 10ṛtasya yonau tanvaḥ juṣanta 10uṣauṣaḥ hi vaso agram eṣi 10tvam yamayoḥ abhavaḥ vibhāvā 10ṛtāya sapta dadhiṣe padāni 10janayan mitram tanve svāyai 10bhuvaḥ cakṣuḥ mahaḥ ṛtasya gopāḥ 10bhuvaḥ varuṇaḥ yat ṛtāya veṣi 10bhuvaḥ apām napāt jātavedaḥ 10bhuvaḥ dūtaḥ yasya havyam jujoṣaḥ 10bhuvaḥ yajñasya rajasaḥ ca netā 10yatrā niyudbhiḥ sacase śivābhiḥ 10divi mūrdhānam dadhiṣe svarṣām 10jihvām agne cakṛṣe havyavāham 10asya tritaḥ kratunā vavre antar 10icchan dhītim pituḥ evaiḥ parasya 10sacasyamānaḥ pitroḥ upasthe 10jāmi bruvāṇaḥ āyudhāni veti 10sa pitryāṇi āyudhāni vidvān 10indreṣitaḥ āptyaḥ abhi ayudhyat 10triśīrṣāṇam saptaraśmim jaghanvān 10tvāṣTrasya cit niḥ sasṛje tritaḥ gāḥ 10bhūri it indraḥ udinakṣantam ojaḥ 10ava abhinat satpatiḥ manyamānam 10tvāṣTrasya cit viśvarūpasya gonām 10ācakrāṇaḥ trīṇi śīrṣā parā vark 10āpaḥ hi sthā mayobhuvaḥ 10tāḥ naḥ ūrje dadhātana 10mahe raṇāya cakṣase 10yaḥ vaḥ śivatamaḥ rasaḥ 10tasya bhājayata iha naḥ 10uśatīḥ iva mātaraḥ 10tasmai aram gamāma vaḥ 10yasya kṣayāya jinvatha 10āpaḥ janayathā ca naḥ 10śam naḥ devīḥ abhiṣTaye 10āpaḥ bhavantu pītaye 10śam yoḥ abhi sravantu naḥ 10īśānāḥ vāryāṇām 10kṣayantīḥ carṣaṇīnām 10apaḥ yācāmi bheṣajam 10apsu me somaḥ abravīt 10antar viśvāni bheṣajā 10agnim ca viśvaśambhuvam 10āpaḥ pṛṇīta bheṣajam 10varūtham tanve mama 10jyok ca sūryam dṛśe 10idam āpaḥ pra vahata 10yat kim ca duritam mayi 10yat vā aham abhidudroha 10yat vā śepe uta anṛtam 10āpaḥ adya anu acāriṣam 10rasena sam agasmahi 10payasvān agne ā gahi 10tam mā sam sṛja varcasā 101ā u cit sakhāyam sakhyā vavṛtyām 101tiraḥ purū cit arṇavam jaganvān 101pituḥ napātam ā dadhīta vedhāḥ 101adhi kṣami prataram dīdhyānaḥ 101na te sakhā sakhyam vaṣTi etat 101salakṣmā yat viṣurūpā bhavāti 101mahaḥ putrāsaḥ asurasya vīrāḥ 101divaḥ dhartāraḥ urviyā pari khyan 101uśanti ghā te amṛtāsaḥ etat 101ekasya cit tyajasam martyasya 101ni te manaḥ manasi dhāyi asme 101janyuḥ patiḥ tanvam ā viviśyāḥ 101na yat purā cakṛmā kat ha nūnam 101ṛtā vadantaḥ anṛtam rapema 101gandharvaḥ apsu apyā ca yoṣā 101sā naḥ nābhiḥ paramam jāmi tat nau 101garbhe nu nau janitā dampatī kar 101devaḥ tvaṣTā savitā viśvarūpaḥ 101nakiḥ asya pra minanti vratāni 101veda nau asya pṛthivī uta dyauḥ 101kaḥ asya veda prathamasya ahnaḥ 101kaḥ īm dadarśa kaḥ iha pra vocat 101bṛhat mitrasya varuṇasya dhāma 101kat u bravaḥ āhanaḥ vīcyā nṛṛn 101yamasya mā yamyam kāmaḥ ā agan 101samāne yonau sahaśeyyāya 101jāyā iva patye tanvam riricyām 101vi cit vṛheva rathyā iva cakrā 101na tiṣThanti na ni miṣanti ete 101devānām spaśaḥ iha ye caranti 101anyena mat āhanaḥ yāhi tūyam 101tena vi vṛha rathyā iva cakrā 101rātrībhiḥ asmai ahabhiḥ daśasyet 101sūryasya cakṣuḥ muhuḥ ut mimīyāt 101divā pṛthivyā mithunā sabandhū 101yamīḥ yamasya bibhṛyāt ajāmi 101ā ghā tā gacchān uttarā yugāni 101yatra jāmayaḥ kṛṇavan ajāmi 101upa barbṛhi vṛṣabhāya bāhum 101anyam icchasva subhage patim mat 101kim bhrātā asat yat anātham bhavāti 101kim u svasā yat nirṛtiḥ nigacchāt 101kāmamūtā bahu etat rapāmi 101tanvā me tanvam sam pipṛgdhi 101na vai u te tanvā tanvam sam papṛcyām 101pāpam āhuḥ yaḥ svasāram nigacchāt 101anyena mat pramudaḥ kalpayasva 101na te bhrātā subhage vaṣTi etat 101bataḥ bata asi yama 101na eva te manaḥ hṛdayam ca avidāma 101anyā kila tvām kakṣyā iva yuktam 101pari svajāte libujā iva vṛkṣam 101anyam ū su tvam yami anyaḥ u tvām 101pari svajāte libujā iva vṛkṣam 101tasya vā tvam manaḥ icchā sa vā tava 101adhā kṛṇuṣva saṁvidam subhadrām 101vṛṣā vṛṣṇe duduhe dohasā divaḥ 101payāṁsi yahvaḥ aditeḥ adābhyaḥ 101viśvam sa veda varuṇaḥ yathā dhiyā 101sa yajñiyaḥ yajatu yajñiyān ṛtūn 101rapat gandharvīḥ apyā ca yoṣaṇā 101nadasya nāde pari pātu me manaḥ 101iṣTasya madhye aditiḥ ni dhātu naḥ 101bhrātā naḥ jyeṣThaḥ prathamaḥ vi vocati 101sa u cit nu bhadrā kṣumatī yaśasvatī 101uṣāḥ uvāsa manave svarvatī 101yat īm uśantam uśatām anu kratum 101agnim hotāram vidathāya jījanan 101adha tyam drapsam vibhvam vicakṣaṇam 101viḥ ā abharat iṣitaḥ śyenaḥ adhvare 101yadī viśaḥ vṛṇate dasmam āryāḥ 101agnim hotāram adha dhīḥ ajāyata 101sadā asi raṇvaḥ yavasā iva puṣyate 101hotrābhiḥ agne manuṣaḥ svadhvaraḥ 101viprasya vā yat śaśamānaḥ ukthyam 101vājam sasavān upayāsi bhūribhiḥ 101ut īraya pitarā jāraḥ ā bhagam 101iyakṣati haryataḥ hṛttaḥ iṣyati 101vivakti vahniḥ svapasyate makhaḥ 101taviṣyate asuraḥ vepate matī 101yaḥ te agne sumatim martaḥ akṣat 101sahasaḥ sūno ati sa pra śṛṇve 101iṣam dadhānaḥ vahamānaḥ aśvaiḥ 101ā sa dyumān amavān bhūṣati dyūn 101yat agne eṣā samitiḥ bhavāti 101devī deveṣu yajatā yajatra 101ratnā ca yat vibhajāsi svadhāvaḥ 101bhāgam naḥ atra vasumantam vītāt 101śrudhī naḥ agne sadane sadhasthe 101yukṣvā ratham amṛtasya dravitnum 101ā naḥ vaha rodasī devaputre 101mākiḥ devānām apa bhūḥ iha syāḥ 101dyāvā ha kṣāmā prathame ṛtena 101abhiśrāve bhavataḥ satyavācā 101devaḥ yat martān yajathāya kṛṇvan 101sīdat hotā pratyaṅ svam asum yan 101devaḥ devān paribhūḥ ṛtena 101vahā naḥ havyam prathamaḥ cikitvān 101dhūmaketuḥ samidhā bhāṛjīkaḥ 101mandraḥ hotā nityaḥ vācā yajīyān 101svāvṛk devasya amṛtam yadī goḥ 101ataḥ jātāsaḥ dhārayante urvī 101viśve devāḥ anu tat te yajuḥ guḥ 101duhe yat enī divyam ghṛtam vār 101arcāmi vām vardhāya apaḥ ghṛtasnū 101dyāvābhūmī śṛṇutam rodasī me 101ahā yat dyāvaḥ asunītim ayan 101madhvā naḥ atra pitarā śiśītām 101kim svit naḥ rājā jagṛhe kat asya 101ati vratam cakṛmā kaḥ vi veda 101mitraḥ cit hi smā juhurāṇaḥ devān 101ślokaḥ na yātām api vājaḥ asti 101durmantu atra amṛtasya nāma 101salakṣmā yat viṣurūpā bhavāti 101yamasya yaḥ manavate sumantu 101agne tam ṛṣva pāhi aprayucchan 101yasmin devāḥ vidathe mādayante 101vivasvataḥ sadane dhārayante 101sūrye jyotiḥ adadhuḥ māsi aktūn 101pari dyotanim carataḥ ajasrā 101yasmin devāḥ manmani saṁcaranti 101apīcye na vayam asya vidma 101mitraḥ naḥ atra aditiḥ anāgān 101savitā devaḥ varuṇāya vocat 101śrudhī naḥ agne sadane sadhasthe 101yukṣvā ratham amṛtasya dravitnum 101ā naḥ vaha rodasī devaputre 101mākiḥ devānām apa bhūḥ iha syāḥ 101yuje vām brahma pūrvyam namobhiḥ 101vi ślokaḥ etu pathyā iva sūreḥ 101śṛṇvantu viśve amṛtasya putrāḥ 101ā ye dhāmāni divyāni tasthuḥ 101yame iva yatamāne yat aitam 101pra vām bharan mānuṣāḥ devayantaḥ 101ā sīdatam svam ulokam vidāne 101svāsasthe bhavatam indave naḥ 101pañca padāni rupaḥ anu aroham 101catuṣpadīm anu emi vratena 101akṣareṇa prati mime etām 101ṛtasya nābhau adhi sam punāmi 101devebhyaḥ kam avṛṇīta mṛtyum 101prajāyai kam amṛtam na avṛṇīta 101bṛhaspatim yajñam akṛṇvata ṛṣim 101priyām yamaḥ tanvam pra arirecīt 101sapta kṣaranti śiśave marutvate 101pitre putrāsaḥ api avīvatan ṛtam 101ubhe it asya ubhayasya rājataḥ 101ubhe yatete ubhayasya puṣyataḥ 101pareyivāṁsam pravataḥ mahīḥ anu 101bahubhyaḥ panthām anupaspaśānam 101vaivasvatam saṁgamanam janānām 101yamam rājānam haviṣā duvasya 101yamaḥ naḥ gātum prathamaḥ viveda 101na eṣā gavyūtiḥ apabhartavai u 101yatrā naḥ pūrve pitaraḥ pareyuḥ 101enā jajñānāḥ pathyāḥ anu svāḥ 101mātalī kavyaiḥ yamaḥ aṅgirobhiḥ 101bṛhaspatiḥ ṛkvabhiḥ vāvṛdhānaḥ 101yān ca devāḥ vāvṛdhuḥ ye ca devān 101svāhā anye svadhayā anye madanti 101imam yama prastaram ā hi sīda 101aṅgirobhiḥ pitṛbhiḥ saṁvidānaḥ 101ā tvā mantrāḥ kaviśastāḥ vahantu 101enā rājan haviṣā mādayasva 101aṅgirobhiḥ ā gahi yajñiyebhiḥ 101yama vairūpaiḥ iha mādayasva 101vivasvantam huve yaḥ pitā te 101asmin yajñe barhiṣi ā niṣadya 101aṅgirasaḥ naḥ pitaraḥ navagvāḥ 101atharvāṇaḥ bhṛgavaḥ somyāsaḥ 101teṣām vayam sumatau yajñiyānām 101api bhadre saumanase syāma 101pra ihi pra ihi pathibhiḥ pūrvyebhiḥ 101yatrā naḥ pūrve pitaraḥ pareyuḥ 101ubhā rājānā svadhayā madantā 101yamam paśyāsi varuṇam ca devam 101sam gacchasva pitṛbhiḥ sam yamena 101iṣTāpūrtena parame vyoman 101hitvāya avadyam punar astam ā ihi 101sam gacchasva tanvā suvarcāḥ 101apa ita vi ita vi ca sarpata ataḥ 101asmai etam pitaraḥ lokam akran 101ahobhiḥ adbhiḥ aktubhiḥ vyaktam 101yamaḥ dadāti avasānam asmai 101ati drava sārameyau śvānau 101caturakṣau śabalau sādhunā pathā 101athā pitṛṛn suvidatrān upa ihi 101yamena ye sadhamādam madanti 101yau te śvānau yama rakṣitārau 101caturakṣau pathirakṣī nṛcakṣasau 101tābhyām enam pari dehi rājan 101svasti ca asmai anamīvam ca dhehi 101urūṇasau asutṛpau udumbalau 101yamasya dūtau carataḥ janān anu 101tau asmabhyam dṛśaye sūryāya 101punar dātām asum adya iha bhadram 101yamāya somam sunuta 101yamāya juhutā haviḥ 101yamam ha yajñaḥ gacchati 101agnidūtaḥ araṁkṛtaḥ 101yamāya ghṛtavat haviḥ 101juhota pra ca tiṣThata 101sa naḥ deveṣu ā yamat 101dīrgham āyuḥ pra jīvase 101yamāya madhumattamam 101rājñe havyam juhotana 101idam namaḥ ṛṣibhyaḥ pūrvajebhyaḥ 101pūrvebhyaḥ pathikṛdbhyaḥ 101trikadrukebhiḥ patati 101ṣaT urvīḥ ekam it bṛhat 101triṣTup gāyatrī chandāṁsi 101sarvā tā yame āhitā 101ut īratām avare ut parāsaḥ 101ut madhyamāḥ pitaraḥ somyāsaḥ 101asum ye īyuḥ avṛkāḥ ṛtajñāḥ 101te naḥ avantu pitaraḥ haveṣu 101idam pitṛbhyaḥ namaḥ astu adya 101ye pūrvāsaḥ ye uparāsaḥ īyuḥ 101ye pārthive rajasi ā niṣattāḥ 101ye vā nūnam suvṛjanāsu vikṣu 101ā aham pitṛṛn suvidatrān avitsi 101napātam ca vikramaṇam ca viṣṇoḥ 101barhiṣadaḥ ye svadhayā sutasya 101bhajanta pitvaḥ te iha āgamiṣThāḥ 101barhiṣadaḥ pitaraḥ ūtī arvāk 101imā vaḥ havyā cakṛmā juṣadhvam 101te ā gata avasā śaṁtamena 101athā naḥ śam yoḥ arapaḥ dadhāta 101upahūtāḥ pitaraḥ somyāsaḥ 101barhiṣyeṣu nidhiṣu priyeṣu 101te ā gamantu te iha śruvantu 101adhi bruvantu te avantu asmān 101ācyā jānu dakṣiṇataḥ niṣadya 101imam yajñam abhi gṛṇīta viśve 101mā hiṁsiṣTa pitaraḥ kena cit naḥ 101yat vaḥ āgaḥ puruṣatā karāma 101āsīnāsaḥ aruṇīnām upasthe 101rayim dhatta dāśuṣe martyāya 101putrebhyaḥ pitaraḥ tasya vasvaḥ 101pra yacchata te iha ūrjam dadhāta 101ye naḥ pūrve pitaraḥ somyāsaḥ 101anūhire somapītham vasiṣThāḥ 101tebhiḥ yamaḥ saṁrarāṇaḥ havīṁṣi 101uśan uśadbhiḥ pratikāmam attu 101ye tātṛṣuḥ devatrā jehamānāḥ 101hotrāvidaḥ stomataṣTāsaḥ arkaiḥ 101ā agne yāhi suvidatrebhiḥ arvāṅ 101satyaiḥ kavyaiḥ pitṛbhiḥ gharmasadbhiḥ 101ye satyāsaḥ haviradaḥ haviṣpāḥ 101indreṇa devaiḥ saratham dadhānāḥ 101ā agne yāhi sahasram devavandaiḥ 101paraiḥ pūrvaiḥ pitṛbhiḥ gharmasadbhiḥ 101agniṣvāttāḥ pitaraḥ ā iha gacchata 101sadaḥsadaḥ sadata supraṇītayaḥ 101attā havīṁṣi prayatāni barhiṣi 101athā rayim sarvavīram dadhātana 101tvam agne īLitaḥ jātavedaḥ 101avāT havyāni surabhīṇi kṛtvī 101pra adāḥ pitṛbhyaḥ svadhayā te akṣan 101addhi tvam deva prayatā havīṁṣi 101ye ca iha pitaraḥ ye ca na iha 101yān ca vidma yān u ca na pravidma 101tvam vettha yati te jātavedaḥ 101svadhābhiḥ yajñam sukṛtam juṣasva 101ye agnidagdhāḥ ye anagnidagdhāḥ 101madhye divaḥ svadhayā mādayante 101tebhiḥ svarāT asunītim etām 101yathāvaśam tanvam kalpayasva 101mā enam agne vi dahaḥ mā abhi śocaḥ 101mā asya tvacam cikṣipaḥ mā śarīram 101yadā śṛtam kṛṇavaḥ jātavedaḥ 101atha īm enam pra hinutāt pitṛbhyaḥ 101śṛtam yadā karasi jātavedaḥ 101atha īm enam pari dattāt pitṛbhyaḥ 101yadā gacchāti asunītim etām 101athā devānām vaśanīḥ bhavāti 101sūryam cakṣuḥ gacchatu vātam ātmā 101dyām ca gaccha pṛthivīm ca dharmaṇā 101apaḥ vā gaccha yadi tatra te hitam 101oṣadhīṣu prati tiṣThā śarīraiḥ 101ajaḥ bhāgaḥ tapasā tam tapasva 101tam te śociḥ tapatu tam te arciḥ 101yāḥ te śivāḥ tanvaḥ jātavedaḥ 101tābhiḥ vaha enam sukṛtām ulokam 101ava sṛja punar agne pitṛbhyaḥ 101yaḥ te āhutaḥ carati svadhābhiḥ 101āyuḥ vasānaḥ upa vetu śeṣaḥ 101sam gacchatām tanvā jātavedaḥ 101yat te kṛṣṇaḥ śakunaḥ ātutoda 101pipīlaḥ sarpaḥ uta vā śvāpadaḥ 101agniḥ tat viśvāt agadam kṛṇotu 101somaḥ ca yaḥ brāhmaṇān āviveśa 101agneḥ varma pari gobhiḥ vyayasva 101sam pra ūrṇuṣva pīvasā medasā ca 101na it tvā dhṛṣṇuḥ harasā jarhṛṣāṇaḥ 101dadhṛk vidhakṣyan paryaṅkhayāte 101imam agne camasam mā vi jihvaraḥ 101priyaḥ devānām uta somyānām 101eṣa yaḥ camasaḥ devapānaḥ 101tasmin devāḥ amṛtāḥ mādayante 101kravyādam agnim pra hinomi dūram 101yamarājñaḥ gacchatu ripravāhaḥ 101iha eva ayam itaraḥ jātavedāḥ 101devebhyaḥ havyam vahatu prajānan 101yaḥ agniḥ kravyāt praviveśa vaḥ gṛham 101imam paśyan itaram jātavedasam 101tam harāmi pitṛyajñāya devam 101sa gharmam invāt parame sadhasthe 101yaḥ agniḥ kravyavāhanaḥ 101pitṛṛn yakṣat ṛtāvṛdhaḥ 101pra it u havyāni vocati 101devebhyaḥ ca pitṛbhyaḥ ā 101uśantaḥ tvā ni dhīmahi 101uśantaḥ sam idhīmahi 101uśan uśataḥ ā vaha 101pitṛṛn haviṣe attave 101yam tvam agne samadahaḥ 101tam u niḥ vāpayā punar 101kiyāmbu atra rohatu 101pākadūrvā vyalkaśā 101śītike śītikāvati 101hlādike hlādikāvati 101maṇḍūkyā su sam gamaḥ 101imam su agnim harṣaya 101tvaṣTā duhitre vahatum kṛṇoti 101iti idam viśvam bhuvanam sam eti 101yamasya mātā paryuhyamānā 101mahaḥ jāyā vivasvataḥ nanāśa 101apa agūhan amṛtām martyebhyaḥ 101kṛtvī savarṇām adaduḥ vivasvate 101uta aśvinau abharat yat tat āsīt 101ajahāt u dvā mithunā saraṇyūḥ 101pūṣā tvā itaḥ cyāvayatu pra vidvān 101anaṣTapaśuḥ bhuvanasya gopāḥ 101sa tvā etebhyaḥ pari dadat pitṛbhyaḥ 101agniḥ devebhyaḥ suvidatriyebhyaḥ 101āyuḥ viśvāyuḥ pari pāsati tvā 101pūṣā tvā pātu prapathe purastāt 101yatra āsate sukṛtaḥ yatra te yayuḥ 101tatra tvā devaḥ savitā dadhātu 101pūṣā imā āśāḥ anu veda sarvāḥ 101saḥ asmān abhayatamena neṣat 101svastidāḥ āghṛṇiḥ sarvavīraḥ 101aprayucchan puraḥ etu prajānan 101prapathe pathām ajaniṣTa pūṣā 101prapathe divaḥ prapathe pṛthivyāḥ 101ubhe abhi priyatame sadhasthe 101ā ca parā ca carati prajānan 101sarasvatīm devayantaḥ havante 101sarasvatīm adhvare tāyamāne 101sarasvatīm sukṛtaḥ ahvayanta 101sarasvatī dāśuṣe vāryam dāt 101sarasvati yā saratham yayātha 101svadhābhiḥ devi pitṛbhiḥ madantī 101āsadya asmin barhiṣi mādayasva 101anamīvāḥ iṣaḥ ā dhehi asme 101sarasvatīm yām pitaraḥ havante 101dakṣiṇā yajñam abhinakṣamāṇāḥ 101sahasrārgham iLaḥ atra bhāgam 101rāyaḥ poṣam yajamāneṣu dhehi 101āpaḥ asmān mātaraḥ śundhayantu 101ghṛtena naḥ ghṛtapvaḥ punantu 101viśvam hi ripram pravahanti devīḥ 101ut it ābhyaḥ śuciḥ ā pūtaḥ emi 101drapsaḥ caskanda prathamān anu dyūn 101imam ca yonim anu yaḥ ca pūrvaḥ 101samānam yonim anu saṁcarantam 101drapsam juhomi anu sapta hotrāḥ 101yaḥ te drapsaḥ skandati yaḥ te aṁśuḥ 101bāhucyutaḥ dhiṣaṇāyāḥ upasthāt 101adhvaryoḥ vā pari vā yaḥ pavitrāt 101tam te juhomi manasā vaṣaTkṛtam 101yaḥ te drapsaḥ skannaḥ yaḥ te aṁśuḥ 101avaḥ ca yaḥ paraḥ srucā 101ayam devaḥ bṛhaspatiḥ 101sam tam siñcatu rādhase 101payasvatīḥ oṣadhayaḥ 101payasvat māmakam vacaḥ 101apām payasvat it payaḥ 101tena mā saha śundhata 101param mṛtyo anu parā ihi panthām 101yaḥ te svaḥ itaraḥ devayānāt 101cakṣuṣmate śṛṇvate te bravīmi 101mā naḥ prajām rīriṣaḥ mā uta vīrān 101mṛtyoḥ padam yopayantaḥ yat aita 101drāghīyaḥ āyuḥ prataram dadhānāḥ 101āpyāyamānāḥ prajayā dhanena 101śuddhāḥ pūtāḥ bhavata yajñiyāsaḥ 101ime jīvāḥ vi mṛtaiḥ ā avavṛtran 101abhūt bhadrā devahūtiḥ naḥ adya 101prāñcaḥ agāma nṛtaye hasāya 101drāghīyaḥ āyuḥ prataram dadhānāḥ 101imam jīvebhyaḥ paridhim dadhāmi 101mā eṣām nu gāt aparaḥ artham etam 101śatam jīvantu śaradaḥ purūcīḥ 101antar mṛtyum dadhatām parvatena 101yathā ahāni anupūrvam bhavanti 101yathā ṛtavaḥ ṛtubhiḥ yanti sādhu 101yathā na pūrvam aparaḥ jahāti 101evā dhātar āyūṁṣi kalpaya eṣām 101ā rohata āyuḥ jarasam vṛṇānāḥ 101anupūrvam yatamānāḥ yati stha 101iha tvaṣTā sujanimā sajoṣāḥ 101dīrgham āyuḥ karati jīvase vaḥ 101imāḥ nārīḥ avidhavāḥ supatnīḥ 101āñjanena sarpiṣā sam viśantu 101anaśravaḥ anamīvāḥ suratnāḥ 101ā rohantu janayaḥ yonim agre 101ut īrṣva nāri abhi jīvalokam 101gatāsum etam upa śeṣe ā ihi 101hastagrābhasya didhiṣoḥ tava idam 101patyuḥ janitvam abhi sam babhūtha 101dhanuḥ hastāt ādadānaḥ mṛtasya 101asme kṣatrāya varcase balāya 101atra eva tvam iha vayam suvīrāḥ 101viśvāḥ spṛdhaḥ abhimātīḥ jayema 101upa sarpa mātaram bhūmim etām 101uruvyacasam pṛthivīm suśevām 101ūrṇamradāḥ yuvatiḥ dakṣiṇāvate 101eṣā tvā pātu nirṛteḥ upasthāt 101ut śvañcasva pṛthivi mā ni bādhathāḥ 101sūpāyanā asmai bhava sūpavañcanā 101mātā putram yathā sicā 101abhi enam bhūme ūrṇuhi 101ucchvañcamānā pṛthivī su tiṣThatu 101sahasram mitaḥ upa hi śrayantām 101te gṛhāsaḥ ghṛtaścutaḥ bhavantu 101viśvāhā asmai śaraṇāḥ santu atra 101ut te stabhnāmi pṛthivīm tvat pari 101imam logam nidadhat mā u aham riṣam 101etām sthūṇām pitaraḥ dhārayantu te 101atrā yamaḥ sādanā te minotu 101pratīcīne mām ahani 101iṣvāḥ parṇam iva ā dadhuḥ 101pratīcīm jagrabhā vācam 101aśvam raśanayā yathā 101ni vartadhvam mā anu gāta 101asmān siṣakta revatīḥ 101agnīṣomā punarvasū 101asme dhārayatam rayim 101punar enāḥ ni vartaya 101punar enāḥ ni ā kuru 101indraḥ enāḥ ni yacchatu 101agniḥ enāḥ upājatu 101punar etāḥ ni vartantām 101asmin puṣyantu gopatau 101iha eva agne ni dhāraya 101iha tiṣThatu yā rayiḥ 101yat niyānam nyayanam 101saṁjñānam yat parāyaṇam 101āvartanam nivartanam 101yaḥ gopāḥ api tam huve 101yaḥ udānaT vyayanam 101yaḥ udānaT parāyaṇam 101āvartanam nivartanam 101api gopāḥ ni vartatām 101ā nivarta ni vartaya 101punar naḥ indra gāḥ dehi 101jīvābhiḥ bhunajāmahai 101pari vaḥ viśvataḥ dadhe 101ūrjā ghṛtena payasā 101ye devāḥ ke ca yajñiyāḥ 101te rayyā sam sṛjantu naḥ 101ā nivartana vartaya 101ni nivartana vartaya 101bhūmyāḥ catasraḥ pradiśaḥ 101tābhyaḥ enāḥ ni vartaya 102bhadram naḥ api vātaya manaḥ 102agnim īLe bhujām yaviṣTham 102śāsā mitram durdharītum 102yasya dharman svar enīḥ 102saparyanti mātuḥ ūdhar 102yam āsā kṛpanīLam 102bhāsāketum vardhayanti 102bhrājate śreṇidan 102aryaḥ viśām gātuḥ eti 102pra yat ānaT divaḥ antān 102kaviḥ abhram dīdyānaḥ 102juṣat havyā mānuṣasya 102ūrdhvaḥ tasthau ṛbhvā yajñe 102minvan sadma puraḥ eti 102sa hi kṣemaḥ haviḥ yajñaḥ 102śruṣTī it asya gātuḥ eti 102agnim devāḥ vāśīmantam 102yajñāsāham duvaḥ iṣe 102agnim pūrvasya śevasya 102adreḥ sūnum āyum āhuḥ 102naraḥ ye ke ca asmat ā 102viśvā it te vāme ā syuḥ 102agnim haviṣā vardhantaḥ 102kṛṣṇaḥ śvetaḥ aruṣaḥ yāmaḥ asya 102bradhnaḥ ṛjraḥ uta śoṇaḥ yaśasvān 102hiraṇyarūpam janitā jajāna 102evā te agne vimadaḥ manīṣām 102ūrjaḥ napāt amṛtebhiḥ sajoṣāḥ 102giraḥ ā vakṣat sumatīḥ iyānaḥ 102iṣam ūrjam sukṣitim viśvam ā abhār 102ā agnim na svavṛktibhiḥ 102hotāram tvā vṛṇīmahe 102yajñāya stīrṇabarhiṣe 102vi vaḥ made 102śīram pāvakaśociṣam 102vivakṣase 102tvām u te svābhuvaḥ 102śumbhanti aśvarādhasaḥ 102veti tvām upasecanī 102vi vaḥ made 102ṛjītiḥ agne āhutiḥ 102vivakṣase 102tve dharmāṇaḥ āsate 102juhūbhiḥ siñcatīḥ iva 102kṛṣṇā rūpāṇi arjunā 102vi vaḥ made 102viśvāḥ adhi śriyaḥ dhiṣe 102vivakṣase 102yam agne manyase rayim 102sahasāvan amartya 102tam ā naḥ vājasātaye 102vi vaḥ made 102yajñeṣu citram ā bharā 102vivakṣase 102agniḥ jātaḥ atharvaṇā 102vidat viśvāni kāvyā 102bhuvat dūtaḥ vivasvataḥ 102vi vaḥ made 102priyaḥ yamasya kāmyaḥ 102vivakṣase 102tvām yajñeṣu īLate 102agne prayati adhvare 102tvam vasūni kāmyā 102vi vaḥ made 102viśvā dadhāsi dāśuṣe 102vivakṣase 102tvām yajñeṣu ṛtvijam 102cārum agne ni sedire 102ghṛtapratīkam manuṣaḥ 102vi vaḥ made 102śukram cetiṣTham akṣabhiḥ 102vivakṣase 102agne śukreṇa śociṣā 102uru prathayase bṛhat 102abhikrandan vṛṣāyase 102vi vaḥ made 102garbham dadhāsi jāmiṣu 102vivakṣase 102kuha śrutaḥ indraḥ kasmin adya 102jane mitraḥ na śrūyate 102ṛṣīṇām vā yaḥ kṣaye 102guhā vā carkṛṣe girā 102iha śrutaḥ indraḥ asme adya 102stave vajrī ṛcīṣamaḥ 102mitraḥ na yaḥ janeṣu ā 102yaśaḥ cakre asāmi ā 102mahaḥ yaḥ patiḥ śavasaḥ asāmi ā 102mahaḥ nṛmṇasya tūtujiḥ 102bhartā vajrasya dhṛṣṇoḥ 102pitā putram iva priyam 102yujānaḥ aśvā vātasya dhunī 102devaḥ devasya vajrivaḥ 102syantā pathā virukmatā 102sṛjānaḥ stoṣi adhvanaḥ 102tvam tyā cit vātasya aśvā ā agāḥ 102ṛjrā tmanā vahadhyai 102yayoḥ devaḥ na martyaḥ 102yantā nakiḥ vidāyyaḥ 102adha gmantā uśanā pṛcchate vām 102kadarthā naḥ ā gṛham 102ā jagmathuḥ parākāt 102divaḥ ca gmaḥ ca martyam 102ā naḥ indra pṛkṣase 102asmākam brahma udyatam 102tat tvā yācāmahe avaḥ 102śuṣṇam yat han amānuṣam 102akarmā dasyuḥ abhi naḥ amantuḥ 102anyavrataḥ amānuṣaḥ 102tvam tasya amitrahan 102vadhar dāsasya dambhaya 102tvam naḥ indra śūra śūraiḥ 102uta tvotāsaḥ barhaṇā 102purutrā te vi pūrtayaḥ 102navanta kṣoṇayaḥ yathā 102tvam tān vṛtrahatye codayaḥ nṛṛn 102kārpāṇe śūra vajrivaḥ 102guhā yadī kavīnām 102viśām nakṣatraśavasām 102makṣū tā te indra dānāpnasaḥ 102ākṣāṇe śūra vajrivaḥ 102yat ha śuṣṇasya dambhayaḥ 102jātam viśvam sayāvabhiḥ 102mā akudhryak indra śūra vasvīḥ 102asme bhūvan abhiṣTayaḥ 102vayaṁvayam te āsām 102sumne syāma vajrivaḥ 102asme tā te indra santu satyā 102ahiṁsantīḥ upaspṛśaḥ 102vidyāma yāsām bhujaḥ 102dhenūnām na vajrivaḥ 102ahastā yat apadī vardhata kṣāḥ 102śacībhiḥ vedyānām 102śuṣṇam pari pradakṣiṇit 102viśvāyave ni śiśnathaḥ 102pibāpiba it indra śūra somam 102mā riṣaṇyaḥ vasavāna vasuḥ san 102uta trāyasva gṛṇataḥ maghonaḥ 102mahaḥ ca rāyaḥ revataḥ kṛdhī naḥ 102yajāmahe indram vajradakṣiṇam 102harīṇām rathyam vivratānām 102pra śmaśru dodhuvat ūrdhvathā bhūt 102vi senābhiḥ dayamānaḥ vi rādhasā 102harī nu asya yā vane vide vasu 102indraḥ maghaiḥ maghavā vṛtrahā bhuvat 102ṛbhuḥ vājaḥ ṛbhukṣāḥ patyate śavaḥ 102ava kṣṇaumi dāsasya nāma cit 102yadā vajram hiraṇyam it athā ratham 102harī yam asya vahataḥ vi sūribhiḥ 102ā tiṣThati maghavā sanaśrutaḥ 102indraḥ vājasya dīrghaśravasaḥ patiḥ 102sa u cit nu vṛṣTiḥ yūthyā svā sacā 102indraḥ śmaśrūṇi haritā abhi pruṣṇute 102ava veti sukṣayam sute madhu 102ut it dhūnoti vātaḥ yathā vanam 102yaḥ vācā vivācaḥ mṛdhravācaḥ 102purū sahasrā aśivā jaghāna 102tattat it asya pauṁsyam gṛṇīmasi 102pitā iva yaḥ taviṣīm vāvṛdhe śavaḥ 102stomam te indra vimadāḥ ajījanan 102apūrvyam purutamam sudānave 102vidmā hi asya bhojanam inasya 102yat ā paśum na gopāḥ karāmahe 102mākiḥ naḥ enā sakhyā vi yauṣuḥ 102tava ca indra vimadasya ca ṛṣeḥ 102vidmā hi te pramatim deva jāmivat 102asme te santu sakhyā śivāni 102indra somam imam piba 102madhumantam camū sutam 102asme rayim ni dhāraya 102vi vaḥ made 102sahasriṇam purūvaso 102vivakṣase 102tvām yajñebhiḥ ukthaiḥ 102upa havyebhiḥ īmahe 102śacīpate śacīnām 102vi vaḥ made 102śreṣTham naḥ dhehi vāryam 102vivakṣase 102yaḥ patiḥ vāryāṇām 102asi radhrasya coditā 102indra stotṛṛṇām avitā 102vi vaḥ made 102dviṣaḥ naḥ pāhi aṁhasaḥ 102vivakṣase 102yuvam śakrā māyāvinā 102samīcī niḥ amanthatam 102vimadena yat īLitā 102nāsatyā niramanthatam 102viśve devāḥ akṛpanta 102samīcyoḥ niṣpatantyoḥ 102nāsatyau abruvan devāḥ 102punar ā vahatāt iti 102madhumat me parāyaṇam 102madhumat punar āyanam 102tā naḥ devā devatayā 102yuvam madhumataḥ kṛtam 102bhadram naḥ api vātaya 102manaḥ dakṣam uta kratum 102adhā te sakhye andhasaḥ 102vi vaḥ made 102raṇan gāvaḥ na yavase 102vivakṣase 102hṛdispṛśaḥ te āsate 102viśveṣu soma dhāmasu 102adhā kāmāḥ ime mama 102vi vaḥ made 102vi tiṣThante vasūyavaḥ 102vivakṣase 102uta vratāni soma te 102pra aham mināmi pākyā 102adhā pitā iva sūnave 102vi vaḥ made 102mṛLā naḥ abhi cit vadhāt 102vivakṣase 102sam u pra yanti dhītayaḥ 102sargāsaḥ avatān iva 102kratum naḥ soma jīvase 102vi vaḥ made 102dhārayā camasān iva 102vivakṣase 102tava tye soma śaktibhiḥ 102nikāmāsaḥ vi ṛṇvire 102gṛtsasya dhīrāḥ tavasaḥ 102vi vaḥ made 102vrajam gomantam aśvinam 102vivakṣase 102paśum naḥ soma rakṣasi 102purutrā viṣThitam jagat 102samākṛṇoṣi jīvase 102vi vaḥ made 102viśvā sampaśyan bhuvanā 102vivakṣase 102tvam naḥ soma viśvataḥ 102gopāḥ adābhyaḥ bhava 102sedha rājan apa sridhaḥ 102vi vaḥ made 102mā naḥ duḥśaṁsaḥ īśatā 102vivakṣase 102tvam naḥ soma sukratuḥ 102vayodheyāya jāgṛhi 102kṣetravittaraḥ manuṣaḥ 102vi vaḥ made 102druhaḥ naḥ pāhi aṁhasaḥ 102vivakṣase 102tvam naḥ vṛtrahantama 102indrasya indo śivaḥ sakhā 102yat sīm havante samithe 102vi vaḥ made 102yudhyamānāḥ tokasātau 102vivakṣase 102ayam gha sa turaḥ madaḥ 102indrasya vardhata priyaḥ 102ayam kakṣīvataḥ mahaḥ 102vi vaḥ made 102matim viprasya vardhayat 102vivakṣase 102ayam viprāya dāśuṣe 102vājān iyarti gomataḥ 102ayam saptabhyaḥ ā varam 102vi vaḥ made 102pra andham śroṇam ca tāriṣat 102vivakṣase 102pra hi acchā manīṣāḥ 102spārhāḥ yanti niyutaḥ 102pra dasrā niyudrathaḥ 102pūṣā aviṣTu māhinaḥ 102yasya tyat mahitvam 102vātāpyam ayam janaḥ 102vipraḥ ā vaṁsat dhītibhiḥ 102ciketa suṣTutīnām 102sa veda suṣTutīnām 102induḥ na pūṣā vṛṣā 102abhi psuraḥ pruṣāyati 102vrajam naḥ ā pruṣāyati 102maṁsīmahi tvā vayam 102asmākam deva pūṣan 102matīnām ca sādhanam 102viprāṇām ca ādhavam 102pratyardhiḥ yajñānām 102aśvahayaḥ rathānām 102ṛṣiḥ sa yaḥ manurhitaḥ 102viprasya yāvayatsakhaḥ 102ādhīṣamāṇāyāḥ patiḥ 102śucāyāḥ ca śucasya ca 102vāsovāyaḥ avīnām 102ā vāsāṁsi marmṛjat 102inaḥ vājānām patiḥ 102inaḥ puṣTīnām sakhā 102pra śmaśru haryataḥ dūdhot 102vi vṛthā yaḥ adābhyaḥ 102ā te rathasya pūṣan 102ajāḥ dhuram vavṛtyuḥ 102viśvasya arthinaḥ sakhā 102sanojāḥ anapacyutaḥ 102asmākam ūrjā ratham 102pūṣā aviṣTu māhinaḥ 102bhuvat vājānām vṛdhaḥ 102imam naḥ śṛṇavat havam 102asat su me jaritar sa abhivegaḥ 102yat sunvate yajamānāya śikṣam 102anāśīrdām aham asmi prahantā 102satyadhvṛtam vṛjināyantam ābhum 102yadi it aham yudhaye saṁnayāni 102adevayūn tanvā śūśujānān 102amā te tumram vṛṣabham pacāni 102tīvram sutam pañcadaśam ni siñcam 102na aham tam veda yaḥ iti bravīti 102adevayūn samaraṇe jaghanvān 102yadā avākhyat samaraṇam ṛghāvat 102āt it ha me vṛṣabhā pra bruvanti 102yat ajñāteṣu vṛjaneṣu āsam 102viśve sataḥ maghavānaḥ me āsan 102jināmi vā it kṣeme ā santam ābhum 102pra tam kṣiṇām parvate pādagṛhya 102na vai u mām vṛjane vārayante 102na parvatāsaḥ yat aham manasye 102mama svanāt kṛdhukarṇaḥ bhayāte 102eva it anu dyūn kiraṇaḥ sam ejāt 102darśan nu atra śṛtapān anindrān 102bāhukṣadaḥ śarave patyamānān 102ghṛṣum vā ye niniduḥ sakhāyam 102adhi ū nu eṣu pavayaḥ vavṛtyuḥ 102abhūḥ u aukṣīḥ vi u āyuḥ ānaT 102darṣat nu pūrvaḥ aparaḥ nu darṣat 102dve pavaste pari tam na bhūtaḥ 102yaḥ asya pāre rajasaḥ viveṣa 102gāvaḥ yavam prayutāḥ aryaḥ akṣan 102tāḥ apaśyam sahagopāḥ carantīḥ 102havāḥ it aryaḥ abhitaḥ sam āyan 102kiyat āsu svapatiḥ chandayāte 102sam yat vayam yavasādaḥ janānām 102aham yavādaḥ urvajre antar 102atrā yuktaḥ avasātāram icchāt 102atha u ayuktam yunajat vavanvān 102atra it u me maṁsase satyam uktam 102dvipāt ca yat catuṣpāt saṁsṛjāni 102strībhiḥ yaḥ atra vṛṣaṇam pṛtanyāt 102ayuddhaḥ asya vi bhajāni vedaḥ 102yasya anakṣā duhitā jātu āsa 102kaḥ tām vidvān abhi manyāte andhām 102kataraḥ menim prati tam mucāte 102yaḥ īm vahāte yaḥ īm vā vareyāt 102kiyatī yoṣā maryataḥ vadhūyoḥ 102pariprītā panyasā vāryeṇa 102bhadrā vadhūḥ bhavati yat supeśāḥ 102svayam sā mitram vanute jane cit 102pattaḥ jagāra pratyañcam atti 102śīrṣṇā śiraḥ prati dadhau varūtham 102āsīnaḥ ūrdhvām upasi kṣiṇāti 102nyaṅ uttānām anu eti bhūmim 102bṛhan acchāyaḥ apalāśaḥ arvā 102tasthau mātā viṣitaḥ atti garbhaḥ 102anyasyāḥ vatsam rihatī mimāya 102kayā bhuvā ni dadhe dhenuḥ ūdhar 102sapta vīrāsaḥ adharāt ut āyan 102aṣTa uttarāttāt sam ajagmiran te 102nava paścātāt sthivimantaḥ āyan 102daśa prāk sānu vi tiranti aśnaḥ 102daśānām ekam kapilam samānam 102tam hinvanti kratave pāryāya 102garbham mātā sudhitam vakṣaṇāsu 102avenantam tuṣayantī bibharti 102pīvānam meṣam apacanta vīrāḥ 102nyuptāḥ akṣāḥ anu dīve āsan 102dvā dhanum bṛhatīm apsu antar 102pavitravantā carataḥ punantā 102vi krośanāsaḥ viṣvañcaḥ āyan 102pacāti nemaḥ nahi pakṣat ardhaḥ 102ayam me devaḥ savitā tat āha 102drvannaḥ it vanavat sarpirannaḥ 102apaśyam grāmam vahamānam ārāt 102acakrayā svadhayā vartamānam 102siṣakti aryaḥ pra yugā janānām 102sadyaḥ śiśnā praminānaḥ navīyān 102etau me gāvau pramarasya yuktau 102mā u su pra sedhīḥ muhuḥ it mamandhi 102āpaḥ cit asya vi naśanti artham 102sūraḥ ca markaḥ uparaḥ babhūvān 102ayam yaḥ vajraḥ purudhā vivṛttaḥ 102avaḥ sūryasya bṛhataḥ purīṣāt 102śravaḥ it enā paraḥ anyat asti 102tat avyathī jarimāṇaḥ taranti 102vṛkṣevṛkṣe niyatā mīmayat gauḥ 102tataḥ vayaḥ pra patān pūruṣādaḥ 102atha idam viśvam bhuvanam bhayāte 102indrāya sunvat ṛṣaye ca śikṣat 102devānām māne prathamāḥ atiṣThan 102kṛntatrāt eṣām uparāḥ ut āyan 102trayaḥ tapanti pṛthivīm anūpāḥ 102dvā bṛbūkam vahataḥ purīṣam 102sā te jīvātuḥ uta tasya viddhi 102mā sma etādṛk apa gūhaḥ samarye 102āviḥ svar kṛṇute gūhate busam 102sa pāduḥ asya nirṇijaḥ na mucyate 102viśvaḥ hi anyaḥ ariḥ ājagāma 102mama it aha śvaśuraḥ na ā jagāma 102jakṣīyāt dhānāḥ uta somam papīyāt 102svāśitaḥ punar astam jagāyāt 102sa roruvat vṛṣabhaḥ tigmaśṛṅgaḥ 102varṣman tasthau variman ā pṛthivyāḥ 102viśveṣu enam vṛjaneṣu pāmi 102yaḥ me kukṣī sutasomaḥ pṛṇāti 102adriṇā te mandinaḥ indra tūyān 102sunvanti somān pibasi tvam eṣām 102pacanti te vṛṣabhān atsi teṣām 102pṛkṣeṇa yat maghavan hūyamānaḥ 102idam su me jaritar ā cikiddhi 102pratīpam śāpam nadyaḥ vahanti 102lopāśaḥ siṁham pratyañcam atsār 102kroṣTā varāham niḥ atakta kakṣāt 102kathā te etat aham ā ciketam 102gṛtsasya pākaḥ tavasaḥ manīṣām 102tvam naḥ vidvān ṛtuthā vi vocaḥ 102yam ardham te maghavan kṣemyā dhūḥ 102evā hi mām tavasam vardhayanti 102divaḥ cit me bṛhataḥ uttarā dhūḥ 102purū sahasrā ni śiśāmi sākam 102aśatrum hi mā janitā jajāna 102evā hi mām tavasam jajñuḥ ugram 102karmankarman vṛṣaṇam indra devāḥ 102vadhīm vṛtram vajreṇa mandasānaḥ 102apa vrajam mahinā dāśuṣe vam 102devāsaḥ āyan paraśūn abibhran 102vanā vṛścantaḥ abhi viḍbhiḥ āyan 102ni sudrvam dadhataḥ vakṣaṇāsu 102yatrā kṛpīTam anu tat dahanti 102śaśaḥ kṣuram pratyañcam jagāra 102adrim logena vi abhedam ārāt 102bṛhantam cit ṛhate randhayāni 102vayat vatsaḥ vṛṣabham śūśuvānaḥ 102suparṇaḥ itthā nakham ā siṣāya 102avaruddhaḥ paripadam na siṁhaḥ 102niruddhaḥ cit mahiṣaḥ tarṣyāvān 102godhā tasmai ayatham karṣat etat 102tebhyaḥ godhāḥ ayatham karṣat etat 102ye brahmaṇaḥ pratipīyanti annaiḥ 102sime ukṣṇaḥ avasṛṣTān adanti 102svayam balāni tanvaḥ śṛṇānāḥ 102ete śamībhiḥ suśamī abhūvan 102ye hinvire tanvaḥ some ukthaiḥ 102nṛvat vadan upa naḥ māhi vājān 102divi śravaḥ dadhiṣe nāma vīraḥ 102vane na vā yaḥ ni adhāyi cākan 102śuciḥ vām stomaḥ bhuraṇau ajīgar 102yasya it indraḥ purudineṣu hotā 102nṛṇām naryaḥ nṛtamaḥ kṣapāvān 102pra te asyāḥ uṣasaḥ pra aparasyāḥ 102nṛtau syāma nṛtamasya nṛṇām 102anu triśokaḥ śatam ā avahan nṛṛn 102kutsena rathaḥ yaḥ asat sasavān 102kaḥ te madaḥ indra rantyaḥ bhūt 102duraḥ giraḥ abhi ugraḥ vi dhāva 102kat vāhaḥ arvāk upa mā manīṣā 102ā tvā śakyām upamam rādhaḥ annaiḥ 102kat u dyumnam indra tvāvataḥ nṛṛn 102kayā dhiyā karase kat naḥ ā agan 102mitraḥ na satyaḥ urugāya bhṛtyai 102anne samasya yat asan manīṣāḥ 102pra īraya sūraḥ artham na pāram 102ye asya kāmam janidhāḥ iva gman 102giraḥ ca ye te tuvijāta pūrvīḥ 102naraḥ indra pratiśikṣanti annaiḥ 102mātre nu te sumite indra pūrvī 102dyauḥ majmanā pṛthivī kāvyena 102varāya te ghṛtavantaḥ sutāsaḥ 102svādman bhavantu pītaye madhūni 102ā madhvaḥ asmai asican amatram 102indrāya pūrṇam sa hi satyarādhāḥ 102sa vāvṛdhe variman ā pṛthivyāḥ 102abhi kratvā naryaḥ pauṁsyaiḥ ca 102vi ānaT indraḥ pṛtanāḥ svojāḥ 102ā asmai yatante sakhyāya pūrvīḥ 102ā smā ratham na pṛtanāsu tiṣTha 102yam bhadrayā sumatyā codayāse 103pra devatrā brahmaṇe gātuḥ etu 103apaḥ acchā manasaḥ na prayukti 103mahīm mitrasya varuṇasya dhāsim 103pṛthujrayase rīradhā suvṛktim 103adhvaryavaḥ haviṣmantaḥ hi bhūta 103accha apaḥ ita uśatīḥ uśantaḥ 103ava yāḥ caṣTe aruṇaḥ suparṇaḥ 103tam ā asyadhvam ūrmim adyā suhastāḥ 103adhvaryavaḥ apaḥ itā samudram 103apām napātam haviṣā yajadhvam 103sa vaḥ dadat ūrmim adyā supūtam 103tasmai somam madhumantam sunota 103yaḥ anidhmaḥ dīdayat apsu antar 103yam viprāsaḥ īLate adhvareṣu 103apām napāt madhumatīḥ apaḥ dāḥ 103yābhiḥ indraḥ vāvṛdhe vīryāya 103yābhiḥ somaḥ modate harṣate ca 103kalyāṇībhiḥ yuvatibhiḥ na maryaḥ 103tāḥ adhvaryo apaḥ acchā parā ihi 103yat āsiñcāḥ oṣadhībhiḥ punītāt 103eva it yūne yuvatayaḥ namanta 103yat īm uśan uśatīḥ eti accha 103sam jānate manasā sam cikitre 103adhvaryavaḥ dhiṣaṇā āpaḥ ca devīḥ 103yaḥ vaḥ vṛtābhyaḥ akṛṇot ulokam 103yaḥ vaḥ mahyāḥ abhiśasteḥ amuñcat 103tasmai indrāya madhumantam ūrmim 103devamādanam pra hinotana āpaḥ 103pra asmai hinota madhumantam ūrmim 103garbhaḥ yaḥ vaḥ sindhavaḥ madhvaḥ utsaḥ 103ghṛtapṛṣTham īḍyam adhvareṣu 103āpaḥ revatīḥ śṛṇutā havam me 103tam sindhavaḥ matsaram indrapānam 103ūrmim pra heta yaḥ ubhe iyarti 103madacyutam auśānam nabhojām 103pari tritantum vicarantam utsam 103āvarvṛtatīḥ adha nu dvidhārāḥ 103goṣuyudhaḥ na niyavam carantīḥ 103ṛṣe janitrīḥ bhuvanasya patnīḥ 103apaḥ vandasva savṛdhaḥ sayonīḥ 103hinotā naḥ adhvaram devayajyā 103hinota brahma sanaye dhanānām 103ṛtasya yoge vi syadhvam ūdhar 103śruṣTīvarīḥ bhūtana asmabhyam āpaḥ 103āpaḥ revatīḥ kṣayathā hi vasvaḥ 103kratum ca bhadram bibhṛtha amṛtam ca 103rāyaḥ ca stha svapatyasya patnīḥ 103sarasvatī tat gṛṇate vayaḥ dhāt 103prati yat āpaḥ adṛśram āyatīḥ 103ghṛtam payāṁsi bibhratīḥ madhūni 103adhvaryubhiḥ manasā saṁvidānāḥ 103indrāya somam suṣutam bharantīḥ 103ā imāḥ agman revatīḥ jīvadhanyāḥ 103adhvaryavaḥ sādayatā sakhāyaḥ 103ni barhiṣi dhattana somyāsaḥ 103apām naptrā saṁvidānāsaḥ enāḥ 103ā agman āpaḥ uśatīḥ barhiḥ ā idam 103ni adhvare asadan devayantīḥ 103adhvaryavaḥ sunuta indrāya somam 103abhūt u vaḥ suśakā devayajyā 103ā naḥ devānām upa vetu śaṁsaḥ 103viśvebhiḥ turaiḥ avase yajatraḥ 103tebhiḥ vayam suṣakhāyaḥ bhavema 103tarantaḥ viśvā duritā syāma 103pari cit martaḥ draviṇam mamanyāt 103ṛtasya pathā namasā ā vivāset 103uta svena kratunā sam vadeta 103śreyāṁsam dakṣam manasā jagṛbhyāt 103adhāyi dhītiḥ asasṛgram aṁśāḥ 103tīrthe na dasmam upa yanti ūmāḥ 103abhi ānaśma suvitasya śūṣam 103navedasaḥ amṛtānām abhūma 103nityaḥ cākanyāt svapatiḥ damūnāḥ 103yasmai u devaḥ savitā jajāna 103bhagaḥ vā gobhiḥ aryamā īm anajyāt 103saḥ asmai cāruḥ chadayat uta syāt 103iyam sā bhūyāḥ uṣasām iva kṣāḥ 103yat ha kṣumantaḥ śavasā samāyan 103asya stutim jarituḥ bhikṣamāṇāḥ 103ā naḥ śagmāsaḥ upa yantu vājāḥ 103asya it eṣā sumatiḥ paprathānā 103abhavat pūrvyā bhūmanā gauḥ 103asya sanīLāḥ asurasya yonau 103samāne ā bharaṇe bibhramāṇāḥ 103kim svit vanam kaḥ u sa vṛkṣaḥ āsa 103yataḥ dyāvāpṛthivī niṣTatakṣuḥ 103saṁtasthāne ajare itaūtī 103ahāni pūrvīḥ uṣasaḥ jaranta 103na etāvat enā paraḥ anyat asti 103ukṣā sa dyāvāpṛthivī bibharti 103tvacam pavitram kṛṇuta svadhāvān 103yat īm sūryam na haritaḥ vahanti 103stegaḥ na kṣām ati eti pṛthvīm 103miham na vātaḥ vi ha vāti bhūma 103mitraḥ yatra varuṇaḥ ajyamānaḥ 103agniḥ vane na vi asṛṣTa śokam 103starīḥ yat sūta sadyaḥ ajyamānā 103vyathiḥ avyathīḥ kṛṇuta svagopā 103putraḥ yat pūrvaḥ pitroḥ janiṣTa 103śamyām gauḥ jagāra yat ha pṛcchān 103uta kaṇvam nṛṣadaḥ putram āhuḥ 103uta śyāvaḥ dhanam ā adatta vājī 103pra kṛṣṇāya ruśat apinvata ūdhar 103ṛtam atra nakiḥ asmai apīpet 103pra su gmantā dhiyasānasya sakṣaṇi 103varebhiḥ varān abhi su prasīdataḥ 103asmākam indraḥ ubhayam jujoṣati 103yat somyasya andhasaḥ bubodhati 103vi indra yāsi divyāni rocanā 103vi pārthivāni rajasā puruṣTuta 103ye tvā vahanti muhuḥ adhvarān upa 103te su vanvantu vagvanān arādhasaḥ 103tat it me chantsat vapuṣaḥ vapuṣTaram 103putraḥ yat jānam pitroḥ adhīyati 103jāyā patim vahati vagnunā sumat 103puṁsaḥ it bhadraḥ vahatuḥ pariṣkṛtaḥ 103tat it sadhastham abhi cāru dīdhaya 103gāvaḥ yat śāsan vahatum na dhenavaḥ 103mātā yat mantuḥ yūthasya pūrvyā 103abhi vāṇasya saptadhātuḥ it janaḥ 103pra vaḥ acchā ririce devayuḥ padam 103ekaḥ rudrebhiḥ yāti turvaṇiḥ 103jarā vā yeṣu amṛteṣu dāvane 103pari vaḥ ūmebhyaḥ siñcatā madhu 103nidhīyamānam apagūLham apsu 103pra me devānām vratapāḥ uvāca 103indraḥ vidvān anu hi tvā cacakṣa 103tena aham agne anuśiṣTaḥ ā agām 103akṣetravit kṣetravidam hi aprāT 103sa pra eti kṣetravidā anuśiṣTaḥ 103etat vai bhadram anuśāsanasya 103uta srutim vindati añjasīnām 103adya it u pra ānīt amaman imā ahā 103apīvṛtaḥ adhayat mātuḥ ūdhar 103ā īm enam āpa jarimā yuvānam 103aheLan vasuḥ sumanāḥ babhūva 103etāni bhadrā kalaśa kriyāma 103kuruśravaṇa dadataḥ maghāni 103dānaḥ it vaḥ maghavānaḥ saḥ astu 103ayam ca somaḥ hṛdi yam bibharmi 103pra mā yuyujre prayujaḥ janānām 103vahāmi sma pūṣaṇam antareṇa 103viśve devāsaḥ adha mām arakṣan 103duḥśāsuḥ ā agāt iti ghoṣaḥ āsīt 103sam mā tapanti abhitaḥ 103sapatnīḥ iva parśavaḥ 103ni bādhate amatiḥ nagnatā jasuḥ 103veḥ na vevīyate matiḥ 103mūṣaḥ na śiśnā vi adanti mā ādhyaḥ 103stotāram te śatakrato 103sakṛt su naḥ maghavan indra mṛLaya 103adhā pitā iva naḥ bhava 103kuruśravaṇam āvṛṇi 103rājānam trāsadasyavam 103maṁhiṣTham vāghatām ṛṣiḥ 103yasya mā haritaḥ rathe 103tisraḥ vahanti sādhuyā 103stavai sahasradakṣiṇe 103yasya prasvādasaḥ giraḥ 103upamaśravasaḥ pituḥ 103kṣetram na raṇvam ūcuṣe 103adhi putra upamaśravaḥ 103napāt mitrātitheḥ ihi 103pituḥ te asmi vanditā 103yat īśīya amṛtānām 103uta vā martyānām 103jīvet it maghavā mama 103na devānām ati vratam 103śatātmā cana jīvati 103tathā yujā vi vāvṛte 103prāvepāḥ mā bṛhataḥ mādayanti 103pravātejāḥ iriṇe varvṛtānāḥ 103somasya iva maujavatasya bhakṣaḥ 103vibhīdakaḥ jāgṛviḥ mahyam acchān 103na mā mimetha na jihīLe eṣā 103śivā sakhibhyaḥ uta mahyam āsīt 103akṣasya aham ekaparasya hetoḥ 103anuvratām apa jāyām arodham 103dveṣTi śvaśrūḥ apa jāyā ruṇaddhi 103na nāthitaḥ vindate marḍitāram 103aśvasya iva jarataḥ vasnyasya 103na aham vindāmi kitavasya bhogam 103anye jāyām pari mṛśanti asya 103yasya agṛdhat vedane vājī akṣaḥ 103pitā mātā bhrātaraḥ enam āhuḥ 103na jānīmaḥ nayatā baddham etam 103yat ādīdhye na daviṣāṇi ebhiḥ 103parāyadbhyaḥ ava hīye sakhibhyaḥ 103nyuptāḥ ca babhravaḥ vācam akrata 103emi it eṣām niṣkṛtam jāriṇī iva 103sabhām eti kitavaḥ pṛcchamānaḥ 103jeṣyāmi iti tanvā śūśujānaḥ 103akṣāsaḥ asya vi tiranti kāmam 103pratidīvne dadhataḥ ā kṛtāni 103akṣāsaḥ it aṅkuśinaḥ nitodinaḥ 103nikṛtvānaḥ tapanāḥ tāpayiṣṇavaḥ 103kumāradeṣṇāḥ jayataḥ punarhaṇaḥ 103madhvā sampṛktāḥ kitavasya barhaṇā 103tripañcāśaḥ krīLati vrātaḥ eṣām 103devaḥ iva savitā satyadharmā 103ugrasya cit manyave na ā namante 103rājā cit ebhyaḥ namaḥ it kṛṇoti 103nīcā vartante upari sphuranti 103ahastāsaḥ hastavantam sahante 103divyāḥ aṅgārāḥ iriṇe nyuptāḥ 103śītāḥ santaḥ hṛdayam niḥ dahanti 103jāyā tapyate kitavasya hīnā 103mātā putrasya carataḥ kva svit 103ṛṇāvā bibhyat dhanam icchamānaḥ 103anyeṣām astam upa naktam eti 103striyam dṛṣTvāya kitavam tatāpa 103anyeṣām jāyām sukṛtam ca yonim 103pūrvāhṇe aśvān yuyuje hi babhrūn 103saḥ agneḥ ante vṛṣalaḥ papāda 103yaḥ vaḥ senānīḥ mahataḥ gaṇasya 103rājā vrātasya prathamaḥ babhūva 103tasmai kṛṇomi na dhanā ruṇadhmi 103daśa aham prācīḥ tat ṛtam vadāmi 103akṣaiḥ mā dīvyaḥ kṛṣim it kṛṣasva 103vitte ramasva bahu manyamānaḥ 103tatra gāvaḥ kitava tatra jāyā 103tat me vi caṣTe savitā ayam aryaḥ 103mitram kṛṇudhvam khalu mṛLatā naḥ 103mā naḥ ghoreṇa carata abhi dhṛṣṇu 103ni vaḥ nu manyuḥ viśatām arātiḥ 103anyaḥ babhrūṇām prasitau nu astu 103abudhram u tye indravantaḥ agnayaḥ 103jyotiḥ bharantaḥ uṣasaḥ vyuṣTiṣu 103mahī dyāvāpṛthivī cetatām apaḥ 103adyā devānām avaḥ ā vṛṇīmahe 103divaspṛthivyoḥ avaḥ ā vṛṇīmahe 103mātṛṛn sindhūn parvatān śaryaṇāvataḥ 103anāgāstvam sūryam uṣāsam īmahe 103bhadram somaḥ suvānaḥ adyā kṛṇotu naḥ 103dyāvā naḥ adya pṛthivī anāgasaḥ 103mahī trāyetām suvitāya mātarā 103uṣāḥ ucchantī apa bādhatām agham 103svasti agnim samidhānam īmahe 103iyam naḥ usrā prathamā sudevyam 103revat sanibhyaḥ revatī vi ucchatu 103āre manyum durvidatrasya dhīmahi 103svasti agnim samidhānam īmahe 103pra yāḥ sisrate sūryasya raśmibhiḥ 103jyotiḥ bharantīḥ uṣasaḥ vyuṣTiṣu 103bhadrāḥ naḥ adya śravase vi ucchata 103svasti agnim samidhānam īmahe 103anamīvāḥ uṣasaḥ ā carantu naḥ 103ut agnayaḥ jihatām jyotiṣā bṛhat 103āyukṣātām aśvinā tūtujim ratham 103svasti agnim samidhānam īmahe 103śreṣTham naḥ adya savitar vareṇyam 103bhāgam ā suva sa hi ratnadhāḥ asi 103rāyaḥ janitrīm dhiṣaṇām upa bruve 103svasti agnim samidhānam īmahe 103pipartu mā tat ṛtasya pravācanam 103devānām yat manuṣyāḥ amanmahi 103viśvāḥ it usrāḥ spaT ut eti sūryaḥ 103svasti agnim samidhānam īmahe 103adveṣaḥ adya barhiṣaḥ starīmaṇi 103grāvṇām yoge manmanaḥ sādhe īmahe 103ādityānām śarmaṇi sthāḥ bhuraṇyasi 103svasti agnim samidhānam īmahe 103ā naḥ barhiḥ sadhamāde bṛhat divi 103devān īLe sādayā sapta hotṛṛn 103indram mitram varuṇam sātaye bhagam 103svasti agnim samidhānam īmahe 103te ādityāḥ ā gatā sarvatātaye 103vṛdhe naḥ yajñam avatā sajoṣasaḥ 103bṛhaspatim pūṣaṇam aśvinā bhagam 103svasti agnim samidhānam īmahe 103tat naḥ devāḥ yacchata supravācanam 103chardiḥ ādityāḥ subharam nṛpāyyam 103paśve tokāya tanayāya jīvase 103svasti agnim samidhānam īmahe 103viśve adya marutaḥ viśve ūtī 103viśve bhavantu agnayaḥ samiddhāḥ 103viśve naḥ devāḥ avasā ā gamantu 103viśvam astu draviṇam vājaḥ asme 103yam devāsaḥ avatha vājasātau 103yam trāyadhve yam pipṛtha ati aṁhaḥ 103yaḥ vaḥ gopīthe na bhayasya veda 103te syāma devavītaye turāsaḥ 103uṣāsānaktā bṛhatī supeśasā 103dyāvākṣāmā varuṇaḥ mitraḥ aryamā 103indram huve marutaḥ parvatān apaḥ 103ādityān dyāvāpṛthivī apaḥ svar 103dyauḥ ca naḥ pṛthivī ca pracetasā 103ṛtāvarī rakṣatām aṁhasaḥ riṣaḥ 103mā durvidatrā nirṛtiḥ naḥ īśata 103tat devānām avaḥ adyā vṛṇīmahe 103viśvasmāt naḥ aditiḥ pātu aṁhasaḥ 103mātā mitrasya varuṇasya revataḥ 103svarvat jyotiḥ avṛkam naśīmahi 103tat devānām avaḥ adyā vṛṇīmahe 103grāvā vadan apa rakṣāṁsi sedhatu 103duṣvapnyam nirṛtim viśvam atriṇam 103ādityam śarma marutām aśīmahi 103tat devānām avaḥ adyā vṛṇīmahe 103ā indraḥ barhiḥ sīdatu pinvatām iLā 103bṛhaspatiḥ sāmabhiḥ ṛkvaḥ arcatu 103supraketam jīvase manma dhīmahi 103tat devānām avaḥ adyā vṛṇīmahe 103divispṛśam yajñam asmākam aśvinā 103jīrādhvaram kṛṇutam sumnam iṣTaye 103prācīnaraśmim āhutam ghṛtena 103tat devānām avaḥ adyā vṛṇīmahe 103upa hvaye suhavam mārutam gaṇam 103pāvakam ṛṣvam sakhyāya śambhuvam 103rāyaḥ poṣam sauśravasāya dhīmahi 103tat devānām avaḥ adyā vṛṇīmahe 103apām perum jīvadhanyam bharāmahe 103devāvyam suhavam adhvaraśriyam 103suraśmim somam indriyam yamīmahi 103tat devānām avaḥ adyā vṛṇīmahe 103sanema tat susanitā sanitvabhiḥ 103vayam jīvāḥ jīvaputrāḥ anāgasaḥ 103brahmadviṣaḥ viṣvak enaḥ bharerata 103tat devānām avaḥ adyā vṛṇīmahe 103ye sthā manoḥ yajñiyāḥ te śṛṇotana 103yat vaḥ devāḥ īmahe tat dadātana 103jaitram kratum rayimat vīravat yaśaḥ 103tat devānām avaḥ adyā vṛṇīmahe 103mahat adya mahatām ā vṛṇīmahe 103avaḥ devānām bṛhatām anarvaṇām 103yathā vasu vīrajātam naśāmahai 103tat devānām avaḥ adyā vṛṇīmahe 103mahaḥ agneḥ samidhānasya śarmaṇi 103anāgāḥ mitre varuṇe svastaye 103śreṣThe syāma savituḥ savīmani 103tat devānām avaḥ adyā vṛṇīmahe 103ye savituḥ satyasavasya viśve 103mitrasya vrate varuṇasya devāḥ 103te saubhagam vīravat gomat apnaḥ 103dadhātana draviṇam citram asme 103savitā paścātāt savitā purastāt 103savitā uttarāttāt savitā adharāttāt 103savitā naḥ suvatu sarvatātim 103savitā naḥ rāsatām dīrgham āyuḥ 103namaḥ mitrasya varuṇasya cakṣase 103mahaḥ devāya tat ṛtam saparyata 103dūredṛśe devajātāya ketave 103divaḥ putrāya sūryāya śaṁsata 103sā mā satyoktiḥ pari pātu viśvataḥ 103dyāvā ca yatra tatanan ahāni ca 103viśvam anyat ni viśate yat ejati 103viśvāhā āpaḥ viśvāhā ut eti sūryaḥ 103na te adevaḥ pradivaḥ ni vāsate 103yat etaśebhiḥ pataraiḥ ratharyasi 103prācīnam anyat anu vartate rajaḥ 103ut anyena jyotiṣā yāsi sūrya 103yena sūrya jyotiṣā bādhase tamaḥ 103jagat ca viśvam udiyarṣi bhānunā 103tena asmat viśvām anirām anāhutim 103apa amīvām apa duṣvapnyam suva 103viśvasya hi preṣitaḥ rakṣasi vratam 103aheLayan uccarasi svadhāḥ anu 103yat adya tvā sūrya upabravāmahai 103tam naḥ devāḥ anu maṁsīrata kratum 103tam naḥ dyāvāpṛthivī tat naḥ āpaḥ 103indraḥ śṛṇvantu marutaḥ havam vacaḥ 103mā śūne bhūma sūryasya saṁdṛśi 103bhadram jīvantaḥ jaraṇām aśīmahi 103viśvāhā tvā sumanasaḥ sucakṣasaḥ 103prajāvantaḥ anamīvāḥ anāgasaḥ 103udyantam tvā mitramahaḥ divedive 103jyok jīvāḥ prati paśyema sūrya 103mahi jyotiḥ bibhratam tvā vicakṣaṇa 103bhāsvantam cakṣuṣecakṣuṣe mayaḥ 103ārohantam bṛhataḥ pājasaḥ pari 103vayam jīvāḥ prati paśyema sūrya 103yasya te viśvā bhuvanāni ketunā 103pra ca īrate ni ca viśante aktubhiḥ 103anāgāstvena harikeśa sūrya 103ahnāhnā naḥ vasyasāvasyasā ut ihi 103śam naḥ bhava cakṣasā śam naḥ ahnā 103śam bhānunā śam himā śam ghṛṇena 103yathā śam adhvan śam asat duroṇe 103tat sūrya draviṇam dhehi citram 103asmākam devāḥ ubhayāya janmane 103śarma yacchata dvipade catuṣpade 103adat pibat ūrjayamānam āśitam 103tat asme śam yoḥ arapaḥ dadhātana 103yat vaḥ devāḥ cakṛma jihvayā guru 103manasaḥ vā prayutī devaheLanam 103arāvā yaḥ naḥ abhi ducchunāyate 103tasmin tat enaḥ vasavaḥ ni dhetana 103asmin naḥ indra pṛtsutau yaśasvati 103śimīvati krandasi pra ava sātaye 103yatra goṣātā dhṛṣiteṣu khādiṣu 103viṣvak patanti didyavaḥ nṛṣāhye 103sa naḥ kṣumantam sadane vi ūrṇuhi 103goarṇasam rayim indra śravāyyam 103syāma te jayataḥ śakra medinaḥ 103yathā vayam uśmasi tat vaso kṛdhi 103yaḥ naḥ dāsaḥ āryaḥ vā puruṣTuta 103adevaḥ indra yudhaye ciketati 103asmābhiḥ te suṣahāḥ santu śatravaḥ 103tvayā vayam tān vanuyāma saṁgame 103yaḥ dabhrebhiḥ havyaḥ yaḥ ca bhūribhiḥ 103yaḥ abhīke varivovit nṛṣāhye 103tam vikhāde sasnim adya śrutam naram 103arvāñcam indram avase karāmahe 103svavṛjam hi tvām aham indra śuśrava 103anānudam vṛṣabha radhracodanam 103pra muñcasva pari kutsāt iha ā gahi 103kim u tvāvān muṣkayoḥ baddhaḥ āsate 103yaḥ vām parijmā suvṛt aśvinā rathaḥ 103doṣām uṣāsaḥ havyaḥ haviṣmatā 103śaśvattamāsaḥ tam u vām idam vayam 103pituḥ na nāma suhavam havāmahe 103codayatam sūnṛtāḥ pinvatam dhiyaḥ 103ut puraṁdhīḥ īrayatam tat uśmasi 103yaśasam bhāgam kṛṇutam naḥ aśvinā 103somam na cārum maghavatsu naḥ kṛtam 103amājuraḥ cit bhavathaḥ yuvam bhagaḥ 103anāśoḥ cit avitārā apamasya cit 103andhasya cit nāsatyā kṛśasya cit 103yuvām it āhuḥ bhiṣajā rutasya cit 103yuvam cyavānam sanayam yathā ratham 103punar yuvānam carathāya takṣathuḥ 103niḥ taugryam ūhathuḥ adbhyaḥ pari 103viśvā it tā vām savaneṣu pravācyā 103purāṇā vām vīryā pra bravā jane 103atha u ha āsathuḥ bhiṣajā mayobhuvā 103tā vām nu navyau avase karāmahe 103ayam nāsatyā śrat ariḥ yathā dadhat 103iyam vām ahve śṛṇutam me aśvinā 103putrāya iva pitarā mahyam śikṣatam 103anāpiḥ ajñāḥ asajātyā amatiḥ 103purā tasyāḥ abhiśasteḥ ava spṛtam 103yuvam rathena vimadāya śundhyuvam 103ni ūhathuḥ purumitrasya yoṣaṇām 103yuvam havam vadhrimatyāḥ agacchatam 103yuvam suṣutim cakrathuḥ puraṁdhaye 103yuvam viprasya jaraṇām upeyuṣaḥ 103punar kaleḥ akṛṇutam yuvat vayaḥ 103yuvam vandanam ṛśyadāt ut ūpathuḥ 103yuvam sadyaḥ viśpalām etave kṛthaḥ 103yuvam ha rebham vṛṣaṇā guhā hitam 103ut airayatam mamṛvāṁsam aśvinā 103yuvam ṛbīsam uta taptam atraye 103omanvantam cakrathuḥ saptavadhraye 103yuvam śvetam pedave aśvinā aśvam 103navabhiḥ vājaiḥ navatī ca vājinam 103carkṛtyam dadathuḥ drāvayatsakham 103bhagam na nṛbhyaḥ havyam mayobhuvam 103na tam rājānau adite kutaḥ cana 103na aṁhaḥ aśnoti duritam nakiḥ bhayam 103yam aśvinā suhavā rudravartanī 103puroratham kṛṇuthaḥ patnyā saha 103ā tena yātam manasaḥ javīyasā 103ratham yam vām ṛbhavaḥ cakruḥ aśvinā 103yasya yoge duhitā jāyate divaḥ 103ubhe ahanī sudine vivasvataḥ 103tā vartiḥ yātam jayuṣā vi parvatam 103apinvatam śayave dhenum aśvinā 103vṛkasya cit vartikām antar āsyāt 103yuvam śacībhiḥ grasitām amuñcatam 103etam vām stomam aśvinau akarma 103atakṣāma bhṛgavaḥ na ratham 103ni amṛkṣāma yoṣaṇām na marye 103nityam na sūnum tanayam dadhānāḥ 104ratham yāntam kuha kaḥ ha vām narā 104prati dyumantam suvitāya bhūṣati 104prātaryāvāṇam vibhvam viśeviśe 104vastorvastoḥ vahamānam dhiyā śami 104kuha svit doṣā kuha vastoḥ aśvinā 104kuha abhipitvam karataḥ kuha ūṣatuḥ 104kaḥ vām śayutrā vidhavā iva devaram 104maryam na yoṣā kṛṇute sadhasthe ā 104prātar jarethe jaraṇā iva kāpayā 104vastorvastoḥ yajatā gacchathaḥ gṛham 104kasya dhvasrā bhavathaḥ kasya vā narā 104rājaputrā iva savanā ava gacchathaḥ 104yuvām mṛgā iva vāraṇā mṛgaṇyavaḥ 104doṣā vastoḥ haviṣā ni hvayāmahe 104yuvam hotrām ṛtuthā juhvate narā 104iṣam janāya vahathaḥ śubhaḥ patī 104yuvām ha ghoṣā pari aśvinā yatī 104rājñaḥ ūce duhitā pṛcche vām narā 104bhūtam me ahne uta bhūtam aktave 104aśvāvate rathine śaktam arvate 104yuvam kavī sthaḥ pari aśvinā ratham 104viśaḥ na kutsaḥ jarituḥ naśāyathaḥ 104yuvoḥ ha makṣā pari aśvinā madhu 104āsā bharata niṣkṛtam na yoṣaṇā 104yuvam ha bhujyum yuvam aśvinā vaśam 104yuvam śiñjāram uśanām upa ārathuḥ 104yuvoḥ arāvā pari sakhyam āsate 104yuvoḥ aham avasā sumnam ā cake 104yuvam ha kṛśam yuvam aśvinā śayum 104yuvam vidhantam vidhavām uruṣyathaḥ 104yuvam sanibhyaḥ stanayantam aśvinā 104apa vrajam ūrṇuthaḥ saptāsyam 104janiṣTa yoṣā patayat kanīnakaḥ 104vi ca aruhan vīrudhaḥ daṁsanāḥ anu 104ā asmai rīyante nivanā iva sindhavaḥ 104asmai ahne bhavati tat patitvanam 104jīvam rudanti vi mayante adhvare 104dīrghām anu prasitim dīdhiyuḥ naraḥ 104vāmam pitṛbhyaḥ ye idam samerire 104mayaḥ patibhyaḥ janayaḥ pariṣvaje 104na tasya vidma tat u su pra vocata 104yuvā ha yat yuvatyāḥ kṣeti yoniṣu 104priyosriyasya vṛṣabhasya retinaḥ 104gṛham gamema aśvinā tat uśmasi 104ā vām agan sumatiḥ vājinīvasū 104ni aśvinā hṛtsu kāmāḥ ayaṁsata 104abhūtam gopā mithunā śubhaḥ patī 104priyāḥ aryamṇaḥ duryān aśīmahi 104tā mandasānā manuṣaḥ duroṇe ā 104dhattam rayim sahavīram vacasyave 104kṛtam tīrtham suprapāṇam śubhaḥ patī 104sthāṇum patheṣThām apa durmatim hatam 104kva svit adya katamāsu aśvinā 104vikṣu dasrā mādayete śubhaḥ patī 104kaḥ īm ni yeme katamasya jagmatuḥ 104viprasya vā yajamānasya vā gṛham 104samānam u tyam puruhūtam ukthyam 104ratham tricakram savanā ganigmatam 104parijmānam vidathyam suvṛktibhiḥ 104vayam vyuṣTau uṣasaḥ havāmahe 104prātaryujam nāsatyā adhi tiṣThathaḥ 104prātaryāvāṇam madhuvāhanam ratham 104viśaḥ yena gacchathaḥ yajvarīḥ narā 104kīreḥ cit yajñam hotṛmantam aśvinā 104adhvaryum vā madhupāṇim suhastyam 104agnidham vā dhṛtadakṣam damūnasam 104viprasya vā yat savanāni gacchathaḥ 104ataḥ ā yātam madhupeyam aśvinā 104astā iva su prataram lāyam asyan 104bhūṣan iva pra bharā stomam asmai 104vācā viprāḥ tarata vācam aryaḥ 104ni rāmaya jaritar some indram 104dohena gām upa śikṣā sakhāyam 104pra bodhaya jaritar jāram indram 104kośam na pūrṇam vasunā nyṛṣTam 104ā cyāvaya maghadeyāya śūram 104kim aṅga tvā maghavan bhojam āhuḥ 104śiśīhi mā śiśayam tvā śṛṇomi 104apnasvatī mama dhīḥ astu śakra 104vasuvidam bhagam indra ā bharā naḥ 104tvām janāḥ mamasatyeṣu indra 104saṁtasthānāḥ vi hvayante samīke 104atrā yujam kṛṇute yaḥ haviṣmān 104na asunvatā sakhyam vaṣTi śūraḥ 104dhanam na syandram bahulam yaḥ asmai 104tīvrān somān āsunoti prayasvān 104tasmai śatrūn sutukān prātar ahnaḥ 104ni svaṣTrān yuvati hanti vṛtram 104yasmin vayam dadhimā śaṁsam indre 104yaḥ śiśrāya maghavā kāmam asme 104ārāt cit san bhayatām asya śatruḥ 104ni asmai dyumnā janyā namantām 104ārāt śatrum apa bādhasva dūram 104ugraḥ yaḥ śambaḥ puruhūta tena 104asme dhehi yavamat gomat indra 104kṛdhī dhiyam jaritre vājaratnām 104pra yam antar vṛṣasavāsaḥ agman 104tīvrāḥ somāḥ bahulāntāsaḥ indram 104na aha dāmānam maghavā ni yaṁsat 104ni sunvate vahati bhūri vāmam 104uta prahām atidīvyā jayāti 104kṛtam yat śvaghnī vicinoti kāle 104yaḥ devakāmaḥ na dhanā ruṇaddhi 104sam it tam rāyā sṛjati svadhāvān 104gobhiḥ tarema amatim durevām 104yavena kṣudham puruhūta viśvām 104vayam rājabhiḥ prathamāḥ dhanāni 104asmākena vṛjanenā jayema 104bṛhaspatiḥ naḥ pari pātu paścāt 104uta uttarasmāt adharāt aghāyoḥ 104indraḥ purastāt uta madhyataḥ naḥ 104sakhā sakhibhyaḥ varivaḥ kṛṇotu 104acchā me indram matayaḥ svarvidaḥ 104sadhrīcīḥ viśvāḥ uśatīḥ anūṣata 104pari svajante janayaḥ yathā patim 104maryam na śundhyum maghavānam ūtaye 104na ghā tvadrik apa veti me manaḥ 104tve it kāmam puruhūta śiśraya 104rājā iva dasma ni sadaḥ adhi barhiṣi 104asmin su some avapānam astu te 104viṣūvṛt indraḥ amateḥ uta kṣudhaḥ 104saḥ it rāyaḥ maghavā vasvaḥ īśate 104tasya it ime pravaṇe sapta sindhavaḥ 104vayaḥ vardhanti vṛṣabhasya śuṣmiṇaḥ 104vayaḥ na vṛkṣam supalāśam ā asadan 104somāsaḥ indram mandinaḥ camūṣadaḥ 104pra eṣām anīkam śavasā davidyutat 104vidat svar manave jyotiḥ āryam 104kṛtam na śvaghnī vi cinoti devane 104saṁvargam yat maghavā sūryam jayat 104na tat te anyaḥ anu vīryam śakat 104na purāṇaḥ maghavan na uta nūtanaḥ 104viśaṁviśam maghavā pari aśāyata 104janānām dhenāḥ avacākaśat vṛṣā 104yasya aha śakraḥ savaneṣu raṇyati 104sa tīvraiḥ somaiḥ sahate pṛtanyataḥ 104āpaḥ na sindhum abhi yat samakṣaran 104somāsaḥ indram kulyāḥ iva hradam 104vardhanti viprāḥ mahaḥ asya sādane 104yavam na vṛṣTiḥ divyena dānunā 104vṛṣā na kruddhaḥ patayat rajassu ā 104yaḥ aryapatnīḥ akṛṇot imāḥ apaḥ 104sa sunvate maghavā jīradānave 104avindat jyotiḥ manave haviṣmate 104ut jāyatām paraśuḥ jyotiṣā saha 104bhūyāḥ ṛtasya sudughā purāṇavat 104vi rocatām aruṣaḥ bhānunā śuciḥ 104svar na śukram śuśucīta satpatiḥ 104gobhiḥ tarema amatim durevām 104yavena kṣudham puruhūta viśvām 104vayam rājabhiḥ prathamāḥ dhanāni 104asmākena vṛjanenā jayema 104bṛhaspatiḥ naḥ pari pātu paścāt 104uta uttarasmāt adharāt aghāyoḥ 104indraḥ purastāt uta madhyataḥ naḥ 104sakhā sakhibhyaḥ varivaḥ kṛṇotu 104ā yātu indraḥ svapatiḥ madāya 104yaḥ dharmaṇā tūtujānaḥ tuviṣmān 104pratvakṣāṇaḥ ati viśvā sahāṁsi 104apāreṇa mahatā vṛṣṇyena 104suṣThāmā rathaḥ suyamā harī te 104mimyakṣa vajraḥ nṛpate gabhastau 104śībham rājan supathā ā yāhi arvāṅ 104vardhāma te papuṣaḥ vṛṣṇyāni 104ā indravāhaḥ nṛpatim vajrabāhum 104ugram ugrāsaḥ taviṣāsaḥ enam 104pratvakṣasam vṛṣabham satyaśuṣmam 104ā īm asmatrā sadhamādaḥ vahantu 104evā patim droṇasācam sacetasam 104ūrjaḥ skambham dharuṇe ā vṛṣāyase 104ojaḥ kṛṣva sam gṛbhāya tve api 104asaḥ yathā kenipānām inaḥ vṛdhe 104gaman asme vasūni ā hi śaṁsiṣam 104svāśiṣam bharam ā yāhi sominaḥ 104tvam īśiṣe sa asmin ā satsi barhiṣi 104anādhṛṣyā tava pātrāṇi dharmaṇā 104pṛthak pra āyan prathamāḥ devahūtayaḥ 104akṛṇvata śravasyāni duṣTarā 104na ye śekuḥ yajñiyām nāvam āruham 104īrmā eva te ni aviśanta kepayaḥ 104eva eva apāk apare santu dūḍhyaḥ 104aśvāḥ yeṣām duryujaḥ āyuyujre 104itthā ye prāk upare santi dāvane 104purūṇi yatra vayunāni bhojanā 104girīn ajrān rejamānān adhārayat 104dyauḥ krandat antarikṣāṇi kopayat 104samīcīne dhiṣaṇe vi skabhāyati 104vṛṣṇaḥ pītvā made ukthāni śaṁsati 104imam bibharmi sukṛtam te aṅkuśam 104yena ārujāsi maghavan śaphārujaḥ 104asmin su te savane astu okyam 104sute iṣTau maghavan bodhi ābhagaḥ 104gobhiḥ tarema amatim durevām 104yavena kṣudham puruhūta viśvām 104vayam rājabhiḥ prathamāḥ dhanāni 104asmākena vṛjanenā jayema 104bṛhaspatiḥ naḥ pari pātu paścāt 104uta uttarasmāt adharāt aghāyoḥ 104indraḥ purastāt uta madhyataḥ naḥ 104sakhā sakhibhyaḥ varivaḥ kṛṇotu 104divaḥ pari prathamam jajñe agniḥ 104asmat dvitīyam pari jātavedāḥ 104tṛtīyam apsu nṛmaṇāḥ ajasram 104indhānaḥ enam jarate svādhīḥ 104vidmā te agne tredhā trayāṇi 104vidmā te dhāma vibhṛtā purutrā 104vidmā te nāma paramam guhā yat 104vidmā tam utsam yataḥ ājagantha 104samudre tvā nṛmaṇāḥ apsu antar 104nṛcakṣāḥ īdhe divaḥ agne ūdhan 104tṛtīye tvā rajasi tasthivāṁsam 104apām upasthe mahiṣāḥ avardhan 104akrandat agniḥ stanayan iva dyauḥ 104kṣāmā rerihat vīrudhaḥ samañjan 104sadyaḥ jajñānaḥ vi hi īm iddhaḥ akhyat 104ā rodasī bhānunā bhāti antar 104śrīṇām udāraḥ dharuṇaḥ rayīṇām 104manīṣāṇām prārpaṇaḥ somagopāḥ 104vasuḥ sūnuḥ sahasaḥ apsu rājā 104vi bhāti agre uṣasām idhānaḥ 104viśvasya ketuḥ bhuvanasya garbhaḥ 104ā rodasī apṛṇāt jāyamānaḥ 104vīLum cit adrim abhinat parāyan 104janāḥ yat agnim ayajanta pañca 104uśik pāvakaḥ aratiḥ sumedhāḥ 104marteṣu agniḥ amṛtaḥ ni dhāyi 104iyarti dhūmam aruṣam bharibhrat 104ut śukreṇa śociṣā dyām inakṣan 104dṛśānaḥ rukmaḥ urviyā vi adyaut 104durmarṣam āyuḥ śriye rucānaḥ 104agniḥ amṛtaḥ abhavat vayobhiḥ 104yat enam dyauḥ janayat suretāḥ 104yaḥ te adya kṛṇavat bhadraśoce 104apūpam deva ghṛtavantam agne 104pra tam naya prataram vasyaḥ accha 104abhi sumnam devabhaktam yaviṣTha 104ā tam bhaja sauśravaseṣu agne 104ukthaukthe ā bhaja śasyamāne 104priyaḥ sūrye priyaḥ agnā bhavāti 104ut jātena bhinadat ut janitvaiḥ 104tvām agne yajamānāḥ anu dyūn 104viśvā vasu dadhire vāryāṇi 104tvayā saha draviṇam icchamānāḥ 104vrajam gomantam uśijaḥ vi vavruḥ 104astāvi agniḥ narām suśevaḥ 104vaiśvānaraḥ ṛṣibhiḥ somagopāḥ 104adveṣe dyāvāpṛthivī huvema 104devāḥ dhatta rayim asme suvīram 104pra hotā jātaḥ mahān nabhovit 104nṛṣadvā sīdat apām upasthe 104dadhiḥ yaḥ dhāyi sa te vayāṁsi 104yantā vasūni vidhate tanūpāḥ 104imam vidhantaḥ apām sadhasthe 104paśum na naṣTam padaiḥ anu gman 104guhā catantam uśijaḥ namobhiḥ 104icchantaḥ dhīrāḥ bhṛgavaḥ avindan 104imam tritaḥ bhūri avindat icchan 104vaibhūvasaḥ mūrdhani aghnyāyāḥ 104sa śevṛdhaḥ jātaḥ ā harmyeṣu 104nābhiḥ yuvā bhavati rocanasya 104mandram hotāram uśijaḥ namobhiḥ 104prāñcam yajñam netāram adhvarāṇām 104viśām akṛṇvan aratim pāvakam 104havyavāham dadhataḥ mānuṣeṣu 104pra bhūḥ jayantam mahām vipodhām 104mūrāḥ amūram purām darmāṇam 104nayantaḥ garbham vanām dhiyam dhuḥ 104hiriśmaśrum na arvāṇam dhanarcam 104ni pastyāsu tritaḥ stabhūyan 104parivītaḥ yonau sīdat antar 104ataḥ saṁgṛbhyā viśām damūnāḥ 104vidharmaṇā ayantraiḥ īyate nṛṛn 104asya ajarāsaḥ damām aritrāḥ 104arcaddhūmāsaḥ agnayaḥ pāvakāḥ 104śvitīcayaḥ śvātrāsaḥ bhuraṇyavaḥ 104vanarṣadaḥ vāyavaḥ na somāḥ 104pra jihvayā bharate vepaḥ agniḥ 104pra vayunāni cetasā pṛthivyāḥ 104tam āyavaḥ śucayantam pāvakam 104mandram hotāram dadhire yajiṣTham 104dyāvā yam agnim pṛthivī janiṣTām 104āpaḥ tvaṣTā bhṛgavaḥ yam sahobhiḥ 104īLenyam prathamam mātariśvā 104devāḥ tatakṣuḥ manave yajatram 104yam tvā devāḥ dadhire havyavāham 104puruspṛhaḥ mānuṣāsaḥ yajatram 104sa yāman agne stuvate vayaḥ dhāḥ 104pra devayan yaśasaḥ sam hi pūrvīḥ 104jagṛbhmā te dakṣiṇam indra hastam 104vasūyavaḥ vasupate vasūnām 104vidmā hi tvā gopatim śūra gonām 104asmabhyam citram vṛṣaṇam rayim dāḥ 104svāyudham svavasam sunītham 104catuḥsamudram dharuṇam rayīṇām 104carkṛtyam śaṁsyam bhūrivāram 104asmabhyam citram vṛṣaṇam rayim dāḥ 104subrahmāṇam devavantam bṛhantam 104urum gabhīram pṛthubudhnam indra 104śrutaṛṣim ugram abhimātiṣāham 104asmabhyam citram vṛṣaṇam rayim dāḥ 104sanadvājam vipravīram tarutram 104dhanaspṛtam śūśuvāṁsam sudakṣam 104dasyuhanam pūrbhidam indra satyam 104asmabhyam citram vṛṣaṇam rayim dāḥ 104aśvāvantam rathinam vīravantam 104sahasriṇam śatinam vājam indra 104bhadravrātam vipravīram svarṣām 104asmabhyam citram vṛṣaṇam rayim dāḥ 104pra saptagum ṛtadhītim sumedhām 104bṛhaspatim matiḥ acchā jigāti 104yaḥ āṅgirasaḥ namasā upasadyaḥ 104asmabhyam citram vṛṣaṇam rayim dāḥ 104vanīvānaḥ mama dūtāsaḥ indram 104stomāḥ caranti sumatīḥ iyānāḥ 104hṛdispṛśaḥ manasā vacyamānāḥ 104asmabhyam citram vṛṣaṇam rayim dāḥ 104yat tvā yāmi daddhi tat naḥ indra 104bṛhantam kṣayam asamam janānām 104abhi tat dyāvāpṛthivī gṛṇītām 104asmabhyam citram vṛṣaṇam rayim dāḥ 104aham bhuvam vasunaḥ pūrvyaḥ patiḥ 104aham dhanāni sam jayāmi śaśvataḥ 104mām havante pitaram na jantavaḥ 104aham dāśuṣe vi bhajāmi bhojanam 104aham indraḥ rodhaḥ vakṣaḥ atharvaṇaḥ 104tritāya gāḥ ajanayam aheḥ adhi 104aham dasyubhyaḥ pari nṛmṇam ā dade 104gotrā śikṣan dadhīce mātariśvane 104mahyam tvaṣTā vajram atakṣat āyasam 104mayi devāsaḥ avṛjan api kratum 104mama anīkam sūryasya iva duṣTaram 104mām āryanti kṛtena kartvena ca 104aham etam gavyayam aśvyam paśum 104purīṣiṇam sāyakenā hiraṇyayam 104purū sahasrā ni śiśāmi dāśuṣe 104yat mā somāsaḥ ukthinaḥ amandiṣuḥ 104aham indraḥ na parā jigye it dhanam 104na mṛtyave ava tasthe kadā cana 104somam it mā sunvantaḥ yācatā vasu 104na me pūravaḥ sakhye riṣāthana 104aham etān śāśvasataḥ dvādvā 104indram ye vajram yudhaye akṛṇvata 104āhvayamānān ava hanmanā ahanam 104dṛLhā vadan anamasyuḥ namasvinaḥ 104abhi idam ekam ekaḥ asmi niṣṣāT 104abhī dvā kim u trayaḥ karanti 104khale na parṣān prati hanmi bhūri 104kim mā nindanti śatravaḥ anindrāḥ 104aham guṅgubhyaḥ atithigvam iṣkaram 104iṣam na vṛtraturam vikṣu dhārayam 104yat parṇayaghne uta vā karañjahe 104pra aham mahe vṛtrahatye aśuśravi 104pra me namī sāpyaḥ iṣe bhuje bhūt 104gavām eṣe sakhyā kṛṇuta dvitā 104didyum yat asya samitheṣu maṁhayam 104āt it enam śaṁsyam ukthyam karam 104pra nemasmin dadṛśe somaḥ antar 104gopāḥ nemam āviḥ asthā kṛṇoti 104sa tigmaśṛṅgam vṛṣabham yuyutsan 104druhaḥ tasthau bahule baddhaḥ antar 104ādityānām vasūnām rudriyāṇām 104devaḥ devānām na mināmi dhāma 104te mā bhadrāya śavase tatakṣuḥ 104aparājitam astṛtam aṣāLham 104aham dām gṛṇate pūrvyam vasu 104aham brahma kṛṇavam mahyam vardhanam 104aham bhuvam yajamānasya coditā 104ayajvanaḥ sākṣi viśvasmin bhare 104mām dhuḥ indram nāma devatā 104divaḥ ca gmaḥ ca apām ca jantavaḥ 104aham harī vṛṣaṇā vivratā raghū 104aham vajram śavase dhṛṣṇu ā dade 104aham atkam kavaye śiśnatham hathaiḥ 104aham kutsam āvam ābhiḥ ūtibhiḥ 104aham śuṣṇasya śnathitā vadhar yamam 104na yaḥ rare āryam nāma dasyave 104aham pitā iva vetasūn abhiṣTaye 104tugram kutsāya smadibham ca randhayam 104aham bhuvam yajamānasya rājani 104pra yat bhare tujaye na priyā ādhṛṣe 104aham randhayam mṛgayam śrutarvaṇe 104yat mā ajihīta vayunā cana ānuṣak 104aham veśam namram āyave akaram 104aham savyāya paḍgṛbhim arandhayam 104aham sa yaḥ navavāstvam bṛhadratham 104sam vṛtrā iva dāsam vṛtrahā arujam 104yat vardhayantam prathayantam ānuṣak 104dūre pāre rajasaḥ rocanā akaram 104aham sūryasya pari yāmi āśubhiḥ 104pra etaśebhiḥ vahamānaḥ ojasā 104yat mā sāvaḥ manuṣaḥ āha nirṇije 104ṛdhak kṛṣe dāsam kṛtvyam hathaiḥ 104aham saptahā nahuṣaḥ nahuṣTaraḥ 104pra aśrāvayam śavasā turvaśam yadum 104aham ni anyam sahasā sahaḥ karam 104nava vrādhataḥ navatim ca vakṣayam 104aham sapta sravataḥ dhārayam vṛṣā 104dravitnvaḥ pṛthivyām sīrāḥ adhi 104aham arṇāṁsi vi tirāmi sukratuḥ 104yudhā vidam manave gātum iṣTaye 104aham tat āsu dhārayam yat āsu na 104devaḥ cana tvaṣTā adhārayat ruśat 104spārham gavām ūdhassu vakṣaṇāsu ā 104madhoḥ madhu śvātryam somam āśiram 104evā devān indraḥ vivye nṛṛn 104pra cyautnena maghavā satyarādhāḥ 104viśvā it tā te harivaḥ śacīvaḥ 104abhi turāsaḥ svayaśaḥ gṛṇanti 105pra vaḥ mahe mandamānāya andhasaḥ 105arcā viśvānarāya viśvābhuve 105indrasya yasya sumakham sahaḥ mahi 105śravaḥ nṛmṇam ca rodasī saparyataḥ 105sa u cit nu sakhyā naryaḥ inaḥ stutaḥ 105carkṛtyaḥ indraḥ māvate nare 105viśvāsu dhūrṣu vājakṛtyeṣu satpate 105vṛtre vā apsu abhi śūra mandase 105ke te naraḥ indra ye te iṣe 105ye te sumnam sadhanyam iyakṣān 105ke te vājāya asuryāya hinvire 105ke apsu svāsu urvarāsu pauṁsye 105bhuvaḥ tvam indra brahmaṇā mahān 105bhuvaḥ viśveṣu savaneṣu yajñiyaḥ 105bhuvaḥ nṛṛn cyautnaḥ viśvasmin bhare 105jyeṣThaḥ ca mantraḥ viśvacarṣaṇe 105avā nu kam jyāyān yajñavanasaḥ 105mahīm te omātrām kṛṣTayaḥ viduḥ 105asaḥ nu kam ajaraḥ vardhāḥ ca 105viśvā it etā savanā tūtumā kṛṣe 105etā viśvā savanā tūtumā kṛṣe 105svayam sūno sahasaḥ yāni dadhiṣe 105varāya te pātram dharmaṇe tanā 105yajñaḥ mantraḥ brahma udyatam vacaḥ 105ye te vipra brahmakṛtaḥ sute sacā 105vasūnām ca vasunaḥ ca dāvane 105pra te sumnasya manasā pathā bhuvan 105made sutasya somyasya andhasaḥ 105mahat tat ulbam sthaviram tat āsīt 105yena āviṣTitaḥ praviveśitha apaḥ 105viśvāḥ apaśyat bahudhā te agne 105jātavedaḥ tanvaḥ devaḥ ekaḥ 105kaḥ mā dadarśa katamaḥ sa devaḥ 105yaḥ me tanvaḥ bahudhā paryapaśyat 105kva aha mitrāvaruṇā kṣiyanti 105agneḥ viśvāḥ samidhaḥ devayānīḥ 105aicchāma tvā bahudhā jātavedaḥ 105praviṣTam agne apsu oṣadhīṣu 105tam tvā yamaḥ aciket citrabhāno 105daśāntaruṣyāt atirocamānam 105hotrāt aham varuṇa bibhyat āyam 105na it eva mā yunajan atra devāḥ 105tasya me tanvaḥ bahudhā niviṣTāḥ 105etam artham na ciketa aham agniḥ 105ā ihi manuḥ devayuḥ yajñakāmaḥ 105araṁkṛtyā tamasi kṣeṣi agne 105sugān pathaḥ kṛṇuhi devayānān 105vaha havyāni sumanasyamānaḥ 105agneḥ pūrve bhrātaraḥ artham etam 105rathī iva adhvānam anu ā avarīvuḥ 105tasmāt bhiyā varuṇa dūram āyam 105gauraḥ na kṣepnoḥ avije jyāyāḥ 105kurmaḥ te āyuḥ ajaram yat agne 105yathā yuktaḥ jātavedaḥ na riṣyāḥ 105athā vahāsi sumanasyamānaḥ 105bhāgam devebhyaḥ haviṣaḥ sujāta 105prayājān me anuyājān ca kevalān 105ūrjasvantam haviṣaḥ datta bhāgam 105ghṛtam ca apām puruṣam ca oṣadhīnām 105agneḥ ca dīrgham āyuḥ astu devāḥ 105tava prayājāḥ anuyājāḥ ca kevale 105ūrjasvantaḥ haviṣaḥ santu bhāgāḥ 105tava agne yajñaḥ ayam astu sarvaḥ 105tubhyam namantām pradiśaḥ catasraḥ 105viśve devāḥ śāstana mā yathā iha 105hotā vṛtaḥ manavai yat niṣadya 105pra me brūta bhāgadheyam yathā vaḥ 105yena pathā havyam ā vaḥ vahāni 105aham hotā ni asīdam yajīyān 105viśve devāḥ marutaḥ mā junanti 105aharahar aśvinā ādhvaryavam vām 105brahmā samit bhavati sā āhutiḥ vām 105ayam yaḥ hotā kiḥ u sa yamasya 105kam api ūhe yat samañjanti devāḥ 105aharahar jāyate māsimāsi 105athā devāḥ dadhire havyavāham 105mām devāḥ dadhire havyavāham 105apamluktam bahu kṛchrā carantam 105agniḥ vidvān yajñam naḥ kalpayāti 105pañcayāmam trivṛtam saptatantum 105ā vaḥ yakṣi amṛtatvam suvīram 105yathā vaḥ devāḥ varivaḥ karāṇi 105ā bāhvoḥ vajram indrasya dheyām 105atha imāḥ viśvāḥ pṛtanāḥ jayāti 105trīṇi śatā trī sahasrāṇi agnim 105triṁśat ca devāḥ nava ca asaparyan 105aukṣan ghṛtaiḥ astṛṇan barhiḥ asmai 105āt it hotāram ni asādayanta 105yam aicchāma manasā saḥ ayam ā agāt 105yajñasya vidvān paruṣaḥ cikitvān 105sa naḥ yakṣat devatātā yajīyān 105ni hi satsat antaraḥ pūrvaḥ asmat 105arādhi hotā niṣadā yajīyān 105abhi prayāṁsi sudhitāni hi khyat 105yajāmahai yajñiyān hanta devān 105īLāmahai īḍyān ājyena 105sādhvīm akar devavītim naḥ adya 105yajñasya jihvām avidāma guhyām 105saḥ āyuḥ ā agāt surabhiḥ vasānaḥ 105bhadrām akar devahūtim naḥ adya 105tat adya vācaḥ prathamam masīya 105yena asurān abhi devāḥ asāma 105ūrjādaḥ uta yajñiyāsaḥ 105pañca janāḥ mama hotram juṣadhvam 105pañca janāḥ mama hotram juṣantām 105gojātāḥ uta ye yajñiyāsaḥ 105pṛthivī naḥ pārthivāt pātu aṁhasaḥ 105antarikṣam divyāt pātu asmān 105tantum tanvan rajasaḥ bhānum anu ihi 105jyotiṣmataḥ pathaḥ rakṣa dhiyā kṛtān 105anulbaṇam vayata joguvām apaḥ 105manuḥ bhava janayā daivyam janam 105akṣānahaḥ nahyatana uta somyāḥ 105iṣkṛṇudhvam raśanāḥ ā uta piṁśata 105aṣTāvandhuram vahata abhitaḥ ratham 105yena devāsaḥ anayan abhi priyam 105aśmanvatī rīyate sam rabhadhvam 105ut tiṣThata pra taratā sakhāyaḥ 105atrā jahāma ye asan aśevāḥ 105śivān vayam ut tarema abhi vājān 105tvaṣTā māyāḥ vet apasām apastamaḥ 105bibhrat pātrā devapānāni śaṁtamā 105śiśīte nūnam paraśum svāyasam 105yena vṛścāt etaśaḥ brahmaṇaḥ patiḥ 105sataḥ nūnam kavayaḥ sam śiśīta 105vāśībhiḥ yābhiḥ amṛtāya takṣatha 105vidvāṁsaḥ padā guhyāni kartana 105yena devāsaḥ amṛtatvam ānaśuḥ 105garbhe yoṣām adadhuḥ vatsam āsani 105apīcyena manasā uta jihvayā 105sa viśvāhā sumanāḥ yogyāḥ abhi 105siṣāsaniḥ vanate kāraḥ it jitim 105tām su te kīrtim maghavan mahitvā 105yat tvā bhīte rodasī ahvayetām 105pra āvaḥ devān ā atiraḥ dāsam ojaḥ 105prajāyai tvasyai yat aśikṣaḥ indra 105yat acaraḥ tanvā vāvṛdhānaḥ 105balāni indra prabruvāṇaḥ janeṣu 105māyā it sā te yāni yuddhāni āhuḥ 105na adya śatrum nanu purā vivitse 105kaḥ u nu te mahimanaḥ samasya 105asmat pūrve ṛṣayaḥ antam āpuḥ 105yat mātaram ca pitaram ca sākam 105ajanayathāḥ tanvaḥ svāyāḥ 105catvāri te asuryāṇi nāma 105adābhyāni mahiṣasya santi 105tvam aṅga tāni viśvāni vitse 105yebhiḥ karmāṇi maghavan cakartha 105tvam viśvā dadhiṣe kevalāni 105yāni āviḥ yā ca guhā vasūni 105kāmam it me maghavan mā vi tārīḥ 105tvam ājñātā tvam indra asi dātā 105yaḥ adadhāt jyotiṣi jyotiḥ antar 105yaḥ asṛjat madhunā sam madhūni 105adha priyam śūṣam indrāya manma 105brahmakṛtaḥ bṛhadukthāt avāci 105dūre tat nāma guhyam parācaiḥ 105yat tvā bhīte ahvayetām vayodhai 105ut astabhnāḥ pṛthivīm dyām abhīke 105bhrātuḥ putrān maghavan titviṣāṇaḥ 105mahat tat nāma guhyam puruspṛk 105yena bhūtam janayaḥ yena bhavyam 105pratnam jātam jyotiḥ yat asya 105priyam priyāḥ sam aviśanta pañca 105ā rodasī apṛṇāt ā uta madhyam 105pañca devān ṛtuśaḥ saptasapta 105catustriṁśatā purudhā vi caṣTe 105sarūpeṇa jyotiṣā vivratena 105yat uṣaḥ aucchaḥ prathamā vibhānām 105ajanayaḥ yena puṣTasya puṣTam 105yat te jāmitvam avaram parasyāḥ 105mahat mahatyāḥ asuratvam ekam 105vidhum dadrāṇam samane bahūnām 105yuvānam santam palitaḥ jagāra 105devasya paśya kāvyam mahitvā 105adyā mamāra sa hyaḥ sam āna 105śākmanā śākaḥ aruṇaḥ suparṇaḥ 105ā yaḥ mahaḥ śūraḥ sanāt anīLaḥ 105yat ciketa satyam it tat na mogham 105vasu spārham uta jetā uta dātā 105ā ebhiḥ dade vṛṣṇyā pauṁsyāni 105yebhiḥ aukṣat vṛtrahatyāya vajrī 105ye karmaṇaḥ kriyamāṇasya mahnā 105ṛtekarmam udajāyanta devāḥ 105yujā karmāṇi janayan viśvaujāḥ 105aśastihā viśvamanāḥ turāṣāT 105pītvī somasya divaḥ ā vṛdhānaḥ 105śūraḥ niḥ yudhā adhamat dasyūn 105idam te ekam paraḥ ū te ekam 105tṛtīyena jyotiṣā sam viśasva 105saṁveśane tanvaḥ cāruḥ edhi 105priyaḥ devānām parame janitre 105tanūḥ te vājin tanvam nayantī 105vāmam asmabhyam dhātu śarma tubhyam 105ahrutaḥ mahaḥ dharuṇāya devān 105divi iva jyotiḥ svam ā mimīyāḥ 105vājī asi vājinenā suvenīḥ 105suvitaḥ stomam suvitaḥ divam gāḥ 105suvitaḥ dharma prathamā anu satyā 105suvitaḥ devān suvitaḥ anu patma 105mahimnaḥ eṣām pitaraḥ cana īśire 105devāḥ deveṣu adadhuḥ api kratum 105sam avivyacuḥ uta yāni atviṣuḥ 105ā eṣām tanūṣu ni viviśuḥ punar 105sahobhiḥ viśvam pari cakramuḥ rajaḥ 105pūrvā dhāmāni amitā mimānāḥ 105tanūṣu viśvā bhuvanā ni yemire 105pra asārayanta purudha prajāḥ anu 105dvidhā sūnavaḥ asuram svarvidam 105ā asthāpayanta tṛtīyena karmaṇā 105svām prajām pitaraḥ pitryam sahaḥ 105ā avareṣu adadhuḥ tantum ātatam 105nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ 105svastibhiḥ ati durgāṇi viśvā 105svām prajām bṛhadukthaḥ mahitvā 105ā avareṣu adadhāt ā pareṣu 105mā pra gāma pathaḥ vayam 105mā yajñāt indra sominaḥ 105mā antar sthuḥ naḥ arātayaḥ 105yaḥ yajñasya prasādhanaḥ 105tantuḥ deveṣu ātataḥ 105tam āhutam naśīmahi 105manaḥ nu ā huvāmahe 105nārāśaṁsena somena 105pitṛṛṇām ca manmabhiḥ 105ā te etu manaḥ punar 105kratve dakṣāya jīvase 105jyok ca sūryam dṛśe 105punar naḥ pitaraḥ manaḥ 105dadātu daivyaḥ janaḥ 105jīvam vrātam sacemahi 105vayam soma vrate tava 105manaḥ tanūṣu bibhrataḥ 105prajāvantaḥ sacemahi 105yat te yamam vaivasvatam 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te divam yat pṛthivīm 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te bhūmim caturbhṛṣTim 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te catasraḥ pradiśaḥ 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te samudram arṇavam 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te marīcīḥ pravataḥ 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te apaḥ yat oṣadhīḥ 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te sūryam yat uṣasam 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te parvatān bṛhataḥ 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te viśvam idam jagat 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te parāḥ parāvataḥ 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105yat te bhūtam ca bhavyam ca 105manaḥ jagāma dūrakam 105tat te ā vartayāmasi 105iha kṣayāya jīvase 105pra tāri āyuḥ prataram navīyaḥ 105sthātārā iva kratumatā rathasya 105adha cyavānaḥ ut tavīti artham 105parātaram su nirṛtiḥ jihītām 105sāman nu rāye nidhimat nu annam 105karāmahe su purudha śravāṁsi 105tā naḥ viśvāni jaritā mamattu 105parātaram su nirṛtiḥ jihītām 105abhī su aryaḥ pauṁsyaiḥ bhavema 105dyauḥ na bhūmim girayaḥ na ajrān 105tā naḥ viśvāni jaritā ciketa 105parātaram su nirṛtiḥ jihītām 105mā u su naḥ soma mṛtyave parā dāḥ 105paśyema nu sūryam uccarantam 105dyubhiḥ hitaḥ jarimā sū naḥ astu 105parātaram su nirṛtiḥ jihītām 105asunīte manaḥ asmāsu dhāraya 105jīvātave su pra tirā naḥ āyuḥ 105rārandhi naḥ sūryasya saṁdṛśi 105ghṛtena tvam tanvam vardhayasva 105asunīte punar asmāsu cakṣuḥ 105punar prāṇam iha naḥ dhehi bhogam 105jyok paśyema sūryam uccarantam 105anumate mṛLayā naḥ svasti 105punar naḥ asum pṛthivī dadātu 105punar dyauḥ devī punar antarikṣam 105punar naḥ somaḥ tanvam dadātu 105punar pūṣā pathyām yā svastiḥ 105śam rodasī subandhave 105yahvī ṛtasya mātarā 105bharatām apa yat rapaḥ 105dyauḥ pṛthivi kṣamā rapaḥ 105mā u su te kim cana amamat 105ava dvake ava trikā 105divaḥ caranti bheṣajā 105kṣamā cariṣṇu ekakam 105bharatām apa yat rapaḥ 105dyauḥ pṛthivi kṣamā rapaḥ 105mā u su te kim cana amamat 105sam indra īraya gām 105anaḍvāham yaḥ ā avahat 105uśīnarāṇyāḥ anaḥ 105bharatām apa yat rapaḥ 105dyauḥ pṛthivi kṣamā rapaḥ 105mā u su te kim cana amamat 106ā janam tveṣasaṁdṛśam 106māhīnānām upastutam 106aganma bibhrataḥ namaḥ 106asamātim nitośanam 106tveṣam niyayinam ratham 106bhajerathasya satpatim 106yaḥ janān mahiṣān iva 106atitasthau pavīravān 106uta apavīravān yudhā 106yasya ikṣvākuḥ upa vrate 106revān marāyī edhate 106divi iva pañca kṛṣTayaḥ 106indra kṣatrā asamātiṣu 106rathaproṣTheṣu dhāraya 106divi iva sūryam dṛśe 106agastyasya nadbhyaḥ 106saptī yunakṣi rohitā 106paṇīn ni akramīḥ abhi 106viśvān rājan arādhasaḥ 106ayam mātā ayam pitā 106ayam jīvātuḥ ā agamat 106idam tava prasarpaṇam 106subandho ā ihi niḥ ihi 106yathā yugam varatrayā 106nahyanti dharuṇāya kam 106evā dādhāra te manaḥ 106jīvātave na mṛtyave 106atha u ariṣTatātaye 106yathā iyam pṛthivī mahī 106dādhāra imān vanaspatīn 106evā dādhāra te manaḥ 106jīvātave na mṛtyave 106atha u ariṣTatātaye 106yamāt aham vaivasvatāt 106subandhoḥ manaḥ ā abharam 106jīvātave na mṛtyave 106atha u ariṣTatātaye 106nyak vātaḥ ava vāti 106nyak tapati sūryaḥ 106nīcīnam aghnyā duhe 106nyak bhavatu te rapaḥ 106ayam me hastaḥ bhagavān 106ayam me bhagavattaraḥ 106ayam me viśvabheṣajaḥ 106ayam śivābhimarśanaḥ 106idam itthā raudram gūrtavacāḥ 106brahma kratvā śacyām antar ājau 106krāṇā yat asya pitarā maṁhaneṣThāḥ 106parṣat pakthe ahan ā sapta hotṛṛn 106saḥ it dānāya dabhyāya vanvan 106cyavānaḥ sūdaiḥ amimīta vedim 106tūrvayāṇaḥ gūrtavacastamaḥ 106kṣodaḥ na retaḥ itaūti siñcat 106manaḥ na yeṣu havaneṣu tigmam 106vipaḥ śacyā vanuthaḥ dravantā 106ā yaḥ śaryābhiḥ tuvinṛmṇaḥ asya 106aśrīṇīta ādiśam gabhastau 106kṛṣṇā yat goṣu aruṇīṣu sīdat 106divaḥ napātā aśvinā huve vām 106vītam me yajñam ā gatam me annam 106vavanvāṁsā na iṣam asmṛtadhrū 106prathiṣTa yasya vīrakarmam iṣṇat 106anuṣThitam nu naryaḥ apa auhat 106punar tat ā vṛhati yat kanāyāḥ 106duhituḥ āḥ anubhṛtam anarvā 106madhyā yat kartvam abhavat abhīke 106kāmam kṛṇvāne pitari yuvatyām 106manānak retaḥ jahatuḥ viyantā 106sānau niṣiktam sukṛtasya yonau 106pitā yat svām duhitaram adhiṣkan 106kṣmayā retaḥ saṁjagmānaḥ ni siñcat 106svādhyaḥ ajanayan brahma devāḥ 106vāstoḥ patim vratapām niḥ atakṣan 106saḥ īm vṛṣā na phenam asyat ājau 106smat ā parā ait apa dabhracetāḥ 106sarat padā na dakṣiṇā parāvṛk 106na tāḥ nu me pṛśanyaḥ jagṛbhre 106makṣū na vahniḥ prajāyāḥ upabdiḥ 106agnim na nagnaḥ upa sīdat ūdhar 106sanitā idhmam sanitā uta vājam 106sa dhartā jajñe sahasā yavīyut 106makṣū kanāyāḥ sakhyam navagvāḥ 106ṛtam vadantaḥ ṛtayuktim agman 106dvibarhasaḥ ye upa gopam ā aguḥ 106adakṣiṇāsaḥ acyutā dudukṣan 106makṣū kanāyāḥ sakhyam navīyaḥ 106rādhaḥ na retaḥ ṛtam it turaṇyan 106śuci yat te rekṇaḥ āyajanta 106sabardughāyāḥ payaḥ usriyāyāḥ 106paśvā yat paścā viyutā budhanta 106iti bravīti vaktarī rarāṇaḥ 106vasoḥ vasutvā kāravaḥ anehāḥ 106viśvam viveṣTi draviṇam upa kṣu 106tat it nu asya pariṣadvānaḥ agman 106purū sadantaḥ nārṣadam bibhitsan 106vi śuṣṇasya saṁgrathitam anarvā 106vidat puruprajātasya guhā yat 106bhargaḥ ha nāma uta yasya devāḥ 106svar na ye triṣadhasthe niṣeduḥ 106agniḥ ha nāma uta jātavedāḥ 106śrudhī naḥ hotar ṛtasya hotā adhruk 106uta tyā me raudrau arcimantā 106nāsatyau indra gūrtaye yajadhyai 106manuṣvat vṛktabarhiṣe rarāṇā 106mandū hitaprayasā vikṣu yajyū 106ayam stutaḥ rājā vandi vedhāḥ 106apaḥ ca vipraḥ tarati svasetuḥ 106sa kakṣīvantam rejayat saḥ agnim 106nemim na cakram arvataḥ raghudru 106sa dvibandhuḥ vaitaraṇaḥ yaṣTā 106sabardhum dhenum asvam duhadhyai 106sam yat mitrāvaruṇā vṛñje ukthaiḥ 106jyeṣThebhiḥ aryamaṇam varūthaiḥ 106tadbandhuḥ sūriḥ divi te dhiyaṁdhāḥ 106nābhānediṣThaḥ rapati pra venan 106sā naḥ nābhiḥ paramā asya vā gha 106aham tat paścā katithaḥ cit āsa 106iyam me nābhiḥ iha me sadhastham 106ime me devāḥ ayam asmi sarvaḥ 106dvijāḥ aha prathamajāḥ ṛtasya 106idam dhenuḥ aduhat jāyamānā 106adha āsu mandraḥ aratiḥ vibhāvā 106ava syati dvivartaniḥ vaneṣāT 106ūrdhvā yat śreṇiḥ na śiśuḥ dan 106makṣū sthiram śevṛdham sūta mātā 106adhā gāvaḥ upamātim kanāyāḥ 106anu śvāntasya kasya cit parā īyuḥ 106śrudhi tvam sudraviṇaḥ naḥ tvam yāT 106āśvaghnasya vāvṛdhe sūnṛtābhiḥ 106adha tvam indra viddhi asmān 106mahaḥ rāye nṛpate vajrabāhuḥ 106rakṣā ca naḥ maghonaḥ pāhi sūrīn 106anehasaḥ te harivaḥ abhiṣTau 106adha yat rājānā gaviṣTau 106sarat saraṇyuḥ kārave jaraṇyuḥ 106vipraḥ preṣThaḥ sa hi eṣām babhūva 106parā ca vakṣat uta parṣat enān 106adhā nu asya jenyasya puṣTau 106vṛthā rebhantaḥ īmahe tat ū nu 106saraṇyuḥ asya sūnuḥ aśvaḥ 106vipraḥ ca asi śravasaḥ ca sātau 106yuvoḥ yadi sakhyāya asme 106śardhāya stomam jujuṣe namasvān 106viśvatra yasmin ā giraḥ samīcīḥ 106pūrvī iva gātuḥ dāśat sūnṛtāyai 106sa gṛṇānaḥ adbhiḥ devavān 106iti subandhuḥ namasā sūktaiḥ 106vardhat ukthaiḥ vacobhiḥ ā hi nūnam 106vi adhvā eti payasaḥ usriyāyāḥ 106te ū su naḥ mahaḥ yajatrāḥ 106bhūta devāsaḥ ūtaye sajoṣāḥ 106ye vājān anayatā viyantaḥ 106ye sthā nicetāraḥ amūrāḥ 106ye yajñena dakṣiṇayā samaktāḥ 106indrasya sakhyam amṛtatvam ānaśa 106tebhyaḥ bhadram aṅgirasaḥ vaḥ astu 106prati gṛbhṇīta mānavam sumedhasaḥ 106ye udājan pitaraḥ gomayam vasu 106ṛtena abhindan parivatsare valam 106dīrghāyutvam aṅgirasaḥ vaḥ astu 106prati gṛbhṇīta mānavam sumedhasaḥ 106ye ṛtena sūryam ā arohayan divi 106aprathayan pṛthivīm mātaram vi 106suprajāstvam aṅgirasaḥ vaḥ astu 106prati gṛbhṇīta mānavam sumedhasaḥ 106ayam nābhā vadati valgu vaḥ gṛhe 106devaputrāḥ ṛṣayaḥ tat śṛṇotana 106subrahmaṇyam aṅgirasaḥ vaḥ astu 106prati gṛbhṇīta mānavam sumedhasaḥ 106virūpāsaḥ it ṛṣayaḥ 106te it gambhīravepasaḥ 106te aṅgirasaḥ sūnavaḥ 106te agneḥ pari jajñire 106ye agneḥ pari jajñire 106virūpāsaḥ divaḥ pari 106navagvaḥ nu daśagvaḥ aṅgirastamaḥ 106sacā deveṣu maṁhate 106indreṇa yujā niḥ sṛjanta vāghataḥ 106vrajam gomantam aśvinam 106sahasram me dadataḥ aṣTakarṇyaḥ 106śravaḥ deveṣu akrata 106pra nūnam jāyatām ayam 106manuḥ tokma iva rohatu 106yaḥ sahasram śatāśvam 106sadyaḥ dānāya maṁhate 106na tam aśnoti kaḥ cana 106divaḥ iva sānu ārabham 106sāvarṇyasya dakṣiṇā 106vi sindhuḥ iva paprathe 106uta dāsā pariviṣe 106smaddiṣTī goparīṇasā 106yaduḥ turvaḥ ca māmahe 106sahasradāḥ grāmaṇīḥ mā riṣat manuḥ 106sūryeṇa asya yatamānā etu dakṣiṇā 106sāvarṇeḥ devāḥ pra tirantu āyuḥ 106yasmin aśrāntāḥ asanāma vājam 106parāvataḥ ye didhiṣante āpyam 106manuprītāsaḥ janimā vivasvataḥ 106yayāteḥ ye nahuṣyasya barhiṣi 106devāḥ āsate te adhi bruvantu naḥ 106viśvā hi vaḥ namasyāni vandyā 106nāmāni devāḥ uta yajñiyāni vaḥ 106ye stha jātāḥ aditeḥ adbhyaḥ pari 106ye pṛthivyāḥ te me iha śrutā havam 106yebhyaḥ mātā madhumat pinvate payaḥ 106pīyūṣam dyauḥ aditiḥ adribarhāḥ 106ukthaśuṣmān vṛṣabharān svapnasaḥ 106tān ādityān anu madā svastaye 106nṛcakṣasaḥ animiṣantaḥ arhaṇā 106bṛhat devāsaḥ amṛtatvam ānaśuḥ 106jyotīrathāḥ ahimāyāḥ anāgasaḥ 106divaḥ varṣmāṇam vasate svastaye 106samrājaḥ ye suvṛdhaḥ yajñam āyayuḥ 106aparihvṛtāḥ dadhire divi kṣayam 106tān ā vivāsa namasā suvṛktibhiḥ 106mahaḥ ādityān aditim svastaye 106kaḥ vaḥ stomam rādhati yam jujoṣatha 106viśve devāsaḥ manuṣaḥ yati sthana 106kaḥ vaḥ adhvaram tuvijātāḥ aram karat 106yaḥ naḥ parṣat ati aṁhaḥ svastaye 106yebhyaḥ hotrām prathamām āyeje manuḥ 106samiddhāgniḥ manasā sapta hotṛbhiḥ 106te ādityāḥ abhayam śarma yacchata 106sugā naḥ karta supathā svastaye 106ye īśire bhuvanasya pracetasaḥ 106viśvasya sthātuḥ jagataḥ ca mantavaḥ 106te naḥ kṛtāt akṛtāt enasaḥ pari 106adyā devāsaḥ pipṛtā svastaye 106bhareṣu indram suhavam havāmahe 106aṁhomucam sukṛtam daivyam janam 106agnim mitram varuṇam sātaye bhagam 106dyāvāpṛthivī marutaḥ svastaye 106sutrāmāṇam pṛthivīm dyām anehasam 106suśarmāṇam aditim supraṇītim 106daivīm nāvam svaritrām anāgasam 106asravantīm ā ruhemā svastaye 106viśve yajatrāḥ adhi vocata ūtaye 106trāyadhvam naḥ durevāyāḥ abhihrutaḥ 106satyayā vaḥ devahūtyā huvema 106śṛṇvataḥ devāḥ avase svastaye 106apa amīvām apa viśvām anāhutim 106apa arātim durvidatrām aghāyataḥ 106āre devāḥ dveṣaḥ asmat yuyotana 106uru naḥ śarma yacchatā svastaye 106ariṣTaḥ sa martaḥ viśvaḥ edhate 106pra prajābhiḥ jāyate dharmaṇaḥ pari 106yam ādityāsaḥ nayathā sunītibhiḥ 106ati viśvāni duritā svastaye 106yam devāsaḥ avatha vājasātau 106yam śūrasātā marutaḥ hite dhane 106prātaryāvāṇam ratham indra sānasim 106ariṣyantam ā ruhemā svastaye 106svasti naḥ pathyāsu dhanvasu 106svasti apsu vṛjane svarvati 106svasti naḥ putrakṛtheṣu yoniṣu 106svasti rāye marutaḥ dadhātana 106svastiḥ it hi prapathe śreṣThā 106rekṇasvatī abhi yā vāmam eti 106sā naḥ amā sa u araṇe ni pātu 106svāveśā bhavatu devagopā 106evā plateḥ sūnuḥ avīvṛdhat vaḥ 106viśve ādityāḥ adite manīṣī 106īśānāsaḥ naraḥ amartyena 106astāvi janaḥ divyaḥ gayena 106kathā devānām katamasya yāmani 106sumantu nāma śṛṇvatām manāmahe 106kaḥ mṛLāti katamaḥ naḥ mayaḥ karat 106katamaḥ ūtī abhi ā vavartati 106kratūyanti kratavaḥ hṛtsu dhītayaḥ 106venanti venāḥ patayanti ā diśaḥ 106na marḍitā vidyate anyaḥ ebhyaḥ 106deveṣu me adhi kāmāḥ ayaṁsata 106narā vā śaṁsam pūṣaṇam agohyam 106agnim deveddham abhi arcase girā 106sūryāmāsā candramasā yamam divi 106tritam vātam uṣasam aktum aśvinā 106kathā kaviḥ tuvīravān kayā girā 106bṛhaspatiḥ vāvṛdhate suvṛktibhiḥ 106ajaḥ ekapāt suhavebhiḥ ṛkvabhiḥ 106ahiḥ śṛṇotu budhnyaḥ havīmani 106dakṣasya vā adite janmani vrate 106rājānā mitrāvaruṇā ā vivāsasi 106atūrtapanthāḥ pururathaḥ aryamā 106saptahotā viṣurūpeṣu janmasu 106te naḥ arvantaḥ havanaśrutaḥ havam 106viśve śṛṇvantu vājinaḥ mitadravaḥ 106sahasrasāḥ medhasātau iva tmanā 106mahaḥ ye dhanam samitheṣu jabhrire 106pra vaḥ vāyum rathayujam puraṁdhim 106stomaiḥ kṛṇudhvam sakhyāya pūṣaṇam 106te hi devasya savituḥ savīmani 106kratum sacante sacitaḥ sacetasaḥ 106triḥ sapta sasrāḥ nadyaḥ mahīḥ apaḥ 106vanaspatīn parvatān agnim ūtaye 106kṛśānum astṛṛn tiṣyam sadhasthe ā 106rudram rudreṣu rudriyam havāmahe 106sarasvatī sarayuḥ sindhuḥ ūrmibhiḥ 106mahaḥ mahīḥ avasā ā yantu vakṣaṇīḥ 106devīḥ āpaḥ mātaraḥ sūdayitnvaḥ 106ghṛtavat payaḥ madhumat naḥ arcata 106uta mātā bṛhaddivā śṛṇotu naḥ 106tvaṣTā devebhiḥ janibhiḥ pitā vacaḥ 106ṛbhukṣāḥ vājaḥ rathaspatiḥ bhagaḥ 106raṇvaḥ śaṁsaḥ śaśamānasya pātu naḥ 106raṇvaḥ saṁdṛṣTau pitumān iva kṣayaḥ 106bhadrā rudrāṇām marutām upastutiḥ 106gobhiḥ syāma yaśasaḥ janeṣu ā 106sadā devāsaḥ iLayā sacemahi 106yām me dhiyam marutaḥ indra devāḥ 106adadāta varuṇa mitra yūyam 106tām pīpayata payasā iva dhenum 106kuvit giraḥ adhi rathe vahātha 106kuvit aṅga prati yathā cit asya naḥ 106sajātyasya marutaḥ bubodhatha 106nābhā yatra prathamam saṁnasāmahe 106tatra jāmitvam aditiḥ dadhātu naḥ 106te hi dyāvāpṛthivī mātarā mahī 106devī devān janmanā yajñiye itaḥ 106ubhe bibhṛtaḥ ubhayam bharīmabhiḥ 106purū retāṁsi pitṛbhiḥ ca siñcataḥ 106vi sā hotrā viśvam aśnoti vāryam 106bṛhaspatiḥ aramatiḥ panīyasī 106grāvā yatra madhuṣut ucyate bṛhat 106avīvaśanta matibhiḥ manīṣiṇaḥ 106evā kaviḥ tuvīravān ṛtajñāḥ 106draviṇasyuḥ draviṇasaḥ cakānaḥ 106ukthebhiḥ atra matibhiḥ ca vipraḥ 106apīpayat gayaḥ divyāni janma 106evā plateḥ sūnuḥ avīvṛdhat vaḥ 106viśve ādityāḥ adite manīṣī 106īśānāsaḥ naraḥ amartyena 106astāvi janaḥ divyaḥ gayena 106agniḥ indraḥ varuṇaḥ mitraḥ aryamā 106vāyuḥ pūṣā sarasvatī sajoṣasaḥ 106ādityāḥ viṣṇuḥ marutaḥ svar bṛhat 106somaḥ rudraḥ aditiḥ brahmaṇaḥ patiḥ 106indrāgnī vṛtrahatyeṣu satpatī 106mithaḥ hinvānā tanvā samokasā 106antarikṣam mahi ā papruḥ ojasā 106somaḥ ghṛtaśrīḥ mahimānam īrayan 106teṣām hi mahnā mahatām anarvaṇām 106stomān iyarmi ṛtajñāḥ ṛtāvṛdhām 106ye apsavam arṇavam citrarādhasaḥ 106te naḥ rāsantām mahaye sumitryāḥ 106svarṇaram antarikṣāṇi rocanā 106dyāvābhūmī pṛthivīm skambhuḥ ojasā 106pṛkṣāḥ iva mahayantaḥ surātayaḥ 106devāḥ stavante manuṣāya sūrayaḥ 106mitrāya śikṣa varuṇāya dāśuṣe 106yā samrājā manasā na prayucchataḥ 106yayoḥ dhāma dharmaṇā rocate bṛhat 106yayoḥ ubhe rodasī nādhasī vṛtau 106yā gauḥ vartanim paryeti niṣkṛtam 106payaḥ duhānā vratanīḥ avārataḥ 106sā prabruvāṇā varuṇāya dāśuṣe 106devebhyaḥ dāśat haviṣā vivasvate 106divakṣasaḥ agnijihvāḥ ṛtāvṛdhaḥ 106ṛtasya yonim vimṛśantaḥ āsate 106dyām skabhitvī apaḥ ā cakruḥ ojasā 106yajñam janitvī tanvī ni māmṛjuḥ 106parikṣitā pitarā pūrvajāvarī 106ṛtasya yonā kṣayataḥ samokasā 106dyāvāpṛthivī varuṇāya savrate 106ghṛtavat payaḥ mahiṣāya pinvataḥ 106parjanyāvātā vṛṣabhā purīṣiṇā 106indravāyū varuṇaḥ mitraḥ aryamā 106devān ādityān aditim havāmahe 106ye pārthivāsaḥ divyāsaḥ apsu ye 106tvaṣTāram vāyum ṛbhavaḥ ye ohate 106daivyā hotārau uṣasam svastaye 106bṛhaspatim vṛtrakhādam sumedhasam 106indriyam somam dhanasāḥ u īmahe 106brahma gām aśvam janayantaḥ oṣadhīḥ 106vanaspatīn pṛthivīm parvatān apaḥ 106sūryam divi rohayantaḥ sudānavaḥ 106āryā vratā visṛjantaḥ adhi kṣami 106bhujyum aṁhasaḥ pipṛthaḥ niḥ aśvinā 106śyāvam putram vadhrimatyāḥ ajinvatam 106kamadyuvam vimadāya ūhathuḥ yuvam 106viṣṇāpvam viśvakāya ava sṛjathaḥ 106pāvīravī tanyatuḥ ekapāt ajaḥ 106divaḥ dhartā sindhuḥ āpaḥ samudriyaḥ 106viśve devāsaḥ śṛṇavan vacāṁsi me 106sarasvatī saha dhībhiḥ puraṁdhyā 106viśve devāḥ saha dhībhiḥ puraṁdhyā 106manoḥ yajatrāḥ amṛtāḥ ṛtajñāḥ 106rātiṣācaḥ abhiṣācaḥ svarvidaḥ 106svar giraḥ brahma sūktam juṣerata 106devān vasiṣThaḥ amṛtān vavande 106ye viśvā bhuvanā abhi pratasthuḥ 106te naḥ rāsantām urugāyam adya 106yūyam pāta svastibhiḥ sadā naḥ 106devān huve bṛhacchravasaḥ svastaye 106jyotiṣkṛtaḥ adhvarasya pracetasaḥ 106ye vāvṛdhuḥ prataram viśvavedasaḥ 106indrajyeṣThāsaḥ amṛtāḥ ṛtāvṛdhaḥ 106indraprasūtāḥ varuṇapraśiṣTāḥ 106ye sūryasya jyotiṣaḥ bhāgam ānaśuḥ 106marudgaṇe vṛjane manma dhīmahi 106māghone yajñam janayanta sūrayaḥ 106indraḥ vasubhiḥ pari pātu naḥ gayam 106ādityaiḥ naḥ aditiḥ śarma yacchatu 106rudraḥ rudrebhiḥ devaḥ mṛLayāti naḥ 106tvaṣTā naḥ gnābhiḥ suvitāya jinvatu 106aditiḥ dyāvāpṛthivī ṛtam mahat 106indrāviṣṇū marutaḥ svar bṛhat 106devān ādityān avase havāmahe 106vasūn rudrān savitāram sudaṁsasam 106sarasvān dhībhiḥ varuṇaḥ dhṛtavrataḥ 106pūṣā viṣṇuḥ mahimā vāyuḥ aśvinā 106brahmakṛtaḥ amṛtāḥ viśvavedasaḥ 106śarma naḥ yaṁsan trivarūtham aṁhasaḥ 106vṛṣā yajñaḥ vṛṣaṇaḥ santu yajñiyāḥ 106vṛṣaṇaḥ devāḥ vṛṣaṇaḥ haviṣkṛtaḥ 106vṛṣaṇā dyāvāpṛthivī ṛtāvarī 106vṛṣā parjanyaḥ vṛṣaṇaḥ vṛṣastubhaḥ 106agnīṣomā vṛṣaṇā vājasātaye 106purupraśastā vṛṣaṇau upa bruve 106yau ījire vṛṣaṇaḥ devayajyayā 106tā naḥ śarma trivarūtham vi yaṁsataḥ 106dhṛtavratāḥ kṣatriyāḥ yajñaniṣkṛtaḥ 106bṛhaddivāḥ adhvarāṇām abhiśriyaḥ 106agnihotāraḥ ṛtasāpaḥ adruhaḥ 106apaḥ asṛjan anu vṛtratūrye 106dyāvāpṛthivī janayan abhi vratā 106āpaḥ oṣadhīḥ vanināni yajñiyā 106antarikṣam svar ā papruḥ ūtaye 106vaśam devāsaḥ tanvī ni māmṛjuḥ 106dhartāraḥ divaḥ ṛbhavaḥ suhastāḥ 106vātāparjanyā mahiṣasya tanyatoḥ 106āpaḥ oṣadhīḥ pra tirantu naḥ giraḥ 106bhagaḥ rātiḥ vājinaḥ yantu me havam 106samudraḥ sindhuḥ rajaḥ antarikṣam 106ajaḥ ekapāt tanayitnuḥ arṇavaḥ 106ahiḥ budhnyaḥ śṛṇavat vacāṁsi me 106viśve devāsaḥ uta sūrayaḥ mama 106syāma vaḥ manavaḥ devavītaye 106prāñcam naḥ yajñam pra nayata sādhuyā 106ādityāḥ rudrāḥ vasavaḥ sudānavaḥ 106imā brahma śasyamānāni jinvata 106daivyā hotārā prathamā purohitā 106ṛtasya panthām anu emi sādhuyā 106kṣetrasya patim prativeśam īmahe 106viśvān devān amṛtān aprayucchataḥ 106vasiṣThāsaḥ pitṛvat vācam akrata 106devān īLānāḥ ṛṣivat svastaye 106prītāḥ iva jñātayaḥ kāmam etya 106asme devāsaḥ ava dhūnutā vasu 106devān vasiṣThaḥ amṛtān vavande 106ye viśvā bhuvanā abhi pratasthuḥ 106te naḥ rāsantām urugāyam adya 106yūyam pāta svastibhiḥ sadā naḥ 106imām dhiyam saptaśīrṣṇīm pitā naḥ 106ṛtaprajātām bṛhatīm avindat 106turīyam svit janayat viśvajanyaḥ 106ayāsyaḥ uktham indrāya śaṁsan 106ṛtam śaṁsantaḥ ṛju dīdhyānāḥ 106divaḥ putrāsaḥ asurasya vīrāḥ 106vipram padam aṅgirasaḥ dadhānāḥ 106yajñasya dhāma prathamam mananta 106haṁsaiḥ iva sakhibhiḥ vāvadadbhiḥ 106aśmanmayāni nahanā vyasyan 106bṛhaspatiḥ abhikanikradat gāḥ 106uta pra astaut ut ca vidvān agāyat 106avaḥ dvābhyām paraḥ ekayā gāḥ 106guhā tiṣThantīḥ anṛtasya setau 106bṛhaspatiḥ tamasi jyotiḥ icchan 106ut usrāḥ ā akar vi hi tisraḥ āvar 106vibhidyā puram śayathā īm apācīm 106niḥ trīṇi sākam udadheḥ akṛntat 106bṛhaspatiḥ uṣasam sūryam gām 106arkam viveda stanayan iva dyauḥ 106indraḥ valam rakṣitāram dughānām 106kareṇa iva vi cakartā raveṇa 106svedāñjibhiḥ āśiram icchamānaḥ 106arodayat paṇim ā gāḥ amuṣṇāt 106saḥ īm satyebhiḥ sakhibhiḥ śucadbhiḥ 106godhāyasam vi dhanasaiḥ adardar 106brahmaṇaḥ patiḥ vṛṣabhiḥ varāhaiḥ 106gharmasvedebhiḥ draviṇam vi ānaT 106te satyena manasā gopatim gāḥ 106iyānāsaḥ iṣaṇayanta dhībhiḥ 106bṛhaspatiḥ mithoavadyapebhiḥ 106ut usriyāḥ asṛjata svayugbhiḥ 106tam vardhayantaḥ matibhiḥ śivābhiḥ 106siṁham iva nānadatam sadhasthe 106bṛhaspatim vṛṣaṇam śūrasātau 106bharebhare anu madema jiṣṇum 106yadā vājam asanat viśvarūpam 106ā dyām arukṣat uttarāṇi sadma 106bṛhaspatim vṛṣaṇam vardhayantaḥ 106nānā santaḥ bibhrataḥ jyotiḥ āsā 106satyām āśiṣam kṛṇutā vayodhai 106kīrim cit hi avatha svebhiḥ evaiḥ 106paścā mṛdhaḥ apa bhavantu viśvāḥ 106tat rodasī śṛṇutam viśvaminve 106indraḥ mahnā mahataḥ arṇavasya 106vi mūrdhānam abhinat arbudasya 106ahan ahim ariṇāt sapta sindhūn 106devaiḥ dyāvāpṛthivī pra avatam naḥ 106udaprutaḥ na vayaḥ rakṣamāṇāḥ 106vāvadataḥ abhriyasya iva ghoṣāḥ 106giribhrajaḥ na ūrmayaḥ madantaḥ 106bṛhaspatim abhi arkāḥ anāvan 106sam gobhiḥ āṅgirasaḥ nakṣamāṇaḥ 106bhagaḥ iva it aryamaṇam nināya 106jane mitraḥ na dampatī anakti 106bṛhaspate vājaya āśūn iva ājau 106sādhvaryāḥ atithinīḥ iṣirāḥ 106spārhāḥ suvarṇāḥ anavadyarūpāḥ 106bṛhaspatiḥ parvatebhyaḥ vitūryā 106niḥ gāḥ ūpe yavam iva sthivibhyaḥ 106āpruṣāyan madhunā ṛtasya yonim 106avakṣipan arkaḥ ulkām iva dyoḥ 106bṛhaspatiḥ uddharan aśmanaḥ gāḥ 106bhūmyāḥ udnā iva vi tvacam bibheda 106apa jyotiṣā tamaḥ antarikṣāt 106udnaḥ śīpālam iva vātaḥ ājat 106bṛhaspatiḥ anumṛśyā valasya 106abhram iva vātaḥ ā cakre ā gāḥ 106yadā valasya pīyataḥ jasum bhet 106bṛhaspatiḥ agnitapobhiḥ arkaiḥ 106dadbhiḥ na jihvā pariviṣTam ā adat 106āviḥ nidhīn akṛṇot usriyāṇām 106bṛhaspatiḥ amata hi tyat āsām 106nāma svarīṇām sadane guhā yat 106āṇḍā iva bhittvā śakunasya garbham 106ut usriyāḥ parvatasya tmanā ājat 106aśnā apinaddham madhu pari apaśyat 106matsyam na dīne udani kṣiyantam 106niḥ tat jabhāra camasam na vṛkṣāt 106bṛhaspatiḥ viraveṇā vikṛtya 106sa uṣām avindat sa svar saḥ agnim 106saḥ arkeṇa vi babādhe tamāṁsi 106bṛhaspatiḥ govapuṣaḥ valasya 106niḥ majjānam na parvaṇaḥ jabhāra 106himā iva parṇā muṣitā vanāni 106bṛhaspatinā akṛpayat valaḥ gāḥ 106anānukṛtyam apunar cakāra 106yāt sūryāmāsā mithaḥ uccarātaḥ 106abhi śyāvam na kṛśanebhiḥ aśvam 106nakṣatrebhiḥ pitaraḥ dyām apiṁśan 106rātryām tamaḥ adadhuḥ jyotiḥ ahan 106bṛhaspatiḥ bhinat adrim vidat gāḥ 106idam akarma namaḥ abhriyāya 106yaḥ pūrvīḥ anu ānonavīti 106bṛhaspatiḥ sa hi gobhiḥ saḥ aśvaiḥ 106sa vīrebhiḥ sa nṛbhiḥ naḥ vayaḥ dhāt 106bhadrāḥ agneḥ vadhryaśvasya saṁdṛśaḥ 106vāmī praṇītiḥ suraṇāḥ upetayaḥ 106yat īm sumitrāḥ viśaḥ agre indhate 106ghṛtena āhutaḥ jarate davidyutat 106ghṛtam agneḥ vadhryaśvasya vardhanam 106ghṛtam annam ghṛtam u asya medanam 106ghṛtena āhutaḥ urviyā vi paprathe 106sūryaḥ iva rocate sarpirāsutiḥ 106yat te manuḥ yat anīkam sumitraḥ 106samīdhe agne tat idam navīyaḥ 106sa revat śoca sa giraḥ juṣasva 106sa vājam darṣi saḥ iha śravaḥ dhāḥ 106yam tvā pūrvam īLitaḥ vadhryaśvaḥ 106samīdhe agne saḥ idam juṣasva 106sa naḥ stipāḥ uta bhavā tanūpāḥ 106dātram rakṣasva yat idam te asme 106bhavā dyumnī vādhryaśva uta gopāḥ 106mā tvā tārīt abhimātiḥ janānām 106śūraḥ iva dhṛṣṇuḥ cyavanaḥ sumitraḥ 106pra nu vocam vādhryaśvasya nāma 106sam ajryā parvatyā vasūni 106dāsā vṛtrāṇi āryā jigetha 106śūraḥ iva dhṛṣṇuḥ cyavanaḥ janānām 106tvam agne pṛtanāyūn abhi syāḥ 106dīrghatantuḥ bṛhadukṣā ayam agniḥ 106sahasrastarīḥ śatanīthaḥ ṛbhvā 106dyumān dyumatsu nṛbhiḥ mṛjyamānaḥ 106sumitreṣu dīdayaḥ devayatsu 106tve dhenuḥ sudughā jātavedaḥ 106asaścatā iva samanā sabardhuk 106tvam nṛbhiḥ dakṣiṇāvadbhiḥ agne 106sumitrebhiḥ idhyase devayadbhiḥ 106devāḥ cit te amṛtāḥ jātavedaḥ 106mahimānam vādhryaśva pra vocan 106yat sampṛccham mānuṣīḥ viśaḥ āyan 106tvam nṛbhiḥ ajayaḥ tvāvṛdhebhiḥ 106pitā iva putram abibhar upasthe 106tvām agne vadhryaśvaḥ saparyan 106juṣāṇaḥ asya samidham yaviṣTha 106uta pūrvān avanoḥ vrādhataḥ cit 106śaśvat agniḥ vadhryaśvasya śatrūn 106nṛbhiḥ jigāya sutasomavadbhiḥ 106samanam cit adahaḥ citrabhāno 106ava vrādhantam abhinat vṛdhaḥ cit 106ayam agniḥ vadhryaśvasya vṛtrahā 106sanakāt preddhaḥ namasā upavākyaḥ 106sa naḥ ajāmīn uta vā vijāmīn 106abhi tiṣTha śardhataḥ vādhryaśva 107imām me agne samidham juṣasva 107iLaḥ pade prati haryā ghṛtācīm 107varṣman pṛthivyāḥ sudinatve ahnām 107ūrdhvaḥ bhava sukrato devayajyā 107ā devānām agrayāvā iha yātu 107narāśaṁsaḥ viśvarūpebhiḥ aśvaiḥ 107ṛtasya pathā namasā miyedhaḥ 107devebhyaḥ devatamaḥ suṣūdat 107śaśvattamam īLate dūtyāya 107haviṣmantaḥ manuṣyāsaḥ agnim 107vahiṣThaiḥ aśvaiḥ suvṛtā rathena 107ā devān vakṣi ni sada iha hotā 107vi prathatām devajuṣTam tiraścā 107dīrgham drāghmā surabhi bhūtu asme 107aheLatā manasā deva barhiḥ 107indrajyeṣThān uśataḥ yakṣi devān 107divaḥ vā sānu spṛśatā varīyaḥ 107pṛthivyā vā mātrayā vi śrayadhvam 107uśatīḥ dvāraḥ mahinā mahadbhiḥ 107devam ratham rathayuḥ dhārayadhvam 107devī divaḥ duhitarā suśilpe 107uṣāsānaktā sadatām ni yonau 107ā vām devāsaḥ uśatī uśantaḥ 107urau sīdantu subhage upasthe 107ūrdhvaḥ grāvā bṛhat agniḥ samiddhaḥ 107priyā dhāmāni aditeḥ upasthe 107purohitau ṛtvijā yajñe asmin 107viduṣTarā draviṇam ā yajethām 107tisraḥ devīḥ barhiḥ idam varīyaḥ 107ā sīdata cakṛmā vaḥ syonam 107manuṣvat yajñam sudhitā havīṁṣi 107iLā devī ghṛtapadī juṣanta 107deva tvaṣTar yat ha cārutvam ānaT 107yat aṅgirasām abhavaḥ sacābhūḥ 107sa devānām pāthaḥ upa pra vidvān 107uśan yakṣi draviṇodaḥ suratnaḥ 107vanaspate raśanayā niyūyā 107devānām pāthaḥ upa vakṣi vidvān 107svadāti devaḥ kṛṇavat havīṁṣi 107avatām dyāvāpṛthivī havam me 107ā agne vaha varuṇam iṣTaye naḥ 107indram divaḥ marutaḥ antarikṣāt 107sīdantu barhiḥ viśve ā yajatrāḥ 107svāhā devāḥ amṛtāḥ mādayantām 107bṛhaspate prathamam vācaḥ agram 107yat pra airata nāmadheyam dadhānāḥ 107yat eṣām śreṣTham yat aripram āsīt 107preṇā tat eṣām nihitam guhā āviḥ 107saktum iva titaunā punantaḥ 107yatra dhīrāḥ manasā vācam akrata 107atrā sakhāyaḥ sakhyāni jānate 107bhadrā eṣām lakṣmīḥ nihitā adhi vāci 107yajñena vācaḥ padavīyam āyan 107tām anu avindan ṛṣiṣu praviṣTām 107tām ābhṛtyā vi adadhuḥ purutrā 107tām sapta rebhāḥ abhi sam navante 107uta tvaḥ paśyan na dadarśa vācam 107uta tvaḥ śṛṇvan na śṛṇoti enām 107uta u tvasmai tanvam vi sasre 107jāyā iva patye uśatī suvāsāḥ 107uta tvam sakhye sthirapītam āhuḥ 107na enam hinvanti api vājineṣu 107adhenvā carati māyayā eṣa 107vācam śuśruvān aphalām apuṣpām 107yaḥ tityāja sacividam sakhāyam 107na tasya vāci api bhāgaḥ asti 107yat īm śṛṇoti alakam śṛṇoti 107nahi praveda sukṛtasya panthām 107akṣaṇvantaḥ karṇavantaḥ sakhāyaḥ 107manojaveṣu asamāḥ babhūvuḥ 107ādaghnāsaḥ upakakṣāsaḥ u tve 107hradāḥ iva snātvāḥ u tve dadṛśre 107hṛdā taṣTeṣu manasaḥ javeṣu 107yat brāhmaṇāḥ saṁyajante sakhāyaḥ 107atra aha tvam vi jahuḥ vedyābhiḥ 107ohabrahmāṇaḥ vi caranti u tve 107ime ye na arvāk na paraḥ caranti 107na brāhmaṇāsaḥ na sutekarāsaḥ 107te ete vācam abhipadya pāpayā 107sirīḥ tantram tanvate aprajajñayaḥ 107sarve nandanti yaśasā āgatena 107sabhāsāhena sakhyā sakhāyaḥ 107kilbiṣaspṛt pituṣaṇiḥ hi eṣām 107aram hitaḥ bhavati vājināya 107ṛcām tvaḥ poṣam āste pupuṣvān 107gāyatram tvaḥ gāyati śakvarīṣu 107brahmā tvaḥ vadati jātavidyām 107yajñasya mātrām vi mimīte u tvaḥ 107devānām nu vayam jānā 107pra vocāma vipanyayā 107uktheṣu śasyamāneṣu 107yaḥ paśyāt uttare yuge 107brahmaṇaḥ patiḥ etā 107sam karmāraḥ iva adhamat 107devānām pūrvye yuge 107asataḥ sat ajāyata 107devānām yuge prathame 107asataḥ sat ajāyata 107tat āśāḥ anu ajāyanta 107tat uttānapadaḥ pari 107bhūḥ jajñe uttānapadaḥ 107bhuvaḥ āśāḥ ajāyanta 107aditeḥ dakṣaḥ ajāyata 107dakṣāt u aditiḥ pari 107aditiḥ hi ajaniṣTa 107dakṣa yā duhitā tava 107tām devāḥ anu ajāyanta 107bhadrāḥ amṛtabandhavaḥ 107yat devāḥ adaḥ salile 107susaṁrabdhāḥ atiṣThata 107atrā vaḥ nṛtyatām iva 107tīvraḥ reṇuḥ apa āyata 107yat devāḥ yatayaḥ yathā 107bhuvanāni apinvata 107atrā samudre ā gūLham 107ā sūryam ajabhartana 107aṣTau putrāsaḥ aditeḥ 107ye jātāḥ tanvaḥ pari 107devān upa pra ait saptabhiḥ 107parā mārtāṇḍam āsyat 107saptabhiḥ putraiḥ aditiḥ 107upa pra ait pūrvyam yugam 107prajāyai mṛtyave tvat 107punar mārtāṇḍam ā abharat 107janiṣThāḥ ugraḥ sahase turāya 107mandraḥ ojiṣThaḥ bahulābhimānaḥ 107avardhan indram marutaḥ cit atra 107mātā yat vīram dadhanat dhaniṣThā 107druhaḥ niṣattā pṛśanī cit evaiḥ 107purū śaṁsena vāvṛdhuḥ te indram 107abhīvṛtā iva tā mahāpadena 107dhvāntāt prapitvāt ut aranta garbhāḥ 107ṛṣvā te pādā pra yat jigāsi 107avardhan vājā uta ye cit atra 107tvam indra sālāvṛkān sahasram 107āsan dadhiṣe aśvinā ā vavṛtyāḥ 107samanā tūrṇiḥ upa yāsi yajñam 107ā nāsatyā sakhyāya vakṣi 107vasāvyām indra dhārayaḥ sahasrā 107aśvinā śūra dadatuḥ maghāni 107mandamānaḥ ṛtāt adhi prajāyai 107sakhibhiḥ indraḥ iṣirebhiḥ artham 107ā ābhiḥ hi māyāḥ upa dasyum ā agāt 107mihaḥ pra tamrāḥ avapat tamāṁsi 107sanāmānā cit dhvasayaḥ ni asmai 107ava ahan indraḥ uṣasaḥ yathā anaḥ 107ṛṣvaiḥ agacchaḥ sakhibhiḥ nikāmaiḥ 107sākam pratiṣThā hṛdyā jaghantha 107tvam jaghantha namucim makhasyum 107dāsam kṛṇvānaḥ ṛṣaye vimāyam 107tvam cakartha manave syonān 107pathaḥ devatrā añjasā iva yānān 107tvam etāni papriṣe vi nāma 107īśānaḥ indra dadhiṣe gabhastau 107anu tvā devāḥ śavasā madanti 107uparibudhnān vaninaḥ cakartha 107cakram yat asya apsu ā niṣattam 107uta u tat asmai madhu it cacchadyāt 107pṛthivyām atiṣitam yat ūdhar 107payaḥ goṣu adadhāḥ oṣadhīṣu 107aśvāt iyāya iti yat vadanti 107ojasaḥ jātam uta manye enam 107manyoḥ iyāya harmyeṣu tasthau 107yataḥ prajajñe indraḥ asya veda 107vayaḥ suparṇāḥ upa seduḥ indram 107priyamedhāḥ ṛṣayaḥ nādhamānāḥ 107apa dhvāntam ūrṇuhi pūrdhi cakṣuḥ 107mumugdhi asmān nidhayā iva baddhān 107vasūnām vā carkṛṣe iyakṣan 107dhiyā vā yajñaiḥ vā rodasyoḥ 107arvantaḥ vā ye rayimantaḥ sātau 107vanum vā ye suśruṇam suśrutaḥ dhuḥ 107havaḥ eṣām asuraḥ nakṣata dyām 107śravasyatā manasā niṁsata kṣām 107cakṣāṇāḥ yatra suvitāya devāḥ 107dyauḥ na vārebhiḥ kṛṇavanta svaiḥ 107iyam eṣām amṛtānām gīḥ 107sarvatātā ye kṛpaṇanta ratnam 107dhiyam ca yajñam ca sādhantaḥ 107te naḥ dhāntu vasavyam asāmi 107ā tat te indra āyavaḥ pananta 107abhi ye ūrvam gomantam titṛtsān 107sakṛtsvam ye puruputrām mahīm 107sahasradhārām bṛhatīm dudukṣan 107śacīvaḥ indram avase kṛṇudhvam 107anānatam damayantam pṛtanyūn 107ṛbhukṣaṇam maghavānam suvṛktim 107bhartā yaḥ vajram naryam purukṣuḥ 107yat vāvāna purutamam purāṣāT 107ā vṛtrahā indraḥ nāmāni aprāḥ 107aceti prāsahaḥ patiḥ tuviṣmān 107yat īm uśmasi kartave karat tat 107pra su vaḥ āpaḥ mahimānam uttamam 107kāruḥ vocāti sadane vivasvataḥ 107pra saptasapta tredhā hi cakramuḥ 107pra sṛtvarīṇām ati sindhuḥ ojasā 107pra te aradat varuṇaḥ yātave pathaḥ 107sindho yat vājān abhi adravaḥ tvam 107bhūmyāḥ adhi pravatā yāsi sānunā 107yat eṣām agram jagatām irajyasi 107divi svanaḥ yatate bhūmyā upari 107anantam śuṣmam ut iyarti bhānunā 107abhrāt iva pra stanayanti vṛṣTayaḥ 107sindhuḥ yat eti vṛṣabhaḥ na roruvat 107abhi tvā sindho śiśum it na mātaraḥ 107vāśrāḥ arṣanti payasā iva dhenavaḥ 107rājā iva yudhvā nayasi tvam it sicau 107yat āsām agram pravatām inakṣasi 107imam me gaṅge yamune sarasvati 107śutudri stomam sacatā paruṣṇi ā 107asiknyā marudvṛdhe vitastayā 107ārjīkīye śṛṇuhi ā suṣomayā 107tṛṣTāmayā prathamam yātave sajūḥ 107susartvā rasayā śvetyā tyā 107tvam sindho kubhayā gomatīm krumum 107mehatnvā saratham yābhiḥ īyase 107ṛjītī enī ruśatī mahitvā 107pari jrayāṁsi bharate rajāṁsi 107adabdhā sindhuḥ apasām apastamā 107aśvā na citrā vapuṣī iva darśatā 107svaśvā sindhuḥ surathā suvāsāḥ 107hiraṇyayī sukṛtā vājinīvatī 107ūrṇāvatī yuvatiḥ sīlamāvatī 107uta adhi vaste subhagā madhuvṛdham 107sukham ratham yuyuje sindhuḥ aśvinam 107tena vājam saniṣat asmin ājau 107mahān hi asya mahimā panasyate 107adabdhasya svayaśasaḥ virapśinaḥ 107ā vaḥ ṛñjase ūrjām vyuṣTiṣu 107indram marutaḥ rodasī anaktana 107ubhe yathā naḥ ahanī sacābhuvā 107sadaḥsadaḥ varivasyātaḥ udbhidā 107tat u śreṣTham savanam sunotana 107atyaḥ na hastayataḥ adriḥ sotari 107vidat hi aryaḥ abhibhūti pauṁsyam 107mahaḥ rāye cit tarute yat arvataḥ 107tat it hi asya savanam viveḥ apaḥ 107yathā purā manave gātum aśret 107goarṇasi tvāṣTre aśvanirṇiji 107pra īm adhvareṣu adhvarān aśiśrayuḥ 107apa hata rakṣasaḥ bhaṅgurāvataḥ 107skabhāyata nirṛtim sedhata amatim 107ā naḥ rayim sarvavīram sunotana 107devāvyam bharata ślokam adrayaḥ 107divaḥ cit ā vaḥ amavattarebhyaḥ 107vibhvanā cit āśvapastarebhyaḥ 107vāyoḥ cit ā somarabhastarebhyaḥ 107agneḥ cit arca pitukṛttarebhyaḥ 107bhurantu naḥ yaśasaḥ sotu andhasaḥ 107grāvāṇaḥ vācā divitā divitmatā 107naraḥ yatra duhate kāmyam madhu 107āghoṣayantaḥ abhitaḥ mithasturaḥ 107sunvanti somam rathirāsaḥ adrayaḥ 107niḥ asya rasam gaviṣaḥ duhanti te 107duhanti ūdhar upasecanāya kam 107naraḥ havyā na marjayante āsabhiḥ 107ete naraḥ svapasaḥ abhūtana 107ye indrāya sunutha somam adrayaḥ 107vāmaṁvāmam vaḥ divyāya dhāmne 107vasuvasu vaḥ pārthivāya sunvate 107abhrapruṣaḥ na vācā pruṣā vasu 107haviṣmantaḥ na yajñāḥ vijānuṣaḥ 107sumārutam na brahmāṇam arhase 107gaṇam astoṣi eṣām na śobhase 107śriye maryāsaḥ añjīn akṛṇvata 107sumārutam na pūrvīḥ ati kṣapaḥ 107divaḥ putrāsaḥ etāḥ na yetire 107ādityāsaḥ te akrāḥ na vāvṛdhuḥ 107pra ye divaḥ pṛthivyāḥ na barhaṇā 107tmanā riricre abhrāt na sūryaḥ 107pājasvantaḥ na vīrāḥ panasyavaḥ 107riśādasaḥ na maryāḥ abhidyavaḥ 107yuṣmākam budhne apām na yāmani 107vithuryati na mahī śratharyati 107viśvapsuḥ yajñaḥ arvāk ayam su vaḥ 107prayasvantaḥ na satrācaḥ ā gata 107yūyam dhūrṣu prayujaḥ na raśmibhiḥ 107jyotiṣmantaḥ na bhāsā vyuṣTiṣu 107śyenāsaḥ na svayaśasaḥ riśādasaḥ 107pravāsaḥ na prasitāsaḥ paripruṣaḥ 107pra yat vahadhve marutaḥ parākāt 107yūyam mahaḥ saṁvaraṇasya vasvaḥ 107vidānāsaḥ vasavaḥ rādhyasya 107ārāt cit dveṣaḥ sanutar yuyota 107yaḥ udṛci yajñe adhvareṣThāḥ 107marudbhyaḥ na mānuṣaḥ dadāśat 107revat sa vayaḥ dadhate suvīram 107sa devānām api gopīthe astu 107te hi yajñeṣu yajñiyāsaḥ ūmāḥ 107ādityena nāmnā śambhaviṣThāḥ 107te naḥ avantu rathatūḥ manīṣām 107mahaḥ ca yāman adhvare cakānāḥ 107viprāsaḥ na manmabhiḥ svādhyaḥ 107devāvyaḥ na yajñaiḥ svapnasaḥ 107rājānaḥ na citrāḥ susaṁdṛśaḥ 107kṣitīnām na maryāḥ arepasaḥ 107agniḥ na ye bhrājasā rukmavakṣasaḥ 107vātāsaḥ na svayujaḥ sadyaūtayaḥ 107prajñātāraḥ na jyeṣThāḥ sunītayaḥ 107suśarmāṇaḥ na somāḥ ṛtam yate 107vātāsaḥ na ye dhunayaḥ jigatnavaḥ 107agnīnām na jihvāḥ virokiṇaḥ 107varmaṇvantaḥ na yodhāḥ śimīvantaḥ 107pitṛṛṇām na śaṁsāḥ surātayaḥ 107rathānām na ye arāḥ sanābhayaḥ 107jigīvāṁsaḥ na śūrāḥ abhidyavaḥ 107vareyavaḥ na maryāḥ ghṛtapruṣaḥ 107abhisvartāraḥ arkam na suṣTubhaḥ 107aśvāsaḥ na ye jyeṣThāsaḥ āśavaḥ 107didhiṣavaḥ na rathyaḥ sudānavaḥ 107āpaḥ na nimnaiḥ udabhiḥ jigatnavaḥ 107viśvarūpāḥ aṅgirasaḥ na sāmabhiḥ 107grāvāṇaḥ na sūrayaḥ sindhumātaraḥ 107ādardirāsaḥ adrayaḥ na viśvahā 107śiśūlāḥ na krīLayaḥ sumātaraḥ 107mahāgrāmaḥ na yāman uta tviṣā 107uṣasām na ketavaḥ adhvaraśriyaḥ 107śubhaṁyavaḥ na añjibhiḥ vi aśvitan 107sindhavaḥ na yayiyaḥ bhrājadṛṣTayaḥ 107parāvataḥ na yojanāni mamire 107subhāgān naḥ devāḥ kṛṇutā suratnān 107asmān stotṛṛn marutaḥ vāvṛdhānāḥ 107adhi stotrasya sakhyasya gāta 107sanāt hi vaḥ ratnadheyāni santi 107apaśyam asya mahataḥ mahitvam 107amartyasya martyāsu vikṣu 107nānā hanū vibhṛte sam bharete 107asinvatī bapsatī bhūri attaḥ 107guhā śiraḥ nihitam ṛdhak akṣī 107asinvan atti jihvayā vanāni 107atrāṇi asmai paḍbhiḥ sam bharanti 107uttānahastāḥ namasā adhi vikṣu 107pra mātuḥ prataram guhyam icchan 107kumāraḥ na vīrudhaḥ sarpat urvīḥ 107sasam na pakvam avidat śucantam 107ririhvāṁsam ripaḥ upasthe antar 107tat vām ṛtam rodasī pra bravīmi 107jāyamānaḥ mātarā garbhaḥ atti 107na aham devasya martyaḥ ciketa 107agniḥ aṅga vicetāḥ sa pracetāḥ 107yaḥ asmai annam tṛṣu ādadhāti 107ājyaiḥ ghṛtaiḥ juhoti puṣyati 107tasmai sahasram akṣabhiḥ vi cakṣe 107agne viśvataḥ pratyaṅ asi tvam 107kim deveṣu tyajaḥ enaḥ cakartha 107agne pṛcchāmi nu tvām avidvān 107akrīLan krīLan hariḥ attave adan 107vi parvaśaḥ cakarta gām iva asiḥ 107viṣūcaḥ aśvān yuyuje vanejāḥ 107ṛjītibhiḥ raśanābhiḥ gṛbhītān 107cakṣade mitraḥ vasubhiḥ sujātaḥ 107sam ānṛdhe parvabhiḥ vāvṛdhānaḥ 108agniḥ saptim vājambharam dadāti 108agniḥ vīram śrutyam karmaniṣThām 108agniḥ rodasī vi carat samañjan 108agniḥ nārīm vīrakukṣim puraṁdhim 108agneḥ apnasaḥ samit astu bhadrā 108agniḥ mahī rodasī ā viveśa 108agniḥ ekam codayat samatsu 108agniḥ vṛtrāṇi dayate purūṇi 108agniḥ ha tyam jarataḥ karṇam āva 108agniḥ adbhyaḥ niḥ adahat jarūtham 108agniḥ atrim gharme uruṣyat antar 108agniḥ nṛmedham prajayā asṛjat sam 108agniḥ dāt draviṇam vīrapeśāḥ 108agniḥ ṛṣim yaḥ sahasrā sanoti 108agniḥ divi havyam ā tatāna 108agneḥ dhāmāni vibhṛtā purutrā 108agnim ukthaiḥ ṛṣayaḥ vi hvayante 108agnim naraḥ yāmani bādhitāsaḥ 108agnim vayaḥ antarikṣe patantaḥ 108agniḥ sahasrā pari yāti gonām 108agnim viśaḥ īLate mānuṣīḥ yāḥ 108agnim manuṣaḥ nahuṣaḥ vi jātāḥ 108agniḥ gāndharvīm pathyām ṛtasya 108agneḥ gavyūtiḥ ghṛte ā niṣattā 108agnaye brahma ṛbhavaḥ tatakṣuḥ 108agnim mahām avocāmā suvṛktim 108agne pra ava jaritāram yaviṣTha 108agne mahi draviṇam ā yajasva 108yaḥ imā viśvā bhuvanāni juhvat 108ṛṣiḥ hotā ni asīdat pitā naḥ 108saḥ āśiṣā draviṇam icchamānaḥ 108prathamacchat avarān ā viveśa 108kim svit āsīt adhiṣThānam 108ārambhaṇam katamat svit kathā āsīt 108yataḥ bhūmim janayan viśvakarmā 108vi dyām aurṇot mahinā viśvacakṣāḥ 108viśvataścakṣuḥ uta viśvatomukhaḥ 108viśvatobāhuḥ uta viśvataspāt 108sam bāhubhyām dhamati sam patatraiḥ 108dyāvābhūmī janayan devaḥ ekaḥ 108kim svit vanam kaḥ u sa vṛkṣaḥ āsa 108yataḥ dyāvāpṛthivī niṣTatakṣuḥ 108manīṣiṇaḥ manasā pṛcchata it u tat 108yat adhyatiṣThat bhuvanāni dhārayan 108yā te dhāmāni paramāṇi yā avamā 108yā madhyamā viśvakarman uta imā 108śikṣā sakhibhyaḥ haviṣi svadhāvaḥ 108svayam yajasva tanvam vṛdhānaḥ 108viśvakarman haviṣā vāvṛdhānaḥ 108svayam yajasva pṛthivīm uta dyām 108muhyantu anye abhitaḥ janāsaḥ 108iha asmākam maghavā sūriḥ astu 108vācaḥ patim viśvakarmāṇam ūtaye 108manojuvam vāje adyā huvema 108sa naḥ viśvāni havanāni joṣat 108viśvaśambhūḥ avase sādhukarmā 108cakṣuṣaḥ pitā manasā hi dhīraḥ 108ghṛtam ene ajanat nannamāne 108yadā it antāḥ adadṛhanta pūrve 108āt it dyāvāpṛthivī aprathetām 108viśvakarmā vimanāḥ āt vihāyāḥ 108dhātā vidhātā paramā uta saṁdṛk 108teṣām iṣTāni sam iṣā madanti 108yatrā saptaṛṣīn paraḥ ekam āhuḥ 108yaḥ naḥ pitā janitā yaḥ vidhātā 108dhāmāni veda bhuvanāni viśvā 108yaḥ devānām nāmadhāḥ ekaḥ eva 108tam sampraśnam bhuvanā yanti anyā 108te ā ayajanta draviṇam sam asmai 108ṛṣayaḥ pūrve jaritāraḥ na bhūnā 108asūrte sūrte rajasi niṣatte 108ye bhūtāni samakṛṇvan imāni 108paraḥ divā paraḥ enā pṛthivyā 108paraḥ devebhiḥ asuraiḥ yat asti 108kam svit garbham prathamam dadhre āpaḥ 108yatra devāḥ samapaśyanta viśve 108tam it garbham prathamam dadhre āpaḥ 108yatra devāḥ samagacchanta viśve 108ajasya nābhau adhi ekam arpitam 108yasmin viśvāni bhuvanāni tasthuḥ 108na tam vidātha yaḥ imā jajāna 108anyat yuṣmākam antaram babhūva 108nīhāreṇa prāvṛtāḥ jalpyā ca 108asutṛpaḥ ukthaśāsaḥ caranti 108yaḥ te manyo avidhat vajra sāyaka 108sahaḥ ojaḥ puṣyati viśvam ānuṣak 108sāhyāma dāsam āryam tvayā yujā 108sahaskṛtena sahasā sahasvatā 108manyuḥ indraḥ manyuḥ eva āsa devaḥ 108manyuḥ hotā varuṇaḥ jātavedāḥ 108manyum viśaḥ īLate mānuṣīḥ yāḥ 108pāhi naḥ manyo tapasā sajoṣāḥ 108abhi ihi manyo tavasaḥ tavīyān 108tapasā yujā vi jahi śatrūn 108amitrahā vṛtrahā dasyuhā ca 108viśvā vasūni ā bharā tvam naḥ 108tvam hi manyo abhibhūtyojāḥ 108svayambhūḥ bhāmaḥ abhimātiṣāhaḥ 108viśvacarṣaṇiḥ sahuriḥ sahāvān 108asmāsu ojaḥ pṛtanāsu dhehi 108abhāgaḥ san apa paretaḥ asmi 108tava kratvā taviṣasya pracetaḥ 108tam tvā manyo akratuḥ jihīLa aham 108svā tanūḥ baladeyāya mā ā ihi 108ayam te asmi upa mā ā ihi arvāṅ 108pratīcīnaḥ sahure viśvadhāyaḥ 108manyo vajrin abhi mām ā vavṛtsva 108hanāva dasyūn uta bodhi āpeḥ 108abhi pra ihi dakṣiṇataḥ bhavā me 108adhā vṛtrāṇi jaṅghanāva bhūri 108juhomi te dharuṇam madhvaḥ agram 108ubhau upāṁśu prathamā pibāva 108tvayā manyo saratham ārujantaḥ 108harṣamāṇāsaḥ dhṛṣitāḥ marutvaḥ 108tigmeṣavaḥ āyudhā saṁśiśānāḥ 108abhi pra yantu naraḥ agnirūpāḥ 108agniḥ iva manyo tviṣitaḥ sahasva 108senānīḥ naḥ sahure hūtaḥ edhi 108hatvāya śatrūn vi bhajasva vedaḥ 108ojaḥ mimānaḥ vi mṛdhaḥ nudasva 108sahasva manyo abhimātim asme 108rujan mṛṇan pramṛṇan pra ihi śatrūn 108ugram te pājaḥ nanu ā rurudhre 108vaśī vaśam nayase ekaja tvam 108ekaḥ bahūnām asi manyo īLitaḥ 108viśaṁviśam yudhaye sam śiśādhi 108akṛttaruk tvayā yujā vayam 108dyumantam ghoṣam vijayāya kṛṇmahe 108vijeṣakṛt indraḥ iva anavabravaḥ 108asmākam manyo adhipāḥ bhava iha 108priyam te nāma sahure gṛṇīmasi 108vidmā tam utsam yataḥ ābabhūtha 108ābhūtyā sahajāḥ vajra sāyaka 108sahaḥ bibharṣi abhibhūte uttaram 108kratvā naḥ manyo saha medī edhi 108mahādhanasya puruhūta saṁsṛji 108saṁsṛṣTam dhanam ubhayam samākṛtam 108asmabhyam dattām varuṇaḥ ca manyuḥ 108bhiyam dadhānāḥ hṛdayeṣu śatravaḥ 108parājitāsaḥ apa ni layantām 108satyena uttabhitā bhūmiḥ 108sūryeṇa uttabhitā dyauḥ 108ṛtena ādityāḥ tiṣThanti 108divi somaḥ adhi śritaḥ 108somena ādityāḥ balinaḥ 108somena pṛthivī mahī 108atha u nakṣatrāṇām eṣām 108upasthe somaḥ āhitaḥ 108somam manyate papivān 108yat sampiṁṣanti oṣadhim 108somam yam brahmāṇaḥ viduḥ 108na tasya aśnāti kaḥ cana 108āchadvidhānaiḥ gupitaḥ 108bārhataiḥ soma rakṣitaḥ 108grāvṇām it śṛṇvan tiṣThasi 108na te aśnāti pārthivaḥ 108yat tvā deva prapibanti 108tataḥ ā pyāyase punar 108vāyuḥ somasya rakṣitā 108samānām māsaḥ ākṛtiḥ 108raibhī āsīt anudeyī 108nārāśaṁsī nyocanī 108sūryāyāḥ bhadram it vāsaḥ 108gāthayā eti pariṣkṛtam 108cittiḥ āḥ upabarhaṇam 108cakṣuḥ āḥ abhyañjanam 108dyauḥ bhūmiḥ kośaḥ āsīt 108yat ayāt sūryā patim 108stomāḥ āsan pratidhayaḥ 108kurīram chandaḥ opaśaḥ 108sūryāyāḥ aśvinā varā 108agniḥ āsīt purogavaḥ 108somaḥ vadhūyuḥ abhavat 108aśvinā āstām ubhā varā 108sūryām yat patye śaṁsantīm 108manasā savitā adadāt 108manaḥ asyāḥ anaḥ āsīt 108dyauḥ āsīt uta chadiḥ 108śukrau anaḍvāhau āstām 108yat ayāt sūryā gṛham 108ṛksāmābhyām abhihitau 108gāvau te sāmanau itaḥ 108śrotram te cakre āstām 108divi panthāḥ carācaraḥ 108śucī te cakre yātyāḥ 108vyānaḥ akṣaḥ āhataḥ 108anaḥ manasmayam sūryā 108ā arohat prayatī patim 108sūryāyāḥ vahatuḥ pra agāt 108savitā yam avāsṛjat 108aghāsu hanyante gāvaḥ 108arjunyoḥ pari uhyate 108yat aśvinā pṛcchamānau ayātam 108tricakreṇa vahatum sūryāyāḥ 108viśve devāḥ anu tat vām ajānan 108putraḥ pitarau avṛṇīta pūṣā 108yat ayātam śubhaḥ patī 108vareyam sūryām upa 108kva ekam cakram vām āsīt 108kva deṣTrāya tasthathuḥ 108dve te cakre sūrye 108brahmāṇaḥ ṛtuthā viduḥ 108atha ekam cakram yat guhā 108tat addhātayaḥ it viduḥ 108sūryāyai devebhyaḥ 108mitrāya varuṇāya ca 108ye bhūtasya pracetasaḥ 108idam tebhyaḥ akaram namaḥ 108pūrvāparam carataḥ māyayā etau 108śiśū krīLantau pari yātaḥ adhvaram 108viśvāni anyaḥ bhuvanā abhicaṣTe 108ṛtūn anyaḥ vidadhat jāyate punar 108navonavaḥ bhavati jāyamānaḥ 108ahnām ketuḥ uṣasām eti agram 108bhāgam devebhyaḥ vi dadhāti āyan 108pra candramāḥ tirate dīrgham āyuḥ 108sukiṁśukam śalmalim viśvarūpam 108hiraṇyavarṇam suvṛtam sucakram 108ā roha sūrye amṛtasya lokam 108syonam patye vahatum kṛṇuṣva 108ut īrṣva ataḥ pativatī hi eṣā 108viśvāvasum namasā gīrbhiḥ īLe 108anyām iccha pitṛṣadam vyaktām 108sa te bhāgaḥ januṣā tasya viddhi 108ut īrṣva ataḥ viśvāvaso 108namasā īLā mahe tvā 108anyām iccha prapharvyam 108sam jāyām patyā sṛja 108anṛkṣarāḥ ṛjavaḥ santu panthāḥ 108yebhiḥ sakhāyaḥ yanti naḥ vareyam 108sam aryamā sam bhagaḥ naḥ ninīyāt 108sam jāspatyam suyamam astu devāḥ 108pra tvā muñcāmi varuṇasya pāśāt 108yena tvā abadhnāt savitā suśevaḥ 108ṛtasya yonau sukṛtasya loke 108ariṣTām tvā saha patyā dadhāmi 108pra itaḥ muñcāmi na amutaḥ 108subaddhām amutaḥ karam 108yathā iyam indra mīḍhvaḥ 108suputrā subhagā asati 108pūṣā tvā itaḥ nayatu hastagṛhya 108aśvinā tvā pra vahatām rathena 108gṛhān gaccha gṛhapatnī yathā asaḥ 108vaśinī tvam vidatham ā vadāsi 108iha priyam prajayā te sam ṛdhyatām 108asmin gṛhe gārhapatyāya jāgṛhi 108enā patyā tanvam sam sṛjasva 108adhā jivrī vidatham ā vadāthaḥ 108nīlalohitam bhavati 108kṛtyā āsaktiḥ vi ajyate 108edhante asyāḥ jñātayaḥ 108patiḥ bandheṣu badhyate 108parā dehi śāmulyam 108brahmabhyaḥ vi bhajā vasu 108kṛtyā eṣā padvatī bhūtvī 108ā jāyā viśate patim 108aśrīrā tanūḥ bhavati 108ruśatī pāpayā amuyā 108patiḥ yat vadhvaḥ vāsasā 108svam aṅgam abhidhitsate 108ye vadhvaḥ candram vahatum 108yakṣmāḥ yanti janāt anu 108punar tān yajñiyāḥ devāḥ 108nayantu yataḥ āgatāḥ 108mā vidan paripanthinaḥ 108ye āsīdanti dampatī 108sugebhiḥ durgam ati itām 108apa drāntu arātayaḥ 108sumaṅgalīḥ iyam vadhūḥ 108imām sameta paśyata 108saubhāgyam asyai dattvāya 108atha astam vi parā itana 108tṛṣTam etat kaTukam etat 108apāṣTavat viṣavat na etat attave 108sūryām yaḥ brahmā vidyāt 108saḥ it vādhūyam arhati 108āśasanam viśasanam 108atha u adhivikartanam 108sūryāyāḥ paśya rūpāṇi 108tāni brahmā tu śundhati 108gṛbhṇāmi te saubhagatvāya hastam 108mayā patyā jaradaṣTiḥ yathā asaḥ 108bhagaḥ aryamā savitā puraṁdhiḥ 108mahyam tvā aduḥ gārhapatyāya devāḥ 108tām pūṣan śivatamām ā īrayasva 108yasyām bījam manuṣyāḥ vapanti 108yā naḥ ūrū uśatī viśrayāte 108yasyām uśantaḥ praharāma śepam 108tubhyam agre pari avahan 108sūryām vahatunā saha 108punar patibhyaḥ jāyām 108dāḥ agne prajayā saha 108punar patnīm agniḥ adāt 108āyuṣā saha varcasā 108dīrghāyuḥ asyāḥ yaḥ patiḥ 108jīvāti śaradaḥ śatam 108somaḥ prathamaḥ vivide 108gandharvaḥ vivide uttaraḥ 108tṛtīyaḥ agniḥ te patiḥ 108turīyaḥ te manuṣyajāḥ 108somaḥ dadat gandharvāya 108gandharvaḥ dadat agnaye 108rayim ca putrān ca adāt 108agniḥ mahyam atha u imām 108iha eva stam mā vi yauṣTam 108viśvam āyuḥ vi aśnutam 108krīLantau putraiḥ naptṛbhiḥ 108modamānau sve gṛhe 108ā naḥ prajām janayatu prajāpatiḥ 108ājarasāya sam anaktu aryamā 108adurmaṅgalīḥ patilokam ā viśa 108śam naḥ bhava dvipade śam catuṣpade 108aghoracakṣuḥ apatighnī edhi 108śivā paśubhyaḥ sumanāḥ suvarcāḥ 108vīrasūḥ devakāmā syonā 108śam naḥ bhava dvipade śam catuṣpade 108imām tvam indra mīḍhvaḥ 108suputrām subhagām kṛṇu 108daśa asyām putrān ā dhehi 108patim ekādaśam kṛdhi 108samrājñī śvaśure bhava 108samrājñī śvaśrvām bhava 108nanāndari samrājñī bhava 108samrājñī adhi devṛṣu 108sam añjantu viśve devāḥ 108sam āpaḥ hṛdayāni nau 108sam mātariśvā sam dhātā 108sam u deṣTrī dadhātu nau 108vi hi sotoḥ asṛkṣata 108na indram devam amaṁsata 108yatra amadat vṛṣākapiḥ 108aryaḥ puṣTeṣu matsakhā 108viśvasmāt indraḥ uttaraḥ 108parā hi indra dhāvasi 108vṛṣākapeḥ ati vyathiḥ 108na ū aha pra vindasi 108anyatra somapītaye 108viśvasmāt indraḥ uttaraḥ 108kim ayam tvām vṛṣākapiḥ 108cakāra haritaḥ mṛgaḥ 108yasmai irasyasi it u nu 108aryaḥ vā puṣTimat vasu 108viśvasmāt indraḥ uttaraḥ 108yam imam tvam vṛṣākapim 108priyam indra abhirakṣasi 108śvā nu asya jambhiṣat 108api karṇe varāhayuḥ 108viśvasmāt indraḥ uttaraḥ 108priyā taṣTāni me kapiḥ 108vyaktā vi adūduṣat 108śiraḥ nu asya rāviṣam 108na sugam duṣkṛte bhuvam 108viśvasmāt indraḥ uttaraḥ 108na mat strī subhasattarā 108na suyāśutarā bhuvat 108na mat praticyavīyasī 108na sakthi udyamīyasī 108viśvasmāt indraḥ uttaraḥ 108uve amba sulābhike 108yathā iva aṅga bhaviṣyati 108bhasat me amba sakthi me 108śiraḥ me vi iva hṛṣyati 108viśvasmāt indraḥ uttaraḥ 108kim subāho svaṅgure 108pṛthuṣTo pṛthujāghane 108kim śūrapatni naḥ tvam 108abhi amīṣi vṛṣākapim 108viśvasmāt indraḥ uttaraḥ 108avīrām iva mām ayam 108śarāruḥ abhi manyate 108uta aham asmi vīriṇī 108indrapatnī marutsakhā 108viśvasmāt indraḥ uttaraḥ 108saṁhotram sma purā nārī 108samanam vā ava gacchati 108vedhāḥ ṛtasya vīriṇī 108indrapatnī mahīyate 108viśvasmāt indraḥ uttaraḥ 108indrāṇīm āsu nāriṣu 108subhagām aham aśravam 108nahi asyāḥ aparam cana 108jarasā marate patiḥ 108viśvasmāt indraḥ uttaraḥ 108na aham indrāṇi rāraṇa 108sakhyuḥ vṛṣākapeḥ ṛte 108yasya idam apyam haviḥ 108priyam deveṣu gacchati 108viśvasmāt indraḥ uttaraḥ 108vṛṣākapāyi revati 108suputre āt u susnuṣe 108ghasat te indraḥ ukṣaṇaḥ 108priyam kācitkaram haviḥ 108viśvasmāt indraḥ uttaraḥ 108ukṣṇaḥ hi me pañcadaśa 108sākam pacanti viṁśatim 108uta aham admi pīvaḥ it 108ubhā kukṣī pṛṇanti me 108viśvasmāt indraḥ uttaraḥ 108vṛṣabhaḥ na tigmaśṛṅgaḥ 108antar yūtheṣu roruvat 108manthaḥ te indra śam hṛde 108yam te sunoti bhāvayuḥ 108viśvasmāt indraḥ uttaraḥ 108na sa īśe yasya rambate 108antarā sakthyā kapṛt 108sa it īśe yasya romaśam 108niṣeduṣaḥ vijṛmbhate 108viśvasmāt indraḥ uttaraḥ 108na sa īśe yasya romaśam 108niṣeduṣaḥ vijṛmbhate 108sa it īśe yasya rambate 108antarā sakthyā kapṛt 108viśvasmāt indraḥ uttaraḥ 108ayam indra vṛṣākapiḥ 108parasvantam hatam vidat 108asim sūnām navam carum 108āt edhasya anaḥ ācitam 108viśvasmāt indraḥ uttaraḥ 108ayam emi vicākaśat 108vicinvan dāsam āryam 108pibāmi pākasutvanaḥ 108abhi dhīram acākaśam 108viśvasmāt indraḥ uttaraḥ 108dhanva ca yat kṛntatram ca 108kati svit tā vi yojanā 108nedīyasaḥ vṛṣākape 108astam ā ihi gṛhān upa 108viśvasmāt indraḥ uttaraḥ 108punar ā ihi vṛṣākape 108suvitā kalpayāvahai 108yaḥ eṣa svapnanaṁśanaḥ 108astam eṣi pathā punar 108viśvasmāt indraḥ uttaraḥ 108yat udañcaḥ vṛṣākape 108gṛham indra ajagantana 108kva sya pulvaghaḥ mṛgaḥ 108kam agan janayopanaḥ 108viśvasmāt indraḥ uttaraḥ 108parśuḥ ha nāma mānavī 108sākam sasūva viṁśatim 108bhadram bhala tyasyai abhūt 108yasyāḥ udaram āmayat 108viśvasmāt indraḥ uttaraḥ 108rakṣohaṇam vājinam ā jigharmi 108mitram prathiṣTham upa yāmi śarma 108śiśānaḥ agniḥ kratubhiḥ samiddhaḥ 108sa naḥ divā sa riṣaḥ pātu naktam 108ayodaṁṣTraḥ arciṣā yātudhānān 108upa spṛśa jātavedaḥ samiddhaḥ 108ā jihvayā mūradevān rabhasva 108kravyādaḥ vṛktvī api dhatsva āsan 108ubhā ubhayāvin upa dhehi daṁṣTrā 108hiṁsraḥ śiśānaḥ avaram param ca 108uta antarikṣe pari yāhi rājan 108jambhaiḥ sam dhehi abhi yātudhānān 108yajñaiḥ iṣūḥ saṁnamamānaḥ agne 108vācā śalyān aśanibhiḥ dihānaḥ 108tābhiḥ vidhya hṛdaye yātudhānān 108pratīcaḥ bāhūn prati bhaṅdhi eṣām 108agne tvacam yātudhānasya bhindhi 108hiṁsrā aśaniḥ harasā hantu enam 108pra parvāṇi jātavedaḥ śṛṇīhi 108kravyāt kraviṣṇuḥ vi cinotu vṛkṇam 108yatra idānīm paśyasi jātavedaḥ 108tiṣThantam agne uta vā carantam 108yat vā antarikṣe pathibhiḥ patantam 108tam astā vidhya śarvā śiśānaḥ 108uta ālabdham spṛṇuhi jātavedaḥ 108ālebhānāt ṛṣTibhiḥ yātudhānāt 108agne pūrvaḥ ni jahi śośucānaḥ 108āmādaḥ kṣviṅkāḥ tam adantu enīḥ 108iha pra brūhi yatamaḥ saḥ agne 108yaḥ yātudhānaḥ yaḥ idam kṛṇoti 108tam ā rabhasva samidhā yaviṣTha 108nṛcakṣasaḥ cakṣuṣe randhaya enam 108tīkṣṇena agne cakṣuṣā rakṣa yajñam 108prāñcam vasubhyaḥ pra naya pracetaḥ 108hiṁsram rakṣāṁsi abhi śośucānam 108mā tvā dabhan yātudhānāḥ nṛcakṣaḥ 108nṛcakṣāḥ rakṣaḥ pari paśya vikṣu 108tasya trīṇi prati śṛṇīhi agrā 108tasya agne pṛṣTīḥ harasā śṛṇīhi 108tredhā mūlam yātudhānasya vṛśca 108triḥ yātudhānaḥ prasitim te etu 108ṛtam yaḥ agne anṛtena hanti 108tam arciṣā sphūrjayan jātavedaḥ 108samakṣam enam gṛṇate ni vṛṅdhi 108tat agne cakṣuḥ prati dhehi rebhe 108śaphārujam yena paśyasi yātudhānam 108atharvavat jyotiṣā daivyena 108satyam dhūrvantam acitam ni oṣa 108yat agne adya mithunā śapātaḥ 108yat vācaḥ tṛṣTam janayanta rebhāḥ 108manyoḥ manasaḥ śaravyā jāyate yā 108tayā vidhya hṛdaye yātudhānān 108parā śṛṇīhi tapasā yātudhānān 108parā agne rakṣaḥ harasā śṛṇīhi 108parā arciṣā mūradevān śṛṇīhi 108parā asutṛpaḥ abhi śośucānaḥ 108parā adya devāḥ vṛjinam śṛṇantu 108pratyak enam śapathāḥ yantu tṛṣTāḥ 108vācāstenam śaravaḥ ṛcchantu marman 108viśvasya etu prasitim yātudhānaḥ 108yaḥ pauruṣeyeṇa kraviṣā samaṅkte 108yaḥ aśvyena paśunā yātudhānaḥ 108yaḥ aghnyāyāḥ bharati kṣīram agne 108teṣām śīrṣāṇi harasā api vṛśca 108saṁvatsarīṇam payaḥ usriyāyāḥ 108tasya mā aśīt yātudhānaḥ nṛcakṣaḥ 108pīyūṣam agne yatamaḥ titṛpsāt 108tam pratyañcam arciṣā vidhya marman 108viṣam gavām yātudhānāḥ pibantu 108ā vṛścyantām aditaye durevāḥ 108parā enān devaḥ savitā dadātu 108parā bhāgam oṣadhīnām jayantām 108sanāt agne mṛṇasi yātudhānān 108na tvā rakṣāṁsi pṛtanāsu jigyuḥ 108anu daha sahamūrān kravyādaḥ 108mā te hetyāḥ mukṣata daivyāyāḥ 108tvam naḥ agne adharāt udaktāt 108tvam paścāt uta rakṣā purastāt 108prati te te ajarāsaḥ tapiṣThāḥ 108aghaśaṁsam śośucataḥ dahantu 108paścāt purastāt adharāt udaktāt 108kaviḥ kāvyena pari pāhi rājan 108sakhe sakhāyam ajaraḥ jarimṇe 108agne martān amartyaḥ tvam naḥ 108pari tvā agne puram vayam 108vipram sahasya dhīmahi 108dhṛṣadvarṇam divedive 108hantāram bhaṅgurāvatām 108viṣeṇa bhaṅgurāvataḥ 108prati sma rakṣasaḥ daha 108agne tigmena śociṣā 108tapuragrābhiḥ ṛṣTibhiḥ 108prati agne mithunā daha 108yātudhānā kimīdinā 108sam tvā śiśāmi jāgṛhi 108adabdham vipra manmabhiḥ 108prati agne harasā haraḥ 108śṛṇīhi viśvataḥ prati 108yātudhānasya rakṣasaḥ 108balam vi ruja vīryam 108haviḥ pāntam ajaram svarvidi 108divispṛśi āhutam juṣTam agnau 108tasya bharmaṇe bhuvanāya devāḥ 108dharmaṇe kam svadhayā paprathanta 108gīrṇam bhuvanam tamasā apagūLham 108āviḥ svar abhavat jāte agnau 108tasya devāḥ pṛthivī dyauḥ uta āpaḥ 108araṇayan oṣadhīḥ sakhye asya 108devebhiḥ nu iṣitaḥ yajñiyebhiḥ 108agnim stoṣāṇi ajaram bṛhantam 108yaḥ bhānunā pṛthivīm dyām uta imām 108ātatāna rodasī antarikṣam 108yaḥ hotā āsīt prathamaḥ devajuṣTaḥ 108yam samāñjan ājyenā vṛṇānāḥ 108sa patatri itvaram sthāḥ jagat yat 108śvātram agniḥ akṛṇot jātavedāḥ 108yat jātavedaḥ bhuvanasya mūrdhan 108atiṣThaḥ agne saha rocanena 108tam tvā ahema matibhiḥ gīrbhiḥ ukthaiḥ 108sa yajñiyaḥ abhavaḥ rodasiprāḥ 108mūrdhā bhuvaḥ bhavati naktam agniḥ 108tataḥ sūryaḥ jāyate prātar udyan 108māyām ū tu yajñiyānām etām 108apaḥ yat tūrṇiḥ carati prajānan 108dṛśenyaḥ yaḥ mahinā samiddhaḥ 108arocata diviyoniḥ vibhāvā 108tasmin agnau sūktavākena devāḥ 108haviḥ viśve ā ajuhavuḥ tanūpāḥ 108sūktavākam prathamam āt it agnim 108āt it haviḥ ajanayanta devāḥ 108saḥ eṣām yajñaḥ abhavat tanūpāḥ 108tam dyauḥ veda tam pṛthivī tam āpaḥ 108yam devāsaḥ ajanayanta agnim 108yasmin ā ajuhavuḥ bhuvanāni viśvā 108saḥ arciṣā pṛthivīm dyām uta imām 108ṛjūyamānaḥ atapat mahitvā 108stomena hi divi devāsaḥ agnim 108ajījanan śaktibhiḥ rodasiprām 108tam ū akṛṇvan tredhā bhuve kam 108saḥ oṣadhīḥ pacati viśvarūpāḥ 108yadā it enam adadhuḥ yajñiyāsaḥ 108divi devāḥ sūryam āditeyam 108yadā cariṣṇū mithunau abhūtām 108āt it pra apaśyan bhuvanāni viśvā 108viśvasmai agnim bhuvanāya devāḥ 108vaiśvānaram ketum ahnām akṛṇvan 108ā yaḥ tatāna uṣasaḥ vibhātīḥ 108apa u ūrṇoti tamaḥ arciṣā yan 108vaiśvānaram kavayaḥ yajñiyāsaḥ 108agnim devāḥ ajanayan ajuryam 108nakṣatram pratnam aminat cariṣṇu 108yakṣasya adhyakṣam taviṣam bṛhantam 108vaiśvānaram viśvahā dīdivāṁsam 108mantraiḥ agnim kavim acchā vadāmaḥ 108yaḥ mahimnā paribabhūva urvī 108uta avastāt uta devaḥ parastāt 108dve srutī aśṛṇavam pitṛṛṇām 108aham devānām uta martyānām 108tābhyām idam viśvam ejat sam eti 108yat antarā pitaram mātaram ca 108dve samīcī bibhṛtaḥ carantam 108śīrṣataḥ jātam manasā vimṛṣTam 108sa pratyaṅ viśvā bhuvanāni tasthau 108aprayucchan taraṇiḥ bhrājamānaḥ 108yatrā vadete avaraḥ paraḥ ca 108yajñanyoḥ kataraḥ nau vi veda 108ā śekuḥ it sadhamādam sakhāyaḥ 108nakṣanta yajñam kaḥ idam vi vocat 108kati agnayaḥ kati sūryāsaḥ 108kati uṣāsaḥ kati u svit āpaḥ 108na upaspijam vaḥ pitaraḥ vadāmi 108pṛcchāmi vaḥ kavayaḥ vidmane kam 108yāvanmātram uṣasaḥ na pratīkam 108suparṇyaḥ vasate mātariśvaḥ 108tāvat dadhāti upa yajñam āyan 108brāhmaṇaḥ hotuḥ avaraḥ niṣīdan 108indram stavā nṛtamam yasya mahnā 108vibabādhe rocanā vi jmaḥ antān 108ā yaḥ paprau carṣaṇīdhṛt varobhiḥ 108pra sindhubhyaḥ riricānaḥ mahitvā 108sa sūryaḥ pari urū varāṁsi 108ā indraḥ vavṛtyāt rathyā iva cakrā 108atiṣThantam apasyam na sargam 108kṛṣṇā tamāṁsi tviṣyā jaghāna 108samānam asmai anapāvṛt arca 108kṣmayā divaḥ asamam brahma navyam 108vi yaḥ pṛṣThā iva janimāni aryaḥ 108indraḥ cikāya na sakhāyam īṣe 108indrāya giraḥ aniśitasargāḥ 108apaḥ pra īrayam sagarasya budhnāt 108yaḥ akṣeṇa iva cakriyā śacībhiḥ 108viṣvak tastambha pṛthivīm uta dyām 108āpāntamanyuḥ tṛpalaprabharmā 108dhuniḥ śimīvān śarumān ṛjīṣī 108somaḥ viśvāni atasā vanāni 108na arvāk indram pratimānāni debhuḥ 108na yasya dyāvāpṛthivī na dhanva 108na antarikṣam na adrayaḥ somaḥ akṣār 108yat asya manyuḥ adhinīyamānaḥ 108śṛṇāti vīLu rujati sthirāṇi 108jaghāna vṛtram svadhitiḥ vanā iva 108ruroja puraḥ aradat na sindhūn 108bibheda girim navam it na kumbham 108ā gāḥ indraḥ akṛṇuta svayugbhiḥ 108tvam ha tyat ṛṇayāḥ indra dhīraḥ 108asiḥ na parva vṛjinā śṛṇāsi 108pra ye mitrasya varuṇasya dhāma 108yujam na janāḥ minanti mitram 108pra ye mitram pra aryamaṇam durevāḥ 108pra saṁgiraḥ pra varuṇam minanti 108ni amitreṣu vadham indra tumram 108vṛṣan vṛṣāṇam aruṣam śiśīhi 108indraḥ divaḥ indraḥ īśe pṛthivyāḥ 108indraḥ apām indraḥ it parvatānām 108indraḥ vṛdhām indraḥ it medhirāṇām 108indraḥ kṣeme yoge havyaḥ indraḥ 108pra aktubhyaḥ indraḥ pra vṛdhaḥ ahabhyaḥ 108pra antarikṣāt pra samudrasya dhāseḥ 108pra vātasya prathasaḥ pra jmaḥ antāt 108pra sindhubhyaḥ ririce pra kṣitibhyaḥ 108pra śośucatyāḥ uṣasaḥ na ketuḥ 108asinvā te vartatām indra hetiḥ 108aśmā iva vidhya divaḥ ā sṛjānaḥ 108tapiṣThena heṣasā droghamitrān 108anu aha māsāḥ anu it vanāni 108anu oṣadhīḥ anu parvatāsaḥ 108anu indram rodasī vāvaśāne 108anu āpaḥ ajihata jāyamānam 108karhi svit sā te indra cetyā asat 108aghasya yat bhinadaḥ rakṣaḥ eṣat 108mitrakruvaḥ yat śasane na gāvaḥ 108pṛthivyāḥ āpṛk amuyā śayante 108śatrūyantaḥ abhi ye naḥ tatasre 108mahi vrādhantaḥ ogaṇāsaḥ indra 108andhena amitrāḥ tamasā sacantām 108sujyotiṣaḥ aktavaḥ tān abhi syuḥ 108purūṇi hi tvā savanā janānām 108brahmāṇi mandan gṛṇatām ṛṣīṇām 108imām āghoṣan avasā sahūtim 108tiraḥ viśvān arcataḥ yāhi arvāṅ 108evā te vayam indra bhuñjatīnām 108vidyāma sumatīnām navānām 108vidyāma vastoḥ avasā gṛṇantaḥ 108viśvāmitrāḥ uta te indra nūnam 108śunam huvema maghavānam indram 108asmin bhare nṛtamam vājasātau 108śṛṇvantam ugram ūtaye samatsu 108ghnantam vṛtrāṇi saṁjitam dhanānām 109sahasraśīrṣā puruṣaḥ 109sahasrākṣaḥ sahasrapāt 109sa bhūmim viśvataḥ vṛtvā 109ati atiṣThat daśāṅgulam 109puruṣaḥ eva idam sarvam 109yat bhūtam yat ca bhavyam 109uta amṛtatvasya īśānaḥ 109yat annena atirohati 109etāvān asya mahimā 109ataḥ jyāyān ca pūruṣaḥ 109pādaḥ asya viśvā bhūtāni 109tripāt asya amṛtam divi 109tripāt ūrdhvaḥ ut ait puruṣaḥ 109pādaḥ asya iha abhavat punar 109tataḥ viṣvaṅ vi akrāmat 109sāśanānaśane abhi 109tasmāt virāT ajāyata 109virājaḥ adhi pūruṣaḥ 109sa jātaḥ ati aricyata 109paścāt bhūmim atha u puraḥ 109yat puruṣeṇa haviṣā 109devāḥ yajñam atanvata 109vasantaḥ asya āsīt ājyam 109grīṣmaḥ idhmaḥ śarat haviḥ 109tam yajñam barhiṣi pra aukṣan 109puruṣam jātam agrataḥ 109tena devāḥ ayajanta 109sādhyāḥ ṛṣayaḥ ca ye 109tasmāt yajñāt sarvahutaḥ 109sambhṛtam pṛṣadājyam 109paśūn tān cakre vāyavyān 109āraṇyān grāmyāḥ ca ye 109tasmāt yajñāt sarvahutaḥ 109ṛcaḥ sāmāni jajñire 109chandāṁsi jajñire tasmāt 109yajuḥ tasmāt ajāyata 109tasmāt aśvāḥ ajāyanta 109ye ke ca ubhayādataḥ 109gāvaḥ ha jajñire tasmāt 109tasmāt jātāḥ ajāvayaḥ 109yat puruṣam vi adadhuḥ 109katidhā vi akalpayan 109mukham kim asya kau bāhū 109kau ūrū pādau ucyete 109brāhmaṇaḥ asya mukham āsīt 109bāhū rājanyaḥ kṛtaḥ 109ūrū tat asya yat vaiśyaḥ 109padbhyām śūdraḥ ajāyata 109candramāḥ manasaḥ jātaḥ 109cakṣoḥ sūryaḥ ajāyata 109mukhāt indraḥ ca agniḥ ca 109prāṇāt vāyuḥ ajāyata 109nābhyāḥ āsīt antarikṣam 109śīrṣṇaḥ dyauḥ sam avartata 109padbhyām bhūmiḥ diśaḥ śrotrāt 109tathā lokān akalpayan 109sapta asya āsan paridhayaḥ 109triḥ sapta samidhaḥ kṛtāḥ 109devāḥ yat yajñam tanvānāḥ 109abadhnan puruṣam paśum 109yajñena yajñam ayajanta devāḥ 109tāni dharmāṇi prathamāni āsan 109te ha nākam mahimānaḥ sacanta 109yatra pūrve sādhyāḥ santi devāḥ 109sam jāgṛvadbhiḥ jaramāṇaḥ idhyate 109dame damūnāḥ iṣayan iLaḥ pade 109viśvasya hotā haviṣaḥ vareṇyaḥ 109vibhuḥ vibhāvā suṣakhā sakhīyate 109sa darśataśrīḥ atithiḥ gṛhegṛhe 109vanevane śiśriye takvavīḥ iva 109janaṁjanam janyaḥ na ati manyate 109viśaḥ ā kṣeti viśyaḥ viśaṁviśam 109sudakṣaḥ dakṣaiḥ kratunā asi sukratuḥ 109agne kaviḥ kāvyena asi viśvavit 109vasuḥ vasūnām kṣayasi tvam ekaḥ it 109dyāvā ca yāni pṛthivī ca puṣyataḥ 109prajānan agne tava yonim ṛtviyam 109iLāyāḥ pade ghṛtavantam ā asadaḥ 109ā te cikitre uṣasām iva etayaḥ 109arepasaḥ sūryasya iva raśmayaḥ 109tava śriyaḥ varṣyasya iva vidyutaḥ 109citrāḥ cikitre uṣasām na ketavaḥ 109yat oṣadhīḥ abhisṛṣTaḥ vanāni ca 109pari svayam cinuṣe annam āsye 109tam oṣadhīḥ dadhire garbham ṛtviyam 109tam āpaḥ agnim janayanta mātaraḥ 109tam it samānam vaninaḥ ca vīrudhaḥ 109antarvatīḥ ca suvate ca viśvahā 109vātopadhūtaḥ iṣitaḥ vaśān anu 109tṛṣu yat annā veviṣat vitiṣThase 109ā te yatante rathyaḥ yathā pṛthak 109śardhāṁsi agne ajarāṇi dhakṣataḥ 109medhākāram vidathasya prasādhanam 109agnim hotāram paribhūtamam matim 109tam it arbhe haviṣi ā samānam it 109tam it mahe vṛṇate na anyam tvat 109tvām it atra vṛṇate tvāyavaḥ 109hotāram agne vidatheṣu vedhasaḥ 109yat devayantaḥ dadhati prayāṁsi te 109haviṣmantaḥ manavaḥ vṛktabarhiṣaḥ 109tava agne hotram tava potram ṛtviyam 109tava neṣTram tvam agnit ṛtāyataḥ 109tava praśāstram tvam adhvarīyasi 109brahmā ca asi gṛhapatiḥ ca naḥ dame 109yaḥ tubhyam agne amṛtāya martyaḥ 109samidhā dāśat uta vā haviṣkṛti 109tasya hotā bhavasi yāsi dūtyam 109upa brūṣe yajasi adhvarīyasi 109imāḥ asmai matayaḥ vācaḥ asmat ā 109ṛcaḥ giraḥ suṣTutayaḥ sam agmata 109vasūyavaḥ vasave jātavedase 109vṛddhāsu cit vardhanaḥ yāsu cākanat 109imām pratnāya suṣTutim navīyasīm 109voceyam asmai uśate śṛṇotu naḥ 109bhūyāḥ antarā hṛdi asya nispṛśe 109jāyā iva patye uśatī suvāsāḥ 109yasmin aśvāsaḥ ṛṣabhāsaḥ ukṣaṇaḥ 109vaśāḥ meṣāḥ avasṛṣTāsaḥ āhutāḥ 109kīlālape somapṛṣThāya vedhase 109hṛdā matim janaye cārum agnaye 109ahāvi agne haviḥ āsye te 109sruci iva ghṛtam camvī iva somaḥ 109vājasanim rayim asme suvīram 109praśastam dhehi yaśasam bṛhantam 109yajñasya vaḥ rathyam viśpatim viśām 109hotāram aktoḥ atithim vibhāvasum 109śocan śuṣkāsu hariṇīṣu jarbhurat 109vṛṣā ketuḥ yajataḥ dyām aśāyata 109imam añjaspām ubhaye akṛṇvata 109dharmāṇam agnim vidathasya sādhanam 109aktum na yahvam uṣasaḥ purohitam 109tanūnapātam aruṣasya niṁsate 109baT asya nīthā vi paṇeḥ ca manmahe 109vayāḥ asya prahutāḥ āsuḥ attave 109yadā ghorāsaḥ amṛtatvam āśata 109āt it janasya daivyasya carkiran 109ṛtasya hi prasitiḥ dyauḥ uru vyacaḥ 109namaḥ mahī aramatiḥ panīyasī 109indraḥ mitraḥ varuṇaḥ sam cikitrire 109atha u bhagaḥ savitā pūtadakṣasaḥ 109pra rudreṇa yayinā yanti sindhavaḥ 109tiraḥ mahīm aramatim dadhanvire 109yebhiḥ parijmā pariyan uru jrayaḥ 109vi roruvat jaThare viśvam ukṣate 109krāṇāḥ rudrāḥ marutaḥ viśvakṛṣTayaḥ 109divaḥ śyenāsaḥ asurasya nīLayaḥ 109tebhiḥ caṣTe varuṇaḥ mitraḥ aryamā 109indraḥ devebhiḥ arvaśebhiḥ arvaśaḥ 109indre bhujam śaśamānāsaḥ āśata 109sūraḥ dṛśīke vṛṣaṇaḥ ca pauṁsye 109pra ye nu asya arhaṇā tatakṣire 109yujam vajram nṛṣadaneṣu kāravaḥ 109sūraḥ cit ā haritaḥ asya rīramat 109indrāt ā kaḥ cit bhayate tavīyasaḥ 109bhīmasya vṛṣṇaḥ jaTharāt abhiśvasaḥ 109divedive sahuriḥ stan abādhitaḥ 109stomam vaḥ adya rudrāya śikvase 109kṣayadvīrāya namasā didiṣTana 109yebhiḥ śivaḥ svavān evayāvabhiḥ 109divaḥ siṣakti svayaśāḥ nikāmabhiḥ 109te hi prajāyāḥ abharanta vi śravaḥ 109bṛhaspatiḥ vṛṣabhaḥ somajāmayaḥ 109yajñaiḥ atharvā prathamaḥ vi dhārayat 109devāḥ dakṣaiḥ bhṛgavaḥ sam cikitrire 109te hi dyāvāpṛthivī bhūriretasā 109narāśaṁsaḥ caturaṅgaḥ yamaḥ aditiḥ 109devaḥ tvaṣTā draviṇodāḥ ṛbhukṣaṇaḥ 109pra rodasī marutaḥ viṣṇuḥ arhire 109uta sya naḥ uśijām urviyā kaviḥ 109ahiḥ śṛṇotu budhnyaḥ havīmani 109sūryāmāsā vicarantā divikṣitā 109dhiyā śamīnahuṣī asya bodhatam 109pra naḥ pūṣā caratham viśvadevyaḥ 109apām napāt avatu vāyuḥ iṣTaye 109ātmānam vasyaḥ abhi vātam arcata 109tat aśvinā suhavā yāmani śrutam 109viśām āsām abhayānām adhikṣitam 109gīrbhiḥ u svayaśasam gṛṇīmasi 109gnābhiḥ viśvābhiḥ aditim anarvaṇam 109aktoḥ yuvānam nṛmaṇāḥ adhā patim 109rebhat atra januṣā pūrvaḥ aṅgirāḥ 109grāvāṇaḥ ūrdhvāḥ abhi cakṣuḥ adhvaram 109yebhiḥ vihāyāḥ abhavat vicakṣaṇaḥ 109pāthaḥ sumekam svadhitiḥ vananvati 109mahi dyāvāpṛthivī bhūtam urvī 109nārī yahvī na rodasī sadam naḥ 109tebhiḥ naḥ pātam sahyasaḥ 109ebhiḥ naḥ pātam śūṣaṇi 109yajñeyajñe sa martyaḥ 109devān saparyati 109yaḥ sumnaiḥ dīrghaśruttamaḥ 109āvivāsati enān 109viśveṣām irajyavaḥ 109devānām vār mahaḥ 109viśve hi viśvamahasaḥ 109viśve yajñeṣu yajñiyāḥ 109te ghā rājānaḥ amṛtasya mandrāḥ 109aryamā mitraḥ varuṇaḥ parijmā 109kat rudraḥ nṛṇām stutaḥ 109marutaḥ pūṣaṇaḥ bhagaḥ 109uta naḥ naktam apām vṛṣaṇvasū 109sūryāmāsā sadanāya sadhanyā 109sacā yat sādi eṣām 109ahiḥ budhneṣu budhnyaḥ 109uta naḥ devau aśvinā śubhaḥ patī 109dhāmabhiḥ mitrāvaruṇau uruṣyatām 109mahaḥ sa rāyaḥ ā īṣate 109ati dhanva iva duritā 109uta naḥ rudrā cit mṛLatām aśvinā 109viśve devāsaḥ rathaspatiḥ bhagaḥ 109ṛbhuḥ vājaḥ ṛbhukṣaṇaḥ 109parijmā viśvavedasaḥ 109ṛbhuḥ ṛbhukṣāḥ ṛbhuḥ vidhataḥ madaḥ 109ā te harī jūjuvānasya vājinā 109duṣTaram yasya sāma cit 109ṛdhak yajñaḥ na mānuṣaḥ 109kṛdhī naḥ ahrayaḥ deva savitar 109sa ca stuṣe maghonām 109saha u naḥ indraḥ vahnibhiḥ ni eṣām 109carṣaṇīnām cakram raśmim na yoyuve 109ā eṣu dyāvāpṛthivī dhātam mahat 109asme vīreṣu viśvacarṣaṇi śravaḥ 109pṛkṣam vājasya sātaye 109pṛkṣam rāyā uta turvaṇe 109etam śaṁsam indra asmayuḥ tvam 109kūcit santam sahasāvan abhiṣTaye 109sadā pāhi abhiṣTaye 109medatām vedatā vaso 109etam me stomam tanā na sūrye 109dyutadyāmānam vāvṛdhanta nṛṇām 109saṁvananam na aśvyam 109taṣTā iva anapacyutam 109vāvarta yeṣām rāyā 109yuktā eṣām hiraṇyayī 109nemadhitā na pauṁsyā 109vṛthā iva viṣTāntā 109pra tat duḥśīme pṛthavāne vene 109pra rāme vocam asure maghavatsu 109ye yuktvāya pañca śatā asmayu 109pathā viśrāvi eṣām 109adhi it nu atra saptatim ca sapta ca 109sadyaḥ didiṣTa tānvaḥ 109sadyaḥ didiṣTa pārthyaḥ 109sadyaḥ didiṣTa māyavaḥ 109pra ete vadantu pra vayam vadāma 109grāvabhyaḥ vācam vadatā vadadbhyaḥ 109yat adrayaḥ parvatāḥ sākam āśavaḥ 109ślokam ghoṣam bharatha indrāya sominaḥ 109ete vadanti śatavat sahasravat 109abhi krandanti haritebhiḥ āsabhiḥ 109viṣTvī grāvāṇaḥ sukṛtaḥ sukṛtyayā 109hotuḥ cit pūrve haviradyam āśata 109ete vadanti avidan anā madhu 109ni ūṅkhayante adhi pakve āmiṣi 109vṛkṣasya śākhām aruṇasya bapsataḥ 109te sūbharvāḥ vṛṣabhāḥ pra īm arāviṣuḥ 109bṛhat vadanti madireṇa mandinā 109indram krośantaḥ avidan anā madhu 109saṁrabhyā dhīrāḥ svasṛbhiḥ anartiṣuḥ 109āghoṣayantaḥ pṛthivīm upabdibhiḥ 109suparṇāḥ vācam akrata upa dyavi 109ākhare kṛṣṇāḥ iṣirāḥ anartiṣuḥ 109nyak ni yanti uparasya niṣkṛtam 109purū retaḥ dadhire sūryaśvitaḥ 109ugrāḥ iva pravahantaḥ samāyamuḥ 109sākam yuktāḥ vṛṣaṇaḥ bibhrataḥ dhuraḥ 109yat śvasantaḥ jagrasānāḥ arāviṣuḥ 109śṛṇve eṣām prothathaḥ arvatām iva 109daśāvanibhyaḥ daśakakṣyebhyaḥ 109daśayoktrebhyaḥ daśayojanebhyaḥ 109daśābhīśubhyaḥ arcata ajarebhyaḥ 109daśa dhuraḥ daśa yuktāḥ vahadbhyaḥ 109te adrayaḥ daśayantrāsaḥ āśavaḥ 109teṣām ādhānam pari eti haryatam 109te ū sutasya somyasya andhasaḥ 109aṁśoḥ pīyūṣam prathamasya bhejire 109te somādaḥ harī indrasya niṁsate 109aṁśum duhantaḥ adhi āsate gavi 109tebhiḥ dugdham papivān somyam madhu 109indraḥ vardhate prathate vṛṣāyate 109vṛṣā vaḥ aṁśuḥ na kilā riṣāthana 109iLāvantaḥ sadam it sthana āśitāḥ 109raivatyā iva mahasā cāravaḥ sthana 109yasya grāvāṇaḥ ajuṣadhvam adhvaram 109tṛdilāḥ atṛdilāsaḥ adrayaḥ 109aśramaṇāḥ aśṛthitāḥ amṛtyavaḥ 109anāturāḥ ajarāḥ stha amaviṣṇavaḥ 109supīvasaḥ atṛṣitāḥ atṛṣṇajaḥ 109dhruvāḥ eva vaḥ pitaraḥ yugeyuge 109kṣemakāmāsaḥ sadasaḥ na yuñjate 109ajuryāsaḥ hariṣācaḥ haridravaḥ 109ā dyām raveṇa pṛthivīm aśuśravuḥ 109tat it vadanti adrayaḥ vimocane 109yāman añjaspāḥ iva gha it upabdibhiḥ 109vapantaḥ bījam iva dhānyākṛtaḥ 109pṛñcanti somam na minanti bapsataḥ 109sute adhvare adhi vācam akrata 109ā krīLayaḥ na mātaram tudantaḥ 109vi sū muñcā suṣuvuṣaḥ manīṣām 109vi vartantām adrayaḥ cāyamānāḥ 109haye jāye manasā tiṣTha ghore 109vacāṁsi miśrā kṛṇavāvahai nu 109na nau mantrāḥ anuditāsaḥ ete 109mayaḥ karan paratare cana ahan 109kim etā vācā kṛṇavā tava aham 109pra akramiṣam uṣasām agriyā iva 109purūravaḥ punar astam parā ihi 109durāpanā vātaḥ iva aham asmi 109iṣuḥ na śriye iṣudheḥ 109asanā goṣāḥ śatasāḥ na raṁhiḥ 109avīre kratau vi davidyutan na 109urā na māyum citayanta dhunayaḥ 109sā vasu dadhatī śvaśurāya 109vayaḥ uṣaḥ yadi vaṣTi antigṛhāt 109astam nanakṣe yasmin cākan 109divā naktam śnathitā vaitasena 109triḥ sma mā ahnaḥ śnathayaḥ vaitasena 109uta sma me avyatyai pṛṇāsi 109purūravaḥ anu te ketam āyam 109rājā me vīra tanvaḥ tat āsīḥ 109yā sujūrṇiḥ śreṇiḥ sumnaāpiḥ 109hradecakṣuḥ na granthinī caraṇyuḥ 109tāḥ añjayaḥ aruṇayaḥ na sasruḥ 109śriye gāvaḥ na dhenavaḥ anavanta 109sam asmin jāyamāne āsata gnāḥ 109uta īm avardhan nadyaḥ svagūrtāḥ 109mahe yat tvā purūravaḥ raṇāya 109avardhayan dasyuhatyāya devāḥ 109sacā yat āsu jahatīṣu atkam 109amānuṣīṣu mānuṣaḥ niṣeve 109apa sma mat tarasantī na bhujyuḥ 109tāḥ atrasan rathaspṛśaḥ na aśvāḥ 109yat āsu martaḥ amṛtāsu nispṛk 109sam kṣoṇībhiḥ kratubhiḥ na pṛṅkte 109tāḥ ātayaḥ na tanvaḥ śumbhata svāḥ 109aśvāsaḥ na krīLayaḥ dandaśānāḥ 109vidyut na yā patantī davidyot 109bharantī me apyā kāmyāni 109janiṣTa u apaḥ naryaḥ sujātaḥ 109pra urvaśī tirata dīrgham āyuḥ 109jajñiṣe itthā gopīthyāya hi 109dadhātha tat purūravaḥ me ojaḥ 109aśāsam tvā viduṣī sasmin ahan 109na me ā aśṛṇoḥ kim abhuk vadāsi 109kadā sūnuḥ pitaram jātaḥ icchāt 109cakram na aśru vartayat vijānan 109kaḥ dampatī samanasā vi yūyot 109adha yat agniḥ śvaśureṣu dīdayat 109prati bravāṇi vartayate aśru 109cakram na krandat ādhye śivāyai 109pra tat te hinavā yat te asme 109parā ihi astam nahi mūra mā āpaḥ 109sudevaḥ adya prapatet anāvṛt 109parāvatam paramām gantavai u 109adhā śayīta nirṛteḥ upasthe 109adha enam vṛkāḥ rabhasāsaḥ adyuḥ 109purūravaḥ mā mṛthāḥ mā pra paptaḥ 109mā tvā vṛkāsaḥ aśivāsaḥ u kṣan 109na vai straiṇāni sakhyāni santi 109sālāvṛkāṇām hṛdayāni etā 109yat virūpā acaram martyeṣu 109avasam rātrīḥ śaradaḥ catasraḥ 109ghṛtasya stokam sakṛt ahnaḥ āśnām 109tāt eva idam tātṛpāṇā carāmi 109antarikṣaprām rajasaḥ vimānīm 109upa śikṣāmi urvaśīm vasiṣThaḥ 109upa tvā rātiḥ sukṛtasya tiṣThāt 109ni vartasva hṛdayam tapyate me 109iti tvā devāḥ ime āhuḥ aiLa 109yathā īm etat bhavasi mṛtyubandhuḥ 109prajā te devān haviṣā yajāti 109svarge u tvam api mādayāse 109pra te mahe vidathe śaṁsiṣam harī 109pra te vanve vanuṣaḥ haryatam madam 109ghṛtam na yaḥ haribhiḥ cāru secate 109ā tvā viśantu harivarpasam giraḥ 109harim hi yonim abhi ye samasvaran 109hinvantaḥ harī divyam yathā sadaḥ 109ā yam pṛṇanti haribhiḥ na dhenavaḥ 109indrāya śūṣam harivantam arcata 109saḥ asya vajraḥ haritaḥ yaḥ āyasaḥ 109hariḥ nikāmaḥ hariḥ ā gabhastyoḥ 109dyumnī suśipraḥ harimanyusāyakaḥ 109indre ni rūpā haritā mimikṣire 109divi na ketuḥ adhi dhāyi haryataḥ 109vivyacat vajraḥ haritaḥ na raṁhyā 109tudat ahim hariśipraḥ yaḥ āyasaḥ 109sahasraśokāḥ abhavat harimbharaḥ 109tvaṁtvam aharyathāḥ upastutaḥ 109pūrvebhiḥ indra harikeśa yajvabhiḥ 109tvam haryasi tava viśvam ukthyam 109asāmi rādhaḥ harijāta haryatam 109tā vajriṇam mandinam stomyam made 109indram rathe vahataḥ haryatā harī 109purūṇi asmai savanāni haryate 109indrāya somāḥ harayaḥ dadhanvire 109aram kāmāya harayaḥ dadhanvire 109sthirāya hinvan harayaḥ harī turā 109arvadbhiḥ yaḥ haribhiḥ joṣam īyate 109saḥ asya kāmam harivantam ānaśe 109hariśmaśāruḥ harikeśaḥ āyasaḥ 109turaspeye yaḥ haripāḥ avardhata 109arvadbhiḥ yaḥ haribhiḥ vājinīvasuḥ 109ati viśvā duritā pāriṣat harī 109sruvā iva yasya hariṇī vipetatuḥ 109śipre vājāya hariṇī davidhvataḥ 109pra yat kṛte camase marmṛjat harī 109pītvā madasya haryatasya andhasaḥ 109uta sma sadma haryatasya pastyoḥ 109atyaḥ na vājam harivān acikradat 109mahī cit hi dhiṣaṇā aharyat ojasā 109bṛhat vayaḥ dadhiṣe haryataḥ cit ā 109ā rodasī haryamāṇaḥ mahitvā 109navyaṁnavyam haryasi manma nu priyam 109pra pastyam asura haryatam goḥ 109āviḥ kṛdhi haraye sūryāya 109ā tvā haryantam prayujaḥ janānām 109rathe vahantu hariśipram indra 109pibā yathā pratibhṛtasya madhvaḥ 109haryan yajñam sadhamāde daśoṇim 109apāḥ pūrveṣām harivaḥ sutānām 109atha u idam savanam kevalam te 109mamaddhi somam madhumantam indra 109satrā vṛṣan jaThare ā vṛṣasva 109yāḥ oṣadhīḥ pūrvāḥ jātāḥ 109devebhyaḥ triyugam purā 109manai nu babhrūṇām aham 109śatam dhāmāni sapta ca 109śatam vaḥ amba dhāmāni 109sahasram uta vaḥ ruhaḥ 109adhā śatakratvaḥ yūyam 109imam me agadam kṛta 109oṣadhīḥ prati modadhvam 109puṣpavatīḥ prasūvarīḥ 109aśvāḥ iva sajitvarīḥ 109vīrudhaḥ pārayiṣṇvaḥ 109oṣadhīḥ iti mātaraḥ 109tat vaḥ devīḥ upa bruve 109saneyam aśvam gām vāsaḥ 109ātmānam tava pūruṣa 109aśvatthe vaḥ niṣadanam 109parṇe vaḥ vasatiḥ kṛtā 109gobhājaḥ it kila asatha 109yat sanavatha pūruṣam 109yatra oṣadhīḥ samagmata 109rājānaḥ samitau iva 109vipraḥ saḥ ucyate bhiṣak 109rakṣohā amīvacātanaḥ 109aśvāvatīm somāvatīm 109ūrjayantīm udojasam 109ā avitsi sarvāḥ oṣadhīḥ 109asmai ariṣTatātaye 109ut śuṣmāḥ oṣadhīnām 109gāvaḥ goṣThāt iva īrate 109dhanam saniṣyantīnām 109ātmānam tava pūruṣa 109iṣkṛtiḥ nāma vaḥ mātā 109atha u yūyam stha niṣkṛtīḥ 109sīrāḥ patatriṇīḥ sthana 109yat āmayati niḥ kṛtha 109ati viśvāḥ pariṣThāḥ 109stenaḥ iva vrajam akramuḥ 109oṣadhīḥ pra acucyavuḥ 109yat kim ca tanvaḥ rapaḥ 109yat imāḥ vājayan aham 109oṣadhīḥ haste ādadhe 109ātmā yakṣmasya naśyati 109purā jīvagṛbhaḥ yathā 109yasya oṣadhīḥ prasarpatha 109aṅgamaṅgam paruṣparuḥ 109tataḥ yakṣmam vi bādhadhve 109ugraḥ madhyamaśīḥ iva 109sākam yakṣma pra pata 109cāṣeṇa kikidīvinā 109sākam vātasya dhrājyā 109sākam naśya nihākayā 109anyā vaḥ anyām avatu 109anyā anyasyai upa avata 109tāḥ sarvāḥ saṁvidānāḥ 109idam me pra avatā vacaḥ 109yāḥ phalinīḥ yāḥ aphalāḥ 109apuṣpāḥ yāḥ ca puṣpiṇīḥ 109bṛhaspatiprasūtāḥ 109tāḥ naḥ muñcantu aṁhasaḥ 109muñcantu mā śapathyāt 109atha u varuṇyāt uta 109atha u yamasya paḍbīśāt 109sarvasmāt devakilbiṣāt 109avapatantīḥ avadan 109divaḥ oṣadhayaḥ pari 109yam jīvam aśnavāmahai 109na sa riṣyāti pūruṣaḥ 109yāḥ oṣadhīḥ somarājñīḥ 109bahvīḥ śatavicakṣaṇāḥ 109tāsām tvam asi uttamā 109aram kāmāya śam hṛde 109yāḥ oṣadhīḥ somarājñīḥ 109viṣThitāḥ pṛthivīm anu 109bṛhaspatiprasūtāḥ 109asyai sam datta vīryam 109mā vaḥ riṣat khanitā 109yasmai ca aham khanāmi vaḥ 109dvipat catuṣpat asmākam 109sarvam astu anāturam 109yāḥ ca idam upaśṛṇvanti 109yāḥ ca dūram parāgatāḥ 109sarvāḥ saṁgatya vīrudhaḥ 109asyai sam datta vīryam 109oṣadhayaḥ sam vadante 109somena saha rājñā 109yasmai kṛṇoti brāhmaṇaḥ 109tam rājan pārayāmasi 109tvam uttamā asi oṣadhe 109tava vṛkṣāḥ upastayaḥ 109upastiḥ astu saḥ asmākam 109yaḥ asmān abhidāsati 109bṛhaspate prati me devatām ihi 109mitraḥ vā yat varuṇaḥ vā asi pūṣā 109ādityaiḥ vā yat vasubhiḥ marutvān 109sa parjanyam śaṁtanave vṛṣāya 109ā devaḥ dūtaḥ ajiraḥ cikitvān 109tvat devāpe abhi mām agacchat 109pratīcīnaḥ prati mām ā vavṛtsva 109dadhāmi te dyumatīm vācam āsan 109asme dhehi dyumatīm vācam āsan 109bṛhaspate anamīvām iṣirām 109yayā vṛṣTim śaṁtanave vanāva 109divaḥ drapsaḥ madhumān ā viveśa 109ā naḥ drapsāḥ madhumantaḥ viśantu 109indra dehi adhiratham sahasram 109ni sīda hotram ṛtuthā yajasva 109devān devāpe haviṣā saparya 109ārṣTiṣeṇaḥ hotram ṛṣiḥ niṣīdan 109devāpiḥ devasumatim cikitvān 109saḥ uttarasmāt adharam samudram 109apaḥ divyāḥ asṛjat varṣyāḥ abhi 109asmin samudre adhi uttarasmin 109āpaḥ devebhiḥ nivṛtāḥ atiṣThan 109tāḥ adravan ārṣTiṣeṇena sṛṣTāḥ 109devāpinā preṣitāḥ mṛkṣiṇīṣu 109yat devāpiḥ śaṁtanave purohitaḥ 109hotrāya vṛtaḥ kṛpayan adīdhet 109devaśrutam vṛṣTivanim rarāṇaḥ 109bṛhaspatiḥ vācam asmai ayacchat 109yam tvā devāpiḥ śuśucānaḥ agne 109ārṣTiṣeṇaḥ manuṣyaḥ samīdhe 109viśvebhiḥ devaiḥ anumadyamānaḥ 109pra parjanyam īrayā vṛṣTimantam 109tvām pūrve ṛṣayaḥ gīrbhiḥ āyan 109tvām adhvareṣu puruhūta viśve 109sahasrāṇi adhirathāni asme 109ā naḥ yajñam rohidaśva upa yāhi 109etāni agne navatiḥ nava tve 109āhutāni adhirathā sahasrā 109tebhiḥ vardhasva tanvaḥ śūra pūrvīḥ 109divaḥ naḥ vṛṣTim iṣitaḥ rirīhi 109etāni agne navatim sahasrā 109sam pra yaccha vṛṣṇe indrāya bhāgam 109vidvān pathaḥ ṛtuśaḥ devayānān 109api aulānam divi deveṣu dhehi 109agne bādhasva vi mṛdhaḥ vi durgahā 109apa amīvām apa rakṣāṁsi sedha 109asmāt samudrāt bṛhataḥ divaḥ naḥ 109apām bhūmānam upa naḥ sṛja iha 109kam naḥ citram iṣaṇyasi cikitvān 109pṛthugmānam vāśram vāvṛdhadhyai 109kat tasya dātu śavasaḥ vyuṣTau 109takṣat vajram vṛtraturam apinvat 109sa hi dyutā vidyutā veti sāma 109pṛthum yonim asuratvā ā sasāda 109sa sanīLebhiḥ prasahānaḥ asya 109bhrātuḥ na ṛte saptathasya māyāḥ 109sa vājam yātā apaduṣpadā yan 109svarṣātā pari sadat saniṣyan 109anarvā yat śatadurasya vedaḥ 109ghnan śiśnadevān abhi varpasā bhūt 109sa yahvyaḥ avanīḥ goṣu arvā 109ā juhoti pradhanyāsu sasriḥ 109apādaḥ yatra yujyāsaḥ arathāḥ 109droṇyaśvāsaḥ īrate ghṛtam vār 109sa rudrebhiḥ aśastavāraḥ ṛbhvā 109hitvī gayam āreavadyaḥ ā agāt 109vamrasya manye mithunā vivavrī 109annam abhītya arodayat muṣāyan 109saḥ it dāsam tuvīravam patiḥ dan 109ṣaLakṣam triśīrṣāṇam damanyat 109asya tritaḥ nu ojasā vṛdhānaḥ 109vipā varāham ayoagrayā han 109sa druhvaṇe manuṣe ūrdhvasānaḥ 109ā sāviṣat arśasānāya śarum 109sa nṛtamaḥ nahuṣaḥ asmat sujātaḥ 109puraḥ abhinat arhan dasyuhatye 109saḥ abhriyaḥ na yavase udanyan 109kṣayāya gātum vidat naḥ asme 109upa yat sīdat indum śarīraiḥ 109śyenaḥ ayopāṣTiḥ hanti dasyūn 109sa vrādhataḥ śavasānebhiḥ asya 109kutsāya śuṣṇam kṛpaṇe parā adāt 109ayam kavim anayat śasyamānam 109atkam yaḥ asya sanitā uta nṛṇām 109ayam daśasyan naryebhiḥ asya 109dasmaḥ devebhiḥ varuṇaḥ na māyī 109ayam kanīnaḥ ṛtupāḥ avedi 109amimīta ararum yaḥ catuṣpāt 109asya stomebhiḥ auśijaḥ ṛjiśvā 109vrajam darayat vṛṣabheṇa piproḥ 109sutvā yat yajataḥ dīdayat gīḥ 109puraḥ iyānaḥ abhi varpasā bhūt 109evā mahaḥ asura vakṣathāya 109vamrakaḥ paḍbhiḥ upa sarpat indram 109saḥ iyānaḥ karati svastim asmai 109iṣam ūrjam sukṣitim viśvam ā abhār 1010indra dṛhya maghavan tvāvat it bhuje 1010iha stutaḥ sutapāḥ bodhi naḥ vṛdhe 1010devebhiḥ naḥ savitā pra avatu śrutam 1010ā sarvatātim aditim vṛṇīmahe 1010bharāya su bharata bhāgam ṛtviyam 1010pra vāyave śucipe krandadiṣTaye 1010gaurasya yaḥ payasaḥ pītim ānaśe 1010ā sarvatātim aditim vṛṇīmahe 1010ā naḥ devaḥ savitā sāviṣat vayaḥ 1010ṛjūyate yajamānāya sunvate 1010yathā devān pratibhūṣema pākavat 1010ā sarvatātim aditim vṛṇīmahe 1010indraḥ asme sumanāḥ astu viśvahā 1010rājā somaḥ suvitasya adhi etu naḥ 1010yathāyathā mitradhitāni saṁdadhuḥ 1010ā sarvatātim aditim vṛṇīmahe 1010indraḥ ukthena śavasā paruḥ dadhe 1010bṛhaspate pratarītā asi āyuṣaḥ 1010yajñaḥ manuḥ pramatiḥ naḥ pitā hi kam 1010ā sarvatātim aditim vṛṇīmahe 1010indrasya nu sukṛtam daivyam sahaḥ 1010agniḥ gṛhe jaritā medhiraḥ kaviḥ 1010yajñaḥ ca bhūt vidathe cāruḥ antamaḥ 1010ā sarvatātim aditim vṛṇīmahe 1010na vaḥ guhā cakṛma bhūri duṣkṛtam 1010na āviṣTyam vasavaḥ devaheLanam 1010mākiḥ naḥ devāḥ anṛtasya varpasaḥ 1010ā sarvatātim aditim vṛṇīmahe 1010apa amīvām savitā sāviṣat nyak 1010varīyaḥ it apa sedhantu adrayaḥ 1010grāvā yatra madhuṣut ucyate bṛhat 1010ā sarvatātim aditim vṛṇīmahe 1010ūrdhvaḥ grāvā vasavaḥ astu sotari 1010viśvā dveṣāṁsi sanutar yuyota 1010sa naḥ devaḥ savitā pāyuḥ īḍyaḥ 1010ā sarvatātim aditim vṛṇīmahe 1010ūrjam gāvaḥ yavase pīvaḥ attana 1010ṛtasya yāḥ sadane kośe aṅgdhve 1010tanūḥ eva tanvaḥ astu bheṣajam 1010ā sarvatātim aditim vṛṇīmahe 1010kratuprāvā jaritā śaśvatām avaḥ 1010indraḥ it bhadrā pramatiḥ sutāvatām 1010pūrṇam ūdhar divyam yasya siktaye 1010ā sarvatātim aditim vṛṇīmahe 1010citraḥ te bhānuḥ kratuprāḥ abhiṣTiḥ 1010santi spṛdhaḥ jaraṇiprāḥ adhṛṣTāḥ 1010rajiṣThayā rajyā paśvaḥ ā goḥ 1010tūtūrṣati pari agram duvasyuḥ 1010ut budhyadhvam samanasaḥ sakhāyaḥ 1010sam agnim indhvam bahavaḥ sanīLāḥ 1010dadhikrām agnim uṣasam ca devīm 1010indrāvataḥ avase ni hvaye vaḥ 1010mandrā kṛṇudhvam dhiyaḥ ā tanudhvam 1010nāvam aritraparaṇīm kṛṇudhvam 1010iṣkṛṇudhvam āyudhā aram kṛṇudhvam 1010prāñcam yajñam pra nayatā sakhāyaḥ 1010yunakta sīrā vi yugā tanudhvam 1010kṛte yonau vapata iha bījam 1010girā ca śruṣTiḥ sabharāḥ asat naḥ 1010nedīyaḥ it sṛṇyaḥ pakvam ā iyāt 1010sīrā yuñjanti kavayaḥ 1010yugā vi tanvate pṛthak 1010dhīrāḥ deveṣu sumnayā 1010niḥ āhāvān kṛṇotana 1010sam varatrāḥ dadhātana 1010siñcāmahai avatam udriṇam vayam 1010suṣekam anupakṣitam 1010iṣkṛtāhāvam avatam 1010suvaratram suṣecanam 1010udriṇam siñce akṣitam 1010prīṇīta aśvān hitam jayātha 1010svastivāham ratham it kṛṇudhvam 1010droṇāhāvam avatam aśmacakram 1010aṁsatrakośam siñcatā nṛpāṇam 1010vrajam kṛṇudhvam sa hi vaḥ nṛpāṇaḥ 1010varma sīvyadhvam bahulā pṛthūni 1010puraḥ kṛṇudhvam āyasīḥ adhṛṣTāḥ 1010mā vaḥ susrot camasaḥ dṛṁhatā tam 1010ā vaḥ dhiyam yajñiyām varte ūtaye 1010devāḥ devīm yajatām yajñiyām iha 1010sā naḥ duhīyat yavasā iva gatvī 1010sahasradhārā payasā mahī gauḥ 1010ā tū siñca harim īm droḥ upasthe 1010vāśībhiḥ takṣata aśmanmayībhiḥ 1010pari svajadhvam daśa kakṣyābhiḥ 1010ubhe dhurau prati vahnim yunakta 1010ubhe dhurau vahniḥ āpibdamānaḥ 1010antar yonā iva carati dvijāniḥ 1010vanaspatim vane ā asthāpayadhvam 1010ni sū dadhidhvam akhanantaḥ utsam 1010kapṛt naraḥ kapṛtham ut dadhātana 1010codayata khudata vājasātaye 1010niṣTigryaḥ putram ā cyāvaya ūtaye 1010indram sabādhaḥ iha somapītaye 1010pra te ratham mithūkṛtam 1010indraḥ avatu dhṛṣṇuyā 1010asmin ājau puruhūta śravāyye 1010dhanabhakṣeṣu naḥ ava 1010ut sma vātaḥ vahati vāsaḥ asyāḥ 1010adhiratham yat ajayat sahasram 1010rathīḥ abhūt mudgalānī gaviṣTau 1010bhare kṛtam vi acet indrasenā 1010antar yaccha jighāṁsataḥ 1010vajram indra abhidāsataḥ 1010dāsasya vā maghavan āryasya vā 1010sanutar yavayā vadham 1010udnaḥ hradam apibat jarhṛṣāṇaḥ 1010kūTam sma tṛṁhat abhimātim eti 1010pra muṣkabhāraḥ śravaḥ icchamānaḥ 1010ajiram bāhū abharat siṣāsan 1010ni akrandayan upayantaḥ enam 1010amehayan vṛṣabham madhye ājeḥ 1010tena sūbharvam śatavat sahasram 1010gavām mudgalaḥ pradhane jigāya 1010kakardave vṛṣabhaḥ yuktaḥ āsīt 1010avāvacīt sārathiḥ asya keśī 1010dudheḥ yuktasya dravataḥ saha anasā 1010ṛcchanti smā niṣpadaḥ mudgalānīm 1010uta pradhim ut ahan asya vidvān 1010upa ayunak vaṁsagam atra śikṣan 1010indraḥ ut āvat patim aghnyānām 1010araṁhata padyābhiḥ kakudmān 1010śunam aṣTrāvī acarat kapardī 1010varatrāyām dāru ānahyamānaḥ 1010nṛmṇāni kṛṇvan bahave janāya 1010gāḥ paspaśānaḥ taviṣīḥ adhatta 1010imam tam paśya vṛṣabhasya yuñjam 1010kāṣThāyāḥ madhye drughaṇam śayānam 1010yena jigāya śatavat sahasram 1010gavām mudgalaḥ pṛtanājyeṣu 1010āre aghā kaḥ nu itthā dadarśa 1010yam yuñjanti tam u ā sthāpayanti 1010na asmai tṛṇam na udakam ā bharanti 1010uttaraḥ dhuraḥ vahati pradediśat 1010parivṛktā iva patividyam ānaT 1010pīpyānā kūcakreṇa iva siñcan 1010eṣaiṣyā cit rathyā jayema 1010sumaṅgalam sinavat astu sātam 1010tvam viśvasya jagataḥ 1010cakṣuḥ indra asi cakṣuṣaḥ 1010vṛṣā yat ājim vṛṣaṇā siṣāsasi 1010codayan vadhriṇā yujā 1010āśuḥ śiśānaḥ vṛṣabhaḥ na bhīmaḥ 1010ghanāghanaḥ kṣobhaṇaḥ carṣaṇīnām 1010saṁkrandanaḥ animiṣaḥ ekavīraḥ 1010śatam senāḥ ajayat sākam indraḥ 1010saṁkrandanena animiṣeṇa jiṣṇunā 1010yutkāreṇa duścyavanena dhṛṣṇunā 1010tat indreṇa jayata tat sahadhvam 1010yudhaḥ naraḥ iṣuhastena vṛṣṇā 1010saḥ iṣuhastaiḥ sa niṣaṅgibhiḥ vaśī 1010saṁsraṣTā sa yudhaḥ indraḥ gaṇena 1010saṁsṛṣTajit somapāḥ bāhuśardhī 1010ugradhanvā pratihitābhiḥ astā 1010bṛhaspate pari dīyā rathena 1010rakṣohā amitrān apabādhamānaḥ 1010prabhañjan senāḥ pramṛṇaḥ yudhā jayan 1010asmākam edhi avitā rathānām 1010balavijñāyaḥ sthaviraḥ pravīraḥ 1010sahasvān vājī sahamānaḥ ugraḥ 1010abhivīraḥ abhisatvā sahojāḥ 1010jaitram indra ratham ā tiṣTha govit 1010gotrabhidam govidam vajrabāhum 1010jayantam ajma pramṛṇantam ojasā 1010imam sajātāḥ anu vīrayadhvam 1010indram sakhāyaḥ anu sam rabhadhvam 1010abhi gotrāṇi sahasā gāhamānaḥ 1010adayaḥ vīraḥ śatamanyuḥ indraḥ 1010duścyavanaḥ pṛtanāṣāT ayudhyaḥ 1010asmākam senāḥ avatu pra yutsu 1010indraḥ āsām netā bṛhaspatiḥ 1010dakṣiṇā yajñaḥ puraḥ etu somaḥ 1010devasenānām abhibhañjatīnām 1010jayantīnām marutaḥ yantu agram 1010indrasya vṛṣṇaḥ varuṇasya rājñaḥ 1010ādityānām marutām śardhaḥ ugram 1010mahāmanasām bhuvanacyavānām 1010ghoṣaḥ devānām jayatām ut asthāt 1010ut harṣaya maghavan āyudhāni 1010ut satvanām māmakānām manāṁsi 1010ut vṛtrahan vājinām vājināni 1010ut rathānām jayatām yantu ghoṣāḥ 1010asmākam indraḥ samṛteṣu dhvajeṣu 1010asmākam yāḥ iṣavaḥ tāḥ jayantu 1010asmākam vīrāḥ uttare bhavantu 1010asmān u devāḥ avatā haveṣu 1010amīṣām cittam pratilobhayantī 1010gṛhāṇa aṅgāni apve parā ihi 1010abhi pra ihi niḥ daha hṛtsu śokaiḥ 1010andhena amitrāḥ tamasā sacantām 1010pra itā jayatā naraḥ 1010indraḥ vaḥ śarma yacchatu 1010ugrāḥ vaḥ santu bāhavaḥ 1010anādhṛṣyāḥ yathā asatha 1010asāvi somaḥ puruhūta tubhyam 1010haribhyām yajñam upa yāhi tūyam 1010tubhyam giraḥ vipravīrāḥ iyānāḥ 1010dadhanvire indra pibā sutasya 1010apsu dhūtasya harivaḥ piba iha 1010nṛbhiḥ sutasya jaTharam pṛṇasva 1010mimikṣuḥ yam adrayaḥ indra tubhyam 1010tebhiḥ vardhasva madam ukthavāhaḥ 1010pra ugrām pītim vṛṣṇe iyarmi satyām 1010prayai sutasya haryaśva tubhyam 1010indra dhenābhiḥ iha mādayasva 1010dhībhiḥ viśvābhiḥ śacyā gṛṇānaḥ 1010ūtī śacīvaḥ tava vīryeṇa 1010vayaḥ dadhānāḥ uśijaḥ ṛtajñāḥ 1010prajāvat indra manuṣaḥ duroṇe 1010tasthuḥ gṛṇantaḥ sadhamādyāsaḥ 1010praṇītibhiḥ te haryaśva suṣToḥ 1010suṣumnasya pururucaḥ janāsaḥ 1010maṁhiṣThām ūtim vitire dadhānāḥ 1010stotāraḥ indra tava sūnṛtābhiḥ 1010upa brahmāṇi harivaḥ haribhyām 1010somasya yāhi pītaye sutasya 1010indra tvā yajñaḥ kṣamamāṇam ānaT 1010dāśvān asi adhvarasya praketaḥ 1010sahasravājam abhimātiṣāham 1010suteraṇam maghavānam suvṛktim 1010upa bhūṣanti giraḥ apratītam 1010indram namasyāḥ jarituḥ pananta 1010sapta āpaḥ devīḥ suraṇāḥ amṛktāḥ 1010yābhiḥ sindhum ataraḥ indra pūrbhit 1010navatim srotyāḥ nava ca sravantīḥ 1010devebhyaḥ gātum manuṣe ca vindaḥ 1010apaḥ mahīḥ abhiśasteḥ amuñcaḥ 1010ajāgar āsu adhi devaḥ ekaḥ 1010indra yāḥ tvam vṛtratūrye cakartha 1010tābhiḥ viśvāyuḥ tanvam pupuṣyāḥ 1010vīreṇyaḥ kratuḥ indraḥ suśastiḥ 1010uta api dhenā puruhūtam īTTe 1010ārdayat vṛtram akṛṇot ulokam 1010sasāhe śakraḥ pṛtanāḥ abhiṣTiḥ 1010śunam huvema maghavānam indram 1010asmin bhare nṛtamam vājasātau 1010śṛṇvantam ugram ūtaye samatsu 1010ghnantam vṛtrāṇi saṁjitam dhanānām 1010kadā vaso stotram haryate ā 1010ava śmaśāru dhat vār 1010dīrgham sutam vātāpyāya 1010harī yasya suyujā vivratā veḥ 1010arvantā anu śepā 1010ubhā rajī na keśinā patiḥ dan 1010apa yoḥ indraḥ pāpaje ā martaḥ na 1010śaśramāṇaḥ bibhīvān 1010śubhe yat yuyuje taviṣīvān 1010sacā ayoḥ indraḥ carkṛṣe ā 1010upānasaḥ saparyan 1010nadayoḥ vivratayoḥ śūraḥ indraḥ 1010adhi yaḥ tasthau keśavantā 1010vyacasvantā na puṣTyai 1010vanoti śiprābhyām śipriṇīvān 1010pra astaut ṛṣvaujāḥ ṛṣvebhiḥ 1010tatakṣa śūraḥ śavasā 1010ṛbhuḥ na kratubhiḥ mātariśvā 1010vajram yaḥ cakre suhanāya dasyave 1010hirīmaśaḥ hirīmān 1010arutahanuḥ adbhutam na rajaḥ 1010ava naḥ vṛjinā śiśīhi 1010ṛcā vanema anṛcaḥ 1010na abrahmā yajñaḥ ṛdhak joṣati tve 1010ūrdhvā yat te tretinī bhūt 1010yajñasya dhūrṣu sadman 1010sajūḥ nāvam svayaśasam sacā ayoḥ 1010śriye te pṛśniḥ upasecanī bhūt 1010śriye darviḥ arepāḥ 1010yayā sve pātre siñcase ut 1010śatam vā yat asurya prati tvā 1010sumitraḥ itthā astaut 1010durmitraḥ itthā astaut 1010āvaḥ yat dasyuhatye kutsaputram 1010pra āvaḥ yat dasyuhatye kutsavatsam 1010ubhau u nūnam tat it arthayethe 1010vi tanvāthe dhiyaḥ vastrā apasā iva 1010sadhrīcīnā yātave pra īm ajīgar 1010sudinā iva pṛkṣaḥ ā taṁsayethe 1010uṣTārā iva pharvareṣu śrayethe 1010prāyogā iva śvātryā śāsuḥ ā ithaḥ 1010dūtā iva hi sthaḥ yaśasā janeṣu 1010mā apa sthātam mahiṣā iva avapānāt 1010sākaṁyujā śakunasya iva pakṣā 1010paśvā iva citrā yajuḥ ā gamiṣTam 1010agniḥ iva devayoḥ dīdivāṁsā 1010parijmānā iva yajathaḥ purutrā 1010āpī vaḥ asme pitarā iva putrā 1010ugrā iva rucā nṛpatī iva turyai 1010iryā iva puṣTyai kiraṇā iva bhujyai 1010śruṣTīvānā iva havam ā gamiṣTam 1010vaṁsagā iva pūṣaryā śimbātā 1010mitrā iva ṛtā śatarā śātapantā 1010vājā iva uccā vayasā gharmyeṣThā 1010meṣā iva iṣā saparyā purīṣā 1010sṛṇyā iva jarbharī turpharītū 1010naitośā iva turpharī parpharīkā 1010udanyajā iva jemanā maderū 1010tā me jarāyu ajaram marāyu 1010pajrā iva carcaram jāram marāyu 1010kṣadma iva artheṣu tartarīthaḥ ugrā 1010ṛbhū na āpat kharamajrā kharajruḥ 1010vāyuḥ na parpharat kṣayat rayīṇām 1010gharmā iva madhu jaThare sanerū 1010bhagevitā turpharī phārivā aram 1010patarā iva cacarā candranirṇik 1010manaṛṅgā mananyā na jagmī 1010bṛhantā iva gambhareṣu pratiṣThām 1010pādā iva gādham tarate vidāthaḥ 1010karṇā iva śāsuḥ anu hi smarāthaḥ 1010aṁśā iva naḥ bhajatam citram apnaḥ 1010āraṅgarā iva madhu ā īrayethe 1010sāraghā iva gavi nīcīnabāre 1010kīnārā iva svedam āsiṣvidānā 1010kṣāma iva ūrjā sūyavasāt sacethe 1010ṛdhyāma stomam sanuyāma vājam 1010ā naḥ mantram sarathā iha upa yātam 1010yaśaḥ na pakvam madhu goṣu antar 1010ā bhūtāṁśaḥ aśvinoḥ kāmam aprāḥ 1010āviḥ abhūt mahi māghonam eṣām 1010viśvam jīvam tamasaḥ niḥ amoci 1010mahi jyotiḥ pitṛbhiḥ dattam ā agāt 1010uruḥ panthāḥ dakṣiṇāyāḥ adarśi 1010uccā divi dakṣiṇāvantaḥ asthuḥ 1010ye aśvadāḥ saha te sūryeṇa 1010hiraṇyadāḥ amṛtatvam bhajante 1010vāsodāḥ soma pra tirante āyuḥ 1010daivī pūrtiḥ dakṣiṇā devayajyā 1010na kavāribhyaḥ nahi te pṛṇanti 1010athā naraḥ prayatadakṣiṇāsaḥ 1010avadyabhiyā bahavaḥ pṛṇanti 1010śatadhāram vāyum arkam svarvidam 1010nṛcakṣasaḥ te abhi cakṣate haviḥ 1010ye pṛṇanti pra ca yacchanti saṁgame 1010te dakṣiṇām duhate saptamātaram 1010dakṣiṇāvān prathamaḥ hūtaḥ eti 1010dakṣiṇāvān grāmaṇīḥ agram eti 1010tam eva manye nṛpatim janānām 1010yaḥ prathamaḥ dakṣiṇām āvivāya 1010tam eva ṛṣim tam u brahmāṇam āhuḥ 1010yajñanyam sāmagām ukthaśāsam 1010sa śukrasya tanvaḥ veda tisraḥ 1010yaḥ prathamaḥ dakṣiṇayā rarādha 1010dakṣiṇā aśvam dakṣiṇā gām dadāti 1010dakṣiṇā candram uta yat hiraṇyam 1010dakṣiṇā annam vanute yaḥ naḥ ātmā 1010dakṣiṇām varma kṛṇute vijānan 1010na bhojāḥ mamruḥ na nyartham īyuḥ 1010na riṣyanti na vyathante ha bhojāḥ 1010idam yat viśvam bhuvanam svar ca 1010etat sarvam dakṣiṇā ebhyaḥ dadāti 1010bhojāḥ jigyuḥ surabhim yonim agre 1010bhojāḥ jigyuḥ vadhvam yā suvāsāḥ 1010bhojāḥ jigyuḥ antaḥpeyam surāyāḥ 1010bhojāḥ jigyuḥ ye ahūtāḥ prayanti 1010bhojāya aśvam sam mṛjanti āśum 1010bhojāya āste kanyā śumbhamānā 1010bhojasya idam puṣkariṇī iva veśma 1010pariṣkṛtam devamānā iva citram 1010bhojam aśvāḥ suṣThuvāhaḥ vahanti 1010suvṛt rathaḥ vartate dakṣiṇāyāḥ 1010bhojam devāsaḥ avatā bhareṣu 1010bhojaḥ śatrūn samanīkeṣu jetā 1010kim icchantī saramā pra idam ānaT 1010dūre hi adhvā jaguriḥ parācaiḥ 1010kā asmehitiḥ kā paritakmyā āsīt 1010katham rasāyāḥ ataraḥ payāṁsi 1010indrasya dūtīḥ iṣitā carāmi 1010mahaḥ icchantī paṇayaḥ nidhīn vaḥ 1010atiṣkadaḥ bhiyasā tat naḥ āvat 1010tathā rasāyāḥ ataram payāṁsi 1010kīdṛṅ indraḥ sarame kā dṛśīkā 1010yasya idam dūtīḥ asaraḥ parākāt 1010ā ca gacchāt mitram enā dadhāma 1010athā gavām gopatiḥ naḥ bhavāti 1010na aham tam veda dabhyam dabhat sa 1010yasya idam dūtīḥ asaram parākāt 1010na tam gūhanti sravataḥ gabhīrāḥ 1010hatāḥ indreṇa paṇayaḥ śayadhve 1010imāḥ gāvaḥ sarame yāḥ aicchaḥ 1010pari divaḥ antān subhage patantī 1010kaḥ te enāḥ ava sṛjāt ayudhvī 1010uta asmākam āyudhā santi tigmā 1010asenyā vaḥ paṇayaḥ vacāṁsi 1010aniṣavyāḥ tanvaḥ santu pāpīḥ 1010adhṛṣTaḥ vaḥ etavai astu panthāḥ 1010bṛhaspatiḥ vaḥ ubhayā na mṛLāt 1010ayam nidhiḥ sarame adribudhnaḥ 1010gobhiḥ aśvebhiḥ vasubhiḥ nyṛṣTaḥ 1010rakṣanti tam paṇayaḥ ye sugopāḥ 1010reku padam alakam ā jagantha 1010ā iha gaman ṛṣayaḥ somaśitāḥ 1010ayāsyaḥ aṅgirasaḥ navagvāḥ 1010te etam ūrvam vi bhajanta gonām 1010atha etat vacaḥ paṇayaḥ vaman it 1010evā ca tvam sarame ājagantha 1010prabādhitā sahasā daivyena 1010svasāram tvā kṛṇavai mā punar gāḥ 1010apa te gavām subhage bhajāma 1010na aham veda bhrātṛtvam na u svasṛtvam 1010indraḥ viduḥ aṅgirasaḥ ca ghorāḥ 1010gokāmāḥ me acchadayan yat āyam 1010apa ataḥ ita paṇayaḥ varīyaḥ 1010dūram ita paṇayaḥ varīyaḥ 1010ut gāvaḥ yantu minatīḥ ṛtena 1010bṛhaspatiḥ yāḥ avindat nigūLhāḥ 1010somaḥ grāvāṇaḥ ṛṣayaḥ ca viprāḥ 1010te avadan prathamāḥ brahmakilbiṣe 1010akūpāraḥ salilaḥ mātariśvā 1010vīLuharāḥ tapaḥ ugraḥ mayobhūḥ 1010āpaḥ devīḥ prathamajāḥ ṛtena 1010somaḥ rājā prathamaḥ brahmajāyām 1010punar pra ayacchat ahṛṇīyamānaḥ 1010anvartitā varuṇaḥ mitraḥ āsīt 1010agniḥ hotā hastagṛhya ā nināya 1010hastena eva grāhyaḥ ādhiḥ asyāḥ 1010brahmajāyā iyam iti ca it avocan 1010na dūtāya prahye tasthe eṣā 1010tathā rāṣTram gupitam kṣatriyasya 1010devāḥ etasyām avadanta pūrve 1010saptaṛṣayaḥ tapase ye niṣeduḥ 1010bhīmā jāyā brāhmaṇasya upanītā 1010durdhām dadhāti parame vyoman 1010brahmacārī carati veviṣat viṣaḥ 1010sa devānām bhavati ekam aṅgam 1010tena jāyām anu avindat bṛhaspatiḥ 1010somena nītām juhvam na devāḥ 1010punar vai devāḥ adaduḥ 1010punar manuṣyāḥ uta 1010rājānaḥ satyam kṛṇvānāḥ 1010brahmajāyām punar daduḥ 1010punardāya brahmajāyām 1010kṛtvī devaiḥ nikilbiṣam 1010ūrjam pṛthivyā bhaktvāya 1010urugāyam upa āsate 1011samiddhaḥ adya manuṣaḥ duroṇe 1011devaḥ devān yajasi jātavedaḥ 1011ā ca vaha mitramahaḥ cikitvān 1011tvam dūtaḥ kaviḥ asi pracetāḥ 1011tanūnapāt pathaḥ ṛtasya yānān 1011madhvā samañjan svadayā sujihva 1011manmāni dhībhiḥ uta yajñam ṛndhan 1011devatrā ca kṛṇuhi adhvaram naḥ 1011ājuhvānaḥ īḍyaḥ vandyaḥ ca 1011ā yāhi agne vasubhiḥ sajoṣāḥ 1011tvam devānām asi yahva hotā 1011saḥ enān yakṣi iṣitaḥ yajīyān 1011prācīnam barhiḥ pradiśā pṛthivyāḥ 1011vastoḥ asyāḥ vṛjyate agre ahnām 1011vi u prathate vitaram varīyaḥ 1011devebhyaḥ aditaye syonam 1011vyacasvatīḥ urviyā vi śrayantām 1011patibhyaḥ na janayaḥ śumbhamānāḥ 1011devīḥ dvāraḥ bṛhatīḥ viśvaminvāḥ 1011devebhyaḥ bhavata suprāyaṇāḥ 1011ā suṣvayantī yajate upāke 1011uṣāsānaktā sadatām ni yonau 1011divye yoṣaṇe bṛhatī surukme 1011adhi śriyam śukrapiśam dadhāne 1011daivyā hotārā prathamā suvācā 1011mimānā yajñam manuṣaḥ yajadhyai 1011pracodayantā vidatheṣu kārū 1011prācīnam jyotiḥ pradiśā diśantā 1011ā naḥ yajñam bhāratī tūyam etu 1011iLā manuṣvat iha cetayantī 1011tisraḥ devīḥ barhiḥ ā idam syonam 1011sarasvatī svapasaḥ sadantu 1011yaḥ ime dyāvāpṛthivī janitrī 1011rūpaiḥ apiṁśat bhuvanāni viśvā 1011tam adya hotar iṣitaḥ yajīyān 1011devam tvaṣTāram iha yakṣi vidvān 1011upāvasṛja tmanyā samañjan 1011devānām pāthaḥ ṛtuthā havīṁṣi 1011vanaspatiḥ śamitā devaḥ agniḥ 1011svadantu havyam madhunā ghṛtena 1011sadyaḥ jātaḥ vi amimīta yajñam 1011agniḥ devānām abhavat purogāḥ 1011asya hotuḥ pradiśi ṛtasya vāci 1011svāhākṛtam haviḥ adantu devāḥ 1011manīṣiṇaḥ pra bharadhvam manīṣām 1011yathāyathā matayaḥ santi nṛṇām 1011indram satyaiḥ ā īrayāmā kṛtebhiḥ 1011sa hi vīraḥ girvaṇasyuḥ vidānaḥ 1011ṛtasya hi sadasaḥ dhītiḥ adyaut 1011sam gārṣTeyaḥ vṛṣabhaḥ gobhiḥ ānaT 1011ut atiṣThat taviṣeṇā raveṇa 1011mahānti cit sam vivyācā rajāṁsi 1011indraḥ kila śrutyai asya veda 1011sa hi jiṣṇuḥ pathikṛt sūryāya 1011āt menām kṛṇvan acyutaḥ bhuvat goḥ 1011patiḥ divaḥ sanajāḥ apratītaḥ 1011indraḥ mahnā mahataḥ arṇavasya 1011vratā amināt aṅgirobhiḥ gṛṇānaḥ 1011purūṇi cit ni tatānā rajāṁsi 1011dādhāra yaḥ dharuṇam satyatātā 1011indraḥ divaḥ pratimānam pṛthivyāḥ 1011viśvā veda savanā hanti śuṣṇam 1011mahīm cit dyām ā atanot sūryeṇa 1011cāskambha cit skambhanena skabhīyān 1011vajreṇa hi vṛtrahā vṛtram astar 1011adevasya śūśuvānasya māyāḥ 1011vi dhṛṣṇo atra dhṛṣatā jaghantha 1011atha abhavaḥ maghavan bāhvojāḥ 1011sacanta yat uṣasaḥ sūryeṇa 1011citrām asya ketavaḥ rām avindan 1011ā yat nakṣatram dadṛśe divaḥ na 1011punar yataḥ nakiḥ addhā nu veda 1011dūram kila prathamāḥ jagmuḥ āsām 1011indrasya yāḥ prasave sasruḥ āpaḥ 1011kva svit agram kva budhnaḥ āsām 1011āpaḥ madhyam kva vaḥ nūnam antaḥ 1011sṛjaḥ sindhūn ahinā jagrasānān 1011āt it etāḥ pra vivijre javena 1011mumukṣamāṇāḥ uta yāḥ mumucre 1011adha it etāḥ na ramante nitiktāḥ 1011sadhrīcīḥ sindhum uśatīḥ iva āyan 1011sanāt jāraḥ āritaḥ pūrbhit āsām 1011astam ā te pārthivā vasūni 1011asme jagmuḥ sūnṛtāḥ indra pūrvīḥ 1011indra piba pratikāmam sutasya 1011prātaḥsāvaḥ tava hi pūrvapītiḥ 1011harṣasva hantave śūra śatrūn 1011ukthebhiḥ te vīryā pra bravāma 1011yaḥ te rathaḥ manasaḥ javīyān 1011ā indra tena somapeyāya yāhi 1011tūyam ā te harayaḥ pra dravantu 1011yebhiḥ yāsi vṛṣabhiḥ mandamānaḥ 1011haritvatā varcasā sūryasya 1011śreṣThaiḥ rūpaiḥ tanvam sparśayasva 1011asmābhiḥ indra sakhibhiḥ huvānaḥ 1011sadhrīcīnaḥ mādayasvā niṣadya 1011yasya tyat te mahimānam madeṣu 1011ime mahī rodasī na aviviktām 1011tat okaḥ ā haribhiḥ indra yuktaiḥ 1011priyebhiḥ yāhi priyam annam accha 1011yasya śaśvat papivān indra śatrūn 1011anānukṛtyā raṇyā cakartha 1011sa te puraṁdhim taviṣīm iyarti 1011sa te madāya sutaḥ indra somaḥ 1011idam te pātram sanavittam indra 1011pibā somam enā śatakrato 1011pūrṇaḥ āhāvaḥ madirasya madhvaḥ 1011yam viśve it abhiharyanti devāḥ 1011vi hi tvām indra purudhā janāsaḥ 1011hitaprayasaḥ vṛṣabha hvayante 1011asmākam te madhumattamāni 1011imā bhuvan savanā teṣu harya 1011pra te indra pūrvyāṇi pra nūnam 1011vīryā vocam prathamā kṛtāni 1011satīnamanyuḥ aśrathāyaḥ adrim 1011suvedanām akṛṇoḥ brahmaṇe gām 1011ni su sīda gaṇapate gaṇeṣu 1011tvām āhuḥ vipratamam kavīnām 1011na ṛte tvat kriyate kim cana āre 1011mahām arkam maghavan citram arca 1011abhikhyā naḥ maghavan nādhamānān 1011sakhe bodhi vasupate sakhīnām 1011raṇam kṛdhi raṇakṛt satyaśuṣma 1011abhakte cit ā bhajā rāye asmān 1011tam asya dyāvāpṛthivī sacetasā 1011viśvebhiḥ devaiḥ anu śuṣmam āvatām 1011yat ait kṛṇvānaḥ mahimānam indriyam 1011pītvī somasya kratumān avardhata 1011tam asya viṣṇuḥ mahimānam ojasā 1011aṁśum dadhanvān madhunaḥ vi rapśate 1011devebhiḥ indraḥ maghavā sayāvabhiḥ 1011vṛtram jaghanvān abhavat vareṇyaḥ 1011vṛtreṇa yat ahinā bibhrat āyudhā 1011samasthithāḥ yudhaye śaṁsam āvide 1011viśve te atra marutaḥ saha tmanā 1011avardhan ugra mahimānam indriyam 1011jajñānaḥ eva vi abādhata spṛdhaḥ 1011pra apaśyat vīraḥ abhi pauṁsyam raṇam 1011avṛścat adrim ava sasyadaḥ sṛjat 1011astabhnāt nākam svapasyayā pṛthum 1011āt indraḥ satrā taviṣīḥ apatyata 1011varīyaḥ dyāvāpṛthivī abādhata 1011ava abharat dhṛṣitaḥ vajram āyasam 1011śevam mitrāya varuṇāya dāśuṣe 1011indrasya atra taviṣībhyaḥ virapśinaḥ 1011ṛghāyataḥ araṁhayanta manyave 1011vṛtram yat ugraḥ vi avṛścat ojasā 1011apaḥ bibhratam tamasā parīvṛtam 1011yā vīryāṇi prathamāni kartvā 1011mahitvebhiḥ yatamānau samīyatuḥ 1011dhvāntam tamaḥ ava dadhvase hate 1011indraḥ mahnā pūrvahūtau apatyata 1011viśve devāsaḥ adha vṛṣṇyāni te 1011avardhayan somavatyā vacasyayā 1011raddham vṛtram ahim indrasya hanmanā 1011agniḥ na jambhaiḥ tṛṣu annam āvayat 1011bhūri dakṣebhiḥ vacanebhiḥ ṛkvabhiḥ 1011sakhyebhiḥ sakhyāni pra vocata 1011indraḥ dhunim ca cumurim ca dambhayan 1011śraddhāmanasyā śṛṇute dabhītaye 1011tvam purūṇi ā bharā svaśvyā 1011yebhiḥ maṁsai nivacanāni śaṁsan 1011sugebhiḥ viśvā duritā tarema 1011vida u su naḥ urviyā gādham adya 1011gharmā samantā trivṛtam vi āpatuḥ 1011tayoḥ juṣTim mātariśvā jagāma 1011divaḥ payaḥ didhiṣāṇāḥ aveṣan 1011viduḥ devāḥ sahasāmānam arkam 1011tisraḥ deṣTrāya nirṛtīḥ upa āsate 1011dīrghaśrutaḥ vi hi jānanti vahnayaḥ 1011tāsām ni cikyuḥ kavayaḥ nidānam 1011pareṣu yāḥ guhyeṣu vrateṣu 1011catuṣkapardā yuvatiḥ supeśāḥ 1011ghṛtapratīkā vayunāni vaste 1011tasyām suparṇā vṛṣaṇā ni sedatuḥ 1011yatra devāḥ dadhire bhāgadheyam 1011ekaḥ suparṇaḥ sa samudram ā viveśa 1011saḥ idam viśvam bhuvanam vi caṣTe 1011tam pākena manasā apaśyam antitaḥ 1011tam mātā reLhi saḥ u reLhi mātaram 1011suparṇam viprāḥ kavayaḥ vacobhiḥ 1011ekam santam bahudhā kalpayanti 1011chandāṁsi ca dadhataḥ adhvareṣu 1011grahān somasya mimate dvādaśa 1011ṣaTtriṁśān ca caturaḥ kalpayantaḥ 1011chandāṁsi ca dadhataḥ ādvādaśam 1011yajñam vimāya kavayaḥ manīṣā 1011ṛksāmābhyām pra ratham vartayanti 1011caturdaśa anye mahimānaḥ asya 1011tam dhīrāḥ vācā pra nayanti sapta 1011āpnānam tīrtham kaḥ iha pra vocat 1011yena pathā prapibante sutasya 1011sahasradhā pañcadaśāni ukthā 1011yāvat dyāvāpṛthivī tāvat it tat 1011sahasradhā mahimānaḥ sahasram 1011yāvat brahma viṣThitam tāvatī vāk 1011kaḥ chandasām yogam ā veda dhīraḥ 1011kaḥ dhiṣṇyām prati vācam papāda 1011kam ṛtvijām aṣTamam śūram āhuḥ 1011harī indrasya ni cikāya kaḥ svit 1011bhūmyāḥ antam pari eke caranti 1011rathasya dhūrṣu yuktāsaḥ asthuḥ 1011śramasya dāyam vi bhajanti ebhyaḥ 1011yadā yamaḥ bhavati harmye hitaḥ 1011citraḥ it śiśoḥ taruṇasya vakṣathaḥ 1011na yaḥ mātarau apyeti dhātave 1011anūdhāḥ yadi jījanat adhā ca nu 1011vavakṣa sadyaḥ mahi dūtyam caran 1011agniḥ ha nāma dhāyi dan apastamaḥ 1011sam yaḥ vanā yuvate bhasmanā datā 1011abhipramurā juhvā svadhvaraḥ 1011inaḥ na prothamānaḥ yavase vṛṣā 1011tam vaḥ vim na druṣadam devam andhasaḥ 1011indum prothantam pravapantam arṇavam 1011āsā vahnim na śociṣā virapśinam 1011mahivratam na sarajantam adhvanaḥ 1011vi yasya te jrayasānasya ajara 1011dhakṣoḥ na vātāḥ pari santi acyutāḥ 1011ā raṇvāsaḥ yuyudhayaḥ na satvanam 1011tritam naśanta pra śiṣantaḥ iṣTaye 1011saḥ it agniḥ kaṇvatamaḥ kaṇvasakhā 1011aryaḥ parasya antarasya taruṣaḥ 1011agniḥ pātu gṛṇataḥ agniḥ sūrīn 1011agniḥ dadātu teṣām avaḥ naḥ 1011vājintamāya sahyase supitrya 1011tṛṣu cyavānaḥ anu jātavedase 1011anudre cit yaḥ dhṛṣatā varam sate 1011mahintamāya dhanvanā it aviṣyate 1011eva agniḥ martaiḥ saha sūribhiḥ 1011vasuḥ stave sahasaḥ sūnaraḥ nṛbhiḥ 1011mitrāsaḥ na ye sudhitāḥ ṛtāyavaḥ 1011dyāvaḥ na dyumnaiḥ abhi santi mānuṣān 1011ūrjaḥ napāt sahasāvan iti tvā 1011upastutasya vandate vṛṣā vāk 1011tvām stoṣāma tvayā suvīrāḥ 1011drāghīyaḥ āyuḥ prataram dadhānāḥ 1011iti tvā agne vṛṣTihavyasya putrāḥ 1011upastutāsaḥ ṛṣayaḥ avocan 1011tān ca pāhi gṛṇataḥ ca sūrīn 1011vaṣaT vaṣaT iti ūrdhvāsaḥ anakṣan 1011namaḥ namaḥ iti ūrdhvāsaḥ anakṣan 1011pibā somam mahate indriyāya 1011pibā vṛtrāya hantave śaviṣTha 1011piba rāye śavase hūyamānaḥ 1011piba madhvaḥ tṛpat indra ā vṛṣasva 1011asya piba kṣumataḥ prasthitasya 1011indra somasya varam ā sutasya 1011svastidāḥ manasā mādayasva 1011arvācīnaḥ revate saubhagāya 1011mamattu tvā divyaḥ somaḥ indra 1011mamattu yaḥ sūyate pārthiveṣu 1011mamattu yena varivaḥ cakartha 1011mamattu yena niriṇāsi śatrūn 1011ā dvibarhāḥ aminaḥ yātu indraḥ 1011vṛṣā haribhyām pariṣiktam andhaḥ 1011gavi ā sutasya prabhṛtasya madhvaḥ 1011satrā khedām aruśahā ā vṛṣasva 1011ni tigmāni bhrāśayan bhrāśyāni 1011ava sthirā tanuhi yātujūnām 1011ugrāya te sahaḥ balam dadāmi 1011pratītyā śatrūn vigadeṣu vṛśca 1011vi aryaḥ indra tanuhi śravāṁsi 1011ojaḥ sthirā iva dhanvanaḥ abhimātīḥ 1011asmadryak vāvṛdhānaḥ sahobhiḥ 1011anibhṛṣTaḥ tanvam vāvṛdhasva 1011idam haviḥ maghavan tubhyam rātam 1011prati samrāT ahṛṇānaḥ gṛbhāya 1011tubhyam sutaḥ maghavan tubhyam pakvaḥ 1011addhi indra piba ca prasthitasya 1011addhi it indra prasthitā imā havīṁṣi 1011canaḥ dadhiṣva pacatā uta somam 1011prayasvantaḥ prati haryāmasi tvā 1011satyāḥ santu yajamānasya kāmāḥ 1011pra indrāgnibhyām suvacasyām iyarmi 1011sindhau iva pra īrayam nāvam arkaiḥ 1011ayāḥ iva pari caranti devāḥ 1011ye asmabhyam dhanadāḥ udbhidaḥ ca 1011na vai u devāḥ kṣudham it vadham daduḥ 1011uta āśitam upa gacchanti mṛtyavaḥ 1011uta u rayiḥ pṛṇataḥ na upa dasyati 1011uta apṛṇan marḍitāram na vindate 1011yaḥ ādhrāya cakamānāya pitvaḥ 1011annavān san raphitāya upajagmuṣe 1011sthiram manaḥ kṛṇute sevate purā 1011uta u cit sa marḍitāram na vindate 1011saḥ it bhojaḥ yaḥ gṛhave dadāti 1011annakāmāya carate kṛśāya 1011aram asmai bhavati yāmahūtau 1011uta aparīṣu kṛṇute sakhāyam 1011na sa sakhā yaḥ na dadāti sakhye 1011sacābhuve sacamānāya pitvaḥ 1011apa asmāt pra iyāt na tat okaḥ asti 1011pṛṇantam anyam araṇam cit icchet 1011pṛṇīyāt it nādhamānāya tavyān 1011drāghīyāṁsam anu paśyeta panthām 1011ā u hi vartante rathyā iva cakrā 1011anyamanyam upa tiṣThanta rāyaḥ 1011mogham annam vindate apracetāḥ 1011satyam bravīmi vadhaḥ it sa tasya 1011na aryamaṇam puṣyati na u sakhāyam 1011kevalāghaḥ bhavati kevalādī 1011kṛṣan it phālaḥ āśitam kṛṇoti 1011yan adhvānam apa vṛṅkte caritraiḥ 1011vadan brahmā avadataḥ vanīyān 1011pṛṇan āpiḥ apṛṇantam abhi syāt 1011ekapāt bhūyaḥ dvipadaḥ vi cakrame 1011dvipāt tripādam abhi eti paścāt 1011catuṣpāt eti dvipadām abhisvare 1011sampaśyan paṅktīḥ upatiṣThamānaḥ 1011samau cit hastau na samam viviṣTaḥ 1011sammātarā cit na samam duhāte 1011yamayoḥ cit na samā vīryāṇi 1011jñātī cit santau na samam pṛṇītaḥ 1011agne haṁsi ni atriṇam 1011dīdyat martyeṣu ā 1011sve kṣaye śucivrata 1011ut tiṣThasi svāhutaḥ 1011ghṛtāni prati modase 1011yat tvā srucaḥ samasthiran 1011saḥ āhutaḥ vi rocate 1011agniḥ īLenyaḥ girā 1011srucā pratīkam ajyate 1011ghṛtena agniḥ sam ajyate 1011madhupratīkaḥ āhutaḥ 1011rocamānaḥ vibhāvasuḥ 1011jaramāṇaḥ sam idhyase 1011devebhyaḥ havyavāhana 1011tam tvā havanta martyāḥ 1011tam martāḥ amartyam 1011ghṛtena agnim saparyata 1011adābhyam gṛhapatim 1011adābhyena śociṣā 1011agne rakṣaḥ tvam daha 1011gopāḥ ṛtasya dīdihi 1011sa tvam agne pratīkena 1011prati oṣa yātudhānyaḥ 1011urukṣayeṣu dīdyat 1011tam tvā gīrbhiḥ urukṣayā 1011havyavāham sam īdhire 1011yajiṣTham mānuṣe jane 1011iti vai iti me manaḥ 1011gām aśvam sanuyām iti 1011kuvit somasya apām iti 1011pra vātāḥ iva dodhataḥ 1011ut mā pītāḥ ayaṁsata 1011kuvit somasya apām iti 1011ut mā pītāḥ ayaṁsata 1011ratham aśvāḥ iva āśavaḥ 1011kuvit somasya apām iti 1011upa mā matiḥ asthita 1011vāśrā putram iva priyam 1011kuvit somasya apām iti 1011aham taṣTā iva vandhuram 1011pari acāmi hṛdā matim 1011kuvit somasya apām iti 1011nahi me akṣipat cana 1011acchāntsuḥ pañca kṛṣTayaḥ 1011kuvit somasya apām iti 1011nahi me rodasī ubhe 1011anyam pakṣam cana prati 1011kuvit somasya apām iti 1011abhi dyām mahinā bhuvam 1011abhi imām pṛthivīm mahīm 1011kuvit somasya apām iti 1011hanta aham pṛthivīm imām 1011ni dadhāni iha vā iha vā 1011kuvit somasya apām iti 1011oṣam it pṛthivīm aham 1011jaṅghanāni iha vā iha vā 1011kuvit somasya apām iti 1011divi me anyaḥ pakṣaḥ 1011adhaḥ anyam acīkṛṣam 1011kuvit somasya apām iti 1011aham asmi mahāmahaḥ 1011abhinabhyam udīṣitaḥ 1011kuvit somasya apām iti 1011gṛhaḥ yāmi araṁkṛtaḥ 1011devebhyaḥ havyavāhanaḥ 1011kuvit somasya apām iti 1012tat it āsa bhuvaneṣu jyeṣTham 1012yataḥ jajñe ugraḥ tveṣanṛmṇaḥ 1012sadyaḥ jajñānaḥ ni riṇāti śatrūn 1012anu yam viśve madanti ūmāḥ 1012vāvṛdhānaḥ śavasā bhūryojāḥ 1012śatruḥ dāsāya bhiyasam dadhāti 1012avyanat ca vyanat ca sasni 1012sam te navanta prabhṛtā madeṣu 1012tve kratum api vṛñjanti viśve 1012dviḥ yat ete triḥ bhavanti ūmāḥ 1012svādoḥ svādīyaḥ svādunā sṛjā sam 1012adaḥ su madhu madhunā abhi yodhīḥ 1012iti cit hi tvā dhanā jayantam 1012mademade anumadanti viprāḥ 1012ojīyaḥ dhṛṣṇo sthiram ā tanuṣva 1012mā tvā dabhan yātudhānāḥ durevāḥ 1012tvayā vayam śāśadmahe raṇeṣu 1012prapaśyantaḥ yudhenyāni bhūri 1012codayāmi te āyudhā vacobhiḥ 1012sam te śiśāmi brahmaṇā vayāṁsi 1012stuṣeyyam puruvarpasam ṛbhvam 1012inatamam āptyam āptyānām 1012ā darṣate śavasā sapta dānūn 1012pra sākṣate pratimānāni bhūri 1012ni tat dadhiṣe avaram param ca 1012yasmin āvitha avasā duroṇe 1012ā mātarā sthāpayase jigatnū 1012ataḥ inoṣi karvarā purūṇi 1012imā brahma bṛhaddivaḥ vivakti 1012indrāya śūṣam agriyaḥ svarṣāḥ 1012mahaḥ gotrasya kṣayati svarājaḥ 1012duraḥ ca viśvāḥ avṛṇot apa svāḥ 1012evā mahān bṛhaddivaḥ atharvā 1012avocat svām tanvam indram eva 1012svasāraḥ mātaribhvarīḥ ariprāḥ 1012hinvanti ca śavasā vardhayanti ca 1012hiraṇyagarbhaḥ sam avartata agre 1012bhūtasya jātaḥ patiḥ ekaḥ āsīt 1012sa dādhāra pṛthivīm dyām uta imām 1012kasmai devāya haviṣā vidhema 1012yaḥ ātmadāḥ baladāḥ yasya viśve 1012upāsate praśiṣam yasya devāḥ 1012yasya chāyā amṛtam yasya mṛtyuḥ 1012kasmai devāya haviṣā vidhema 1012yaḥ prāṇataḥ nimiṣataḥ mahitvā 1012ekaḥ it rājā jagataḥ babhūva 1012yaḥ īśe asya dvipadaḥ catuṣpadaḥ 1012kasmai devāya haviṣā vidhema 1012yasya ime himavantaḥ mahitvā 1012yasya samudram rasayā saha āhuḥ 1012yasya imāḥ pradiśaḥ yasya bāhū 1012kasmai devāya haviṣā vidhema 1012yena dyauḥ ugrā pṛthivī ca dṛLhā 1012yena svar stabhitam yena nākaḥ 1012yaḥ antarikṣe rajasaḥ vimānaḥ 1012kasmai devāya haviṣā vidhema 1012yam krandasī avasā tastabhāne 1012abhi aikṣetām manasā rejamāne 1012yatra adhi sūraḥ uditaḥ vibhāti 1012kasmai devāya haviṣā vidhema 1012āpaḥ ha yat bṛhatīḥ viśvam āyan 1012garbham dadhānāḥ janayantīḥ agnim 1012tataḥ devānām sam avartata asuḥ ekaḥ 1012kasmai devāya haviṣā vidhema 1012yaḥ cit āpaḥ mahinā paryapaśyat 1012dakṣam dadhānāḥ janayantīḥ yajñam 1012yaḥ deveṣu adhi devaḥ ekaḥ āsīt 1012kasmai devāya haviṣā vidhema 1012mā naḥ hiṁsīt janitā yaḥ pṛthivyāḥ 1012yaḥ vā divam satyadharmā jajāna 1012yaḥ ca apaḥ candrāḥ bṛhatīḥ jajāna 1012kasmai devāya haviṣā vidhema 1012prajāpate na tvat etāni anyaḥ 1012viśvā jātāni pari tā babhūva 1012yatkāmāḥ te juhumaḥ tat naḥ astu 1012vayam syāma patayaḥ rayīṇām 1012vasum na citramahasam gṛṇīṣe 1012vāmam śevam atithim adviṣeṇyam 1012sa rāsate śurudhaḥ viśvadhāyasaḥ 1012agniḥ hotā gṛhapatiḥ suvīryam 1012juṣāṇaḥ agne prati harya me vacaḥ 1012viśvāni vidvān vayunāni sukrato 1012ghṛtanirṇik brahmaṇe gātum ā īraya 1012tava devāḥ ajanayan anu vratam 1012sapta dhāmāni pariyan amartyaḥ 1012dāśat dāśuṣe sukṛte māmahasva 1012suvīreṇa rayiṇā agne svābhuvā 1012yaḥ te ānaT samidhā tam juṣasva 1012yajñasya ketum prathamam purohitam 1012haviṣmantaḥ īLate sapta vājinam 1012śṛṇvantam agnim ghṛtapṛṣTham ukṣaṇam 1012pṛṇantam devam pṛṇate suvīryam 1012tvam dūtaḥ prathamaḥ vareṇyaḥ 1012sa hūyamānaḥ amṛtāya matsva 1012tvām marjayan marutaḥ dāśuṣaḥ gṛhe 1012tvām stomebhiḥ bhṛgavaḥ vi rurucuḥ 1012iṣam duhan sudughām viśvadhāyasam 1012yajñapriye yajamānāya sukrato 1012agne ghṛtasnuḥ triḥ ṛtāni dīdyat 1012vartiḥ yajñam pariyan sukratūyase 1012tvām it asyāḥ uṣasaḥ vyuṣTiṣu 1012dūtam kṛṇvānāḥ ayajanta mānuṣāḥ 1012tvām devāḥ mahayāyyāya vāvṛdhuḥ 1012ājyam agne nimṛjantaḥ adhvare 1012ni tvā vasiṣThāḥ ahvanta vājinam 1012gṛṇantaḥ agne vidatheṣu vedhasaḥ 1012rāyaḥ poṣam yajamāneṣu dhāraya 1012yūyam pāta svastibhiḥ sadā naḥ 1012ayam venaḥ codayat pṛśnigarbhāḥ 1012jyotirjarāyuḥ rajasaḥ vimāne 1012imam apām saṁgame sūryasya 1012śiśum na viprāḥ matibhiḥ rihanti 1012samudrāt ūrmim ut iyarti venaḥ 1012nabhojāḥ pṛṣTham haryatasya darśi 1012ṛtasya sānau adhi viṣTapi bhrāT 1012samānam yonim abhi anūṣata vrāḥ 1012samānam pūrvīḥ abhi vāvaśānāḥ 1012tiṣThan vatsasya mātaraḥ sanīLāḥ 1012ṛtasya sānau adhi cakramāṇāḥ 1012rihanti madhvaḥ amṛtasya vāṇīḥ 1012jānantaḥ rūpam akṛpanta viprāḥ 1012mṛgasya ghoṣam mahiṣasya hi gman 1012ṛtena yantaḥ adhi sindhum asthuḥ 1012vidat gandharvaḥ amṛtāni nāma 1012apsarāḥ jāram upasiṣmiyāṇā 1012yoṣā bibharti parame vyoman 1012carat priyasya yoniṣu priyaḥ san 1012sīdat pakṣe hiraṇyaye sa venaḥ 1012nāke suparṇam upa yat patantam 1012hṛdā venantaḥ abhi acakṣata tvā 1012hiraṇyapakṣam varuṇasya dūtam 1012yamasya yonau śakunam bhuraṇyum 1012ūrdhvaḥ gandharvaḥ adhi nāke asthāt 1012pratyaṅ citrā bibhrat asya āyudhāni 1012vasānaḥ atkam surabhim dṛśe kam 1012svar na nāma janata priyāṇi 1012drapsaḥ samudram abhi yat jigāti 1012paśyan gṛdhrasya cakṣasā vidharman 1012bhānuḥ śukreṇa śociṣā cakānaḥ 1012tṛtīye cakre rajasi priyāṇi 1012imam naḥ agne upa yajñam ā ihi 1012pañcayāmam trivṛtam saptatantum 1012asaḥ havyavāT uta naḥ purogāḥ 1012jyok eva dīrgham tamaḥ ā aśayiṣThāḥ 1012adevāt devaḥ pracatā guhā yan 1012prapaśyamānaḥ amṛtatvam emi 1012śivam yat santam aśivaḥ jahāmi 1012svāt sakhyāt araṇīm nābhim emi 1012paśyan anyasyāḥ atithim vayāyāḥ 1012ṛtasya dhāma vi mime purūṇi 1012śaṁsāmi pitre asurāya śevam 1012ayajñiyāt yajñiyam bhāgam emi 1012bahvīḥ samāḥ akaram antar asmin 1012indram vṛṇānaḥ pitaram jahāmi 1012agniḥ somaḥ varuṇaḥ te cyavante 1012paryāvart rāṣTram tat avāmi āyan 1012nirmāyāḥ u tye asurāḥ abhūvan 1012tvam ca mā varuṇa kāmayāse 1012ṛtena rājan anṛtam viviñcan 1012mama rāṣTrasya ādhipatyam ā ihi 1012idam svar idam it āsa vāmam 1012ayam prakāśaḥ uru antarikṣam 1012hanāva vṛtram nirehi soma 1012haviḥ tvā santam haviṣā yajāma 1012kaviḥ kavitvā divi rūpam ā asajat 1012aprabhūtī varuṇaḥ niḥ apaḥ sṛjat 1012kṣemam kṛṇvānāḥ janayaḥ na sindhavaḥ 1012tāḥ asya varṇam śucayaḥ bharibhrati 1012tāḥ asya jyeṣTham indriyam sacante 1012tāḥ īm ā kṣeti svadhayā madantīḥ 1012tāḥ īm viśaḥ na rājānam vṛṇānāḥ 1012bībhatsuvaḥ apa vṛtrāt atiṣThan 1012bībhatsūnām sayujam haṁsam āhuḥ 1012apām divyānām sakhye carantam 1012anuṣTubham anu carcūryamāṇam 1012indram ni cikyuḥ kavayaḥ manīṣā 1012aham rudrebhiḥ vasubhiḥ carāmi 1012aham ādityaiḥ uta viśvadevaiḥ 1012aham mitrāvaruṇā ubhā bibharmi 1012aham indrāgnī aham aśvinā ubhā 1012aham somam āhanasam bibharmi 1012aham tvaṣTāram uta pūṣaṇam bhagam 1012aham dadhāmi draviṇam haviṣmate 1012suprāvye yajamānāya sunvate 1012aham rāṣTrī saṁgamanī vasūnām 1012cikituṣī prathamā yajñiyānām 1012tām mā devāḥ vi adadhuḥ purutrā 1012bhūristhātrām bhūri āveśayantīm 1012mayā saḥ annam atti yaḥ vipaśyati 1012yaḥ prāṇiti yaḥ īm śṛṇoti uktam 1012amantavaḥ mām te upa kṣiyanti 1012śrudhi śruta śraddhivam te vadāmi 1012aham eva svayam idam vadāmi 1012juṣTam devebhiḥ uta mānuṣebhiḥ 1012yam kāmaye taṁtam ugram kṛṇomi 1012tam brahmāṇam tam ṛṣim tam sumedhām 1012aham rudrāya dhanuḥ ā tanomi 1012brahmadviṣe śarave hantavai u 1012aham janāya samadam kṛṇomi 1012aham dyāvāpṛthivī ā viveśa 1012aham suve pitaram asya mūrdhan 1012mama yoniḥ apsu antar samudre 1012tataḥ vi tiṣThe bhuvanā anu viśvā 1012uta amūm dyām varṣmaṇā upa spṛśāmi 1012aham eva vātaḥ iva pra vāmi 1012ārabhamāṇā bhuvanāni viśvā 1012paraḥ divā paraḥ enā pṛthivyā 1012etāvatī mahinā sam babhūva 1012na tam aṁhaḥ na duritam 1012devāsaḥ aṣTa martyam 1012sajoṣasaḥ yam aryamā 1012mitraḥ nayanti varuṇaḥ 1012ati dviṣaḥ 1012tat hi vayam vṛṇīmahe 1012varuṇa mitra aryaman 1012yenā niḥ aṁhasaḥ yūyam 1012pātha nethā ca martyam 1012ati dviṣaḥ 1012te nūnam naḥ ayam ūtaye 1012varuṇaḥ mitraḥ aryamā 1012nayiṣThāḥ u naḥ neṣaṇi 1012parṣiṣThāḥ u naḥ parṣaṇi 1012ati dviṣaḥ 1012yūyam viśvam pari pātha 1012varuṇaḥ mitraḥ aryamā 1012yuṣmākam śarmaṇi priye 1012syāma supraṇītayaḥ 1012ati dviṣaḥ 1012ādityāsaḥ ati sridhaḥ 1012varuṇaḥ mitraḥ aryamā 1012ugram marudbhiḥ rudram huvema 1012indram agnim svastaye 1012ati dviṣaḥ 1012netāraḥ ū su naḥ tiraḥ 1012varuṇaḥ mitraḥ aryamā 1012ati viśvāni duritā 1012rājānaḥ carṣaṇīnām 1012ati dviṣaḥ 1012śunam asmabhyam ūtaye 1012varuṇaḥ mitraḥ aryamā 1012śarma yacchantu saprathaḥ 1012ādityāsaḥ yat īmahe 1012ati dviṣaḥ 1012yathā ha tyat vasavaḥ gauryam cit 1012padi sitām amuñcatā yajatrāḥ 1012eva u su asmat muñcatā vi aṁhaḥ 1012pra tāri agne prataram naḥ āyuḥ 1012rātrī vi akhyat āyatī 1012purutrā devī akṣabhiḥ 1012viśvāḥ adhi śriyaḥ adhita 1012ā uru aprāḥ amartyā 1012nivataḥ devī udvataḥ 1012jyotiṣā bādhate tamaḥ 1012niḥ u svasāram askṛta 1012uṣasam devī āyatī 1012apa it u hāsate tamaḥ 1012sā naḥ adya yasyāḥ vayam 1012ni te yāman avikṣmahi 1012vṛkṣe na vasatim vayaḥ 1012ni grāmāsaḥ avikṣata 1012ni padvantaḥ ni pakṣiṇaḥ 1012ni śyenāsaḥ cit arthinaḥ 1012yāvayā vṛkyam vṛkam 1012yavaya stenam ūrmye 1012athā naḥ sutarā bhava 1012upa mā pepiśat tamaḥ 1012kṛṣṇam vyaktam asthita 1012uṣaḥ ṛṇā iva yātaya 1012upa te gāḥ iva ā akaram 1012vṛṇīṣva duhitar divaḥ 1012rātri stomam na jigyuṣe 1012mama agne varcaḥ vihaveṣu astu 1012vayam tvā indhānāḥ tanvam puṣema 1012mahyam namantām pradiśaḥ catasraḥ 1012tvayā adhyakṣeṇa pṛtanāḥ jayema 1012mama devāḥ vihave santu sarve 1012indravantaḥ marutaḥ viṣṇuḥ agniḥ 1012mama antarikṣam urulokam astu 1012mahyam vātaḥ pavatām kāme asmin 1012mayi devāḥ draviṇam ā yajantām 1012mayi āśīḥ astu mayi devahūtiḥ 1012daivyāḥ hotāraḥ vanuṣanta pūrve 1012ariṣTāḥ syāma tanvā suvīrāḥ 1012mahyam yajantu mama yāni havyā 1012ākūtiḥ satyā manasaḥ me astu 1012enaḥ mā ni gām katamat cana aham 1012viśve devāsaḥ adhi vocatā naḥ 1012devīḥ ṣaT urvīḥ uru naḥ kṛṇota 1012viśve devāsaḥ iha vīrayadhvam 1012mā hāsmahi prajayā mā tanūbhiḥ 1012mā radhāma dviṣate soma rājan 1012agne manyum pratinudan pareṣām 1012adabdhaḥ gopāḥ pari pāhi naḥ tvam 1012pratyañcaḥ yantu nigutaḥ punar te 1012amā eṣām cittam prabudhām vi neśat 1012dhātā dhātṛṛṇām bhuvanasya yaḥ patiḥ 1012devam trātāram abhimātiṣāham 1012imam yajñam aśvinā ubhā bṛhaspatiḥ 1012devāḥ pāntu yajamānam nyarthāt 1012uruvyacā naḥ mahiṣaḥ śarma yaṁsat 1012asmin have puruhūtaḥ purukṣuḥ 1012sa naḥ prajāyai haryaśva mṛLaya 1012indra mā naḥ rīriṣaḥ mā parā dāḥ 1012ye naḥ sapatnāḥ apa te bhavantu 1012indrāgnibhyām ava bādhāmahe tān 1012vasavaḥ rudrāḥ ādityāḥ uparispṛśam mā 1012ugram cettāram adhirājam akran 1012na asat āsīt na u sat āsīt tadānīm 1012na āsīt rajaḥ na u vyomā paraḥ yat 1012kim ā avarīvar kuha kasya śarman 1012ambhaḥ kim āsīt gahanam gabhīram 1012na mṛtyuḥ āsīt amṛtam na tarhi 1012na rātryāḥ ahnaḥ āsīt praketaḥ 1012ānīt avātam svadhayā tat ekam 1012tasmāt ha anyat na paraḥ kim cana āsa 1012tamaḥ āsīt tamasā gūLham agre 1012apraketam salilam sarvam āḥ idam 1012tuchyena ābhu apihitam yat āsīt 1012tapasaḥ tat mahinā ajāyata ekam 1012kāmaḥ tat agre sam avartata adhi 1012manasaḥ retaḥ prathamam yat āsīt 1012sataḥ bandhum asati niḥ avindan 1012hṛdi pratīṣyā kavayaḥ manīṣā 1012tiraścīnaḥ vitataḥ raśmiḥ eṣām 1012adhaḥ svit āsīt upari svit āsīt 1012retodhāḥ āsan mahimānaḥ āsan 1012svadhā avastāt prayatiḥ parastāt 1012kaḥ addhā veda kaḥ iha pra vocat 1012kutaḥ ājātā kutaḥ iyam visṛṣTiḥ 1012arvāk devāḥ asya visarjanena 1012athā kaḥ veda yataḥ ābabhūva 1012iyam visṛṣTiḥ yataḥ ābabhūva 1012yadi vā dadhe yadi vā na 1012yaḥ asya adhyakṣaḥ parame vyoman 1012saḥ aṅga veda yadi vā na veda 1013yaḥ yajñaḥ viśvataḥ tantubhiḥ tataḥ 1013ekaśatam devakarmebhiḥ āyataḥ 1013ime vayanti pitaraḥ ye āyayuḥ 1013pra vaya apa vaya iti āsate tate 1013pumān enam tanute ut kṛṇatti 1013pumān vi tatne adhi nāke asmin 1013ime mayūkhāḥ upa seduḥ ū sadaḥ 1013sāmāni cakruḥ tasarāṇi otave 1013kā āsīt pramā pratimā kim nidānam 1013ājyam kim āsīt paridhiḥ kaḥ āsīt 1013chandaḥ kim āsīt praugam kim uktham 1013yat devāḥ devam ayajanta viśve 1013agneḥ gāyatrī abhavat sayugvā 1013uṣṇihayā savitā sam babhūva 1013anuṣTubhā somaḥ ukthaiḥ mahasvān 1013bṛhaspateḥ bṛhatī vācam āvat 1013virāT mitrāvaruṇayoḥ abhiśrīḥ 1013indrasya triṣTup iha bhāgaḥ ahnaḥ 1013viśvān devān jagatī ā viveśa 1013tena cākQpre ṛṣayaḥ manuṣyāḥ 1013cākQpre tena ṛṣayaḥ manuṣyāḥ 1013yajñe jāte pitaraḥ naḥ purāṇe 1013paśyan manye manasā cakṣasā tān 1013ye imam yajñam ayajanta pūrve 1013sahastomāḥ sahacchandasaḥ āvṛtaḥ 1013sahapramāḥ ṛṣayaḥ sapta daivyāḥ 1013pūrveṣām panthām anudṛśya dhīrāḥ 1013anvālebhire rathyaḥ na raśmīn 1013apa prācaḥ indra viśvān amitrān 1013apa apācaḥ abhibhūte nudasva 1013apa udīcaḥ apa śūra adharācaḥ 1013urau yathā tava śarman madema 1013kuvit aṅga yavamantaḥ yavam cit 1013yathā dānti anupūrvam viyūya 1013iheha eṣām kṛṇuhi bhojanāni 1013ye barhiṣaḥ namovṛktim na jagmuḥ 1013nahi sthūri ṛtuthā yātam asti 1013na uta śravaḥ vivide saṁgameṣu 1013gavyantaḥ indram sakhyāya viprāḥ 1013aśvāyantaḥ vṛṣaṇam vājayantaḥ 1013yuvam surāmam aśvinā 1013namucau āsure sacā 1013vipipānā śubhaḥ patī 1013indram karmasu āvatam 1013putram iva pitarau aśvinā ubhā 1013indra āvathuḥ kāvyaiḥ daṁsanābhiḥ 1013yat surāmam vi apibaḥ śacībhiḥ 1013sarasvatī tvā maghavan abhiṣṇak 1013indraḥ sutrāmā svavān avobhiḥ 1013sumṛLīkaḥ bhavatu viśvavedāḥ 1013bādhatām dveṣaḥ abhayam kṛṇotu 1013suvīryasya patayaḥ syāma 1013tasya vayam sumatau yajñiyasya 1013api bhadre saumanase syāma 1013sa sutrāmā svavān indraḥ asme 1013ārāt cit dveṣaḥ sanutar yuyotu 1013ījānam it dyauḥ gūrtāvasuḥ 1013ījānam bhūmiḥ abhi prabhūṣaṇi 1013ījānam devau aśvinau 1013abhi sumnaiḥ avardhatām 1013tā vām mitrāvaruṇā dhārayatkṣitī 1013suṣumnā iṣitatvatā yajāmasi 1013yuvoḥ krāṇāya sakhyaiḥ 1013abhi syāma rakṣasaḥ 1013adhā cit nu yat didhiṣāmahe vām 1013abhi priyam rekṇaḥ patyamānāḥ 1013dadvān vā yat puṣyati rekṇaḥ 1013sam u āran nakiḥ asya maghāni 1013asau anyaḥ asura sūyata dyauḥ 1013tvam viśveṣām varuṇa asi rājā 1013mūrdhā rathasya cākan 1013na etāvatā enasā antakadhruk 1013asmin su etat śakapūte enaḥ 1013hite mitre nigatān hanti vīrān 1013avoḥ vā yat dhāt tanūṣu 1013avaḥ priyāsu yajñiyāsu arvā 1013yuvoḥ hi mātā aditiḥ vicetasā 1013dyauḥ na bhūmiḥ payasā pupūtani 1013ava priyā didiṣTana 1013sūraḥ ninikta raśmibhiḥ 1013yuvam hi apnarājau asīdatam 1013tiṣThat ratham na dhūrṣadam vanarṣadam 1013tāḥ naḥ kaṇūkayantīḥ 1013nṛmedhaḥ tatre aṁhasaḥ 1013sumedhaḥ tatre aṁhasaḥ 1013pra u su asmai puroratham 1013indrāya śūṣam arcata 1013abhīke cit ulokakṛt 1013saṁge samatsu vṛtrahā 1013asmākam bodhi coditā 1013nabhantām anyakeṣām 1013jyākāḥ adhi dhanvasu 1013tvam sindhūn ava asṛjaḥ 1013adharācaḥ ahan ahim 1013aśatruḥ indra jajñiṣe 1013viśvam puṣyasi vāryam 1013tam tvā pari svajāmahe 1013nabhantām anyakeṣām 1013jyākāḥ adhi dhanvasu 1013vi su viśvāḥ arātayaḥ 1013aryaḥ naśanta naḥ dhiyaḥ 1013astā asi śatrave vadham 1013yaḥ naḥ indra jighāṁsati 1013yā te rātiḥ dadiḥ vasu 1013nabhantām anyakeṣām 1013jyākāḥ adhi dhanvasu 1013yaḥ naḥ indra abhitaḥ janaḥ 1013vṛkāyuḥ ādideśati 1013adhaspadam tam īm kṛdhi 1013vibādhaḥ asi sāsahiḥ 1013nabhantām anyakeṣām 1013jyākāḥ adhi dhanvasu 1013yaḥ naḥ indra abhidāsati 1013sanābhiḥ yaḥ ca niṣTyaḥ 1013ava tasya balam tira 1013mahī iva dyauḥ adha tmanā 1013nabhantām anyakeṣām 1013jyākāḥ adhi dhanvasu 1013vayam indra tvāyavaḥ 1013sakhitvam ā rabhāmahe 1013ṛtasya naḥ pathā naya 1013ati viśvāni duritā 1013nabhantām anyakeṣām 1013jyākāḥ adhi dhanvasu 1013asmabhyam su tvam indra tām śikṣa 1013yā dohate prati varam jaritre 1013acchidrodhnī pīpayat yathā naḥ 1013sahasradhārā payasā mahī gauḥ 1013ubhe yat indra rodasī 1013āpaprātha uṣāḥ iva 1013mahāntam tvā mahīnām 1013samrājam carṣaṇīnām 1013devī janitrī ajījanat 1013bhadrā janitrī ajījanat 1013ava sma durhaṇāyataḥ 1013martasya tanuhi sthiram 1013adhaspadam tam īm kṛdhi 1013yaḥ asmān ādideśati 1013devī janitrī ajījanat 1013bhadrā janitrī ajījanat 1013ava tyāḥ bṛhatīḥ iṣaḥ 1013viśvaścandrāḥ amitrahan 1013śacībhiḥ śakra dhūnuhi 1013indra viśvābhiḥ ūtibhiḥ 1013devī janitrī ajījanat 1013bhadrā janitrī ajījanat 1013ava yat tvam śatakrato 1013indra viśvāni dhūnuṣe 1013rayim na sunvate sacā 1013sahasriṇībhiḥ ūtibhiḥ 1013devī janitrī ajījanat 1013bhadrā janitrī ajījanat 1013ava svedāḥ iva abhitaḥ 1013viṣvak patantu didyavaḥ 1013dūrvāyāḥ iva tantavaḥ 1013vi asmat etu durmatiḥ 1013devī janitrī ajījanat 1013bhadrā janitrī ajījanat 1013dīrgham hi aṅkuśam yathā 1013śaktim bibharṣi mantumaḥ 1013pūrveṇa maghavan padā 1013ajaḥ vayām yathā yamaḥ 1013devī janitrī ajījanat 1013bhadrā janitrī ajījanat 1013nakiḥ devāḥ minīmasi 1013nakiḥ ā yopayāmasi 1013mantraśrutyam carāmasi 1013pakṣebhiḥ apikakṣebhiḥ 1013atra abhi sam rabhāmahe 1013yasmin vṛkṣe supalāśe 1013devaiḥ sampibate yamaḥ 1013atrā naḥ viśpatiḥ pitā 1013purāṇān anu venati 1013purāṇān anuvenantam 1013carantam pāpayā amuyā 1013asūyan abhi acākaśam 1013tasmai aspṛhayam punar 1013yam kumāra navam ratham 1013acakram manasā akṛṇoḥ 1013ekeṣam viśvataḥ prāñcam 1013apaśyan adhi tiṣThasi 1013yam kumāra pra avartayaḥ 1013ratham viprebhyaḥ pari 1013tam sāma anu pra avartata 1013sam itaḥ nāvi āhitam 1013kaḥ kumāram ajanayat 1013ratham kaḥ niḥ avartayat 1013kaḥ svit tat adya naḥ brūyāt 1013anudeyī yathā abhavat 1013yathā abhavat anudeyī 1013tataḥ agram ajāyata 1013purastāt budhnaḥ ātataḥ 1013paścāt nirayaṇam kṛtam 1013idam yamasya sādanam 1013devamānam yat ucyate 1013iyam asya dhamyate nāLīḥ 1013ayam gīrbhiḥ pariṣkṛtaḥ 1013keśī agnim keśī viṣam 1013keśī bibharti rodasī 1013keśī viśvam svar dṛśe 1013keśī idam jyotiḥ ucyate 1013munayaḥ vātaraśanāḥ 1013piśaṅgā vasate malā 1013vātasya anu dhrājim yanti 1013yat devāsaḥ avikṣata 1013unmaditāḥ mauneyena 1013vātān ā tasthimā vayam 1013śarīrā it asmākam yūyam 1013martāsaḥ abhi paśyatha 1013antarikṣeṇa patati 1013viśvā rūpā avacākaśat 1013muniḥ devasyadevasya 1013saukṛtyāya sakhā hitaḥ 1013vātasya aśvaḥ vāyoḥ sakhā 1013atha u deveṣitaḥ muniḥ 1013ubhau samudrau ā kṣeti 1013yaḥ ca pūrvaḥ uta aparaḥ 1013apsarasām gandharvāṇām 1013mṛgāṇām caraṇe caran 1013keśī ketasya vidvān 1013sakhā svāduḥ madintamaḥ 1013vāyuḥ asmai upa amanthat 1013pinaṣTi smā kunannamā 1013keśī viṣasya pātreṇa 1013yat rudreṇa apibat saha 1013uta devāḥ avahitam 1013devāḥ ut nayathā punar 1013uta āgaḥ cakruṣam devāḥ 1013devāḥ jīvayathā punar 1013dvau imau vātau vātaḥ 1013ā sindhoḥ ā parāvataḥ 1013dakṣam te anyaḥ ā vātu 1013parā anyaḥ vātu yat rapaḥ 1013ā vāta vāhi bheṣajam 1013vi vāta vāhi yat rapaḥ 1013tvam hi viśvabheṣajaḥ 1013devānām dūtaḥ īyase 1013ā tvā agamam śaṁtātibhiḥ 1013atha u ariṣTatātibhiḥ 1013dakṣam te bhadram ā abhārṣam 1013parā yakṣmam suvāmi te 1013trāyantām iha devāḥ 1013trāyatām marutām gaṇaḥ 1013trāyantām viśvā bhūtāni 1013yathā ayam arapāḥ asat 1013āpaḥ it vai u bheṣajīḥ 1013āpaḥ amīvacātanīḥ 1013āpaḥ sarvasya bheṣajīḥ 1013tāḥ te kṛṇvantu bheṣajam 1013hastābhyām daśaśākhābhyām 1013jihvā vācaḥ purogavī 1013anāmayitnubhyām tvā 1013tābhyām tvā upa spṛśāmasi 1013tava tye indra sakhyeṣu vahnayaḥ 1013ṛtam manvānāḥ vi adardiruḥ valam 1013yatrā daśasyan uṣasaḥ riṇan apaḥ 1013kutsāya manman ahyaḥ ca daṁsayaḥ 1013ava asṛjaḥ prasvaḥ śvañcayaḥ girīn 1013ut ājaḥ usrāḥ apibaḥ madhu priyam 1013avardhayaḥ vaninaḥ asya daṁsasā 1013śuśoca sūryaḥ ṛtajātayā girā 1013vi sūryaḥ madhye amucat ratham divaḥ 1013vidat dāsāya pratimānam āryaḥ 1013dṛLhāni piproḥ asurasya māyinaḥ 1013indraḥ vi āsyat cakṛvān ṛjiśvanā 1013anādhṛṣTāni dhṛṣitaḥ vi āsyat 1013nidhīn adevān amṛṇat ayāsyaḥ 1013māsā iva sūryaḥ vasu puryam ā dade 1013gṛṇānaḥ śatrūn aśṛṇāt virukmatā 1013ayuddhasenaḥ vibhvā vibhindatā 1013dāśat vṛtrahā tujyāni tejate 1013indrasya vajrāt abibhet abhiśnathaḥ 1013pra akrāmat śundhyuḥ ajahāt uṣāḥ anaḥ 1013etā tyā te śrutyāni kevalā 1013yat ekaḥ ekam akṛṇoḥ ayajñam 1013māsām vidhānam adadhāḥ adhi dyavi 1013tvayā vibhinnam bharati pradhim pitā 1013sūryaraśmiḥ harikeśaḥ purastāt 1013savitā jyotiḥ ut ayān ajasram 1013tasya pūṣā prasave yāti vidvān 1013sampaśyan viśvā bhuvanāni gopāḥ 1013nṛcakṣāḥ eṣa divaḥ madhye āste 1013āpaprivān rodasī antarikṣam 1013sa viśvācīḥ abhi caṣTe ghṛtācīḥ 1013antarā pūrvam aparam ca ketum 1013rāyaḥ budhnaḥ saṁgamanaḥ vasūnām 1013viśvā rūpā abhi caṣTe śacībhiḥ 1013devaḥ iva savitā satyadharmā 1013indraḥ na tasthau samare dhanānām 1013viśvāvasum soma gandharvam āpaḥ 1013dadṛśuṣīḥ tat ṛtenā vi āyan 1013tat anvavait indraḥ rārahāṇaḥ āsām 1013pari sūryasya paridhīn apaśyat 1013viśvāvasuḥ abhi tat naḥ gṛṇātu 1013divyaḥ gandharvaḥ rajasaḥ vimānaḥ 1013yat vā ghā satyam uta yat na vidma 1013dhiyaḥ hinvānaḥ dhiyaḥ it naḥ avyāḥ 1013sasnim avindat caraṇe nadīnām 1013apa avṛṇot duraḥ aśmavrajānām 1013pra āsām gandharvaḥ amṛtāni vocat 1013indraḥ dakṣam pari jānāt ahīnām 1014agne tava śravaḥ vayaḥ 1014mahi bhrājante arcayaḥ vibhāvaso 1014bṛhadbhāno śavasā vājam ukthyam 1014dadhāsi dāśuṣe kave 1014pāvakavarcāḥ śukravarcāḥ 1014anūnavarcāḥ ut iyarṣi bhānunā 1014putraḥ mātarā vicaran upa avasi 1014pṛṇakṣi rodasī ubhe 1014ūrjaḥ napāt jātavedaḥ suśastibhiḥ 1014mandasva dhītibhiḥ hitaḥ 1014tve iṣaḥ sam dadhuḥ bhūrivarpasaḥ 1014citrotayaḥ vāmajātāḥ 1014irajyan agne prathayasva jantubhiḥ 1014asme rāyaḥ amartya 1014sa darśatasya vapuṣaḥ vi rājasi 1014pṛṇakṣi sānasim kratum 1014iṣkartāram adhvarasya pracetasam 1014kṣayantam rādhasaḥ mahaḥ 1014rātim vāmasya subhagām mahīm iṣam 1014dadhāsi sānasim rayim 1014ṛtāvānam mahiṣam viśvadarśatam 1014agnim sumnāya dadhire puraḥ janāḥ 1014śrutkarṇam saprathastamam tvā girā 1014daivyam mānuṣā yugā 1014agne acchā vada iha naḥ 1014pratyaṅ naḥ sumanāḥ bhava 1014pra naḥ yaccha viśaḥ pate 1014dhanadāḥ asi naḥ tvam 1014pra naḥ yacchatu aryamā 1014pra bhagaḥ pra bṛhaspatiḥ 1014pra devāḥ pra uta sūnṛtā 1014rāyaḥ devī dadātu naḥ 1014somam rājānam avase 1014agnim gīrbhiḥ havāmahe 1014ādityān viṣṇum sūryam 1014brahmāṇam ca bṛhaspatim 1014indravāyū bṛhaspatim 1014suhavā iha havāmahe 1014yathā naḥ sarvaḥ it janaḥ 1014saṁgatyām sumanāḥ asat 1014aryamaṇam bṛhaspatim 1014indram dānāya codaya 1014vātam viṣṇum sarasvatīm 1014savitāram ca vājinam 1014tvam naḥ agne agnibhiḥ 1014brahma yajñam ca vardhaya 1014tvam naḥ devatātaye 1014rāyaḥ dānāya codaya 1014ayam agne jaritā tve abhūt api 1014sahasaḥ sūno nahi anyat asti āpyam 1014bhadram hi śarma trivarūtham asti te 1014āre hiṁsānām apa didyum ā kṛdhi 1014pravat te agne janimā pitūyataḥ 1014sācī iva viśvā bhuvanā ni ṛñjase 1014pra saptayaḥ pra saniṣanta naḥ dhiyaḥ 1014puraḥ caranti paśupāḥ iva tmanā 1014uta vai u pari vṛṇakṣi bapsat 1014bahoḥ agne ulapasya svadhāvaḥ 1014uta khilyāḥ urvarāṇām bhavanti 1014mā te hetim taviṣīm cukrudhāma 1014yat udvataḥ nivataḥ yāsi bapsat 1014pṛthak eṣi pragardhinī iva senā 1014yadā te vātaḥ anuvāti śociḥ 1014vaptā iva śmaśru vapasi pra bhūma 1014prati asya śreṇayaḥ dadṛśre 1014ekam niyānam bahavaḥ rathāsaḥ 1014bāhū yat agne anumarmṛjānaḥ 1014nyaṅ uttānām anveṣi bhūmim 1014ut te śuṣmāḥ jihatām ut te arciḥ 1014ut te agne śaśamānasya vājāḥ 1014ut śvañcasva ni nama vardhamānaḥ 1014ā tvā adya viśve vasavaḥ sadantu 1014apām idam nyayanam 1014samudrasya niveśanam 1014anyam kṛṇuṣva itaḥ panthām 1014tena yāhi vaśān anu 1014āyane te parāyaṇe 1014dūrvāḥ rohantu puṣpiṇīḥ 1014hradāḥ ca puṇḍarīkāṇi 1014samudrasya gṛhāḥ ime 1014tyam cit atrim ṛtajuram 1014artham aśvam na yātave 1014kakṣīvantam yadī punar 1014ratham na kṛṇuthaḥ navam 1014tyam cit aśvam na vājinam 1014areṇavaḥ yam atnata 1014dṛLham granthim na vi syatam 1014atrim yaviṣTham ā rajaḥ 1014narā daṁsiṣThau atraye 1014śubhrā siṣāsatam dhiyaḥ 1014athā hi vām divaḥ narā 1014punar stomaḥ na viśase 1014cite tat vām surādhasā 1014rātiḥ sumatiḥ aśvinā 1014ā yat naḥ sadane pṛthau 1014samane parṣathaḥ narā 1014yuvam bhujyum samudre ā 1014rajasaḥ pāre īṅkhitam 1014yātam acchā patatribhiḥ 1014nāsatyā sātaye kṛtam 1014ā vām sumnaiḥ śaṁyū iva 1014maṁhiṣThā viśvavedasā 1014sam asme bhūṣatam narā 1014utsam na pipyuṣīḥ iṣaḥ 1014ayam hi te amartyaḥ 1014induḥ atyaḥ na patyate 1014dakṣaḥ viśvāyuḥ vedhase 1014ayam asmāsu kāvyaḥ 1014ṛbhuḥ vajraḥ dāsvate 1014ayam bibharti ūrdhvakṛśanam madam 1014ṛbhuḥ na kṛtvyam madam 1014ghṛṣuḥ śyenāya kṛtvane 1014āsu svāsu vaṁsagaḥ 1014ava dīdhet ahīśuvaḥ 1014yam suparṇaḥ parāvataḥ 1014śyenasya putraḥ ā abharat 1014śatacakram yaḥ ahyaḥ vartaniḥ 1014yam te śyenaḥ cārum avṛkam padā ā abharat 1014aruṇam mānam andhasaḥ 1014enā vayaḥ vi tāri āyuḥ jīvase 1014enā jāgāra bandhutā 1014evā tat indraḥ indunā 1014deveṣu cit dhārayāte mahi tyajaḥ 1014kratvā vayaḥ vi tāri āyuḥ sukrato 1014kratvā ayam asmat ā sutaḥ 1014imām khanāmi oṣadhim 1014vīrudham balavattamām 1014yayā sapatnīm bādhate 1014yayā saṁvindate patim 1014uttānaparṇe subhage 1014devajūte sahasvati 1014sapatnīm me parā dhama 1014patim me kevalam kuru 1014uttarā aham uttare 1014uttarā it uttarābhyaḥ 1014athā sapatnī yā mama 1014adharā sā adharābhyaḥ 1014nahi asyā nāma gṛbhṇāmi 1014na u asmin ramate jane 1014parām eva parāvatam 1014sapatnīm gamayāmasi 1014aham asmi sahamānā 1014atha tvam asi sāsahiḥ 1014ubhe sahasvatī bhūtvī 1014sapatnīm me sahāvahai 1014upa te adhām sahamānām 1014abhi tvā adhām sahīyasā 1014mām anu pra te manaḥ 1014vatsam gauḥ iva dhāvatu 1014pathā vār iva dhāvatu 1014araṇyāni araṇyāni 1014asau yā pra iva naśyasi 1014kathā grāmam na pṛcchasi 1014na tvā bhīḥ iva vindati 1014vṛṣāravāya vadate 1014yat upāvati ciccikaḥ 1014āghāTibhiḥ iva dhāvayan 1014araṇyāniḥ mahīyate 1014uta gāvaḥ iva adanti 1014uta veśma iva dṛśyate 1014uta u araṇyāniḥ sāyam 1014śakaTīḥ iva sarjati 1014gām aṅga eṣaḥ ā hvayati 1014dāru aṅga eṣaḥ apa avadhīt 1014vasan araṇyānyām sāyam 1014akrukṣat iti manyate 1014na vai araṇyāniḥ hanti 1014anyaḥ ca it na abhigacchati 1014svādoḥ phalasya jagdhvāya 1014yathākāmam ni padyate 1014āñjanagandhim surabhim 1014bahvannām akṛṣīvalām 1014pra aham mṛgāṇām mātaram 1014araṇyānim aśaṁsiṣam 1014śrat te dadhāmi prathamāya manyave 1014ahan yat vṛtram naryam viveḥ apaḥ 1014ubhe yat tvā bhavataḥ rodasī anu 1014rejate śuṣmāt pṛthivī cit adrivaḥ 1014tvam māyābhiḥ anavadya māyinam 1014śravasyatā manasā vṛtram ardayaḥ 1014tvām it naraḥ vṛṇate gaviṣTiṣu 1014tvām viśvāsu havyāsu iṣTiṣu 1014ā eṣu cākandhi puruhūta sūriṣu 1014vṛdhāsaḥ ye maghavan ānaśuḥ magham 1014arcanti toke tanaye pariṣTiṣu 1014medhasātā vājinam ahraye dhane 1014saḥ it nu rāyaḥ subhṛtasya cākanat 1014madam yaḥ asya raṁhyam ciketati 1014tvāvṛdhaḥ maghavan dāśvadhvaraḥ 1014makṣū sa vājam bharate dhanā nṛbhiḥ 1014tvam śardhāya mahinā gṛṇānaḥ 1014uru kṛdhi maghavan śagdhi rāyaḥ 1014tvam naḥ mitraḥ varuṇaḥ na māyī 1014pitvaḥ na dasma dayase vibhaktā 1014suṣvāṇāsaḥ indra stumasi tvā 1014sasavāṁsaḥ ca tuvinṛmṇa vājam 1014ā naḥ bhara suvitam yasya cākan 1014tmanā tanā sanuyāma tvotāḥ 1014ṛṣvaḥ tvam indra śūra jātaḥ 1014dāsīḥ viśaḥ sūryeṇa sahyāḥ 1014guhā hitam guhyam gūLham apsu 1014bibhṛmasi prasravaṇe na somam 1014aryaḥ vā giraḥ abhi arca vidvān 1014ṛṣīṇām vipraḥ sumatim cakānaḥ 1014te syāma ye raṇayanta somaiḥ 1014enā uta tubhyam rathoLha bhakṣaiḥ 1014imā brahma indra tubhyam śaṁsi 1014dāḥ nṛbhyaḥ nṛṇām śūra śavaḥ 1014tebhiḥ bhava sakratuḥ yeṣu cākan 1014uta trāyasva gṛṇataḥ uta stīn 1014śrudhī havam indra śūra pṛthyāḥ 1014uta stavase venyasya arkaiḥ 1014ā yaḥ te yonim ghṛtavantam asvār 1014ūrmiḥ na nimnaiḥ dravayanta vakvāḥ 1014savitā yantraiḥ pṛthivīm aramṇāt 1014askambhane savitā dyām adṛṁhat 1014aśvam iva adhukṣat dhunim antarikṣam 1014atūrte baddham savitā samudram 1014yatrā samudraḥ skabhitaḥ vi aunat 1014apām napāt savitā tasya veda 1014ataḥ bhūḥ ataḥ āḥ utthitam rajaḥ 1014ataḥ dyāvāpṛthivī aprathetām 1014paścā idam anyat abhavat yajatram 1014amartyasya bhuvanasya bhūnā 1014suparṇaḥ aṅga savituḥ garutmān 1014pūrvaḥ jātaḥ saḥ u asya anu dharma 1014gāvaḥ iva grāmam yūyudhiḥ iva aśvān 1014vāśrā iva vatsam sumanāḥ duhānā 1014patiḥ iva jāyām abhi naḥ ni etu 1014dhartā divaḥ savitā viśvavāraḥ 1014hiraṇyastūpaḥ savitar yathā tvā 1014āṅgirasaḥ juhve vāje asmin 1014evā tvā arcan avase vandamānaḥ 1014somasya iva aṁśum prati jāgara aham 1015samiddhaḥ cit sam idhyase 1015devebhyaḥ havyavāhana 1015ādityaiḥ rudraiḥ vasubhiḥ naḥ ā gahi 1015mṛLīkāya naḥ ā gahi 1015imam yajñam idam vacaḥ 1015jujuṣāṇaḥ upāgahi 1015martāsaḥ tvā samidhāna havāmahe 1015mṛLīkāya havāmahe 1015tvām u jātavedasam 1015viśvavāram gṛṇe dhiyā 1015agne devān ā vaha naḥ priyavratān 1015mṛLīkāya priyavratān 1015agniḥ devaḥ devānām abhavat purohitaḥ 1015agnim manuṣyāḥ ṛṣayaḥ sam īdhire 1015agnim mahaḥ dhanasātau aham huve 1015mṛLīkam dhanasātaye 1015agniḥ atrim bharadvājam gaviṣThiram 1015pra āvat naḥ kaṇvam trasadasyum āhave 1015agnim vasiṣThaḥ havate purohitaḥ 1015mṛLīkāya purohitaḥ 1015śraddhayā agniḥ sam idhyate 1015śraddhayā hūyate haviḥ 1015śraddhām bhagasya mūrdhani 1015vacasā ā vedayāmasi 1015priyam śraddhe dadataḥ 1015priyam śraddhe didāsataḥ 1015priyam bhojeṣu yajvasu 1015idam me uditam kṛdhi 1015yathā devāḥ asureṣu 1015śraddhām ugreṣu cakrire 1015evam bhojeṣu yajvasu 1015asmākam uditam kṛdhi 1015śraddhām devāḥ yajamānāḥ 1015vāyugopāḥ upa āsate 1015śraddhām hṛdayyayā ākūtyā 1015śraddhayā vindate vasu 1015śraddhām prātar havāmahe 1015śraddhām madhyaṁdinam pari 1015śraddhām sūryasya nimruci 1015śraddhe śrat dhāpaya iha naḥ 1015śāsaḥ itthā mahān asi 1015amitrakhādaḥ adbhutaḥ 1015na yasya hanyate sakhā 1015na jīyate kadā cana 1015svastidāḥ viśaḥ patiḥ 1015vṛtrahā vimṛdhaḥ vaśī 1015vṛṣā indraḥ puraḥ etu naḥ 1015somapāḥ abhayaṁkaraḥ 1015vi rakṣaḥ vi mṛdhaḥ jahi 1015vi vṛtrasya hanū ruja 1015vi manyum indra vṛtrahan 1015amitrasya abhidāsataḥ 1015vi naḥ indra mṛdhaḥ jahi 1015nīcā yaccha pṛtanyataḥ 1015yaḥ asmān abhidāsati 1015adharam gamayā tamaḥ 1015apa indra dviṣataḥ manaḥ 1015apa jijyāsataḥ vadham 1015vi manyoḥ śarma yaccha 1015varīyaḥ yavayā vadham 1015īṅkhayantīḥ apasyuvaḥ 1015indram jātam upa āsate 1015bhejānāsaḥ suvīryam 1015tvam indra balāt adhi 1015sahasaḥ jātaḥ ojasaḥ 1015tvam vṛṣan vṛṣā it asi 1015tvam indra asi vṛtrahā 1015vi antarikṣam atiraḥ 1015ut dyām astabhnāḥ ojasā 1015tvam indra sajoṣasam 1015arkam bibharṣi bāhvoḥ 1015vajram śiśānaḥ ojasā 1015tvam indra abhibhūḥ asi 1015viśvā jātāni ojasā 1015sa viśvā bhuvaḥ ā abhavaḥ 1015somaḥ ekebhyaḥ pavate 1015ghṛtam eke upa āsate 1015yebhyaḥ madhu pradhāvati 1015tān cit eva api gacchatāt 1015tapasā ye anādhṛṣyāḥ 1015tapasā ye svar yayuḥ 1015tapaḥ ye cakrire mahaḥ 1015tān cit eva api gacchatāt 1015ye yudhyante pradhaneṣu 1015śūrāsaḥ ye tanūtyajaḥ 1015ye vā sahasradakṣiṇāḥ 1015tān cit eva api gacchatāt 1015ye cit pūrve ṛtasāpaḥ 1015ṛtāvānaḥ ṛtāvṛdhaḥ 1015pitṛṛn tapasvataḥ yama 1015tān cit eva api gacchatāt 1015sahasraṇīthāḥ kavayaḥ 1015ye gopāyanti sūryam 1015ṛṣīn tapasvataḥ yama 1015tapojān api gacchatāt 1015arāyi kāṇe vikaTe 1015girim gaccha sadānve 1015śirimbiThasya satvabhiḥ 1015tebhiḥ tvā cātayāmasi 1015cattā u itaḥ cattā amutaḥ 1015sarvā bhrūṇāni āruṣī 1015arāyyam brahmaṇaḥ pate 1015tīkṣṇaśṛṇga udṛṣan ihi 1015adaḥ yat dāru plavate 1015sindhoḥ pāre apūruṣam 1015tat ā rabhasva durhaṇo 1015tena gaccha parastaram 1015yat ha prācīḥ ajaganta 1015uraḥ maṇḍūradhāṇikīḥ 1015hatāḥ indrasya śatravaḥ 1015sarve budbudayāśavaḥ 1015pari ime gām aneṣata 1015pari agnim ahṛṣata 1015deveṣu akrata śravaḥ 1015kaḥ imān ā dadharṣati 1015agnim hinvantu naḥ dhiyaḥ 1015saptim āśum iva ājiṣu 1015tena jeṣma dhanaṁdhanam 1015yayā gāḥ ākarāmahe 1015senayā agne tava ūtyā 1015tām naḥ hinva maghattaye 1015ā agne sthūram rayim bhara 1015pṛthum gomantam aśvinam 1015aṅdhi kham vartayā paṇim 1015agne nakṣatram ajaram 1015ā sūryam rohayaḥ divi 1015dadhat jyotiḥ janebhyaḥ 1015agne ketuḥ viśām asi 1015preṣThaḥ śreṣThaḥ upasthasat 1015bodhā stotre vayaḥ dadhat 1015imā nu kam bhuvanā sīṣadhāma 1015indraḥ ca viśve ca devāḥ 1015yajñam ca naḥ tanvam ca prajām ca 1015ādityaiḥ indraḥ saha cīkQpāti 1015ādityaiḥ indraḥ sagaṇaḥ marudbhiḥ 1015asmākam bhūtu avitā tanūnām 1015hatvāya devāḥ asurān yat āyan 1015devāḥ devatvam abhirakṣamāṇāḥ 1015pratyañcam arkam anayan śacībhiḥ 1015āt it svadhām iṣirām pari apaśyan 1015sūryaḥ naḥ divaḥ pātu 1015vātaḥ antarikṣāt 1015agniḥ naḥ pārthivebhyaḥ 1015joṣā savitar yasya te 1015haraḥ śatam savān arhati 1015pāhi naḥ didyutaḥ patantyāḥ 1015cakṣuḥ naḥ devaḥ savitā 1015cakṣuḥ naḥ uta parvataḥ 1015cakṣuḥ dhātā dadhātu naḥ 1015cakṣuḥ naḥ dhehi cakṣuṣe 1015cakṣuḥ vikhyai tanūbhyaḥ 1015sam ca idam vi ca paśyema 1015susaṁdṛśam tvā vayam 1015prati paśyema sūrya 1015vi paśyema nṛcakṣasaḥ 1015ut asau sūryaḥ agāt 1015ut ayam māmakaḥ bhagaḥ 1015aham tat vidvalā patim 1015abhi asākṣi viṣāsahiḥ 1015aham ketuḥ aham mūrdhā 1015aham ugrā vivācanī 1015mama it anu kratum patiḥ 1015sehānāyāḥ upācaret 1015mama putrāḥ śatruhaṇaḥ 1015atha u me duhitā virāT 1015uta aham asmi saṁjayā 1015patyau me ślokaḥ uttamaḥ 1015yena indraḥ haviṣā kṛtvī 1015abhavat dyumnī uttamaḥ 1015idam tat akri devāḥ 1015asapatnā kila abhuvam 1015asapatnā sapatnaghnī 1015jayantī abhibhūvarī 1015ā avṛkṣam anyāsām varcaḥ 1015rādhaḥ astheyasām iva 1015sam ajaiṣam imāḥ aham 1015sapatnīḥ abhibhūvarī 1015yathā aham asya vīrasya 1015virājāni janasya ca 1016tīvrasya abhivayasaḥ asya pāhi 1016sarvarathā vi harī iha muñca 1016indra mā tvā yajamānāsaḥ anye 1016ni rīraman tubhyam ime sutāsaḥ 1016tubhyam sutāḥ tubhyam u sotvāsaḥ 1016tvām giraḥ śvātryāḥ ā hvayanti 1016indra idam adya savanam juṣāṇaḥ 1016viśvasya vidvān iha pāhi somam 1016yaḥ uśatā manasā somam asmai 1016sarvahṛdā devakāmaḥ sunoti 1016na gāḥ indraḥ tasya parā dadāti 1016praśastam it cārum asmai kṛṇoti 1016anuspaṣTaḥ bhavati eṣaḥ asya 1016yaḥ asmai revān na sunoti somam 1016niḥ aratnau maghavā tam dadhāti 1016brahmadviṣaḥ hanti anānudiṣTaḥ 1016aśvāyantaḥ gavyantaḥ vājayantaḥ 1016havāmahe tvā upagantavai u 1016ābhūṣantaḥ te sumatau navāyām 1016vayam indra tvā śunam huvema 1016muñcāmi tvā haviṣā jīvanāya kam 1016ajñātayakṣmāt uta rājayakṣmāt 1016grāhiḥ jagrāha yadi vā etat enam 1016tasyāḥ indrāgnī pra mumuktam enam 1016yadi kṣitāyuḥ yadi vā paretaḥ 1016yadi mṛtyoḥ antikam nītaḥ eva 1016tam ā harāmi nirṛteḥ upasthāt 1016aspārṣam enam śataśāradāya 1016sahasrākṣeṇa śataśāradena 1016śatāyuṣā haviṣā ā ahārṣam enam 1016śatam yathā imam śaradaḥ nayāti 1016indraḥ viśvasya duritasya pāram 1016śatam jīva śaradaḥ vardhamānaḥ 1016śatam hemantān śatam u vasantān 1016śatam indrāgnī savitā bṛhaspatiḥ 1016śatāyuṣā haviṣā imam punar duḥ 1016ā ahārṣam tvā avidam tvā 1016punar ā agāḥ punarnava 1016sarvāṅga sarvam te cakṣuḥ 1016sarvam āyuḥ ca te avidam 1016brahmaṇā agniḥ saṁvidānaḥ 1016rakṣohā bādhatām itaḥ 1016amīvā yaḥ te garbham 1016durṇāmā yonim āśaye 1016yaḥ te garbham amīvā 1016durṇāmā yonim āśaye 1016agniḥ tam brahmaṇā saha 1016niḥ kravyādam anīnaśat 1016yaḥ te hanti patayantam 1016niṣatsnum yaḥ sarīsṛpam 1016jātam yaḥ te jighāṁsati 1016tam itaḥ nāśayāmasi 1016yaḥ te ūrū viharati 1016antarā dampatī śaye 1016yonim yaḥ antar āreLhi 1016tam itaḥ nāśayāmasi 1016yaḥ tvā bhrātā patiḥ bhūtvā 1016jāraḥ bhūtvā nipadyate 1016prajām yaḥ te jighāṁsati 1016tam itaḥ nāśayāmasi 1016yaḥ tvā svapnena tamasā 1016mohayitvā nipadyate 1016prajām yaḥ te jighāṁsati 1016tam itaḥ nāśayāmasi 1016akṣībhyām te nāsikābhyām 1016karṇābhyām chubukāt adhi 1016yakṣmam śīrṣaṇyam mastiṣkāt 1016jihvāyāḥ vi vṛhāmi te 1016grīvābhyaḥ te uṣṇihābhyaḥ 1016kīkasābhyaḥ anūkyāt 1016yakṣmam doṣaṇyam aṁsābhyām 1016bāhubhyām vi vṛhāmi te 1016āntrebhyaḥ te gudābhyaḥ 1016vaniṣThoḥ hṛdayāt adhi 1016yakṣmam matasnābhyām yaknaḥ 1016plāśibhyaḥ vi vṛhāmi te 1016ūrubhyām te aṣThīvadbhyām 1016pārṣṇibhyām prapadābhyām 1016yakṣmam śroṇibhyām bhāsadāt 1016bhaṁsasaḥ vi vṛhāmi te 1016mehanāt vanaṁkaraṇāt 1016lomabhyaḥ te nakhebhyaḥ 1016yakṣmam sarvasmāt ātmanaḥ 1016tam idam vi vṛhāmi te 1016aṅgādaṅgāt lomnolomnaḥ 1016jātam parvaṇiparvaṇi 1016yakṣmam sarvasmāt ātmanaḥ 1016tam idam vi vṛhāmi te 1016apa ihi manasaḥ pate 1016apa krāma paraḥ cara 1016paraḥ nirṛtyai ā cakṣva 1016bahudhā jīvataḥ manaḥ 1016bhadram vai varam vṛṇate 1016bhadram yuñjanti dakṣiṇam 1016bhadram vaivasvate cakṣuḥ 1016bahutrā jīvataḥ manaḥ 1016yat āśasā niḥśasā abhiśasā 1016upārima jāgrataḥ yat svapantaḥ 1016agniḥ viśvāni apa duṣkṛtāni 1016ajuṣTāni āre asmat dadhātu 1016yat indra brahmaṇaḥ pate 1016abhidroham carāmasi 1016pracetāḥ naḥ āṅgirasaḥ 1016dviṣatām pātu aṁhasaḥ 1016ajaiṣma adya asanāma ca 1016abhūma anāgasaḥ vayam 1016jāgratsvapnaḥ saṁkalpaḥ pāpaḥ 1016yam dviṣmaḥ tam saḥ ṛcchatu 1016yaḥ naḥ dveṣTi tam ṛcchatu 1016devāḥ kapotaḥ iṣitaḥ yat icchan 1016dūtaḥ nirṛtyāḥ idam ājagāma 1016tasmai arcāma kṛṇavāma niṣkṛtim 1016śam naḥ astu dvipade śam catuṣpade 1016śivaḥ kapotaḥ iṣitaḥ naḥ astu 1016anāgāḥ devāḥ śakunaḥ gṛheṣu 1016agniḥ hi vipraḥ juṣatām haviḥ naḥ 1016pari hetiḥ pakṣiṇī naḥ vṛṇaktu 1016hetiḥ pakṣiṇī na dabhāti asmān 1016āṣTryām padam kṛṇute agnidhāne 1016śam naḥ gobhyaḥ ca puruṣebhyaḥ ca astu 1016mā naḥ hiṁsīt iha devāḥ kapotaḥ 1016yat ulūkaḥ vadati mogham etat 1016yat kapotaḥ padam agnau kṛṇoti 1016yasya dūtaḥ prahitaḥ eṣaḥ etat 1016tasmai yamāya namaḥ astu mṛtyave 1016ṛcā kapotam nudata praṇodam 1016iṣam madantaḥ pari gām nayadhvam 1016saṁyopayantaḥ duritāni viśvā 1016hitvā naḥ ūrjam pra patāt patiṣThaḥ 1016ṛṣabham mā samānānām 1016sapatnānām viṣāsahim 1016hantāram śatrūṇām kṛdhi 1016virājam gopatim gavām 1016aham asmi sapatnahā 1016indraḥ iva ariṣTaḥ akṣataḥ 1016adhaḥ sapatnāḥ me padoḥ 1016ime sarve abhiṣThitāḥ 1016atra eva vaḥ api nahyāmi 1016ubhe ārtnī iva jyayā 1016vācaḥ pate ni sedha imān 1016yathā mat adharam vadān 1016abhibhūḥ aham ā agamam 1016viśvakarmeṇa dhāmnā 1016ā vaḥ cittam ā vaḥ vratam 1016ā vaḥ aham samitim dade 1016yogakṣemam vaḥ ādāya 1016aham bhūyāsam uttamaḥ 1016ā vaḥ mūrdhānam akramīm 1016adhaspadāt me ut vadata 1016maṇḍūkāḥ iva udakāt 1016maṇḍūkāḥ udakāt iva 1016tubhya idam indra pari sicyate madhu 1016tvam sutasya kalaśasya rājasi 1016tvam rayim puruvīrām u naḥ kṛdhi 1016tvam tapaḥ paritapya ajayaḥ svar 1016svarjitam mahi mandānam andhasaḥ 1016havāmahe pari śakram sutān upa 1016imam naḥ yajñam iha bodhi ā gahi 1016spṛdhaḥ jayantam maghavānam īmahe 1016somasya rājñaḥ varuṇasya dharmaṇi 1016bṛhaspateḥ anumatyāḥ u śarmaṇi 1016tava aham adya maghavan upastutau 1016dhātar vidhātar kalaśān abhakṣayam 1016prasūtaḥ bhakṣam akaram carau api 1016stomam ca imam prathamaḥ sūriḥ ut mṛje 1016sute sātena yadi ā agamam vām 1016prati viśvāmitrajamadagnī dame 1016vātasya nu mahimānam rathasya 1016rujan eti stanayan asya ghoṣaḥ 1016divispṛk yāti aruṇāni kṛṇvan 1016uta u eti pṛthivyā reṇum asyan 1016sam pra īrate anu vātasya viṣThāḥ 1016ā enam gacchanti samanam na yoṣāḥ 1016tābhiḥ sayuk saratham devaḥ īyate 1016asya viśvasya bhuvanasya rājā 1016antarikṣe pathibhiḥ īyamānaḥ 1016na ni viśate katamat cana ahar 1016apām sakhā prathamajāḥ ṛtāvā 1016kva svit jātaḥ kutaḥ ā babhūva 1016ātmā devānām bhuvanasya garbhaḥ 1016yathāvaśam carati devaḥ eṣaḥ 1016ghoṣāḥ it asya śṛṇvire na rūpam 1016tasmai vātāya haviṣā vidhema 1016mayobhūḥ vātaḥ abhi vātu usrāḥ 1016ūrjasvatīḥ oṣadhīḥ ā riśantām 1016pīvasvatīḥ jīvadhanyāḥ pibantu 1016avasāya padvate rudra mṛLa 1016yāḥ sarūpāḥ virūpāḥ ekarūpāḥ 1016yāsām agniḥ iṣTyā nāmāni veda 1016yāḥ aṅgirasaḥ tapasā iha cakruḥ 1016tābhyaḥ parjanya mahi śarma yaccha 1016yāḥ deveṣu tanvam airayanta 1016yāsām somaḥ viśvā rūpāṇi veda 1016tāḥ asmabhyam payasā pinvamānāḥ 1016prajāvatīḥ indra goṣThe rirīhi 1016prajāpatiḥ mahyam etāḥ rarāṇaḥ 1016viśvaiḥ devaiḥ pitṛbhiḥ saṁvidānaḥ 1016śivāḥ satīḥ upa naḥ goṣTham ā akar 1016tāsām vayam prajayā sam sadema 1017vibhrāT bṛhat pibatu somyam madhu 1017āyuḥ dadhat yajñapatau avihrutam 1017vātajūtaḥ yaḥ abhirakṣati tmanā 1017prajāḥ pupoṣa purudhā vi rājati 1017vibhrāT bṛhat subhṛtam vājasātamam 1017dharman divaḥ dharuṇe satyam arpitam 1017amitrahā vṛtrahā dasyuhantamam 1017jyotiḥ jajñe asurahā sapatnahā 1017idam śreṣTham jyotiṣām jyotiḥ uttamam 1017viśvajit dhanajit ucyate bṛhat 1017viśvabhrāT bhrājaḥ mahi sūryaḥ dṛśe 1017uru paprathe sahaḥ ojaḥ acyutam 1017vibhrājan jyotiṣā svar 1017agacchaḥ rocanam divaḥ 1017yena imā viśvā bhuvanāni ābhṛtā 1017viśvakarmaṇā viśvadevyāvatā 1017tvam tyam iTataḥ ratham 1017indra pra āvaḥ sutāvataḥ 1017aśṛṇoḥ sominaḥ havam 1017tvam makhasya dodhataḥ 1017śiraḥ ava tvacaḥ bharaḥ 1017agacchaḥ sominaḥ gṛham 1017tvam tyam indra martyam 1017āstrabudhnāya venyam 1017muhuḥ śrathnāḥ manasyave 1017tvam tyam indra sūryam 1017paścā santam puraḥ kṛdhi 1017devānām cit tiraḥ vaśam 1017ā yāhi vanasā saha 1017gāvaḥ sacanta vartanim 1017yat ūdhabhiḥ 1017ā yāhi vasvyā dhiyā 1017maṁhiṣThaḥ jārayanmakhaḥ 1017sudānubhiḥ 1017pitubhṛtaḥ na tantum it 1017sudānavaḥ 1017prati dadhmaḥ yajāmasi 1017uṣāḥ apa svasuḥ tamaḥ 1017sam vartayati vartanim 1017sujātatā 1017ā tvā ahārṣam antar edhi 1017dhruvaḥ tiṣTha avicācaliḥ 1017viśaḥ tvā sarvāḥ vāñchantu 1017mā tvat rāṣTram adhi bhraśat 1017iha eva edhi mā apa cyoṣThāḥ 1017parvataḥ iva avicācaliḥ 1017indraḥ iva iha dhruvaḥ tiṣTha 1017iha rāṣTram u dhāraya 1017imam indraḥ adīdharat 1017dhruvam dhruveṇa haviṣā 1017tasmai somaḥ adhi bravat 1017tasmai u brahmaṇaḥ patiḥ 1017dhruvā dyauḥ dhruvā pṛthivī 1017dhruvāsaḥ parvatāḥ ime 1017dhruvam viśvam idam jagat 1017dhruvaḥ rājā viśām ayam 1017dhruvam te rājā varuṇaḥ 1017dhruvam devaḥ bṛhaspatiḥ 1017dhruvam te indraḥ ca agniḥ ca 1017rāṣTram dhārayatām dhruvam 1017dhruvam dhruveṇa haviṣā 1017abhi somam mṛśāmasi 1017atha u te indraḥ kevalīḥ 1017viśaḥ balihṛtaḥ karat 1017abhīvartena haviṣā 1017yena indraḥ abhivāvṛte 1017tena asmān brahmaṇaḥ pate 1017abhi rāṣTrāya vartaya 1017abhivṛtya sapatnān 1017abhi yāḥ naḥ arātayaḥ 1017abhi pṛtanyantam tiṣTha 1017abhi yaḥ naḥ irasyati 1017abhi tvā devaḥ savitā 1017abhi somaḥ avīvṛtat 1017abhi tvā viśvā bhūtāni 1017abhīvartaḥ yathā asasi 1017yena indraḥ haviṣā kṛtvī 1017abhavat dyumnī uttamaḥ 1017idam tat akri devāḥ 1017asapatnaḥ kila abhuvam 1017asapatnaḥ sapatnahā 1017abhirāṣTraḥ viṣāsahiḥ 1017yathā aham eṣām bhūtānām 1017virājāni janasya ca 1017pra vaḥ grāvāṇaḥ savitā 1017devaḥ suvatu dharmaṇā 1017dhūrṣu yujyadhvam sunuta 1017grāvāṇaḥ apa ducchunām 1017apa sedhata durmatim 1017usrāḥ kartana bheṣajam 1017grāvāṇaḥ upareṣu ā 1017mahīyante sajoṣasaḥ 1017vṛṣṇe dadhataḥ vṛṣṇyam 1017grāvāṇaḥ savitā nu vaḥ 1017devaḥ suvatu dharmaṇā 1017yajamānāya sunvate 1017pra sūnavaḥ ṛbhūṇām 1017bṛhat navanta vṛjanā 1017kṣāmā ye viśvadhāyasaḥ 1017aśnan dhenum na mātaram 1017pra devam devyā dhiyā 1017bharatā jātavedasam 1017havyā naḥ vakṣat ānuṣak 1017ayam u sya pra devayuḥ 1017hotā yajñāya nīyate 1017rathaḥ na yoḥ abhīvṛtaḥ 1017ghṛṇīvān cetati tmanā 1017ayam agniḥ uruṣyati 1017amṛtāt iva janmanaḥ 1017sahasaḥ cit sahīyān 1017devaḥ jīvātave kṛtaḥ 1017pataṁgam aktam asurasya māyayā 1017hṛdā paśyanti manasā vipaścitaḥ 1017samudre antar kavayaḥ vi cakṣate 1017marīcīnām padam icchanti vedhasaḥ 1017pataṁgaḥ vācam manasā bibharti 1017tām gandharvaḥ avadat garbhe antar 1017tām dyotamānām svaryam manīṣām 1017ṛtasya pade kavayaḥ ni pānti 1017apaśyam gopām anipadyamānam 1017ā ca parā ca pathibhiḥ carantam 1017sa sadhrīcīḥ sa viṣūcīḥ vasānaḥ 1017ā varīvarti bhuvaneṣu antar 1017tyam ū su vājinam devajūtam 1017sahāvānam tarutāram rathānām 1017ariṣTanemim pṛtanājam āśum 1017svastaye tārkṣyam ihā huvema 1017indrasya iva rātim ājohuvānāḥ 1017svastaye nāvam iva ā ruhema 1017urvī na pṛthvī bahule gabhīre 1017mā vām etau mā paretau riṣāma 1017sadyaḥ cit yaḥ śavasā pañca kṛṣTīḥ 1017sūryaḥ iva jyotiṣā apaḥ tatāna 1017sahasrasāḥ śatasāḥ asya raṁhiḥ 1017na smā varante yuvatim na śaryām 1017ut tiṣThata ava paśyata 1017indrasya bhāgam ṛtviyam 1017yadi śrātaḥ juhotana 1017yadi aśrātaḥ mamattana 1017śrātam haviḥ ā u su indra pra yāhi 1017jagāma sūraḥ adhvanaḥ vimadhyam 1017pari tvā āsate nidhibhiḥ sakhāyaḥ 1017kulapāḥ na vrājapatim carantam 1017śrātam manye ūdhani śrātam agnau 1017suśrātam manye tat ṛtam navīyaḥ 1017mādhyaṁdinasya savanasya dadhnaḥ 1017piba indra vajrin purukṛt juṣāṇaḥ 1018pra sasāhiṣe puruhūta śatrūn 1018jyeṣThaḥ te śuṣmaḥ iha rātiḥ astu 1018indra ā bhara dakṣiṇenā vasūni 1018patiḥ sindhūnām asi revatīnām 1018mṛgaḥ na bhīmaḥ kucaraḥ giriṣThāḥ 1018parāvataḥ ā jaganthā parasyāḥ 1018sṛkam saṁśāya pavim indra tigmam 1018vi śatrūn tāLhi vi mṛdhaḥ nudasva 1018indra kṣatram abhi vāmam ojaḥ 1018ajāyathāḥ vṛṣabha carṣaṇīnām 1018apa anudaḥ janam amitrayantam 1018urum devebhyaḥ akṛṇoḥ ulokam 1018prathaḥ ca yasya saprathaḥ ca nāma 1018ānuṣTubhasya haviṣaḥ haviḥ yat 1018dhātuḥ dyutānāt savituḥ ca viṣṇoḥ 1018rathaṁtaram ā jabhārā vasiṣThaḥ 1018avindan te atihitam yat āsīt 1018yajñasya dhāma paramam guhā yat 1018dhātuḥ dyutānāt savituḥ ca viṣṇoḥ 1018bharadvājaḥ bṛhat ā cakre agneḥ 1018te avindan manasā dīdhyānāḥ 1018yajuḥ skannam prathamam devayānam 1018dhātuḥ dyutānāt savituḥ ca viṣṇoḥ 1018ā sūryāt abharan gharmam ete 1018bṛhaspatiḥ nayatu durgahā tiraḥ 1018punar neṣat aghaśaṁsāya manma 1018kṣipat aśastim apa durmatim han 1018athā karat yajamānāya śam yoḥ 1018narāśaṁsaḥ naḥ avatu prayāje 1018śam naḥ astu anuyājaḥ haveṣu 1018kṣipat aśastim apa durmatim han 1018athā karat yajamānāya śam yoḥ 1018tapurmūrdhā tapatu rakṣasaḥ ye 1018brahmadviṣaḥ śarave hantavai u 1018kṣipat aśastim apa durmatim han 1018athā karat yajamānāya śam yoḥ 1018apaśyam tvā manasā cekitānam 1018tapasaḥ jātam tapasaḥ vibhūtam 1018iha prajām iha rayim rarāṇaḥ 1018pra jāyasva prajayā putrakāma 1018apaśyam tvā manasā dīdhyānām 1018svāyām tanū ṛtvye nādhamānām 1018upa mām uccā yuvatiḥ babhūyāḥ 1018pra jāyasva prajayā putrakāme 1018aham garbham adadhām oṣadhīṣu 1018aham viśveṣu bhuvaneṣu antar 1018aham prajāḥ ajanayam pṛthivyām 1018aham janibhyaḥ aparīṣu putrān 1018viṣṇuḥ yonim kalpayatu 1018tvaṣTā rūpāṇi piṁśatu 1018ā siñcatu prajāpatiḥ 1018dhātā garbham dadhātu te 1018garbham dhehi sinīvāli 1018garbham dhehi sarasvati 1018garbham te aśvinau devau 1018ā dhattām puṣkarasrajā 1018hiraṇyayī araṇī 1018yam nirmanthataḥ aśvinā 1018tam te garbham havāmahe 1018daśame māsi sūtave 1018mahi trīṇām avaḥ astu 1018dyukṣam mitrasya aryamṇaḥ 1018durādharṣam varuṇasya 1018nahi teṣām amā cana 1018na adhvasu vāraṇeṣu 1018īśe ripuḥ aghaśaṁsaḥ 1018yasmai putrāsaḥ aditeḥ 1018pra jīvase martyāya 1018jyotiḥ yacchanti ajasram 1018vātaḥ ā vātu bheṣajam 1018śambhu mayobhu naḥ hṛde 1018pra naḥ āyūṁṣi tāriṣat 1018uta vāta pitā asi naḥ 1018uta bhrātā uta naḥ sakhā 1018sa naḥ jīvātave kṛdhi 1018yat adaḥ vāta te gṛhe 1018amṛtasya nidhiḥ hitaḥ 1018tataḥ naḥ dehi jīvase 1018pra agnaye vācam īraya 1018vṛṣabhāya kṣitīnām 1018sa naḥ parṣat ati dviṣaḥ 1018yaḥ parasyāḥ parāvataḥ 1018tiraḥ dhanva atirocate 1018sa naḥ parṣat ati dviṣaḥ 1018yaḥ rakṣāṁsi nijūrvati 1018vṛṣā śukreṇa śociṣā 1018sa naḥ parṣat ati dviṣaḥ 1018yaḥ viśvā abhi vipaśyati 1018bhuvanā sam ca paśyati 1018sa naḥ parṣat ati dviṣaḥ 1018yaḥ asya pāre rajasaḥ 1018śukraḥ agniḥ ajāyata 1018sa naḥ parṣat ati dviṣaḥ 1018pra nūnam jātavedasam 1018aśvam hinota vājinam 1018idam naḥ barhiḥ āsade 1018asya pra jātavedasaḥ 1018vipravīrasya mīLhuṣaḥ 1018mahīm iyarmi suṣTutim 1018yāḥ rucaḥ jātavedasaḥ 1018devatrā havyavāhanīḥ 1018tābhiḥ naḥ yajñam invatu 1018ā ayam gauḥ pṛśniḥ akramīt 1018asadat mātaram puraḥ 1018pitaram ca prayan svar 1018antar carati rocanā 1018asya prāṇāt apānatī 1018vi akhyat mahiṣaḥ divam 1018triṁśat dhāma vi rājati 1018vāk pataṁgāya dhīyate 1018prati vastoḥ aha dyubhiḥ 1019ṛtam ca satyam ca abhīddhāt 1019tapasaḥ adhi ajāyata 1019tataḥ rātri ajāyata 1019tataḥ samudraḥ arṇavaḥ 1019samudrāt arṇavāt adhi 1019saṁvatsaraḥ ajāyata 1019ahorātrāṇi vidadhat 1019viśvasya miṣataḥ vaśī 1019sūryācandramasau dhātā 1019yathāpūrvam akalpayat 1019divam ca pṛthivīm ca 1019antarikṣam atha u svar 1019saṁsam it yuvase vṛṣan 1019agne viśvāni aryaḥ ā 1019iLaḥ pade sam idhyase 1019sa naḥ vasūni ā bhara 1019sam gacchadhvam sam vadadhvam 1019sam vaḥ manāṁsi jānatām 1019devāḥ bhāgam yathā pūrve 1019saṁjānānāḥ upāsate 1019samānaḥ mantraḥ samitiḥ samānī 1019samānam manaḥ saha cittam eṣām 1019samānam mantram abhi mantraye vaḥ 1019samānena vaḥ haviṣā juhomi